Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600073/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 000000000 zreSThi-devacandra lAlabhAI-jainapustakoDAre-granthAGka: 21. nAvadhAnApratimapratibhAdhurandharazrImanmunisundarasUriviracitaH svopajJaTIkAsahitaH, shriiupdeshrtnaakrH| stravizAradajainAcAryazrIvijayadharmasUrIzvarapAdAmbhojabhramareNa zAha amaracandrAtmajena amRtalAlena saMzodhitaH / vikhyApakaH-devacandra lAlabhAI-vyavasthApatra-kAryavAhakaH-zAha nagInabhAI ghelAbhAI-javherI. idaM pustakaM mumbayyAM zAha nagInabhAI ghelAbhAI javherIbAjAra ityanena nirNayasAgaranAmake mudraNAspade, kolabhATavIbhyAM 23 tame mandire rAmacaMdra yesU zeDagedvArA mudrApitaM prakAzitaM ca / asyAH punarmudraNAdyAH sarve'dhikArA etadbhANDAgArakAryavAhakANAmAyattAH sthaapitaaH| __ prati 500 [all Rights Reserved by the trustees of the Fund.] mumbApuryAm. vIravarSe 2441. vikramavarSa 1971, isuvarSa 1914. paNyaM sapAdarUpyakamekam. [Rs. 1-4-0.1 For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ garmwwwronounce aroumramon zreSThI devacaMda lAlabhAI javherI. janma 1909 vaikramAdve. / niryANam 1962 vaikramAdve. kArtika zuklaikAdazyAM, sUryapure. | pauSakRSNatRtIyAyAm, mumbayyAm. The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. For Private sPersonal use The Bombay Art Printing Works, Fort. Page #4 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #5 -------------------------------------------------------------------------- ________________ Sheth Devchand Lalbhai Jain Pustakoddhar Fund Series, No. 21. PREFACE. The book entitled "Shri Upadesha Ratnakara" is composed and commented upon by Sahastravadhani Shriman Muni Sundara Suri, who belonged to the Tapa Gachha. He was honored with the titles of "Bala Sarasvati" and "Vadi Gokulashandha ". He was 51st in descent from Lord Mahavira. Jain Education InL This work having been revised by Pundit Amritlal Amarchand, an ex-student of Shri Yashovijayji Jain Pathashala, Benares is laid before the public by us as "Vol. No. 21" of our series. This work deals with the manner and method of imparting religious teaching. It describes the temper of mind of persons fit and unfit to imbibe the spirit of such a teaching, as well as the qualifications of a true Guru. The treatment of the subject in the book is very systematic and highly edifying. The arrangement of this work differs from that of Adhyatmakalpadruma in that it deals with the topics in many forms to suit different readers, and is highly illustrative. The language of this is metaphorical, and expounds its subject quite in a practical way. jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ UPADESHA RATNAKAR. PREFACE. 897 1466 GOORFECRAFFORDCO Shriman Muni Sundar Sdri composed during his life-time, the following works :Name. Vikrama Era. Number of Verses. Traividya Goshti. 1455 Adhyatma Kalpa Druma * Not known 422 Upadesha Ratnakara. Gurvavali or Tridashatarangini. 758 Jayanand Charitra. not known 675 Naravarma Charitra. + not known Mitra Chatushka Katha. 1484 1460 Chatur Vinshati Jin Stotra. not known 575 Stotra Ratna Kosha. Santikara Stotra or Santi Karam Stotra. Simandhar Stuti. Santa Rasa Rasa (Gujrati Poetry ) 1460 About. 500 0000000000000000000000 1150 * Shri Ranga Vilds has summarised the substance of this work in Gujarati verso in the Vikrama year 1777. This is published by Motichand Girdhar Esq. B. A. LL. B. Solicitor, Bombay, in his Gujarati Volume of Shri Adhyatma Kalpa Druma. + It is not quite definite if this work is written by Shri Muni Sundar Sari, or some other Sadhu by name Shri Muni Sundar. For Private & Personel Use Only Page #7 -------------------------------------------------------------------------- ________________ We offer our due thanks to Pravartaka Shri Kantivijaya, Puniasa Shri Anand Sagar Gani, Muni Shri Jayavijaya, and Sheth Fakirchand Naginchand, a Trustee of Shri Mohanlalji Gnan Bhandar, at Surat, for their supplying us with the original manuscripts, which alone have enabled us to bring this work to light. Several works are extant in Gujarati and Sanscrit which do not bear the name of their authors. but a reference therein that they are composed by one or other of the "disciples of Shri Muni Sundar Suri." 325, JAVERI BAJAR,) BOMBAY, September, 1914. Jain Educational NAGINBHAI GHELABHAI JAVERI, for the Trustees of The Sheth Devachand Lalbhai Pustakoddhar Fund. Hww.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ zrIgaNadharendrAya nmH| updeshrtnaakropodghaatH| mimivaM, idaM cAvakathAnuyogarasiyAyAcAryapadadi samaya'te grantharatnamidaM zrImadArhatatattvasamupadidarzayiSUNAM vAcaMyamAnAM karakamale, prAk niveditAyAmanarghaguNaratnAkarAya zrIzramaNasaGghabhaTTAToll kAya viMzatau grantharatleSu saMsadaitayaikaviMzatitamamidaM, idaM cAkSulakavidvadupakRtitataye prAdurbhAvitaM, tathA ca nedaM kevalaM kovidA-1 nAmadhyAtmamataparIkSAdivadupakAranikarakRt na ca dAnakalpadrumAdivatkathAnuyogarasikAvalyupacArAcaraNacaturaM naiva ca pAkSikasUtrAdivatkevalacaraNakaraNAnuyogarasasatRSNAbhilASavinodakaM nacApi paraHzatagranthArthaprathanaprAptayathArthanyAyAcAryapadavidhipratiSThitazAsanabhAradhUrvahavRSabhAyamANagaNabhR dvitIrNajJAnakriyobhayyabhyAsazobhitamahopAdhyAyapadayazovijayahimavadAvirbhUtasyAdvAdakalpalatAkhyazAstravAsimuccayavRttigaGgAvadralAvyAnuyogayojanakRtiyutaM kevalaM, kintu uparyuktaprabhRtigrantharahasyasamAdAnavinirmitamiva sarvaguNasAdhAraNam , etacca prakaTIbhaviSyati avAptavividhabodhAnAM budhAnAM hRdi vilokanAdetasyAH pratipAditAyAH prayojanavrAtapratipAdanaparAyA granthakRcchiromaNInAM vadanakamalanisRtAyAH paGke, sA ceyam-"aikAhikAgamagabhIraphalaitadanyamithyAtvibhadrakabudhetarayogyatAdyaiH / bhedaistato navanavaiH sukRtopadezAn vakSye" 3 patra 1 pRSThagata 24 zlokIyA, ___ tathA nedaM vRthA pratyapAdi yadutAkSullakavidvadupakRtitatikRdidamiti, ata eva ca manye vihitA prabhubhiH 'upadezaratnAkara' ityabhi-16 ghA'sya, ratnAkare ca yathA''sannatame lavaNe Adyo bhAgo'samaH paJcanavatisahasramito madhyo dazasahasramitaH prAntyazcAdhamAnamito vyAvarNi 000000000000000000000 30000000000000000000000 en Education For Private Personel Use Only .jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ pAradRzvAgamapAraGgamaiH, tathaivAtrApi vihAya jagatItIrthAvatArarUpaM prastAvanAtaTamadhikAratrayaM vitene vibhubhiH, tatrApi anumimImahe prathamadvi- upodghAtaH |tIyAdhikArayoraMzacatuSTayIdarzanAtsarveSvapi AdyamadhyAntyeSvadhikAreSvaMza catuSTayyeveti, anekadhAnviSTeSvapi anekeSu bhANDAgAreSu nAvAptaH 5 OM aparataTabhAgo'sya grantharalasyeti tu nirupAyA vayaM, avazyambhAvI tu sa iti nizcIyatetarAM 'aparataTaM tu sugamatvAnna vitriyate' iti zrImukhapratipAditAdeva lekhadIpradIpAt, kevalaM naiva sattA vivRttestasyeti tu spaSTameva paraM nopalabdhaM mUlasUtramapi tasyeti na kevalaM vihAya viSAdaM tadadarzanodbhavaM kiJcidapi darzayituM kSamA vayaM // atra pratyadhikAramaMzAnAM catuSTayamAtataM tatavibhAvadbhiH, ime'MzAste'STau, Adhe // 4 // 1 dharmagrahaNayogyatAprAduSkArakaH taraGgAzca 13 atra / 32 patrANi yAvat. 2 dharmagrahItikAraka gurukharUpanirUpakaH taraGgAzca 16 atra / 71 patrANi yAvat. 3 dharmasyaiva vividhaM yogyatA''virbhAvakaH taraGgAzceha 8 / 125 patrANi yAvat. 4 dharmagrahaNAdau vidhitatphaladarzanadakSaH taraGgAzcAsmin 9 / 140 patrANi yAvat. atha madhyAdhikAracatuSTayI. upadezara lAkara Jain Education 1 kSetrakAlAdidurlabhatAM pratipAdya dharmakaraNAvazyakatAkhyApake taraGgAH 10 / 170 patrANi yAvat. 2 jinavacanAmRtabhAvanApApabhIrusudharma raGgaH samyaktvavratAvazyaka yuktasya sukhabhAjanatAdarzakaH taraGgAstvatra 11 / 198 patrANi yAvat. 3 sukhataddhetubhayAtmIya vinAzyavinAzipadArtha pariSkAraparaH taraGgAH punariha 7 / 211 patrANi yAvat. 4 prakIrNakopadezAbhidhAnazvaramaH taraGgAstvasmin 12 / patrANi 230 yAvat / 10000 // 4 // ainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ Jain Education 10064 0000 avalokyASTakamaMzAnAM manISeyamasmAkaM yaduta devakharUpasya jJAnadarzanacAritratapasa, samyaktvavairAgyabhAvanAnAM vA prakhyApakaM bhaviSyatya'parataTamanUnopayogyupayogamaNikhanInAM zramaNamaNInAM paraM vidhAsyati vidheyavinayocitasUtrArthasUtraNaparo mahAnubhAvaH tAdRk pratyutpAdanena ada | harSaprakarSaM AvirbhAvayiSyAmastadIyopakRtipavitraM tatprakaraNaM svatantraM mudrApyAvazyaM tu dvitIyAvRttau / anthakArA mahAtmAnazca kadA maNDayAmAsuretat medinImaNDalamiti syAdevAkAGkSAtirekiNI paraM tarpaNIyA vilokya mohamayIpurIya| lAlabAgasaGghamudritatraividyagoSThIprastAvanA to guruvaryapraNItagurvAvalItazca zrImayazovijayapAThazAlAprAdurbhAvitAyAH, tadatra na tataH prabandhAdito vA''nayanodyamo vyadhAyi, kevalametAvAn vizeSo yaduta atra dvAtriMzattamapatre zrImaduTTaGkitaM 'zrIdevasundarasUrizrIjJAnasAgarasUriziSya zrIsomasundarasUripaTTAlaGkArazrImunisundarasUriH' vilokyedaM dRDhIbhavatyetat yacchrImatAmadhyApakA jJAnasAgarasUripravarAH pratrAjakAzca zrIdevasundara guruvaryAH ziSyAstu zrIsomasundarasUrINAmupasthApanAyAmiti gurvAvalyavirodhyanumAnamiti / | anyacca gurubhiH prathamaM tAvadvihAyAMzAdikramaM cikIrSitaM pazcAtpaJcadazasu taraGgeSu pratipAditeSu vibhajanavicAraH samudabhUditi 44 patre 'paJcadazastaraGgaH dvitIye'ze AdyadvitIya taraGgau' ityavalokanAdvimRzyate, ata eva ca na parAvarttitamatra / etacca traividyagoSThIgurvAvalI adhyAtmakalpadrumAnantarameva prANAyi pratibhAvadbhiriti manISA'smAkaM yataH 133 - 237-161-202-203-204 patreSu avadhRtAni sAkSi| tayA spaSTataranAmollekhaM kAvyAni tadIyAni, tathA ca mRSaiva upadezaratnAkaravidhAnAnantaramadhyAtma kalpadrumasUtraNamiti vAkyaM, tadvadeva ca 'bAdhA na | te'sya ca nabhovadanAzrayatve' iti pAThamuTTaGkaya cintyatAmabhidadhAnazca cintya eva, yataH sphuTamupAdezi 203 patre tadeva pAdavAkyaM zrImadbhiH, pAThazca tatra 'bAdhA na te'sya ca nabhakhadanAzrayatve' iti zuddha eva / kiJca - sUribhiH prAktAvatsaMskRtavANyA vivarNiSita AsItparaM pazcAtsvAbhAvikya 99999999009005090608000066 jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ upadezaralAkara // 5 // Jain Education In vANyA vyAvarNita ityapi na cet skhalanA satyamanumimImahe | etanmudraNakArye prathamaM tAvatSoDazazatIyamAcI nazuddhapustakAdAdarzapustakaM vidhAya pazcAttattadanyapratyanusAreNa zoSitaM zrImadamaracandrasyAtmajena | amRtalAlena zrIdevacandrIya pustako DArabhANDAgAra kAryavAhakadvAreti vijJapya skhalitamArjanaviSayAM ca vidhAya vijJaptikAM samApyata idaM zramaNa caraNakamalacaJcarIkAnandasAgarairiti / zrImadaNahilapattane zrIvIrasya 2440 tame varSe zrAvaNakRSNanavamyAM zanivAsare. DOG 980606395996 upodghAtaH // 5 // inelibrary.org Page #13 -------------------------------------------------------------------------- ________________ Jain Education 0000000000 199991 prathame'Mze dRSTAntAH / | dharmanRpasya ubhayagatAniSTaharaNe vidhinA vidyAgrahaNe zreNikanRpasya raktatve talavarasya dviSTatve duryodhanasya mauDhye gaGgApAThakasya pUrvavyudrAhite gopAlakasya atizayabodhe udAyanasya ..... anavasthite zreSThigRhiNyAH.... badhirakuTumbasya kugrahe lohagrAhakanarasya **** .... **** // atha dRSTAntAnAM viSayANAM cAnukramaH // .... .... .... www. .... .... .... .... .... ---- .... .... .... .... .... .... **** patrAGkaH 5 7 . 8 9 9 AAJ 11 12 12 pAmarasya zrutagrAhiNaH pAratantryAdinA dharmazravaNe baTukasya kriyAbhyAse zyAmalavaNijaH kRSNAvanisamAnAmAnandAdInAm maNikhanisamendranAgasya upadezatyAge kapilasya viSapariNAme sUcImukhyAH yathAzrute kulaputrakasya .... munazailasya ayogyatve gogrAhakadvijAnAM yogyAyogyatvayoH..... .... **** .... .... .... **** .... .... .... .... .... .... .... **** **** .... .... .... **** .... .... www. .... .... .... patrAGkaH 13-2 13 14 15 15 16 19 20 21 23 26 30000009999999 jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ patrAGka: patrAGkaH viSayakramaH upadezaralAkara 48 27 // 6 // OOOOOOOOOOOOOOOGS kRSNabherIpAlakayoH .... ... AbhIryoH .... arthitve somavasoH (miha bhuMjeyavamityAderarthaH) kA parIkSakatve kurucandrasya ..... .... CMN00 ubhayopakAritve kumArapAlanRpasya ..... vAgasArakriyAsAratve kAlikAcAryaziSyANAm sarpasamagurutve parivrAjaH.... AmoSakasamagurutve parvatakasya .... Thakasame kedAramArjArasya.... vandhyagosame bhautikaziSyANAm .... sakhisame bappabhaTTisUrINAm ... bandhusame zrIhemacandrAcAryANAm .... mAtRsame kamalabodhitRtIyAcAryANAm pitRsame zrAvakatve balabhadrasya / zRgAlasame gurutve zRgAlasya .... azubhadharmadAyitve pippalAdasya .... kadalIsame gurutve kezikumArasya .... dvitIye'ze dRssttaantaaH| sarUpopadezakriyAhInatve maGvAcAryasya jagaNikAbharaNasame gurau aGgAramardakasya / vyavahAryAbharaNasamasya yavarAjarSeH .... .... | varadattazreSThidAsIputrasya vezyAbharaNopamitakriyAyAm .... ..... .... svamAtropakAre AryamahAgireH ubhayopakArazUnyatve sahadevasya .... PTTTTTOOCHCGGOOOOOGGE 55-60 61-63 41 Jain Education and For Private Personal use only COPainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ patrAGka: 35 1000000000000000000G3000 patrAGka: dharmabIjakaraNe dharmaghoSasUrINAm .... .... 