Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका-मु. ११ स्थापनावश्यकस्वरूपनिरूपणम् ___ छायाः-अथ किं तत् स्थापनावश्यकम् ? स्थापनावश्यकं - यत्वलु काष्टकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा लेप्यकर्मणि वा ग्रन्थिमे वा वेष्टिमे वा पूरिमे वा सङ्घातिमे वा अक्षे वा वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा आवश्यकेति स्थाप्यते, तदेतत् स्थापनावश्यकम् ।।मु० ११॥
टीका-से किं तं' इत्यादि
'से किं तं ठवणावस्सयं' अथ किं तत् स्थापनावश्यकम् ? इति शिष्य प्रश्नः। उत्तरमाह-'ठवणावस्सयं इत्यादि। स्थापनावश्यकम्-स्थाप्यते-क्रियते इति स्थापना । यथा-जम्बूद्वीप य मानचित्रम्, 'नक्शा' इति भाषाप्रसिद्धम् । आवश्यक मित्यनेन आवश्यकक्रियावान् श्रावकादिरिह गृह्यते । आवश्यक तद्वतो रभेदोपचारात् । काष्ठपाषाणादौ कृतं त य चित्रं-ज्ञानादिगुणरहिताऽऽकृतिःस्थापना । प्रकार से घटित किया गया है यह विषय सूत्र की टीका में टीकाकारने स्पष्ट किया है। उसे भावार्थ में स्पष्ट करने की आवश्यकता नहीं है। सूत्र १०॥
अब सत्रकार स्थापना आर-यक का निरूपण करते हैं“से किं तं ठवणावस्सयं" इत्यादि।
शब्दार्थ-(से किं तं ठवणावस्सयं) शिष्: प्रश्न करता है भदंत । स्थापना आवयक का क्या स्वरूप है ?
उत्तरः-(ठवणावासयं) स्थापना आवश्यक का सरूप इस प्रकार से हैजो की जावे उसका नाम स्थापना हैं । जैसे जंबूढीप का नशा, अढाई द्वीप का नर शा है । आवश्यक शब्द से यह आवश्यक क्रियावाला श्रावक आदि गृहीत हुआ है। क्यों कि आवश्यक क्रिया और आवश्यक क्रियावाले में अभेद का उपचार किया गया है। बाष्ठपाषाण आदि में किया गया-उकेरा गयाટીકામાં જ સ્પષ્ટીકરણ કરેલું છે. તેથી ભાવાર્થમાં તેનું સ્પષ્ટીકરણ કરવાની જરૂર રહેતી નથી. એ સૂત્ર ૧૦ |
હવે સૂત્રકાર સ્થાપના આવશ્યકનું નિરૂપણ કરે છે– "से कि तं ठपणावस्स" त्याहशा-शि भु३ने का प्रश्न पूछे छे 3-(से किं तं ठवणावस्मयं ?) लगवन् ! स्थापना यावश्यतु २१३५ छ ?
उत्त२.-(ठाणावस्सयं) २थापना मावश्यनु २१३५ प्रानु छ.. કરવામાં આવે તેનું નામ સ્થાપના છે. જેમકે જમ્બુદ્વીપને નકશે, અઢીદ્વીપને નક, વગેરે સ્થાપના આવશ્યકરૂપ છે. આવશ્યક પદના પ્રાગદ્વારા અહીં આવશ્યક ક્રિયાવાળા શ્રાવક વગેરે ગૃહીત થયા છે, કારણ કે આવશ્યક ક્રિયા અને આવશ્યક ક્રિયાવાળામાં અભેદને ઉપચાર કરવામાં આવ્યો છે. કાષ્ઠ પાષાણ આદિમાં આલેખવામાં
For Private and Personal Use Only