Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका. १४ द्रव्यावश्यकस्वरूपनिरूपणम् मुकं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाएनोअणुप्पेहोए, कम्हा? 'अणुवओगोदव्व' मिति कासू.१४
छाया--अथ किं तद् आगमतो द्रव्याश्यकम् ? आगमतो द्रव्यावश्यक यस्थ खलु आवश्यकेति पदं शिक्षितं स्थितं जितं मितं परिजितं नामसम घोषसमम् अहीनाक्षरम् अनत्यक्षरम् अव्याविद्धाक्षरम् अस्खलितम् अमिलितम् अब्दत्यानेडितं परिपूर्ण परिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं गुरुवाचनोपगतम् । स खलु तत्रं वाचनया प्रच्छनया परिवर्तनया धर्मकथया नो अनुप्रेक्षया, कस्मात् ? अनुपयोगो द्रव्यमिति कृत्वा ॥१० १४॥
टीका-शिष्यः पृच्छति-से किं तं आगमओ दवावम्सयं' इति । अथ किं तद् आगमतो द्रव्यावश्यकम् ? आगममाश्रित्य द्रव्यावश्यकं किम् ? इति प्रष्दुराशयः उत्तरयति-'आगमओ व्वावस्सयं' इत्यादि। आगमतो द्रव्यावश्यकम्-एवं विशेषम्-याय खलु साधो.-आवश्यकमिति पदम्-सर्वज्ञप्रणीतमावश्यकाभिधेय शास्त्रं शिक्षितम्-विनयपूर्वकं गुरुमुखाद् गृहीतम् । स्थितं स्मृतिपथे
आगम की अपेक्षा द्रव्यावश्यक का स्वरूप सूत्रकार निरूपित करते हैं"से किं तं" इत्यादि ॥सूत्र: १४॥ .
शब्दार्थ-(से) शिष्य पूछता हे कि हे भदंत ! (किं तं आगमओ दव्वावस्सयं) आगम की अपेक्षा करके द्रत्यावश्यक का क्या स्वरूप है ? अर्थात् द्रध्यावश्यक के जो दो भेद कहे गये हैं उनमें से पहिले भेद का क्या स्वरूप है ? उत्तर-(आगमओ दवावस्सयं) आगम की अपेक्षा लेकर द्रव्यावश्यक का स्वरूप इस प्रकार से है-(जस्स णं आवस्सएत्ति पदं सिक्खिय) जिस साधुने आवश्यक शास्त्र को विनयपूर्वक गुरुके मुख्न से सीखा है (ठियं) उसे अच्छी
હવે સૂત્રકાર આગમની અપેક્ષાએ દ્રવ્યાશ્યકના સ્વરૂપનું નિરૂપણ કરે છે.
"से किंत" त्याहि
शाय-(से) शिष्य गुरुने मेयो प्रश्न पूछे छे 3- (कि त आगमओ दवावस्सय?) मागभनी अपेक्षा २ द्र०या१२५४ ४ह्यो छ तेनु यु २१३५ है ? એટલે કે દ્રવ્યાવશ્યકના જે બે ભેદ બતાવવામાં આવે છે, તેમાંથી જે પહેલા ભેદ બતાવે છે તેનું સ્વરૂપ કેવું છે?
उत्तर--(आगमओ दवावस्सय) मागमनी अपेक्षाये द्र०यावश्यतुं २१३५ I Rनुछे-(जस्सणं आवस्सएत्ति पदं सिक्खियं) रे साधु-मे मावश्यानु ગુરુની સમક્ષ વિનયપૂર્વક અધ્યયન કર્યું છે, (હિ) તેને સારામાં સારી રીતે પિતાના
For Private and Personal Use Only