76 kumArapAlanRpasumatyoH zreSThaguNe paranArIsahodaratA. samarasubhaTatvarUpe vivekarUpe ca .... .... 82 rAgayutadezanAyAM sAvadhAcAryasya .... utsArakalpAcAryasyAjJAne atizayayutatve balabhadrakSullakasya .... cAritrAtizayavattve zrIhemacandrasUriziSyayaza|zcandrasya .... .... .... .... tRtIye'ze dRssttaantaaH| ArambhAdau vaitaraNIvaidyasya .... asArazubhaphaladadharmAhattau sundaravaNijaH yANakavikrayinaTapaTUsya dharmasvarUpe 112 caNDAlIbhUtaviprasya dveSAbhAve .... tucchaphaladharme gajIbhUtazreSThinaH .... turye'ze dRssttaantaaH| avidhau puNyasAranRpatajananyAdInAm kubhAvadharme nidhidevasya .... samaguNadoSe dharme zrIdharasya alpavidhihInadharme rAmavAmanasaGgrAmANAm .... alpadoSabahuguNakRddharme vAmanasthalIyazreSThinaH 139 iti caturaMzamayaM prathamaM taTam pRthvIcandraguNasAgarayornarabhavasAmarthe 147 acittAhAritvAdau dhanazreSThinaH .... 162 kuladhanadharmavivekayutatve vastupAlasya anyAyadravye dhananavalakasya nyAyadravye helAveSThinaH.... 168 900000000000000000000000 . .....99 1 65 Jain Education For Private & Personel Use Only CHORainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ - viSayakrama upadezarakhAkara 000000000000000000 lAkausumbhadharmarAge brahmasenasya kiTTarane jayasiMhadevasya.... .... 182 zarkarApariNAme sUranRpasya .... 189 AmrAdikRte rAjyAdihAraNe dRSTAntatrayI 207 viveke anupamadevyAH .... 220 prAsukodakasya rogakRtvoktau rajAryAyAH .... 227 prabhAvakatve vIrAcAryasya iti madhyamAdhikArazcaturaMzamayaH atha vissyaanukrmH| jagatItIrthAvatAraH.... ........... 4 prathameze zrotRgatayogyAyogyatvadarzake taraGgAH13 1 dharmaphalam ........ .. zrotakathakadhameyogyatAvidhirUpadvArAkhyAnam 7 3 ayogyeSu raktAdibhedAH .... .... 4 anavasthitAdimUDhavizeSAkhyAnam ... 5 dharmopadezavRSTau giriziraAdhupanayAH) / .... phalajanane 7 zubhAzubhadravyavAsitAvAsitavAmyAvAmyaSa___TabhedAH yogyAyogyatvayoH ..... ... |8 tyAgalehanAzitakaratidarzanamupadeze vaay| sAdinidarzanaiH ... 9 sarpAdidRSTAntAH 10 jIrNAjIrNajvarAdipayaHpAnavadguNadoSadarzanam 11 meghavRSTyopadezaphalAharaNam .... ... 12 zailaghanAdidRSTAntoditiH .... ... | 13 arthisamarthamadhyasthAdayo yogyA darzitAH..... 900000000000000000000 230 pa rAga ... .. Jain Education in For Private & Personel Use Only Finelibrary.org Page #17 -------------------------------------------------------------------------- ________________ patrA: zaktazatagurusvarUpopavarNanam .... 8 rIGgaNyAditaruvatsukhaduHkhagrAhyAgrAhyazubhA zubhaphalAvakezyaphalagurusvarUpam .... 9 kSArAmlAdipuSkarAvarttAntameghairupadezaphalo 15 ditIye'ze gurugatayogyAyogyatvanivedake taraGgAH 16 1 rUpopadezakriyAbhizcASAdibhirguroH sArUpyam 35 2 zvapAkavezyAbharaNaiH zrutamAzritya guroH kriyA mAzritya zrAddhasya zuddhimAzritya dharmasya dharma guNamadhikRtya jIvAnAM ca caturbhaGgIdarzanam 44 3 karaNDaiH gurucaturbhaGgI .... .... 45 ratnena AcAryazramaNazrAddhAnAM svaparobhayAall nubhayopakAratazcaturbhaGgI ......... 49 5 vAgvinayAbhyAM guruziSyazrAddhAnAM sArAsA ratvena caturbhaGgI .... 6 sarpAdyaiH kalpavRkSAntaikhdazabhidRSTAntairguruzrIkA tRrUpAkhyAnam ..... .... ... ayastaryAdibhirjAtyapotAntaiH svaparatAraNA 0000000000000000000000 10 puranirdhamanAdibhizcaturdhA gurudezanAjIvAH khyApitA atra .... ..... .... 84 11 jJAnAdiguNadezanAbhyAM gurucaturbhaGgI .... 86 12 zizukelisaraAdivat guruziSyazrAddhacaturbhaGgI88 13 nimbAdiphalA gurumunizrAvakajIvoditiH 90 14 phalajalacchAyAyutavRkSavat cAritrajJAnopade zairaSTadhA gurUNAmudAhRtiH .... .... | 15 jalaphalacchAyAtIrthAnvitanagavat gurUNAM 300000000000000000000000 .... 51 92 Mazinelibrary.org For Private Personal Use Only Jan Education Page #18 -------------------------------------------------------------------------- ________________ upadezaralAkara patrAGkaH viSayakramaH // 8 // DECOCTOTCOOD GOD patrAGkaH / SoDazadhoditiH zrutacaraNopadezAtizayaiH.... 95 6 kalpadrumAdivanavat jinasarvadezAdInAmA16 kITAdisUryAntaprabhAvajjJAnAdibhiraSTadhA khyAnam..... .... ..... .... 122 gurUNAM varNanam .... .... .... 977 mukhapariNAmaramyAramyabuddhajinatapaAdidha modantaH.... .... .... 124 tRtIye'ze dharmayogyAyogyatvanivedake taraGgAH 8 8 mukhapariNAmamiSTAmiSTabhAratAdidharmaprabandhanam 125 1 bAlAdibhakSitairaNDAdivat mithyAtvaM jina dharmazca khyApitau .... ........ 101 / caturthe'ze vidhyavidhikhyApake taraGgAH 9 kandheryAdivat nAstikAdInAM dharmAH khyAtAH 105 1 vidhisvarUpam .... .... .... 127 3 zalabhAdibhAraNDAdibhirnAstikAdInAM dharmo 2 parikhAdijalavanmithyAtvakubhAvapramAdAvidhIl ditisAmyam .... ..... .... 111 tarairdharmacAturvidhyam .... .... 130 4 sabalAbalAdinaravat mithyAtvAdidharmANAMprathanam117 3 doSaguNobhayAnubhayakRdoSadhairmithyAtvAnidAne5 arkAdibhUruhavat mithyAtvasamyakriyAdAna tarabhAvazUnyairdharmabhedAharaNam .... .... 131 yAtrArUpam ___.... 119 4 pUrvavanmithyAtvatacchUnyatanmizrabhAvazUnyaiH param132 00000000000000000000000 // For Private Personal Use Only inelibrary.org in Education Page #19 -------------------------------------------------------------------------- ________________ Jain Education 9006566999600000000008 patrAGkaH 5 pUrvavanmithyAtvAnArambhetarabhAvazUnyaiH param 133 6 pUrvavanmithyAtvavidhihInayukta bhAvazUnyaiH param 134 7 guNadoSasamAnyatarAdhikAnubhayakRdoSadhaiH samyaktvamithyAtvamizradharmavidhihInabhAvazUnyairdharmaH poDhoditaH 8 guNadoSAdhikadoSaguNakRttvenAlpa bahusarvavidhihInayuktairdharmazcaturvidha uditaH 8 doSaguNAlpAdhikaguNakRttvena mithyAtvayajJadAnAdikA vidhividhiyutairdharmacAturvidhyam iti prathamataTam. .... .... .... 1 alpakSetrakAlajIvabhAvabhavasampallAbhavighnAtikramalabhyatvAddharmasyArAdhanopadezaH .... 136 138 140 141 2 tRNaphalacandanaratnAkaragatapramattApramattavaccAturgatikANuba hubahutarabahutamavibhAgajIvAkhyAnam 145 saMkSepeNAkara bhAvanA..... 145 148 3 narabhavasya ratnAkaraupamyam 4 rogasaGkhyAyurupakramabhayadarzanena dharma udyogasya kRtirdarzitA 5 surAdInAmaviratiM dRSTvA jinapaktigamanAya .... .... tattyAgaH .... .... .... .... .... 6 mukhapariNAmavirasasarasacAricarakazizuzUkarailakaSaNDha gajavajjIvacAturvidhyam 7 zukamazakamakSikAdikakariharibhAraNDarohitakacASAdivat mithyAtvagRha snehato'dhamAdayo vibhAvitAH..... .... .... .... .... patrAGkaH ---- 149 155 159 163 3000 Panelibrary.org Page #20 -------------------------------------------------------------------------- ________________ lAviSayakrama upadezara patrAkA nAkara- Melle madyAmRtapUrNamArtikasauvarNakalazavatkulA sabaddharmaragAH .... ..... .... cArAbhyAM manuSyA nirUpitAH.... .... 5 kirolakiTTadukUlakRSNavalInIlyAdivatpAdalasnehagulyavesarayutamodakavatkuladhanadharma paraGgAH ........ .... .... vivekayutA manuSyAHprarUpitAH 6 sajaladetarAtAraketaragrahahInapUrNacandranizA10 sudalasnigdhasagulyamodakavadaSTadhA kuladhana sajaladetaradinavanmatidharmoM jIvAnAmaSTadhA dharmAvyAH jIvA varNitAH nirdhAritau 7 tyAgalehanAzitakaratikRdvAyasazvebhahaMsavat dvitIye'ze jIvAnAM jinadharmaH .... ............. 1 tailodakalohAnalapayojalapAradasuvarNarasalo 8 yavanAleJjarasaguDakhaNDAzarkarAvaddharmapariNAmA havaddharmabhAvanAH zivamAzritya vistRtAH.... 173 varNitAH .... .... 2 ekAdaza pramAdAH pitrAdayaH .... 9 tRNagomayakASThAgnipradIpamaNitArakasUryaca|3 pitrAdyA dvAdaza hitAH .... ndraprabhAvaddharmarucayaH .... 4 cUrNakagujApataGgacolakavidumakausumbhakappo- | 10 purazUkaramahiSavRSabakagajahaMsapaGkajalaru 00000000000000000000000 .... 170 GEEEEEEEEEFFECTOGETHE __ Jain Education irala For Private Personel Use Only belorary.org Page #21 -------------------------------------------------------------------------- ________________ patrAGkaH 000000000000000000 patrAH civatpuNyapAparucayaH mRgatandulamatsyAnAmuccatvAdikhyAnam .... 209 11 viSThibhATakasvakatRNacandanaghanasAranidhivaha anuzrotaHpratizroto'ntamadhyasarvatazcaramIlA navaddharmamithyAtvapApabhAvAH .... .... 199 navat munizrAvakacaraNaM zrutadharme .... 211 madhyacarAntamInavaccaturdhA .... .. tRtIye'ze areerein1 sukhataddhetubhayavinAzItarajJAnam .... 204 turye'ze2 guNatyAgAtpabhormokSadAnamanAdinagaratyA kalpatarunidhiratnAdimanovAJchitasukhAvAgAcca tat .... .... 206 ptirdharmAditi nirdiSTam .... 214 ||3 viSayahetave svargAdihAraNaM AmrAdikRte rA- | 2 puruSArthacatuSke prAdhAnyaM dharmasyaiva ... jyAdihAraNamivAzubham ..... .... 208 3 dalasnehagulyavesarayutamodakavatsamyaktvabhA14 uditoditAdyA bharataharibrahmadattakAlasau vavidhinijocitatvayuto dharmazcaturdhA .... 219 karikA:.... .... .... .... 208 4 dalasnehagulyavesararUpyakayutamodakavatsauccanIcacchandobhiH kumArapAladazavadanabala myaktvabhAvavidhinijocitAtizayaiH pazca 00000000000000000000000 Jain Education india For Private & Personel Use Only Homenelibrary.org Page #22 -------------------------------------------------------------------------- ________________ upadezaranAkara charachare viSayakramaH // 10 // patrAGkaH dhA dharma...... .... .... .... 221 8 sATopAdyoSadhavaddharmasya SaD bhedAH .... 225 15 agadapraticArakapathyamukhavAsabahiSkriyAvatka 9 alpabahvAdibhedauSadhavaddharmapApe 228 maharANi samyaktvavratAvazyakadAnaucityAni 222 10 vidyAdicUtAdisAdharmyaNa zIghrAzIghraphalatvam 6 abahiSkriyaM catuSpadamagadaM yathA gadaM nirAka- 11 cakrizAlyAdivat sattvabhAvayuktatA ... 229 roti tathA dAnAdyantA bhavaduHkharogAniti 222 | 12 jinatIrthAdyA udyotAH 7 darzanasya rathenaupamyam .... 224 229 DGOOOOOOO000366@GOGGO 00000000000 cha Jain Education For Private & Personel Use Only Mainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ u. 1 Jain Education In 90000000000 zreSThi- devacandralAlabhAI - jainapustakoddhAra - pranthA zrImanmunisundarasUriviracite upadezaratnAkaraH / zrIsarvajJAya namaH zrIgurubhyo namaH / jayazrIprAptito moha - riporamalakevalaH / yo jagatkRpayA dharma- mUce taM zrIjinaM stuve // 1 // nAthaH prajAnAM puruSArthadezanAdaniSTaharteSTakarazca yo'bhavat / tamAdimaM bhUmibhRtAM tathArhatAM, jagadguruM zrIRSabhaprabhuM stumaH // 2 // azeSataH zAntimupadravANAM jagatsu kurvatkRtavatkariSyat / yasyAbhidhAnaM dadhate'nvayitvaM sa zAntinetA'bhimatArthasiddhaye // 3 // yaH zyAmavarNo'pi vazIkaroti, dhyAtaH satAmIpsitazarmalakSmIH / jayAya bAhyAntaravairinemirnemitrilokaH sa jinendranemiH // 4 // 1000 jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ upadezara munisundara sU0 vi0 // 1 // 000000000000000000000000La pArzvaH sa vaH pAtu bibharti sapta-dvIpAGginAM sapta bhayAni bhettum| yaH saptazUlAyudhamaMsagAmi-saptasphaTAhIndratanucchalena // 5 // zrIvardhamAnaprabhureSa puSyAt , pravardhamAnAH sukhasaMpado vH| jagatsu yastrAsayituM nu vighnamRgAn dadhAtyaGkamiSAnmRgendram // 6 // nAmAdibhedairvizadaizcaturbhirye lokakAlatritayaM punntH| bhavodvijAM muktipadaM dadante, sarve'pi te sarvavido jyntu||7|| dhyAtA'pi yA pravarakAvyaphalAnyamandA''nandollasadvibudharasya rasAni datte / zrIbhAratI jagati kalpalateva navyA, bodhiM dhiyaM ca vizadAM dizatAmiyaM me||8|| vizvottamairmahimalabdhiguNairazeSairbhAsvatsu yeSu kiraNairiva bhaanvtsu| sUkSmoDavanti nikhilA api sUrayo'nye zrIdevasundaragaNaprabhavo mude te // 9 // yairmAdRze'pi kaThinopalasaMnibhe'smin , gobhirvyadhAyi varabodharasodbhavaH svaiH| navyAnimAnamRtadAnaparAn sudhAMzUn , zrIjJAnasAgaragurUn praNato'smi bhaktyA // 10 // HINDVIET TIEP Gioi GDP ( ) , M , L la 44 MIT Jain Education hw.jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ 1000000000000000000000 mUrti sudhArasamayImiva vIkSamANA, yeSAM sudhAplavasukhaM dadatAM dRzAM jnyaaH| akSNAmavApya matikRttvamudAsate te, zrIsomasundaragaNaprabhavo jayantu // 11 // iti stutyagaNaM stutvA, munisundrsuurinnaa|jaindhrmopdeshen, kriyate vaakphlegrhiH||12|| paropakAraH satataM vidheyaH svazaktito hyuttamanItireSA / na svopakArAcca sa bhidyate tat, taM kurvatetad dvitayaM kRtaM syAt // 13 // sa cAkhilA'niSTaviyojanena, sarveSTasaMyojanatazca sAdhyaH / iSTaM tvihA kaiTabhavairikITamaikAntikAtyantikameva saukhyam // 14 // taccAsti mokSe na bhave yato'tra, prabhaGguraM duHkhayutaM ca shrm| tadAthanAM tat, samyak prasAdhyo'tra paropakAraH // 15 // mokSastu dAtuM na kareNa shky-stdrshniiystdvaaptypaayH| upAyateH samyagupAsitAddhi, bhavedupeyasya sukhena siddhiH // 16 // BODirurururururururuvOE - Jain Educat Tww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 2009 upadezara // 2 // tasyAstyupAyaH khalu dharma eva, taM ca pravAdA bahudhA vadanti / pRthak pRthak svasvamatIyazAstraiH svarUpabhiddhetuphalAdivAbhiH // 17 // na te ca sarve zivasiddhayupAyAH kiMtveka evAkhilavitpraNItaH / sudurlabho'yaM militaH paraistu, mugdhairvinA zuddhagurUpadezam // 18 // ayaM pRthakkRtya tataH parebhyaH pradarzanIyaH zivaheturekaH / pare'yazuddhA iti darzanIyAH, pRthakkRtiryasya tathaiva sAdhyA // 19 // zivArthinAM mandadhiyAM tato nRNA-manugrahArtha vividhairnidarzanaiH / vyaktyA vizuddhayAdibhidAM jinoditaM, dharma bruve'nyAnapi tatprasaGgataH // 20 // prArabhyate svalpadhiyA'pi teno-padezaratnAkaranAmazAstram / nAnAtaraGgAdimayopadezai-rdadhatsvarUpaM svaparopakRtyai // 21 // vicAryate zaktirathApyazakti-rna vai mayA yena tayorvicAraH / paropakAraikarase kalaGka-tyatra pravRttazca tadekahetoH // 22 // TTTTTTTTTTTTTTTTTTTTTT // 2 // (c) Jain Educational For Private & Personel Use Only PARMr.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ 19000000000000000000000 vyAkhyAtRRNAM buddhibhedAn vibhAvya, zrotRRNAmapyAzayAnnaikarUpAn / tAdRksAmagryopakAryopakAraM, jAne'nekaireva dharmopadezaiH // 23 // ekAhikAgamagabhIraphalaitadanya-mithyAtvibhadrakabudhetarayogyatAyaiH / bhedaistato navanavaiH sukRtopadezAn, vakSye bahUniha parapratibodhasiddhayai // 24 // etavRttadvayasya vyAkhyA-vyAkhyAkRtAM buddhibhedAn mandamandataraviziSTaviziSTatarAdyavagamarUpAn prakaraNasiddhAntavicArakathAdivyAkhyeyarucirUpAn vA, zrotRRNAmapi AzayA~zcaitadanusAreNa vicitrarUpAn , vibhAvya, tAhaksAmAgryeti tAdRzA kSetrAvasarazrotRpuruSAdivaicitryarUpayA sAmathyA, upakAryANAM kiM vyAkhyAsyata iti cintAnirAsenopadeSTraNAM navanavavyAkhyAnazravaNapramodizrotRNAM copakAramupadezairanekairvicitraireva jAne iti saMTaGkaH // 24 // | ekAhi-tataH pUrvoktakAraNAdiha upadezaratnAkarADhe granthe navanavairbhedairbahUn sukRtopadezAn vakSye iti yogH|| bhedAneva kiyato nAmagrAhamAha ekAhiketyAdi ekadinavyAkhyAnAhI aikAhikAH, etadanyazabdasya pratyekaM yogAt etebhyo'nye vyAhikAdayaH, Agameti sUcakatvAtsUtrasyAgamAnusAriNo AgamAlApakAdyartharUpAH, etadanye prakaraNavicArAdyartharUpAH svamatigrathitavRttagAthAdirUpAzca, gabhIreti gabhIrAthoM, etadanye prakaTArthAH phaleti puNyapApaphalaprakAzanarUpA // etadanye puNyapApasvarUpakAraNAdiprakAzanarUpAH, atraikAhikAdInAM caturNI padAnAM dvanddhaM kRtvA tata etadanyazabdena bahu 0000000000000000000000 tvAtsUtrasyAgamAyAkhyAnAhI ekabahana sukRto Jain Education in For Private & Personel Use Only PANMainelibrary.org Page #28 -------------------------------------------------------------------------- ________________ upadezara0 munisundara 6 vacanAntena dvandvaH / tathA mithyAtvinAmitarazabdasya pratipadaM yogAt taditareSA mizrasamyagdRgAdInAM, bhadrakANAmitareSAM sU0 vi0 kaThinAdiprakRtInAmabhigRhItamithyAtvAdinA tacchAstrA'nupadezArhANAM, budhAnAM svaparazAsanAnugavijJAnAmitareSAM mugdhA dInAM ca, prAgvad dvandve yogyA upadezA iti sarvatra vishessypdaadhyaahaarH| tataH prAyojitapadairdvandve, teSAM bhAvastattA tadAyai| daiH, aadishbdaadraajmntriksstriybraahmnnaadiyogygrhH| stuve tamuSTaM vijahAti gostanI-masatpralApairna tu nindatIha yH| svakAryato yo'pyupajIvyadUSaye-detaiH kavervAcamamuM ca dhik khalam // 25 // kaverna doSo'yamamuSya yad giraM, vadatyadoSAmapadoSiNIM khalaH / ravina duSTo'tra yadasya bhAMdvika-dviSan sudIprAmapi vetti tAmasIm // 26 // stavaM sa kasyAhati no gaNaH satAM, vidarasUkSmArthadRgapyaho na yH| parasya doSAn mahato'pyavekSate, na vakti vA yo hRdayasthitAnapi // 27 // sadUSaNAste na khalAH kathaM syu-gRhNanti ye tAnyanuzAstragumpham / rItyaiva santaH saguNAguNAn ye samantato'pyAdadate kavInAm // 28 // irururururu 000000000000000000 Jain Education Heral For Private Personel Use Only INrjainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ 000000000000000000 santaste suciraM jayantu sutarAmIDe khalAnapyamUn , zAstre ye'nupadaM guNaprakaTanAdU dadyuH pratiSThA kveH| kA kAye cAnugrahakAmyayeva vividhAndoSAn gRhItvA'thavA,yAdRk tAdRgapIdamarthaguNakRbhUyAjjayazrIpadam // 29 // 15 - iti zrItapAgacche zrImunisundarasUriviracite jayathyaGke zrIupadezaratnAkare pIThikArUpo jgtiitiirthaavtaarH|| atha prathamataTam // tatrAdau sveSTasiddhaye samuciteSTadevatAnamaskAramaGgalaM cikIrSuryugAdisamaye samagradharmakarmavyavasthitisUtraNAsUtradhArazrIRSabhadevanamaskAramAha granthakAraHjayazrIsaMgama rAtu, shriimaanaadivibhumm|sutttvnidhyo yena, satAM dattA hitaiSiNA // 1 // spaSTam dharma bruve ityuktaM prAk atha dharmasyaivAdau grahaNavidhimupalakSaNAtpradAnavidhi cAbhidhitsuH phalapradhAnAH prArambhAH prekSAvatAM bhavanti, iti phalAviSkaraNapUrvakaM tadviSayamudyamopadezamAha- . jayasirivaMchiasuhae, ANi haraNe tavagga saarNmi| iha paraloahi atthaM, sammaM dhammami ujjamaha // 1 // R vyAkhyA-jayasiritti, jayaH sarvotkarSaH samagrabAhyAntaraGgadviSajayena zrIbharatacakravartiprabhRtInAmiva dezotkarSazca kiyadviSajayena zrIkRSNamahArAjAdInAmiva, zriyo maNisuvarNAdyA rAjyAdikAzca navanidhyavadhayo'tra, indrAhamindratvAdyAH 000000000000000000 Jain Education National For Private & Personel Use Only Wlaww.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ % 3 AM munisundara paratra, tIrthakRtpadasaMbandhinyo'STamahAprAtihAryAdayazca, jayena yuktA vA zriyaH prAga varNitasvarUpAH jayazriyaH, vAJchitAni | upadezara0 sU0 vi010 sukhAni ca zrIzAlibhadrAdInAmiva upalakSaNAdvAJchA'tigAni ca, tataH padadvayasya padatrayasya vA dvandve tAni dadAtIti taraMta 1 jayazrIvAJchitasukhadastasmin, tathA'niSTaM duHkhanimittaM ca aadhivyaadhivysnshokessttviyogaanissttyogdussttgrhdevtaa||4 // dhupadravadAriyAdi, tat harati svArAdhakagataM paragatam ubhayagataM cetyaniSTaharaNastasmin , tatra svArAdhakagataM yathA-sudarzanazreSThidhammillavidyApaticandanabAlAdInAM zIlatapodAnAdidharmaH, paragataM yathA-tIrthakaralabdhisaMpannamahAdInAM tAka tapaH, yathA nijasmAnajalanikhilanaratiryasarvarogAdyupadravApaharta svakarasparzazrIlakSmaNahRdayapraviSTazaktivitrAsivizAlyAdInAM ca prAgbhavAdyAcIrNa tapaH, ubhayagataM ca yathA zrIdharmanRpasya sacittAdiviratiH pAtrAdidAnaM ceti. ubhayagatAni-16 STaharaNe dharmanRpodAharaNaM yathAIPL kamalapure kamalasenanRpasya puro'nyadA naimittiko dvAdazavArSikaM durbhikSaM bhAvyacakathat rAjJazcintAturasya sabhAsthasyA pADhanavamyAM makSikApakSamAtramanaM jAtaM sabhyaiH prekSyamANaM manorathaiH sahAvardhata, jalavRSTyA javAjalasthalaikyamajAyata, gataMkI durbhikSaM duritaiH saha janAnAm , aho jJAnItyupajahase naimittikaH. anyadA caturjJAnI yugandharagururAgamat. rAjAdayastaM vanditvA naimittikoktaM kathaM vighaTitamityaprAkSuH, gururAha-grahacArayogena dvAdazavArSika durbhikSaM bhAvyapi kasyacit puNyavato mahatA puNyodayena kSiptaM, tatsvarUpaM yathA // 4 // purimatAlapure pravaradevanAmocchinnakulaH sadApyaviratitvena sarvabhakSI ajIrNena kuSThayabhUt. lokaidhikRto munInU dRSTvA 00000000000000000 00000000000000000000000 in Education For Private & Personel Use Only jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ FGGGGGGGGGGGaattu kathaM me kuSTharogaH1 kathaM copazAmyatyeSaH! te'bhyadhuH-bhadra, avirato hyAtmA'saMtoSato yatra tatra yattad yadA tadA khAdati, tato'jIrNaprAbalyena kuSThAdirogodbhavaH. yadi ca virato bhUtvA caturvidhAhArapariNato bhojanaM kuruSe, tadA rogakSayaH zreyazca sthaat| tata ekamannamekA vikRtirekaM zAkaM ca prAsukaM nIramiti parimitabhojI babhUva, kramAnnIrogatAM gataH saH. tato'vagatadharmamAhAtmyo niSpApavRttyA vyavaharan kramataH prApa koTImitaM dhanaM, svayaM bhogopabhogaparAGmukho niyamitAhAra| bhojI pAtradInAdidAnaparo'jani. ekadA durbhikSasamaye pratyalAbhayat prAsukaghRtAdibhirlakSamitAn maharSIna, pracchannadAnAdinoddabhre ca lakSazaH sAdharmikAn. evaM yAvajIvamakhaNDitavrato mRtvA saudharme zakasAmAniko'bhUt. sAvayakulaMmi varahuja, ceDao naanndNsnnsmeo| micchattamohiamaI mA rAya cakvavaTTIti // 1 // ityAdivibhAvayaMstatazyuto'traiva pure zuddhabodhaSThino vyomalApatnyAM suto jAtaH, tatpuNyodayena durbhikSaM grahacArAdi yogenotpannamapi praNaSTam, iti guruvacaH zrutvA vismitamanA rAjA rAjanyAdiparivRtaH zuddhabodhazreSThigRhe gataH putraM sarvalakSaNaM prekSyotsaGge kRtvovAca, bhoH puNyazAlin ? jagadAdhAra? durbhikSabhaJjaka? namo bhavate, tvamevAtra tAttviko rAjA, ahaM talArakSastavA'smi. ityabhidhAya dharmanRpa iti nAma tasya dattavAn. yauvane bahvIrAjakanyAH pariNinye saH, tatpuNyaprabhAvAcca prajAsu azivadurbhikSAdinAmApyanazyat. sadA pramodAdvaitaM cAbhUt. samyaktvadvAdazavatArAdhakaH sa bhuktabhogaH kramAddIkSAmAdAya tadbhave evAptakevalaH prApa muktimiti. evaM dharmanRpasya viratipAtrAdidAnarUpo dharmaH svaparayoraniSTaM rogadAriyAdidurbhikSAdi cAhArSIditi. tathA trivargo dharmakAmArthAH, teSu sAraH, dharmamUlatvAditarayoH, taduktaM-dharme siddhe dhruvA siddhighumnapradyumnayorapi / dugdho OMOMOMOMOMOMOMOMOMOMOMOMOMOMOMot Jain Education intaaleel For Private & Personel Use Only ainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 114 11 Jain Education | palambhe sulabhA, saMpattirdadhisarpiSoH // 1 // tasmin dharme ihalokaparalokahitArthaM he bhavyAH / sammati samyaM vidhizuddhyA bhAvazuddhyA ca, tathaivArAdhane samagraphalatvAt yadvA samyagiti dharmavizeSaNaM asamyag dharmasya kUTakArSApaNasyeva abhilaSita - phalAnakatvAt, tatazcaivaMvizeSaNe samyagra dharme udyacchateti gAthArthaH / iti prathamastaraGgaH samAptaH // 5000 upadezara0 taraMga 1 // 5 // w.