Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयागचन्द्रिका टीका. १९ ज्ञभव्यशरीरव्यतिरिक्तद्रव्यावश्यकनिरूपणम् १३१ माश्रित्य द्रव्यावश्यकत्वं विज्ञेयमिति । भव्यशरीरे आवश्यकर्थिज्ञानाभावान्नोआगम वं बोध्यम् । तदेतद् भव्यशारिद्रव्यावश्यकं वर्णितम् ॥सू० १८॥ ____ अथ तृतीय भेदं निरूपयितुमाह-- .. मूलम्-से किं तं जाणयसरीरभवि सरीरवइरित्तं दव्यावस्सये जाणयसरीरभवियसरीरवइरित्तं दवावस्सयं तिविह पण्णत्तं । तं जहा-लोइयं, कुप्पावणियं, लोउत्तरिय ॥ सू० १९ ॥
छाया-अथ किं तद् ज्ञाः कशरीरभ-यशीव्यतिरिक्त द्रव्यावश्यकम् । ज्ञायकशीस. शरीर व्यतिरिक्त द्रव्यावश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा लौकिकं, कुप्रावचनिकं, लोकोत्तरिकम् ॥सू० १९॥
टीका-शिष्यः पृच्छति-से किं तं' इत्यादि । अथ किं तद् ज्ञाय शरी:भः शरीर व्यतिरिक्तं द्रव्यावश्यकम् ? उत्तरमाह-'जाणयसरीरभवियसीरवरित्तं'. शास्त्र या अनुपयुक्त ज्ञाता बनेगा उस का वह शरीर द्रव्यावश्यक है। वर्तमान में वह ऐसा नहीं है, अतः उसका उसमें उपचार करलिया जाता है। इस द्रव्य व क में आवश्यक का अर्थज्ञान बिलकुल नहीं है। इसलिये इसे नोआगम की अपेक्षा वह भव्यशरीर द्रव्यावश्यक है। ॥ सूत्र १८ ॥
अब सूत्रकार तृतीय भेद के स्वरूप का निरूपण करते हैंसे कि तं जाणयसरीरभवियसरीरवइरित इत्यादि । ।। सू० १९॥
शब्दार्थ-(से) शिष्य पूछा है कि हे भदंत ! (त जाणयसरीर भवियं सरीर वइरित्त दवायरसय किं) पूर्व प्रक्रान्त (पूर्वप्र तुत) ज्ञायक शरीर भव्यशरीर व्यतिरिक्त द्रव्यावश्यक का क्या स्वरूप है ? उत्तर-(जाणयसरीरभवियसरीरબનવાને છે, તેના તે શરીરને દ્રવ્યાવશ્યરૂપે અહીં પ્રકટ કરવામાં આવ્યું છે. વર્તમાનકાળે તે એવું નથી, તેથી તેને તેમાં ઉપચાર કરી લેવામાં આવે છે. આ અપેક્ષાએ તેને દ્રવ્યાવશ્યક બનાવી લેવામાં આવે છે. આ દ્રવ્યાવશ્યકમાં અવશ્યકનું અર્થજ્ઞાન બિલકુલ નથી, તેથી તે આગમની અપેક્ષાએ તેને ભવ્ય શરીર દ્રવ્યાવશ્યક કહેવામાં આવ્યું છે. સૂ૦ ૧૮ - હવે સૂત્રકાર ઉપયુંકત બનેથી ભિન્ન એવા ને આગમદ્રભાઇ યકના ત્રીજા मे २०३५ समग जे-“से किं तं जाणयसरीरभवियसी वइरित" त्याfer
शा-शिय गुरुने मेयो प्रश्न पूछे छे । (से तं जाणयसरीर भक्यिसरी:वइरितं दवावस्सय किं) भगवन् ! पूर्व प्रश्तुत शायरी२ मव्यशरी२. व्यतिરિકત દ્રવ્યાવયકનું સ્વરૂપ કેવું છે? એટલે કે જ્ઞાયકશરીર અને ભવ્ય શરીરથી ભિન્ન એવા દ્રવ્યાવશ્યકનું સ્વરૂપ કેવું છે?
For Private and Personal Use Only