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ // atha dvitIyastaraGgaH // athAsya paramarahasyabhUtasya dharmasya grahaNavidhimAha juggehiM juggapAse so puNa juggo gahijae vihiNA / saMpuNNasuhaphalo jaM, eva cia annahA iyaraM1dvAragAthA vyAkhyA-juggehinti, sa punardharmo yogyairgRhyate yogyAnAmeva dIyate ityarthaH vahirmalaprakSAlanaM jalamapi hi yogya eva pAtre nidhIyate, natvayogye tatrAnarthaphalatvAt. kiMpunarjanmasahasra saMcitAntarmalatRSNAtApanyApattivicchedaheturdharmaH taduktam - Ame ghaDe nihattaM, jahA jalaM taM ghaDaM viNAsei / ia siddhaMtarahassaM, appAhAraM viNAsei // 1 // tathA juggapAsetti yogyAnA - meva pArzve gRhyate, natvayogyAnAM jalavat yaduktaM - cAritreNa vihInaH, zrutavAnapi nopajIvyate sadbhiH, zItalajalaparipUrNaH kulajaizcANDAlakUpa iva // 1 // sopuNajuggotti sa punardharmo yogyaeva gRhyate natvayogyo hiMsAdikaluSaH, parikhodakavat tathA gahijae vihiNatti gRhyate vidhinaiva natvavidhinA na khalu jalamapi pratikUle kalaze saMkrAmati vidhizcAtra vinayabahumAnAdiH uktaM ca- sIhAsaNe nisannaM sovAgaM seNio naravArindo / vijjaM maggaipayao ihasAhu jaNassa suaviNaA // 1 // zrI zreNika saMbandhazcAyaM, rAjagRhanagare zrIzreNikaH kSmApatiH, celaNArAjJI, anyadA medinIzakrazcellaNAyA eka stambhadhaOM valagRhanivAsamanorathama jijJapadabhaya kumAram tato'bhayamantrI tAdRkstambhArthamaTavyAM bhraman stambhocitaM sulakSaNaM tarumekamadrAkSIt, nAyamanadhiSThAyaka zchAyAtarurityautpattikyA dhiyA'vadhArya tadadhiSThAyakamArAddhumupavAsatrayamatanot. tuSTa 3000 99909669965909566999999khisiTi ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ - munisundara suraH samAcaSTa, tiSThatvasau mamAzramaH, sarvartukavanAdbhutamekastambhaM ralamayaM saudhaM vidhAsye, evamastvityuktvA yAvat | upadezara0 sU0 vi0sacivavaraH puramalamakArSIttAvadaikSiSTa bhavanamekastambhaM vimAnazrIviDambi niSpannaM sarvartuvanopetam. tathAvidhasaudhaM nidhyA-10 taraMga 2 yA'dhikaM dhanyamanyastadvanaM rakSitumabhraMlihaM vapramakArayat rakSakAMzca nyayuGga tathA, yathA pakSiNo'pi tatra pravezanAlabhanteti. anyadA tatraiva pure zvapacapreyasI gurviNI svabhartuzcataphalAsvAdadohadamavAdIt , akAlazcAmrANAM sa, sarvatukavane ca tAni santi, paraM na kenApyupAyenApyante. iti dhyAtvA zvapAkaH sudhIrvaprAd bahiHsthita evA'vanAminyA vidyayA zAkhAmAkRSya cUtAnyupAdade nizi unnAminyA vidyayA tAM yathAsthAnaM nyasthApayaMzca pUrayAmAsa dohadaM patnyAH, athArakSAH prAtaH zAkhAM phalarahitAM prekSya sAzaGkamanasaH kathayAmAsumahIpateH deva, gatAgatAdyabhijJAnaM nekSyate kasyA'pi phalAni tu kenAkApyAttAni zAkhAyAH, ya evaM gRhNIyAt kathaM tasmAdrakSaNIyaM vanam. iti tacchrutvA mantrIndumAdizanmedinIpatiH. paJcaSaDdinAntazcauraM svaziro vA'rpayeriti. taskarastu mantrIndorna kvApyabhUtkaragocaraH ! anyadA kvaciddevAyatane pUrvaraGgAGgaNasaMgatAn janAn mukhyanaTyAmaprAptAyAmabhayaH proce vasantapure jIrNazreSThI niHsvaH, tadaMgajA vivAhasAmagryayogAt bRhatyabhUt. jane'pi bRhatkumArIti nAma prAsidhyat. sA varArthaM kAmadevamapUjayat. anyadA nizipuSpArtha malaye praviSTA mAlikenoktA ca cauri kiM te kurve sA'vocat kumAryasmi, mAM kopyudvahati na tena puSpANyAdAya kAmamarcAmi. mAliko'vadadada DhAsati cet prathamaM mamAntikameSyasi tadA tvAM muJce yatheSTaM ca puSpANi gRhANeti. tadabhyupagamya gRhaM gatA pariNItA ca mRtabhAryeNa kenApi dhaninA, vAsagRhAvasare ca pratijJAtaM patyuH proce, tena prahitA ca nizi malaye yAntI dRSTA sAlaGkArA 00000000000000000000 0000000000 For Private Personel Use Only Page #35 -------------------------------------------------------------------------- ________________ 00000000000000000000 caureslaihiyamANA ca svavRttAntamuktvA valamAnA vAJchitaM kuryA se ityAkhyAt. tairvisRSTA cAne rAkSasaM prasanodyataM bIkSya svavRttAntaM nivedya vyAvRttAM mAM bhakSayarityAcakhyau, tenA'pi muktA malaye grAphs , kathamAgatetyArAmikeNa pRSTA, svavRttAntamAdito'vAdIt. yA patyA caurai rAkSasena ca muktA prahitA ca sA na sAmAnyetyAmRzyArAmikastAM vyasRjat / sadyo vyAvRttAM tAM vRttAntaM pRSTvA mAlikAdapi kathaM hInaH syAmityuktvA'mukhadrAkSasaH, mAlikarAkSasAbhyAM muktetyamuzcaM-kA caurA api sAbharaNA, svagRhAgatA'vagatavRttAntena bhA gRhasvAminI kRteti / bholokAH ! vicArya vadata bhartRmAlika caurarakSasAM kaHsAhasikaH? iti. tataH prazazaMsuH seA bhartAraM, caurAzca taskarAm , audarikA rAkSasa, pAradArikA mAlika cati. tatazcauraprazaMsakatvena zvapAka taskaraM vidan mantrInduravAdIt ,kathamagrahIrAmrANIti vada, vidhayetyukte sAM rAjJe prayaccha jijIviSuzcet , tataH siMhAsanopaviSTAya rAjJe datte sma sAM vidyAM pANapattiH, naMtu saMkrAntA sA manAgapi. tataH saci-kA vavacasA bhUtalaniviSTo bhUpatiHsiMhAsananiSaNNaM pANapati vidyAmarthayate sma, sadyaH saMkrAmati sma ca seti. evaM grahaNe ||2|| hetamAha-saMpannasahaphalo jaM evaM ciyatti. yadityavyayaM hetau, yasmAddhetorevameva pUrvoktacatuSprakArazuddhyaiva gRhIto dharmaH saMpUrNazubhaphala: saMpUrNasukhaphalo vA bhavatIti. atraiva vyatirekamAha-annahA iharatti, anyathA yogyatrayA'milane avidhinA vA gRhIte, itaraditi azubhaphalo'phalo bhogarAjyAdimAtraphalo vA bhavatIti gaathaarthH|| // iti dvitIyastaraGgaH smaaptH|| 00000000000000000000 Jain Education initial M ainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ upadezara taraMga 3 ra munisundarakA // atha tRtIyastaraGgaH // sU0 vi0 yogyA eva dharmAdhikAriNa ityuktaM, yogyasvarUpaM cA'yogyasvarUpanirUpaNe sujJAnamiti prathamata upadezA'yogyAnAharatto duTTho mUDho, putviM vuggAhio a cattAri / uvaesassa aNariha, ahavAisapAhi bujhaMti // 1 // rakto rAgI, yo hi yatra kvacidraktaH sa tadIyAn doSAnapi guNatayaiva pazyati taduktaM-jaM jassa piaM, taM tassa suMdaraM rUvaguNavimukkaMpi / muttUNa rayaNahAraM, hareNa sappo ko kaM // 1 // natu guNadoSavivekapurassaraM yathAvasthaM vastusvarUpaM talavaravattathAhi-magadheSu kacitsanniveze nandano nAma talavaraH, tasya prathamazrIdvitIyazrInAmnyau palyau. dvitIyazriyAM raktaH sa tadgRha eva tiSThati. anyadA'gamat prathamazriyA gRhaM, racitazca tayocito majanAdyupacAraH, praguNitaM ca nAnAvyaJjanaguNopetaM bhojanaM, paraM sundaramapina bahumataM kimapi taccitte, uktavAMzca-kiM bhujyate dvitIyazriyA yanna rAddhaM, tadAnaya kimapi tadvezmanaH zAkam. tataH prathamazrIH sapatnI zAkamayAciSTa, tathoktaM-nAdya rAddhaM kutaH zAkam ? AgatyoktaM talavarAya, punaruktaM tena, kiMciduddharitAdyapi mArgaya, punargatvA'mArgayatprathamazrIH, karmakarebhyo dattamityuddharitamapi nAstIti pratyuvAca sapatnI, tadapi vyajJapayat patye, yatkiMcitkAJjikaprAyamapyAnaya tannilayAdityalapacca saH, tataH kapAyitA sA gatvA bahiH sadyo vyutsRSTaM vatsagomayaM tuvarIcaNakamizraM gRhItvA kiJcitsaMskRtya tadgRhAdAnItamiti vadantyupaninye. talavarastuSTo bhuJjAno'bhANIt , aho ! miSTaM, aho! aho! rasavizeSaH, aho! sustrIguNa iti.eSa strIratoyathA guNadoSavivekaparAGmukhaH, 0000000000000000000000 00000000000000000 Jan Education Page #37 -------------------------------------------------------------------------- ________________ tathA yaH kvacidU darzane raktaH sa viziSya guNadoSau na vivecayati yaduktam-kAmarAgasneharAgAvIpatkaranivAraNau / dRSTi-15|| rAgastu pApIyAn, durucchedaH satAmapi // 1 // api ca, mithyAkalaGkamalino, jIvo viparItadarzano bhavati / zraddhatte na ca dharma, madhuramapi rasaM yathA jvritH||2|| iti. IPL dviSTaH krodhamAnAtirekavAn , yo yatra dviSTa. sa tasya guNAnapi doSatayaiva pazyati iti tadviSayatvenopadizyamAnaM dviSTa-2|| syAtmahitatayA pariNAmasundaramapina kasmaicidU guNAya, pratyutopadeSTaranarthAyA'pi bhavati. duryodhananRpasyeva, tathAhi| vanavAse trayodazavomatikrAntAyAM rAjyalubdhaiH kurubhiH pANDuputraiH saha vigrahArambhe kuTumbakalahamAyotivirasaM vibhAvya saMdhaye zrIkRSNaH prApa duryodhanAntikam, atroktipratyuktivistaraH, yAvat-indraprasthaM yavaprasthaM, mAkanandI varuNAvataM / / kAdehi me caturo grAmAn , paJcamaM hastinApuram // 1 // itthaM paJcagrAmamArgaNe sandhikaraNe ca duryodhano'bhyadhatta-sUcyagreNa ||| sutIkSNena yA sA bhidyeta medinI / tadardhe na pradAsyAmi vinA yuddhena kezava // 1 // tataH punArAyaNaH-saMdigdho vijayo yuddhe, pradhAnapuruSakSayaH / upAyatritayAdU, tasmAdyudhyeta paNDitaH // 1 // asaMdadhAno mAnAndhaH, samenApi hato| kAbhRzam / AmakumbhamivAbhittvA, nAvatiSTheta zaktimAn // 2 // ityAdinItiyuktibhistAvaddhitAnuzAstigocarIcake duryodhanaM, yAvatsa kruddhastaM barbu sajjo'bhavat. tathA cAbhyadhu:-" AkezagrahaNAnmitra-makAryAdvinivartayet / kRSNaH suyodhanaM prAha, yAvattaM bdbhumudytH||1|| tataH paJcagrAmA'narpaNAtsakalarAjyahAraNaM svakulakSayakaraNAdi ca kurUNAM supratItameveti. tatazca 000000000000000000 90000000000000000000000 lain Education intona For Private & Personel Use Only ww.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 8 // Jain Education zrIkRSNe'pi pratibodhadAyini uttAne'pyaihike hitArthe yathA pANDuputreSu dviSTaH sa duryodhananRpatirnA'budhyata hitaM pratyuta zrIkRSNe'pi bandhanAdyacintayat, evaM zAsane dviSTo'pi iti . mUDho mohopahatacittavRttiH, sa hi nAvadhArayati yathAvasthitaM vastutattvaM nA'pi paroktaM zraddhate gaGgAvyapAThakavattadyathA-asti lATadeze bhRgupure gaGgAkhyaH pAThakaH. sa bahuziSyapAThanopArjita dhano vRddhatve pariNinye, tadbhAryA taruNI, sA narmadA'parataTavAsini kasmiMzcit puMsi ratA pratyahaM nizi ghaTena narmadAmuttIrya yAti bhartuzcittaM rakSantI mAyAvinI * divA kAkebhyo vibhemIti vakti tato baliM kurvantyAstasyA rakSAyai chAtrAn rakSapAlAn datte. pAThakenA'mukramAhvayetyuktA ca bakti, nAhaM manuSyeNa samaM vaktuM vedmi tataH sa svayamevAhvayati tatraikena chAtreNAcinti, na khalvetadArjavalakSaNaM yataHatyAcAramanAcAramatyArjavamanArjavam / atizaucamazaucaM ca SaDravidhaM kUTalakSaNam // 1 // tatastasyAzcarAcaraM vilokayatA 5 rAtrau dRSTA sA narmadAmuttarantI, kutIrthenottaratazcaurAn makareNa gRhItAn kiM kutIrthenottarataH ? saMpratyapi makarasyAkSiNI OM pidhatteti bhaNantI ca, cintitaM ca. aho ? striyAH sAhasam, anyadA balividhAnA'vasare kAkarakSArthamAgatena pratyabhijJAtA uktaM ca-diA kAgANa bIhesi, ratiM tarasi nammayaM / kutitthANi ya jANAsi, acchiNaM DhaMkaNANi a // 1 // tayA zaGkitayoce, IdRza eva lokasvabhAvo, muSTiM kurviti. muktamataH paraM nrmdaatrnnmiti| tatazcaJcalatayA tenaiva chAtreNa samaM jAto'syAH saMbandhaH anyadA nirargalatAyai dezAntaragamanAya taM chAtraM pratipAdya grAmAntare gate bhartari gRhe mRtakale - varamAnIyA'gninA saMskRtya ca nizi tena samaM prasthitA. prAtarAgataH patirdRSTaM tatsvarUpaM, hA mRtA priyeti bhRzaM khedaM kRtvo upadezara* taraMga 3 // 8 // Page #39 -------------------------------------------------------------------------- ________________ 00000000000000000000000 dhrvadehikakAryANi vidhAya tad gRhItvA gaGgAM prati prasthitaH, yamunAtaTe prAma,dRSTazca tatra tiSThantyA SaNmAsyante tena chAtreNa samaM viraktIbhUtayA tayaiva bhAryayA saH. jAtAnutApayA ca tayA prakAzitaM tasyAtmasvarUpaM yAthAtathyena, pAThakaH prAha, kA anuharase tAM, kintu etAni tadasthIni, vividhAbhijJAnakathane'pi etAni tadasthInItyeva vadat na pratipAdyatte. tato darzitastayA sa chAtraH, dRSTe'pi tasminnAha-eSa tAdRzaH pratibhAti, parametAni tadasthIni. tasaH sA khinnA tamatyajat iti. evaMvidhasya mUDhasya sugurUpadezo'pi na kasmaicitkalAya. taduktam-uditau candrAdityau, prajvalitA dIpakoTiramalA'pi / nopakaroti yathAndhe, tathopadezastamondhAnAm // 1 // pUrva vyugrAhitastu vastvavastuparIkSAkSamo'pi, tAdRmavyugAhaNAvazadvaiparItyAbhiniviSTabuddhiH gopAlakavat. tathAhirAjapure gocAraNopArjitadhana eko gopAlaH, tanmitraM svarNakAraH, sa ca jJApitaH svadhanopArjanaM gopAlena, avocacca svarNa kArayati.gopAlaH prAha tvameva kuru, svarNakArastvAha, nAhaM kariye, anyena kAraya. tvameva kuru kiM bahunelyAdivAdinaM gopAlaM punarAha nADiMdhamaH,vayasya ! prItirAvayozcirArjitA, prIticchedakArakazca lokaH, yataH-paraksaNaharisiamaNA, muhamahurA piDao bhasaNasIlA / bahave uvahAsaparA, kalikAle dujaNasahAvA // 1 // mahabhedasya kAraNamarthaH, yataH yadIccheddhipulAMprIti, tatra trINi nivArayet / vivAdamarthasaMbandhaM, parokSe dAradarzanam // 1 // itivacanAt , tanme tadviSaye mA vAdIH, etAmapi bhAvaprItimavaihi. anyena kAraya, navaramahaM parIkSayiSyAmIti. gopAlaH-nai bhavet , kimahaM tvaJcittaM na vedmi ? svarNakAra:vessi tvaM, kintu viSamo loka iti. gopAla:-kimasmAkaM lokena, svarNakAra:-tathApi lokasvabhAvaM darzayAmi te. ttH| 000000000000000000000 Jain Education a l For Private & Personel Use Only Jaw.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 3 munisundara svarNakRtA tulyamevAkAri kaTakayugma, sauvarNamekaM, rIrImayaM cAnyata. arpitaM sauvarNa, bhaNitazca gopaH darzayaitaddhaTTe, kathayesU0 vi0 zcA'mukasya suvarNakArasyedaM, kIdRzaM kiMca labhate iti. tato'nena tathA kRte kathitaM vaNigbhiridaM haimamiyacca labhata iti. jJApitaM ca svarNakRtaH, dvitIyadine ca labdhalakSaNena rIrImayamarpayitvA'bhyadhAyi, adyaitanmametyuktvA darzaya. tataH sa mugdhastatparAvartamavidannadarzayadvaNijaH, UcuzcAmI-rIrImayamidaM na kiMcillabhata iti, jJApitaH suvarNakRt, Uce ca-dRSTo lokasvabhAvaH ? gopAla:-tvameva svarNa kurviti. tatastaddhanaM sarvaM gRhItvA rIrIkaTakaM kRtvA tasyArpita, taduktam-pAsA vesA aggi jala Thaga Thakkura sonAra / e dasa na hue appaNA, maMkaDa baDua bilADa // 1 // anyadA parihitaM tadgopena, dRSTaM kenA'pi, bhaNitazca-re ! mitreNa te rIrImayaM kaTakaM kRtaM, aho muSito'si, anyairapi tathokte prativakti. veDhyaha yAdRgetat kiM vaH paritaptikaraNena, 1 taiH kaSAyitairuktaM, re! nirUpaya, mAtmAnaM vaJcayatva, gopaH-nirUpitaM mayA, yUyamAtmAnaM nirUpayatetyAdi. eSa pUrva vyudgrAhito yuktamapyuktaM na viveda, evaM yaH kuzrutivyugrAhitaH so'pIti || | nidarzito vyugrAhitaH. ete catvAra upadezA'nIM iti. lA ahavAisarahiMti athavA'tizayaiste catvAro'pi budhyante, tatrA'tizayaAdhikyaM jAtismaraNarAjyAdisadyaskadharmaphalaprA ptidarzanavidyAcamatkArAdi surAdibhiH saMkaTapAtanAdi ca, tatra raktasyApyatizayAt pratibodhe nidarzanamudAyananRpaH, tathAXII hi-vItabhayapattane pRthvIpatirudAyanastApasadharmaraktaH, tatrAnyadA'gamat potavaNigekaH, prAbhRtayacca pRthvIpataye gozI pacandanadAru, vyajJapayacca iha devAdhidevasya pratimA kartavyeti kathayitvA devena mamaitatsamarpitamiti. rAjJA'pi pure B(c)(r)(c)(r)(r)(r)(r)(r)(r)(r)0000000000 GREGOOG Jain Education For Private & Personel Use Only Modjainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ 660GGGGGG40300000000-900 cAturvidyAn melayitvA zrAvayitvA ca vaNiguktamAdiSTA vanakuTTakA, iha devAdhidevapratimAM kuruteti. kRte'dhivAsane bhaNitaM brAhmaNairdevAdhidevo brahmA, tasya pratimAM kuruta. vAhitaH kuThAro, na tu vahati. anyairabhANi, viSNurdevAdhidevaH, tathApi na vahati, evaM skandarudrAdidevabhaNanAdi. itazca siddhe bhojanapAke prabhAvatIrAzyA prahitA dAsI nRpasyAkAkAraNAya, sA tu sukhitA'sti, asmAkaM punarIdRzaH samayo vartata ityabhANi dAsyA mukhena rAjJI prati. niveditaM tayA rAya, kA tataH prabhAvatyavak-aho ! mithyAtvamohitA devAdhidevamapi na zRNvanti. tataH sA nRpAnujJayA snAtA kRtakautukamaGgalA zuklavastraparidhAnA balipuSpadhUpakaDucchukahastA sadasyAgatyAha-devAdhidevo vardhamAnastasya pratimA kriyatAmityukte vAhitaH kuThAraH, ekaghAta eva dvidhA'bhUddAru, dRSTA ca pUrvanirmitA sarvAlaGkArabhUSitA bhagavato vardhamAnajinasya pratimA. sthApitA ca rAjJA gRhAsanne navyakRte caitye, aSTamIcaturdazyoH prabhAvatI bhaktyA svayaM nRtyaM karoti, rAjA'pi tadanuvRttyA murajaM vAdayati. anyadA nRpeNa nRtyantyA rAzyAH zirazchAyA na dRSTA, utsAta iti kRtvA vyagracitto' bhUnnRpaH, skhalitazca murajadhvaniH, ruSTA devI, tato rAjA''ha, mA ruSaH, utsAto dRSTastataH skhalito'smi, uktaM prabhAkAvatyA-jinamataprapannairna bhetavyaM maraNAt. anyadA punaH snAtA prabhAvatI devapUjArtha zuddhavastre AnAyayat. AnIyamAne / |ca te antarA kausumbharAgarakta iva saMvRtte, rAjyA darpaNe pazyantyA upanIte ca ruSTA ca sA, devAyatanaM pravizantyAH kimamaGgalaM meM kariSyasi ? kiM vAsagRhaM pravezinyahamiti bhaNitvA ca AnetrIM darpaNenAjadhAna. prANairamucyata sA, tatokA'cintayadrAjJI, cirAnupAlitaM bhagnaM mamAdya prathamaM vratameSo'pi mamotpAtaH. tato nRpaM vyajijJapat, yuSmadanujJAtA'haM 3000000000000000000000 Jain Education aal For Private & Personel Use Only w.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ sU0vi0 10tira munisundarabajAmIti, nRpaH smAha, yadi mAM saddharme bodhayiSyasIti. tatastathA pratipanne nRpeNA'numatA sA prAvAjIt . SaNmAsI upadezara0 saMyamamArAdhya vaimAnikevagamat. tato nAnArUpairbhUpaM bodhayAmAsa, paraM tApasabhakto rAjA na pratibudhyate. tatto'cintayadevaH, tApaseSu rakko'yaM teSAM guNAneva pazyati, yataH-rattA picchanti guNe, dose picchanti je virajati / majjhatthacci purisA, dose a guNe a picchanti // 1 // tataH kathamapi tApaseSu viraktIkaromi, yathA teSu virakko jinadharma samyagavabudhyate. sAtatastApasaveSaH puSpaphalahastaH prApto nRpasamIpam, phalamekaM rAjJe'rpitamatIvamanoharaM, rAjJA''ghAtaM surabhitaramiti, AlokitaM surUpamiti, AsvAktimamRtarasopamamiti, pRSTastApasaH, kvaitAzi phalAni saMbhavanti ? tApasaH-ito nAtidUrAsane tApasAzrame nRpaH-darzaya me taM tApasAzrama, tAMzca tarUn , tApasaH-ehyekAkI, tato rAjA mukuTAdyalaMkRtazcalitaH tApasenA saha, dRSTaM cAhag vanaM tApasAzramAzca, zRNoti ca tatra miyo mantrayatastApasAn, yathaiSa rAjaikAkI sarvAlaGkAraH tadenaM kA hatyA gRhImo'syAbharaNAnIti. bhIto nRpaH pazcAdvalitaH, kokUSitaM tApasena, dhAvata dhAvata palAyita eSa grAhyaH, dhAvitAkhApasA ita hata iti bhaNantaH, nazyaMzca nRpo'pazyadekaM mahadanaM, zRNoti ca tatra mAnupAlApaM, zaraNamaneti matvA'grataH mezAJcake, candramiva soma, kandarpamiva surUpaM, nAgakumAramiva sunepathya, bRhaspatimiva sarvazAstravizAradaM, bahUnAM zramaNAdInAM madhvagataM dharmamAkhyAntaM gurum. zaraNaM zaraNamiti bhaNazca gatastatra, guruNA bhaNitaM ca, na bhetavyamiti. chuTito'sIti caNitvA pratyagustAvasAH, rAjA'pi teSu vipariNata ISadAzvasto'bhUta, dharmazca kathitastasya guruNA, pratipannazca tena, // 10 // prabhAvatIdevena ca sarva pratisahata, rAjA''smAnaM siMhAsanasthameva pazyati, devena ca namaHsthenA'bhAbhi, sarvamidaM tvatpati 900000000000000000000 00000000000 in Eduetan For Private & Personel Use Only ww.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ 000000000000000000 bodhArya kRtaM mayA, dharme tavA'vighnaM bhavatviti. anyatrApyApadi mA marerityuktvA svapadaM prApeti / iti raktasyAtizayAt sureNa saMkaTapAtarUpAt dharmapratibodhe shriiudaaynnusssNvndhH| evaM dviSTasya kamaThAsurakha zrIpArzvajine kAyosargasthe nirargalajalAdyupasargakAriNo dharaNendrapraNItatAhagadhikSepabhAvanAdinA, pApabuddhinRpakha ca yuddhavadhAdirUpAtpApAdeva rAjyAdisakalazreyaHsamIhitaprAptiritivAdino dharmadveSiNaH subuddhimantriNA kAmaghaTadivyalakuTasarvopadvApahAricAmarakanyAtrayapANigrahaNadivyapalyaGkazvetaraktakaNavIrakaMbAdvayarAjyAdisadyAsudharmaphalaprAptidarzanena pratibodhaH / pUrvabhave kiMci-1 dvirAdhitadharmatayA dharme mUDhasya ca metAryAdeH suraiH saMkaTapAtanAdimiA, kamalakha copahAsAdinA, kumbhakAraTaTTidarzanAbhigrahavato nidhAnaprAptyA, pUrva vyumAhitasya ca bhUgupurohitaputradayasya sAdhupAnAhArAcAradarzanajajAtimAraNena prati bodhazca nidrshniiyH|| raktAdInAMdurlabha, bodhikatAmiti vibhAvya bhvyjnaaH|maadhysthyN dhatta yato, dharmaH sulabho jayazrIdaH // 1 // // iti tRtIyastaraGgaH smaaptH|| 00000000000000000000000 Jain Education in For Private & Personel Use Only ainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ 004 munisundara // atha cturthstrnggH|| upadezara0 sU0 vi0 taraMga 4 MA pUrvataraGge catvAra upadezasyA'yogyAH pratipAditAstatra mUDhasya bhedarUpAn punarayogyAna katicidAha aNavaDio pamatto, bahirakuDaMbovamo a kuggahavaM / pAmarasamasuamittaggAhI dhammaM na sAhati // 1 // ||| | anavasthitAdayo dharma na sAdhayantItyayogyAH upadezasyeti saMTaGkaH tatrA'navasthito vividhavyAsaGgacaTulitacitto'sthirAsanazca zreSThIgRhiNIvat. tathAhi-zrIpuranagare vasuzreSThI, patnI gomatI, putrodhanapAlaH, kramAduparate pitari vyatIte zokeDanyadA vadhUbhiH saha kalahAyate gomatI. uktAGgajena, kiM tavedAnI gRhacintayA? dharma kuru, ahaM tavAjJAkaro'smi. na cA'nAkarNito'vadhAryate dharmaH, zRNu dharmam , gRha evA''kAritaH zAstravAcakaH, prArebhe vAcanAm,upAvizad gomatI. kA bhISma uvAceti yAvad bhaNitaM tAvat pratolyAmardhapraviSTazunaH hADi !hADiti bhaNantyuttasthau. ruSTA dauvArikAya, kiMcijalpitvA svalpavelayA punarAgatyopaviSTA. bhISma uvAcetyakathayat kathakaH, tAvad dadRze mahAnasAsannAM mArjArI, dUrAt chiri chiri vadantyudasthAt , aruSyat sUpakArikAyai, punarupAvikSat. bhISma uvAceti avocat pustakavAcakaH, atrAntare chuTito vatsaH, utthitvA chu chu iti jalpantI kruddhA vatsapAlAya, nyavikSat punaH, bhISma uvAceti yAbadUce vAcakastAvat // 11 // kA kA kA kA keti kolAhalaparAmukhyabhUt. aruSyat karmakarIbhyaH, yAcakAgamanAdiSvapi punaH punarutthAnAdi, evamati krAntaHpraharo, gataH pustakavAcakaH, prAtaH punarAgAt paraM tadApi prakAraH sa eveti khinno gataH saH. tathA coktam-"aNa 000000000000 00000000000000000000 Jain Education in For Private Personel Use Only Pahelaainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ 00000000000000000 vahiassa dhammaM, mAhu kahi jAhi suDavi piassa vicchAyaM bei, muhavijjhAyariMga dharmatassa // 1 // abhyadhiSmahi ca" apyullasallabdhinidhiH prabodhayad, bahupadezairapi ko'navasthitam / bhettuM taDidvahnimalaM na puSkarAvarto'pi dhArAzatala ksskottibhiH||1||" pramatto viSayakaSAyavikathAnidrAdipramAdaplAvitacetanaH, sa ca dharma na budhyate, prAgbhavabhrAtRcitramaharSipratibodhyamAnabrahmadattacakryAdivat. taduktaM-citte pramAdanibhRte, dharmakathAH sthAnameva na labhante / nIlIrakta vAsasi, kuGkumarAgo duraadheyH||1|| mahAbhArate'pi-ekadA mathurAyAM samAgataM durvAsasaM muni prAha dhRtarASTranRpaH-mune! matputrANAM duryodhanAdInAM dharmazikSA dadasva, yathA te pANDuputraiH saha na kalahAyante, munirAha-vedAgamapurANoktiyuktivAkyazatai rapi / daza dharme na budhyante, dhRtarASTra ! nizamyatAm // 1 // mattaH pramatta unmattaH, zrAntaH krodhI bubhukSitaH / tvaramANazca | bhIruzca, lubdhakAmItyamI daza // 2 // iti / badhirakuTumbenopamA yasya sa badhirakuTumbopamaH, so'pi upadezA'nahaH, badhirakuTumbasaMbandho yathA-purakagrAme sthaviraH, sthavirA, sutaH, snuSA ceti kuTumbamavAtsIt. suto halamavAyat, pathikairanyadA | panthAnaM pRSTaH provAca-mamaitau gRhajAtau vRSau, na vRSau pRcchAmaH kathaya panthAnamiti punastairukte'vadat-sarvo vetti grAma zcanna pratyayastarhi grAmaM vrajAmaH, badhiro'yamiti vicintya gatAste. tAvad bhaktamAnaSIda bhAryA, avAdIt tadane zRGgitau | vRSabhAvoti. sA'vak-salavaNamalavaNaM vA yuSmanmAtrA rAddhaM kimahaM vedmi ? Uce saH, nirAkarSamahaM pathikAMstAn. bhAryoce-mama ko'dhikAraH, gRhAgato'gadad vRSasvarUpaM svamAtuH, sA kartanakarmakRt provAca-zlakSNaM vA sthUlaM vA'stusthavirasya vastraM bhaviSyati, snuSA'bhASiSTa-ko me'dhikAro lavaNe, zvazrUH-gataH sthavirasya zlakSNavastrasamayaH-suSA, sarva 00000000000000000000 Jain Education infernational For Private & Personel Use Only AIMjainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 4 munisundara zacintAparA zvadhA, nAhaM veni gRhabyApAra,zvabhUH-parihitAni bahukAlaM sthavireNa zlakSNAni, vaM vRttAntaM sthaviraM prati jagAda sU0 vi0khavisa,tilarakSAdhikArI so'pyAkhyAt , nAhamekamapi tilamadmi, sthavirA-snuSA mayaivamabhASyata, sthavira:-mithyaivAdAyi kA tvayA mamAla na rakSiSyAmbatastilAn , ityAdi, evaM yo'nyasminnupadiSTe'nyadanubhASate svAbhiprAyAnusAryeva, sa badhirakuTu // 12 // myopamaH, yadAmamA-anaM puTTho annaM, jo sAiha so gurUNa badhiruva / naya sIso jo annaM, muNei aNubhAsae annaM // 1 // iti |kutsitto grahA, idamitthamevetyAyavyayayuktatvAdivicArAnapekSa ekAntAbhinivezaH so'syAstItyasau kugrahavAna, lohamA | kA hakanaravat tacAhi-catvAro narA dhanArjanAyottarapathe prAkhA, upArjitadhanA lauhI kuzIH kArayitvA tAH svIkRtya ca svadezaM prati prakhitavantaH, antarATavyAM nidhAnIkRtAstAvamayIH kuzIdRSTvA gRhItavanto lauhIrujjhitvA, turyaH puna-10 necchati, vakticaeko prahaH puruSANAmiti, evaM raupyasauvarNakuzIprAdurbhAve'paraiH prAcInaparityAgena viziSTagrahale bahuzo lAbhaNyamAno'pi turyo naicchat prAktanatyAgaM nAvaicca hitaM cetasIti, evaM bahUpadiSTo'pi yaH svakadAgrahaM na muzcati so'nupakAdekha-yaduktaM-kuggahagahagahiANaM, mUDho jo dei dhammauvaesaM / so cammAsIkukkuravayaNami khaveha kApUraM // 1 // iti 1 pAmaroM lokaprasiddhaH tasya samaH pAmarasvarUpaM ca kathAnakAjjJeyaM taccedaM tathAhi-zAligrAme kazcit kauTumbikA, tasya kAzaradi pA zAliA, karmakaraM gadheSayatA ca tena dRSTo bhikSA dhaman pAmara ekaH, bhojito dadhikaraNa, bhaNitazca yadi me kRSivanAdi karoSi, sadA nityamIhara bhojayAmi, tenokta-karomi, paraM na veni kathaM kriyata iti, kauTumbikenoka-zikSavAmi, anyenoce-evamastu, kauTumbikA grAha-yadyathA'haM karomi tattvayA'pi tathaiva kArya, tenoktamastvevam, tataH pAmarasya 100000000000000000000000 10000000000000000000 // 12 // Jain Education For Private & Personel Use Only HOMjainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ nIraSaTamarpayitvA cchagaNikAM gRhItvA pravRttaH kSetra prati, gatvA ca tatra kSiptA kauTumbikena cchagaNikA, apareNa kSipto ghaTo 15aa bhannA, ruSTaH kauTumbikaH, pratiruSTaH paro'pi, tADitaH kauTumbikena, pratitADitaH so'pyanena, lagnaM yuddhaM, kuTTitaH kauTumbikaH|| vAkayamapi naSTaH, nazyatazca vRkSAdau lagnaM paridhAnavastram, anyenA'pi pRSTata AgacchatA svakIyaM cchoTayitvA muktaM, Apto grAma dvAraM kauTumbikA, nagnatvAt paridhAnArtha gRhItaM tenodakArtha gacchantyAH palyA uttarIyAMzukam, pareNa paridhAnAMzukamapi, ubhayavilakSaH praviSTo gRhakoNake kauTumbiko'paro'pi tadanyasmin , yAvanmilito lokaH, kimetaditi kauTumbiko darzayati kA pAmaraM, so'pi tamevetyAdi, tataH sa kathamapi prajJApito lokeneti. evaM kartavyA'kartavyAdyupadeze'pi tadviSayAdyanabhijJaH pAmarasamo'nupadezyaH. taduktaM yasya nAsti svayaM prajJA, zAstraM tasya karoti kim|locnaabhyaaN vihInasya, pradIpaH kiM kariSyati! ||1||iti|tthaa zrutameva gRhNAtIti zrutamAtragrAhI, na tantrayuktijastApasavat, tathAhi-kacidgrAme kazcid dvijaHpApabhIrustApasatvaM prapede, zrutaM cAnena "kRpayA dharma" iti. glAno'bhUt ko'pyanyadA tApasaH, utpannastasya saMnipAtaH, vAritaM zItaM vAri, vApi gateSvanyatApaseSu rogiNA navyatApasasya pArzve zItaM vAri prArthitaM, kRpayA dharma iti kRtvA dattaM tena, prApto'tiklezaM rogI, AkruSTazca navyatApaso'paraiH, re mUrkha! hato'sau tvayA, kiM vA na saMbhAvyamajJAnina iti / cintitaM ca tenA'jJAnyahaM, tat jJAnamadhIye, zrutaM ca 'tapasA jJAnAvAptiH' yataH-'tapasaiva prapazyanti, trailokyaM sacarAcaram' iti tatsvAdhInaM karomItyanAkhyAya kasyA'pi gato giriguphAM, prArabdhaM tapaH phalAderapi tyAgena, atigateSu ca kiyatsvapi dineSu pIDitaH kSudhA, kaNThagataprANazca prekSitastadgaveSaNaparaistApasaiH, uktaM ca, 'na khalvitthaM tapaH kriyate, samAdhAna hi 00000000000000000 0000000000000000000 kRSTazca narAgiNA navyatA glAno'bhUta tApasavata, lAcanAbhyAM vihAna u'3 Jain Education t otal For Private & Personel Use Only Trainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara taraMga 4 0000000000000000000 phalaM dharmasyeti'. tataH samAdhAne yatna karomItyagamad grAma, lebhe ca pUjAM bhaktajanebhyaH, kiyadbhirdinairlabdhaM ca dravyaM, jJAta-1 svarUpaizca dhUtaiH prArabdhaH paricayaH, gatastadvizvAsam , AkhyAtazca svAbhimataH samAdhAnamUlo dharmastatpuraH, labdhopAyaizca tairgaNikADhaukanAdiprayogeNApahRtaM taddhanaM, jJAtazca lokanirghATitazceti. evaM zrutamAtragrAhI vacanabhAvArthAnAlocakaH zAstropadezAnAmanahaH. yaduktaM-vicArasArA api zAstravAco, bhUdvaigRhItA viphalIbhavanti / mitaMpacagrAmyadaridradArAH, kurvantyudArA api kiM kadAcit ||1||ye cA'viSayajJA'vizeSajJA'matimacchUnyAdayo'pyayogyA granthAntareSu pratipAditAste'pyeteSvantarbhavanti iti na pRthaguktA iti / nAnAvidhAnayogyAniti matvA dhrmsvmupdisht| yogyeSveva yataH syAt, sulabhA bhaavaarivijyshriiH||1|| // iti caturthastaraGgaH smaaptH|| OOOOOOGGGGGGGOOGaaruru Jain Education na For Private & Personel Use Only A j ainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ (r)(r)(r)la // atha paJcamaSaSThataraGgau // yogyA'yogyAneva dRSTAntairAhagirisarapaNAlamaruthala-kasiNAvaNijalahi suttimaNikhANIdhammovaesavAse, phalajaNaNe jiivdittuNtaa|| dharmopadezavRSTau phalajanane ca, jIvadihatatti, jIvAnAM dRSTAntA giriziraHprabhRtayaH SaD bhavanti, SaSThIlopaH prAkRtatvAt , yathAhi-jaladharavarSaNe sati sthAnavizeSeNa phalajananA'jananAdiviSaye SaTprakAratA dRzyate, tathA gurUpadeze'pi yogyA'yogyajIvarUpasthAnavizeSeNa pratibodhAdirUpaphalalAbhAdi SoDhA vibhAvyate, etadeva pratyeka bhAvayati, giriziraH parvatazIrSa zilAdirUpaM, tatra yathA jaladajalaM svalpaM bahu bahutaraM vA patitaM sat sadyo luThitvA yAti, na tu kSaNamapi milati, duure|'ntrbhedH| tathA keSucijIveSu dharmopadezo'pyevameva pramAdAdinA'vajJopayogAntaravyagracittatvAdinA cA'navadhAraNenaiva niSphala eva syAt, kutaH punaH pariNatiH, zravaNaM tu bahirvRttyA pAratantryAdinA'bhimAnAdinA vA syAd, baTukavat, tathAhi-kvacit sanniveze dvijanmA baTuM dharma zrAvayati, sa tu tatkaNThaghaNTikAM calantIM vismita iva prekSate, kiyadupadizyovAca dvijaH-jJAtaM tattvamiti, baTuruvAca, jJAtaM,dvijaH-kathaM? baTuH-tavaiSA kaNThaghaNTikA'navarataM calantIti. dvijaH-re mUrkha kiM tavaitayA, kiMcidvastu nirUpyate, baTuH-evaM kariSyAmIti. dvijaH punaH kiyadupadizyA'prAkSIt, nirUpitaM kiJcit ? baTuH-nirUpita, dvijaH-kathaM ? baTuH-yAvat tvayA kiMcid bhaNitaM tAvadito darAt kITikAH saptottarANi saptazatAni 000000000000000000 rahechan Jain Education a l For Private & Personel Use Only jainelibrary.org HINDI Page #50 -------------------------------------------------------------------------- ________________ OM 00@@@@@@@@ upadezara0 taraMga 5-6 munisundara nitAnIti.dvijaH-re mUrkha ? kiM tavaitAbhiH ! yadahaM vyAkhyAmi tatraiva kiMciccintaya, baTu:-kariSyAmyevaM, dvijaH kiyasU0 vi0 dupadizya punarAkhyat re kiM cintitaM ? baTuH-kadA tvamita utthAsyasIti cintitaM, tatastyaktaH sa dvijeneti. evaM kAlasau-12 karikAdayo'pyatrodAharaNAnIti. paNAlatti parvatasyaiva pASANamayaM nadInijharottaraNamArgAtmakaM jihvakAdirUpaM, praasaa|| 14 // dAdInAM vA jalanirgamAdhvarUpaM praNAlaM, tatra hi jaladajalaM khala halakAri dRzyate, jalade sthite'pi kiyat samayaM vahati, lAparaM na kA'pi jalapariNatiH, jalavyapagame mArdavadvatvAkarotpattyAdyavibhavanAt , evaM kecijjIvA gurUktaM kathAgAthA zlokAdi paropadezanAdyartha svapANDityakhyApanArtha vA'vadhArayantyadhIyate ca, na tu teSAM hRdayeSu kimapi pariNamati, kaSAyamithyAtvAdititikSAtmakamArdavapuNyamanorathAdyabhAvAt , bahuvidhakathakanaTapustakavRntAkavAdivyAsAGgAramardakAcAryAdivat / maruthalatti mAravasthaleSu svalpA vRSTiH sikatAsveva vilIyate na tu jJAyate'pi, bahutarAdivRSTI sAmAnyatRNAnAM karIrazamIvanakhaNDAdInAM tarUNAM capalamudgAdInAM dhAnyAnAM ca prAyo nIrasAnAmevodgamaH, na ca dUrvAdInAmAgharAjAdanakadalInAlikerIpUganAgavallIdrAkSAditaruvIrudhAM zAligodhUmAdidhAnyAnAM, guDakhaNDa zarkarAdihetukecavATikAdInAM vA prAyaH sarasAnAM samutpattiH, evaM keSucijjIveSu svalpe gurUpadeze na kAcitsariNatiH, bahUpadeze tu kiMcid bhAvotpattyA dAkSiNyAdinA vA jinagurunamanA'nantakAyo'bhakSyAdilakSaNasthUlahiMsAdiniyamanamaskAraguNanasAmAyikA''vazyakAkAdInAM svalpabhAvacittaikAgryA'bhAvasamyagavidhyanAdarAdinA'lpaphalatvena nIrasAnAM kiyatAM pratipattiranuSThitizca syAt , na tu dRDhabhAvAdibhirmahAphalatvena sarasAnAM zuddhadarzanadezaviratisacittaparihArabrahmavatasarvavira tyAdInAm , te ca kriyArucyA 000000000000 // 14 // Jain Education a l For Private & Personel Use Only rainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ CCCC pudgalaparAvartena, muhUrtamapi samyaktvapariNatyA'rdhapudgalaparAvartena, kriyAbhyAsAdinA bhavAntare kadAcit samyagUjJAnakriyAhAlAbhAdinA svalpairapi bhavairvA muktI gAmina eva, tatkAlamanujavyantarAdibhavAMzca prAmuvanti, zyAmalavaNigvat. tathAhi-12 kamalApuryA kuladharazyAmalavaNijau bahudhanau, anyadodyAne krIDituM gato. tatrAkrandaM zrutvA'grato gacchantau dhanezvarebhyasutaM malayacandraM SoDazabhAryAbhiH saha krIDantaM sarpadaSTaM dadRzatuH, tAvattatra cAraNazramaNaH prApa vidyAdharavRndaM ca, tatra dhanezvareNa putrabhikSA dehItyabhyarthitaH ko'pi vidyAdharaH, tena ca munipadarajasojjIvito malayacandraH, sa ca kasmAnmelApako'yamikAtyAdi praznayana pitrA niveditA'zeSavRttAnto muni nanAma, munirabhANIt bhoH kumAra ! ekA'hiviSanAze'pi mohA'hiviSavidhuro'si, aSTamadasthAnaphaNo ratyaratirodrarasano hAsyabhayabhImadaMSTro mohamahAviSadharo raudraH, etena daSTaM jagadapyajJAnagaralAhataM na kiMciddhitA'hite cintayati, gurumAntrika evA'panayati tanmohavirSa, tatastadvinAze yatasveti. yuSmaprAsAdAttadapi nasa-yati, vidhimupadizateti kumAreNokte punarmuniruvAca-samyaktvamaNDale dvividhazikSA''dAnapUrva yatidharmamantrI deya iti. tataH sa SoDazabhAryAbhiH saha pravavrAja, tatsAhasaM dRSTvA'neke prAvrajana , kuladharo'pi zrAddhadharma prapannaH, zyAmalastu na prAbudhyata, kuladharo maitrIsaphalatAyai dharma pratipipAdayiSuH zyAmalaM gurupAdye punaH punarnayati dharma zrAvayati, kramAt kiyanniyamapratipattiM cakre saH, sAmAyikamekaM yatnAt karoti, sAmAyikA'vasare ca kramAdvikathAdipramAdaparaH, kuladhareNa zikSito'yaM macchidraprekSIti dUyate hRdi, tajjJAtvA tenopekSitaH, kramAnmRto divyalparddhiH suro jajJe, bhavaM bhrAntvA zivaMgamI / kuladharastu zuddhadharmaparaH zakrasAmAniko bhUtvA videheSu setsyatIti / kasiNAvaNitti kRSNA'vanyA 0900GOOOOOOOOOOOOO CCCCCCCOOD SESE Jan Education For Private Personel Use Only Page #52 -------------------------------------------------------------------------- ________________ 000 upadezara0 taraMga 5-6 munisundaratA mupalakSaNAdurvarArUpAyAM kuGkaNasurASTramAlavakAdisaMbandhinyAM yathA svalpAyAmapi vRSTau kiJcit kiJcid, bahuvRSTau tu bahuduvA sU0 vi0kA ditRNAnAM sahakArAditarUNAM drAkSepuvATAdInAM zAligodhUmAdInAM dhAnyAnAM prAyaH sarasAnAmevotpattiH, tathA keSucijjI veSu svalpe'pi gurUpadeze zrute bodhipariNatiH syAt, tatazca zuddhadazanaMdazeviratisacittaparihArabrahmavratAdIn bhAvadAAdibhirmahAphalatvena sarasAneva pratipadyante'nutiSThanti ca, te cAsannasiddhikAH, saptASTAdibhavastRtIyabhave vA muktigAmina eva, zrIRSabha 1 zAnti 2 nemi 3 pArzva 4 zrImahAvIra 5 jinAdyabhavadhanasArthavAha 1 zrISeNanRpa 2 dhanadhanavatI 3 marubhUti14 nayasArA 5 divat , AnandakAmadevAdidazazrAvakavadvA, AnandAdInAM svarUpaM cedaM vANiagAmapuraMmI, ANaMdo nAma |gihavaI aasii| sivanaMdA se bhajjA, dasasahasagoulA curo||1|| nihivavahArakalaMtaraThANesu kaNayakoDibArasagaM / so sirivIrajiNesarapayamUle sAvao jAo // 2 // caMpAi kAmadevo, bhaddAbhajo susAvago jaao| chaggoulaaTThArasakaMcaNakoDINa jo sAmI // 3 // kAsIe culaNipiA, sAmA bhajjA ya goulA ah| cauvIsakaNayakoDI saDDANa siromaNI jaao||4|| kAsIi surAdevo, dhannAbhajA ya goulA chacca / kaNayahArasakoDI, gahiavao sAvao jAo // 5 // AlabhiANayarIe, nAmeNaM culasayagao saDDo / bahulAnAmeNapiyA, riddhI se kAmadevasamA // 6 // kaMpillapaTTaNaMmi, saDDonAmeNa kuNddkoliao| pussA puNa tassa piA, riddhI se kAmadevasamA ||7||sddaalputtnaamaa, polAsaMmI kulAlajA Io / bhajA ya aggimittA, kaMcaNakoDI a se tinni // 8 // cauvIsakaNayakoDI, goula aheva rAjagihanayare / sayago jAbhajjA terasa, revai addseskoddiio||9||saavtthiinyriie, naMdaNIpianAma saDao jAo / assiNinAmA bhajA, ANa 00000000000000004 SOOOCCORESOOOOOOOOPE // 15 // Jan Education inte a For Private 3 Personal Use Only Jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ Jain Education I 00000000 | dasamo a riddhIe // 10 // sAvatthItthavo, laMtagapianAma sahao pavaro / phagguNinAmakalatto, ANaMdasamo a riddhIe // 11 // ete dazApi samavasaraNe prAptAH, prathamata eva zrIvarddhamAnasya dezanAM zrutvA pratibuddhAH, samyaktvamUlAM dvAdazavatIM prapedire, tatra paJcamatrate sarveSAmapi prAgvidyamAnA'dhikaparigrahaniyamaH, saptamavrate tvAnandasya abhyaGge zatapAkasahasrapAkataile, snAne jalakumbhASTakaM, dantazodhane jyeSThamadhu, vastre kSaumayugaM vilepane ghusRNazrIkhaNDe, AbharaNe mudrikA, kusume puNDarIkaM OM mAlatIdAma ca, dhUpe'guru, sUpe kalAvamudgamASAH, bhakte kalamazAliH, ghRte goghRtaM, khAdye ghRtapUrakhaNDAdi, zAke sauvastikaM, dhAnyazAkeM vaTakAdi, tAmbUle karpUrailAlavaGgAdi, phale kSIrAmalakaM, nIre gaganodakamityAdi / evamanyeSAmiti niyamapratipattiH dazabhirapi viMzativarSANyevaM dharma ArAdhitaH, tatra caturdazavarSAnantaraM SaDvarSANi sarvagRhacintAvyApAraparihAraH kRtaH, ekAdazapratimArAdhanAdibahuduSkaratapaskriyA nirmamire, mAsikasaM lekhanApUrvamanazanaM prapede, prAnte'vadhijJAnamudapAdi, AnandavarjamanyeSAM ca devaparIkSA babhUva, evaM dRDhatayA dharmamArAdhya saudharme pRthak pRthag vimAneSu catuSpalyAyuSo | dazApi devA abhavan, tatazyutvA mahAvideheSu rAjAno bhUtvA'vasare dIkSAmAdAya kevalaM mokSaM ca prApsyantIti / jalahisutitti, jaladhizuktikAsu sajIvAsu jalade garjati varSati ca svabhAvAdUrdhvaM mukhaM vikAzya sthitAsu svAtinakSatre yAvanto yAdRzA aNavaH sthUlA vA jaladajalabindavaH patanti tAdRzAni tadudareSu mauktikAni bhavanti evaM keSu ciduttameSu jIveSu guravo yAdRzAni yAni vacanAnyupadizanti tAni tathaiva pariNamanti, tadanuSThAnaphalAni ca bhavanti, uvasamavivegasaMvare tipadatrayazrotranuSThAtRcilAtIputravat, miThThe bhuMjeavaM, suhaM sueavaM, logapio appA kAyo, iti 00000 000000000000000000000000 Jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ T0 manisandaratApadatrayaM pitroktaM zrutvA trilocanamantripArthAttadarthamavagamya ca tathaivAnuSThAtRsomavasubrAhmaNavadvA, ete cAsannasiddhikAH, kA upadezara sU0 vi0 tRtIyAdisaptASTAntarbhavairmuktigAminastadbhavamuktigAmina eva vA saMbhavanti / maNikhANitti-maNikhAniSu yathA laghavoDa- taraMta 6 lpatejaso'pi jaladajalabindavaH patitA bRhattaramahAtejaskacintAmaNipramukharatnotpattivRddhihetavo bhavanti, tathA keSucijIveSu svalpAnyapi pANDityo(paNDito)padezavacanAni mahAjJAnadarzanacAritrarUpabodheH samutpattaye vRddhaye ca mahAzubhAnuSThAnAya ca bhavanti, yathA zrIvarddhamAnajinena vedArthamAtrakathanaM gautamAdiSu, yathA ca zrIjinaistripadImAtrArpaNaM sarvagaNadhareSukAyathA vA bho aNegapiMDiA! egapiMDio daDumicchai iti vacanamindranAge, tatsvarUpaM yathA-vasantapure dhanazreSThino gRhaM mAryo-10 cchinnamamAnuSaM kRtam, indranAgo nAma dArakaH, sa chuTitaH, sa ca kSudhito glAnaH pAnIyAdi mArgayati, yAvatsarvAn mRtaan| pazyati, dvAramapi lokena kaNTakaiH pihitaM, tataH zunazchidreNa nirgatya puramadhye karpareNa bhikSAM hiNDate, lokastasya datte, evaM kA lAsa saMvardhate, itazcaikaH sArthavAho rAjagRhaM gantukAmo ghoSaNAM kArayati, tAM zrutvA sa sArthavAhena samaM prasthitaH, tatastena sArthe kUro labdhaH, sa bhukto, na jIrNaH-dvitIyadine'jIrNato na bhikSAmaTitaH, sArthavAhenAcinti, nUnamupoSito'yaM, tRtIya-14 divase sArthavAhena tasya bahu snigdhaM ca dattaM, sa tadajIrNAd dvau divasau sthitaH, sArthavAho vetti eSa SaSThakRt, tato'sya zraddhA jAtA, aparadivase bhraman sArthavAhenAlApitaH, gatadinayoH kiM nAgataH? tUSNIke tasmin jJAtaM, nUnameSa SaSThabhojIti.kA tatastasya bahu dattaM, tena punau divasAvajIrNena sthitaH SaSThabhojIti loko'pyAdaravAnabhUt. tato nimantrayamANasyApyanyasya piNDaM na gRhNAti, loko bhaNati eSa ekapiNDika iti. sArthavAhenAbhANi, anyasya mA grahIryAvannagaraM gamyate tAvadahameva 96600000000000000 (r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r) Jain Education in1001 For Private & Personel Use Only mjainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ 0000000000000000000000 dAsye, prApto nagaraM, sArthavAhena nijagRhe tasya maThaH kAritaH, tataH sa ziro muNDayitvA kASAyikavastrANi paridhatte, loke khyAto jAtaH, zanaiH zanaiH sArthavAhasyApi piNDa necchati, anyasya gRhe na yAti, tataH pAraNadine tasya lokaH svayaM bhaktamAnayati, ekasya pratIcchati, tato loko na vetti, kasya pratISTamiti. tatastajjJAtuM bherI kRtA, yasyAttaM tattADitAyAM bheryA zeSAvalante, evaM yAti kAle rAjagRhe nagare zrIvardhamAnaH samavasRtaH. sAdhavo bhikSArtha saMdezayanto bhagavatA bhaNitAH, muhUrta tiSThata, yato'neSaNA'dhunA, tasmin bhukte bhaNitAH,gacchata, gautamazcokto, mama vacanena taM bhaNa-bho anekapiNDika ! ekapiNDikastvAM draSTumicchati, tato gautamena tathA bhaNito ruSTaH, yUyamanekAni piNDazatAni AhArayata, ahamekaM piNDaM bhuJja, tato'hamevaikapiNDikaH. muhUrtAntarAdupazAntazcintayati, naite mRSAbhASiNaH, kathaM nu bhavedevaM? huM jJAto'rthaH, bhavAmyaneka piNDiko yato yaddine mama pAraNaka, taddinamanekAni piNDazatAni kriyante, ete tvakRtamakAritaM bhuJjate, tatsatyamuktamiti cintayan jAti smRtvA pratyekabuddho jAtaH, adhyayanaM bhASitvA siddha iti / ete ca tadbhavasiddhikA eveti / eteSu SaDbheXdeSu jantuSu prathame dvaye tyAjyAH, marusthalAdisadRzeSu caturyu copadeSTavyamiti / SoDeti viditvA, narabhido'grimAgrimasamairbudhairbhAvyam / bhavaripujayazriyA syAdAsannamavyayasukhaM yat // 1 // // iti paJcamaSaSThataraGgI smaaptii|| 000000000000000000000000 - JainEducation For Private Personal use only Page #56 -------------------------------------------------------------------------- ________________ sU0vi0 munisudara // atha sptmstrnggH|| upadezara0 taraMga 7 punarghaTadRSTAntena yogyA'yogyAnevAhasuhaasuhadavavAsia, vammA'vammA a vAsiAya ghddaa|suhasuhdhmmvaasN, paDucca jIvANa dittuNtaa||1|| iha ghaTA dvidhA, vAsitA avAsitAzca, vAsitA api dvidhAH zubhadravyavAsitA azubhadravyavAsitAzca, tatra ye karpUkArAgurucandanAdibhirdravyairvAsitAste zubhadravyavAsitAH, ye punaH palANDulazunasurAtailAdibhirvAsitAste'zubhadravyavA-oll sitAH, ubhaye'pi punardvidhA vAmyA avAmyAzca, tatra ye dravyAntarasaMbandhe pUrvavAsaM tyajanti te vAmyAH, itare'vAmyA:, avAsitA nAma ye kenA'pi dravyaNa na vAsitA ete paJca ghaTA. suhaasuhadhammetti-zubhaH samyag jIvadayAdimUlatvano|bhayalokahito jaino dharmaH, tadviparItaH punarazubhaH, tayorvAsaM vAsanAM pratItya jIvAnAM dRSTAntA bhavanti tathAhi-jIvA api dvidhA vAsitA avAsitAzca, tatrAvAsitA ye kenA'pi darzanena navAsitAstadAkAla eva ca bodhayitumArabdhAH zrIvardhamA nadezanApratibuddhAtimuktakameghakumArAdivat. vAsitA api dvidhAH samyagdharmeNa mithyAtvAdinA ca, ubhaye'pi ca dvidhA vAmyA avAmyAzca, tatra ye sugurvA disAmayyAM mithyAtvAdivAsanAM vamanti te'zubhadharmavAsanAM pratItya vAmyAH, zrIindra // 17 // bhUtyAyekAdazagaNadharazrIprabhavazayyambhavasiddhasenagovindavAcakazrIharibhadrasUridhanapAlapaNDitAdivat. ye ca sugurvAdisAmagyAmapi mithyAtvAdyazubhavAsaM na vamanti te punaravAmyAH, zrIkAlakasUrivacanA'pratibuddhatabhAgineyaturumiNInagarIzadatta irururururururururur tyAdivAsanAM vAgadharmeNa mithyAtvAdinAyitumArabdhAH zrIva/ Jain Educationa l For Private Personel Use Only jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ 00000000000000000000004 nRpAdivat, ye punaH kugu,disaMgatyA samyagdarzanacAritrANi vamanti, te zubhadharmavAsaM pratItya vAmyAH. bauddhasaMgatyaikaviMzatikRtvo'haddharmatyAgizrIharibhadrasUriziSyapazcAttadupajJalalitavistarApratibuddhazrIsiddhavat. ye tu kugurvAdikusaMgatAvapi samyagdarzanacAritrAdi na vamanti te zubhadharmavAsaM pratItyAvAmyAH, zrIthAvaccAputragurupratibodhitazukaparivrAjakaziSyasudarzanazreSThivat , teSu ye zubhadharmavAsaM pratItya vAmyAH azubhadharmavAsaM pratItyA'vAmyAzca, te ubhaye'yogyAH, zeSAstrayo yogyA iti / iti nibudhya ghaTopamayA sphuTaM, tanubhRto bhuvi paJcavidhAn budhAH / sukRtavAsamavAmyatayottama, zrayata durjayakarmajayazriye // 1 // // iti saptamastaraGgaH smaaptH|| 0000000000000000000000 Join Education For Private Personel Use Only jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 8 munisundara // athaassttmtrnggH|| sU0 vi0 punarapi bhaGga yantareNa yogyaa'yogyvicaarmaah||18|| zijaha varajalabhare asare, vAyase soNe hrsemaaiinnN| cAyalihaNAsiyarei, suguruvaese taha jiANaM // 1 // vyAkhyA-yathA varaM nirmalaM jalaM tena bhRte sarasi vAyasazvAnaibhahasaudInAM-makAraH prAkRtatvAdalAkSaNikaH, prAptAnAmitigamyaM, tyAMgo lehanAzitatAratizca kramAdU bhavanti, vibhaktilopaHprAkRtatvAta, tathA sugurUpadeze'pi adhamAdInAM jIvAnAM tyAgAdayo bhavantIti piNDArthaH, athaitad bhAvyate yathA nirmalajalapUrNe mahAsarasi vAyasastRSAturo'pi prApto na jalaM pibati, na ca vapurgatamalatApAdivyapagamArtha snAti, kiM tu tattyaktvA janasnAnAdimalinakiyajalabhRteSu kSudrabilAdiSu AvilaM jalaM svalpaM pibati, nArIziraHsthavimalajalabhRtaghaTAdiSu vA'zucicaJcakSepeNa jalaM vinAzayati, na tu svayaM tRpyati, tathA kecidadhamA jIvA abhigRhItatIvramithyAtvavAsanAvazAd bahulakarmatAdihetukapramAdAdivazAdvA zrIjinadharma dviSanto dayAdiguNavizuddhazrIsarvajJAgamajalanibhRte mahAsarastulye sugurUpadeze'pi hastinA mArayenna tu jinabhavanaM pravizedityAdi | kuzAstrANyuccArayanto'bhilASamakurvANAstyajanti, lohakhurarauhiNeyapUrvAvasthAdivat. kadAcicca parebhyaH zrIgurUktakathAzlokavacanAdisArasyapravAdaM zrutvA goSpadAditulyebhyastaM zrutapUrvibhyaH zRNvanti, kAkA iva jalaghaTaM zrotRhRdayabodhamapi mithyAkutarkAdibhirvitarkayanti vinAzayantyapi. athavA goSpadAbhapArzvasthAdiSu ratiM kurvate, gacchanirgateSu nArIziraH 0000000000000000000000 00000000000000 Jain Education H a l For Private & Personel Use Only Amr.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ CHOTE OCCCCCCCCCCCGruttukaattu sthaghaTajalasameSu marIcyAdiSu kapilAdivadrati dadhatastaddharma ca vinAzayanti. tatra kapilodAharaNaM yathA-iheva bharahe imIse usappiNIe bharahacakkavaTTisuo marIinAma bhagavao usabhasAmissa desaNaM succA paDibuddho pavvaio, bhaNiANi egArasaMgANi, kiyantamavi samaya pAliaM sAmannaM, kiliTThakammodaeNaM jAo se anhANaparisaho, takkAlociasuddhabhAvaNayAe pavatti parivvAyagaliGgaM, tathA ca zrIAvazyakaniyuktI-samaNA tidaMDavirayA ityAdigAthASaTkaM tatsvarUpopadarzaka, viharaisamaM bhagavayA, desei sAhudhammaM pucchio kiMtu mamerisotti niMdai appANaM, uvasaMte uvaNei sAhUNaM, annayA dhammakahAe akkhitto kavilo, uvaNIo sAhUNaM, na ruccai se, jaMpiamaNeNa-alaM me imiNA. kimettha ceva dhammo,na puNa tuha-15 sAsaNe. aNariho esotti bhAvaM nAuNa mamAvi kajaM paDicArageNeti samAlociUNa jaMpiamaNeNa-kavilA itthaMpi ihayaMpi. dubbhAsieNa vaDio saMsAro, pavAvio kavilo, sAhio kiriAkalAvotti. evamAi gaMyaMtarAo neamiti / atra vAyasasadRzaH kapilaH mahAsarastulyaM sugurUpadezaM parityajya ghaTajalasame marIcivacane ratikAritvAt . tathA sa ghaTajalamiva nirmalaM svarUpaM samyakprarUpaNAdikaM marIcerdharma kavilA itthaMpi ihayapi ityAdi durantasaMsArakAraNavitathaprarUpaNAdihetu bhavanAdinA vinAzitavAMzceti / te cA'bhavyA dUrabhavyA virAdhitadharmatvena durlabhabodhikA durgatibaddhAyuSkA vA bhavanti / sANatti-yathA zvAnaH tRSAturo'pi tAdRze sarasi prApto yadi prApnoti tadA goSpadAdiSu cetsarasi mukhamevA'grata / kRtvA lehanaM karoti, na tu yatheSTaM ghuNTaghuNTaiH pibati, na ca snAnAdi kurute / tathA kecijjIvA anabhigRhItamithyAtvA jinadharma mAdhyAsthyAdibhAjastAdRze gurUpadeze sArasyAdinA kiJcidabhilASaM kurvANA api adhikaviratidAnamithyAtvi-| 00000000000000000000000000 Jain Education Inte For Private Personel Use Only inelibrary.org Page #60 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 19 // Jain Education Int upadezara0 taraMga 8 svajana lokApavAdAdibhiyA'dhikaM saMpUrNamupadezaM na zRNvanti kintvantarA sarasakathAzlokAdi kiyacchRNvanti, avadhArayanti ca kiyatIM bodhitRptimAzuvantyanutiSThanti ca / te ca dharmAbhyAsavazAdviziSya durgatiM nAnuvanti / tAM prAptA api punarvodhiM labhante, gobhUtivasubhUtivipradvayavat / ibhatti - yathA gajastRpAtApAdyAkrAntastAdRze sarasi prApto yatheSTaM jalapAnenAzitatAM tRptiM karoti, svasya snAnajalakrIDAdinA malatApApahAraM ca paraM snAtvA nirgato dhUlyA''tmAnaM kharaNTayati. punaH punaH snAnakharaNTanAdi kurute / tathA kecijjIvA madhyamabhAvA gurUpadezaM samyakkRNvanti, avadhArayanti anutiSThanti sAhrAdaM tRpyanti, mithyAtvaviSayatRSNAkaSAyAditApamalA'pahAreNa zudhyanti ca / parama'dRDhacittatayA punastAha - ksAmayyAM kutIrthikavacanazravaNAdinA tadanuSThAnA'nurAgAdinA tattapovidyAcamatkArAdinA viSayatRSNAvahvArambhAdinA | AtmAnaM dhUlyeva malinayanti punargurUpadezasnAnoktarUpakharaNTanAdi ca kurvANA manuSyagatihIna suragatyAdiprAyogyaM puNyakarmopArjayanti, pUrvagAthAprathitazyAmalavaNigvat / kecittu bahukSAlanA'lpakharaNTanAdi kurvANA uttamasurAyurapi badhnanti, Asanna siddhikAzca bhavanti, haMsatti - haMso yathA tAdRksaraH saMprApya tatraiva vasan ratiM kurute, nirmalajalapAnasnAnamRNAlabhakSaNAdinA sarasyeva tatparisare vA tiSThan zaityapAvitryasukhAnyanubhavan rajomalA'pAvitryatApAnna vindati / tathA | kecijjIvAH sadgurUpadezaM zrutvA tatraiva ratiM kurvANA manovAkkAyaistadanudhyAnatadanugata sUtrArthoddhAra bhaNanatadanuSThityAdibhi6) stadeva parizIlayanto mithyAvacanazravaNodbhavadharmAsthairyAdimAlinyabahvArambhAdipApabhavaklezAditApAnnAnubhavanti, utta- 0 // 19 // rottarajJAna darzana deza viratisarvaviratyanuSThAnAdibhirAsanna siddhikA eva bhavanti, tasminneva bhave dvitIye vA bhave sidhyanti lainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ 00000000000000000000000 AnandAdivIrazrAvakadazavat / zrImadudAyanadazArNabhadrazukaparivrAjakA'kSobhitasudarzanazreSThikumArapAlabhUpAlAdivad vA / AdizabdAdU dRSTAntacatuSTaye'pi pratyekaM yojitAdazucitamapaLekarucigrAmazUkara, 1 snAnAdyarucibokuTa 2 nirmalapati, lajalobhayasamAnarucimahiSa 3 saronadyakaparizIlanarUcicakravAkAdi 4 dRSTAntA api jnyeyaaH| evaM dRSTAntopadezamadhigamya zivANibhiruttarottaradRSTAntasadRzaiH sarvazaktyA bhAvyaM bhavyajIvairyena zivasukhasampadaH karatalaluThitA iva suprApA bhavatIti / ityuttarottaranidarzanasannibhA bho, bhavyottamA bhavata sadguruvAktaTAke / yenA''pyasaMsRtisukhAni jayazriyA'STa-karmadviSA vilsthaa'kssymoksslkssmyaa||1|| // iti tapAgacchAdhirAjazrImunisundarasUriviracite upadezaratnAkare aSTamastaraGgaH smaaptH|| 10000000000000000000000 Jain Education For Private Personel Use Only CONainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ | upadezara0 taraMga 9 munisundara // atha nvmstrnggH|| sU0vi0 punarbhaGgayantareNa yogyaa'yogyaanevaa''h,||20|| sappa 1 jalUgA 2 vaMjhA' 3 vaMjhagavI 4 saMnihA cauha jiivaa| pariNamai jesu savaM, visa 1 tArisa 2 nAsa 3 paya 4 rUvaM // 1 // / so jalaukAH vandhyA gauH avandhyA ca etatsannibhAzcaturvidhAH ziSyA jIvA vA bhavanti, sArUpyanirUpaNArthamuttarArdha |mAha-pariNamaItyAdi, yeSu pradattaM sarve kramAd viSatAdRzanAzapayorUpaM pariNamatIti piNDArthaH / tatra yathA viSabhRtAM kA sazakaradugdhAderapi pAnaM viSAyaiva kalpyate / evamekeSAM jIvAnAM ziSyANAM vA sugurohitAH sArA vividhA apyupadezAH sarve'pi dUre guNAH, pratyutA'narthaparamparAyai bhavanti, yathA zrImatpArzvajinezahitavacanAni paJcAgnisAdhanaparasya kamarSeH / Aha ca-mUkhairapakvabodhaizca, sahAlApazcatuSphalaH / vAcAM vyayo manastApastADanaM duSpravAdanam // 1 // anyatrA'pyuktamnA'namyaM namyate dAru, na zastraM kramate'zmani / sUcImukhyA ivA'ziSye, nopadezaH sukhAvahaH // 1 // tathAhi-kvacidane vAnarayUthaM zItAditaM khadyotaM guJjAM vA'gnidhiyA zuSkatRNapaNerAcchAdya prasArya bhujAdyaGgAni tApamanorathasukhamanubhavati / tatraikaizAkhAmRgo bhRzaM zItArtastanmuhurmuhurdhamati / sUcImukhI pakSiNI tatrAsannA prAha-bhadra ! mA klizya, nA'yaM vhniH,| krurururururururururururururunaannn 0000000000000000000000 in Education For Private & Personel Use Only NRjainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ yanti / sAdhubhirnaTo na viklodibhirjiivyt| sa sUto, vaDA na jAnAsyadalayA, nAca caGgamitavyaM, chandovA, gATA bhari mRte laghuputraM pAsa Aha-ahamapyavalagAmi Hist-yotkAraH kartavyo, magagrahaNAya rahaHsthA 00000000000000000000000 lAguJjAyetat, punaH punaH kathane tena vAnareNa ruSA zilAyAmAsphAlya sA hateti / evaM vidhAH ziSyA jIvA vA sarpasadRzA kA iti / tathA yadbajalaukaso yAdRzaM raktAdikaM pibanti tAdRzamevodaragataM dhArayanti, na punaH pariNAmAntaraM kimapi prApa|yanti / evameke jIvAH zrIgurUpadezAdi yathAzrutaM dhArayanti, na punarvizeSabodhajanakatvA''pAdanena pariNAmAntaraM prApayanti / 'sAdhubhirnaTo na vilokyate' ityukte naTIvilokimunyAdivat, kulaputrakavaca / tathAhi-ekasmin pure ekA strI bhartari mRte laghuputraM prgRhkrmaadibhirjiivyt| sa suto vardhamAno mAtaraM pRcchati, kathaM mama pitA AjIvikAM kRtavAn ? mAtA''ha-avalaganena, sa Aha-ahamapyavalagAmi, sA''ha-na jAnAsyavalagituM, sa Aha-kathamavalagyate ? sA''ha-vinayaM kurvIthAH, kIdRzo vinaya ? ityukte punaH sA''ha-yotkAraH kartavyo, nIcaM caGkamitavyaM, chando'nuvartinA bhAvyamiti / tataH sa nRpaM kazcidavalagituM nagaraM prati prtsthe| antarAle'nena vyAdhA mRgagrahaNAya rahaHsthA dRSTAH, gADha svareNa yotkAro bhaNitaH. taM zrutvA mRgAstrastAH, taiH kuTTitaH, sadbhAve kathite muktaH, bhaNitaM ca yadezaM prekSethAstadA raho nIcairgantavyam / tatastena rajakA dRSTAH. tataH raho zanaiH zanairyAti, rajakANAM ca prAgvastrANi hiyante, taigUDhapuruSA niyuktAzcaurapracAravilokanAya. taizcaura iti kRtvA baddhaH. sadbhAve kathite muktaH, tairbhaNitaM ca evaMvidhe zuddhaM bhavatvitivAcyam / tato'gre bIjAnyupyante, tena tatra bhaNitaM zuddhaM bhavatu, tairapi hataH. sadabhAve kathite muktaH / uktaM ca-IdRze bahu bhavatvityucyate / anyatra mRtakaM nIyamAnaM dRSTvA vadati, IdRzaM bahu bhavatu. tatrA'pi hato muktazca / tathaivokaM ca, IdRze ucyate evaM vidhasyAtyantaviyogo bhavatu / anyatra vivAhe bhaNati-atyantaM viyogo bhavatu / tatrApi kuTTito muktazca / / 066000000000000000000EUR For Private & Personel Use Only ATMainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ sU0vi0 taraMga 9 PTTEE munisundara tathaivoktaM ca, IdRze bhaNyate-nityamevaMvidhAni prekSadhvaM zAzvataM ca bhavatvetat / anyatra nigaDabaddhaM daNDikaM dRSTvA bhaNati, upadezara nityamevaMvidhAni prekSasva zAzvataM ca bhavatvetat / tatrA'pi hato muktazca, tathaiva bhaNitam-evaMvidhe laghumokSo bhavatvityucyate / anye mitrasaMghATakaM kurvanti tatra bhaNati-laghu mokSo bhavatu, tatrApi hato muktazca / tathaiva kramAdekaM grAmA'dhipatiputramAzritastaM sevate / anyadA durbhikSe tasya gRhe rabbA siddhA / grAmAdhipatibhAryayA bhaNitaH saH, yAhi sabhAjanamadhyAt zabdAyasva svAminaM, yato rabbA zItalA'yogyA bhvti| tena gatvA tathaiva gADhasvaraM bhaNitaM, sa lajitaH, gRhA''ga-| tena tena tADito bhaNitazca, IdRze kArye zanaiH karNe kathyate / anyadA gRhaM pradIptaM, tato gatvA karNe zanaiH kathayati yAvat / tAvad gRhaM sarva prajvalitaM tADito bhaNitazca-evaMvidhe Atmanaiva nIramAdau kRtvA gobhaktAdyapi kSipyate yathA'gnirvidhyAyati / anyadA veNI dhUpayatastasya zirasi gobhaktaM kSiptamityAdi / yathaiSa kulaputro yathAzrutamevA'dhArayadvacanaM, na tu tadA bhiprAyaviSayavizeSAdyavabuddhavAn / evaM zrutamAtragrAhiNo vacanaviSayatAtparyAdyanabhijJA jIvA jalaukaHsadRzA iti / yathA ca sA jalokAH zUlAprayogAdinA pItaM rudhiraM nizcotyamAnA pariNAme duHkhinI bhavati / tathA te'pi ihApi duHkhinaH syuH| pade pade dRSTAntIkRtakulaputrakavadeva paratrA'pi ceti / vandhyeti-yathA vandhyAyA gordugdhAdyarthinA bahuvidhasarasaghRtAdikacAridhAnyakArpasikAdi bahvapi dIyamAnaM niSphalaM dugdhAdyakAritvAt / tathA keSAzcijjIvAnAM bahuvidhA // 21 // api sugurUpadezA niSphalIbhavanti / brahmadattacakryAdInAmiva / taduktam-uvaesasahassehi vi, bohajato na bujjhaI ol koi / jaha baMbhadattarAyA, udAinivamArao ceva // 1 // tathA'vandhyAyA dhenoH punaryathA yatkizcittRNAdyapi dattaM En T TERS 8 Jain Education insan For Private & Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ 890000000000000000000 dugdhAditayA pariNamati, evaM keSAzcit svalpamapi gurUpadiSTaM mahAphalAya kalpate / "upazamavivekasaMvareti" tripadyapi cilAtIputrasyeva, "bahupiNDiA! egapiNDio dahamicchai" iti vacanamindranAgasyeva, "yAvajjIvamanAkuTTirasmAkamiti vacanaM dharmaruceriva ceti / viSabhRdAdinidarzanato guNA- guNajamantaramityupadezagam / abhinibudhya yateta sudhIrSaNAdyabhisamIkSya vimohajayazriye // 1 // // iti navamastaraGgaH samAptaH // arukee iru paakm Jain Education indGOLD For Private & Personel Use Only M ainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ @@ @ munisundara // atha dshmstrnggH|| upadezara0 sU0 vi0 ubhayalokasukhAvahasya samyagdharmasyopadezaH sarvatra sukhAvaha eveti tadArambhe yogyAyogyasvarUpanirUpaNaM vyarthamityA kA taraMta 10 // 22 // |zaGkAnirAsAyA''ha jiNNAjiNNajarAisu, hoi jahA ikkameva gokkhIraM / guNadosapyakhatikaraM, suhaguruvayaNaM taha jiesu||1|| | jIrNA'jIrNajvarayoH, AdizabdAtpittazleSmAdiSu ca yathA ekameva gokSIraM kramAd guNadoSotpattikara bhavati, jIrNahAvare pittAdau ca guNakaram , abhinavajvare zleSmAdau ca doSakaraM, tathA godugdhavat mAdhuryAdiguNamubhayalokahitAvaha kA samyagdharmatattvaikaprarUpakaM suguruvacanaM jIveSu yogyA'yogyeSu kramAd guNadoSotpattikaraM syAt / jIrNamithyAtvamohanIyAdikarmatayA yogyeSu guNakara, zrIvardhamAnajinavacanaM zrIindrabhUtyAdiSviva, zrIthAvaccAputrasUrivacanaM sudarzanazreSThizukaparivrAjakAdiSviva ca / bahulatatkarmatayA yogyatAmanApteSu ca doSotpattikara, yathA zrIpArzvajinasya hitopadezaH paJcAgnisAdhanAdikaSThA'nuSThAnapare kamaThatApase / tato yogyA'yogyaparIkSAphalavatIti / // iti zrItapAgacche zrImunisundarasUriviracite zrIupadezaratnAkare dazamastaraGgaH smaaptH|| @@@@ 9OMOMOMOMOMOMOMOMOMOMOMOMOMOMOMOMOMOM @@@ // 22 // @ @ Jain Education HD For Private & Personel Use Only wjainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ // atha ekaadshstrnggH|| punarasyaivA'rthasya dRDhIkaraNAyA''haikkAvi mehavuTTI, maNimuttAvivihadhannaphalaheU / rayaNAgarAisu jahA, suhaguruvayaNaM taha jiesu // 1 // __ yathA ekA'pi meghavRSTiH ratnAkare rohaNAcalAdau, AdizabdAnmuktAphalA''kare tAmrapAdau vividhadhAnyaphalAkarAdiSu ca kSetravizeSeNa vividhAnAmuttamamadhyamA'dhamAdInAM maNInAM muktAphalAnAM dhAnyAnAM phalAnAmupalakSaNAdanyeSAmapi vividhauSadhyAdInAM ca niSpattihetuH, tathA sadguruvacanaM jIveSu uttamottamAdiSu svasvayogyatAdyanusAreNa maNimuktAphalAdi smdhrmaadiphlsiddhiheturbhvti| tathA coktam-Ane nimne sutIrthe kacavaranicaye zUktimadhye'hivake, auSadhyAdau viSadrau gurusarasi girau pANDubhUkRSNabhUmyoH / ikSukSetre kaSAyadgumavanagahane meghamuktaM yathA'mnastadvatpAtreSu dattaM guruvadanabhavaM vAkyamAyAti pAkam // 1 // tato yogyasvarUpaM samyagavadhArya yogyeSvevopadezyamiti / // iti ekAdazastaraGgaH samApta // npraak pruttiruntu 000000000 Jain Education For Private Personel Use Only M ainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 23 // Jain Education In // atha dvAdazastaraGgaH // idAnIM prakArAntareNa yogyAyogyasvarUpaprakaTanAya AgamagAthAmevAhaselaghaNakuDaga cAlaNi-paripUNagahaMsamahisamese a / masagajalugabirAlI - jAhagagobheriAbhIrI // 1 // etAni ziSyayogyAyogyatvapratipAdakAnyudAharaNAni / selatti-zailaH mudgapramANaH pASANavizeSaH, ghano meghaH, zailazca ghanazca zailaghanaH, tadudAharaNaM prathamam / kuTo ghaTaH, cAlaNI pratItA, paripUNakaH sugharIciTikAgRhaM, haMsamahiSameSamazakajalau kAviDAlyaH pratItAH, jAhakaH sehulakaH, gauH bherI AbhIrI ca pratItAH / udAharaNaM ca dvidhA bhavati, caritaM kalpitaM ca / uktaM ca-- cariyaM va kappiyaM vA, AharaNaM duvihameva paNNattaM / atyassa sAhaNaTThA, indhaNamiva oyaNaTThAe // 1 // tattha imaM kappiyaM, taMjahA- muggaselo pukkhalasaMvaTTato ya mahAmeho jaMbuddIvapamANo, tattha ya nArayatthANIto kalahaM Ajo|ie. muggaselaM bhaNai - tujjhanAmaggahaNe kae pukkhalasaMvaTTato bhaNai, jahA NaM egAe dhArAe virAemi bhinajhIti bhAvArthaH / selo uppAsito bhaNai - jai me tilatusatibhAgaMpi ulloi to nAmaM na vahAmi / pacchA mehassa mUle bhaNai maggaselavayaNAI / tato so kuvito sadhAyareNa jugappamANAhiM dhArAhiM varisiGamAraddho. sattarattaM vuTTho ciMtei, iyANiM gato so varAgotti Thito. iyaro misamisaMto ujjalataro jAto dippaumAraddho bhaNai - johAroti / megho lajjito gato / evaM koI sIso muggaselasamANo egaMpi payaM nA'vagAhai, tato anno Ayario gajaMto Agato. ehaNaM gAhemi, paThati ca garvAdhmAtamA 19900906 36000 00056 upadezara0 taraMga 12 // 23 // ainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ m nasaH--AcAryasyaiva tajADyaM, yacchiSyo naa'vvudhyte| gAvogopAlakeneva, kutIrthenAvatAritAH // 1 // tato paDhAveumAraddho, na sakkito lajjito. erissa na dAyabaM. kasmAditi ceducyate; iha yasmAnna vandhyA mauH ziraHstanajaghanapRSThapucchodarAdau sasnehaM | spRSTA satI dugdhapradAyinI bhavati. tathA svAbhAvyAdeva meSo'pi samyakpAThyamAno'pi madamapyeka nA'vagAhate, tato na tasya tAvadapakAraH, AstAM tasyopakArA'bhAvaH, pratyutA''cArye sUtre vA'pakIrtirupajAyate. yathA na samyakauzalyamAcAryasya vyAkhyAyAma, idaM vA'dhyayanaM na samIcInaM, kathamayamanyathA nA'vabudhyate ? iti / apica tathAvidhakuziSyapAThane tasyA'vadhAnA'bhAvAda uttarottarasUtrArthA'navagAhataH sUreH sakalAvapi zAstrAntaragatau sUtrAthI bhaMzamAvizato'nyeSAmapi ca paTuzrotRRNAmuttarottarasUtrArthA'vagAhanahAniprasaGgaH / uktaM ca-Ayarie suttami ya, parivAo suttaatthapalimaMtho / annesipi ya hANI, puDhAvina duddhayA vNjhaa||1|| mudgazailapratipakSabhUte yogyaziSyaviSaye dRSTAntaH kRSNabhUmipradezastatra hi prabhUtamapi nipatitaM jalaM tatraivAntaH pariNamati, na punaH kiJcidapi tato bahirapagacchati, evaM yo vineyaH sakalasUtrA'rthagrahaNadhAraNe samarthaH sa kRssnnbhuumiprdeshtulyH| sa ca yogyastatastasmai daatvymidmdhyynmiti| uktaM ca-vuDhe vi doNamehe, na kaNhabhUmAu |loTTae udayaM / gahaNadhAraNAsamatthe, iya deyamacchittikAriMmi // 1 // saMprati kuTadRSTAntabhAvanA, kuTA ghaTAste dvividhAstadyathA-navInA jIrNAzca, navInA ye saMpratyeva pAkataH samAnItAH, jIrNA dvividhA bhAvitA abhAvitAzca, bhAvitA dvividhAH, prazasta dravyabhAvitA aprazastadravyabhAvitAzca / tatra ye karpUrAgurucandanAdibhiH prazastadravyairbhAvitAste prazastadravyabhAvitAH. prazastadravyavAsitA api dvidhA, vAmyA avAmyAzca. abhAvitA nAma ye kenA'pi dravyeNa na vaasitaaH| hanahAniprasaGgaH / rururururururururuttuttuttuttuttuttuttuttuttuttu te yogyaziSyaviSaye dRSTAyo vineyaH sakalasUtrA 000000 Join Education For Private Personel Use Only w.jainelibrary.org - Page #70 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 24 // Jain Education evaM ziSyA api prathamato dvidhA, navInA jIrNAzca tatra ye balabhAve vartamAnA ajJAninaH saMpratyevA'vabodhayitumArabdhAste navInAH / jIrNA dvividhA bhAvitA abhAvitAzca, tatrA'bhAvitA ye kenA'pi darzanena na vAsitAH. bhAvitA dvividhAH, kuprAvacanika pArzvasthAdibhiH saMvidvaizca / kuprAvacanikapArzvasthAdibhirapi bhAvitA dvidhA, vAmyA avAmyAzca, saMvignairapi bhAvitA dvidhA, vAmyA avAmyAzca / tatra ye navInA ye jIrNA abhAvitA ye ca kuprAvacanikAdibhAvitA api vAmyA ye ca saMvignabhAvitA avAmyAste sarve'pi yogyAH zeSA ayogyAH / athavA'nyathA kuTadRSTAntabhAvanA, iha catvAraH kuTAstadyathA chidrakuTaH kaNThahInakuTaH khaNDakuTaH saMpUrNakuTazca / yasyA'dhobune chidraM sa chidrakuTaH yasya punaroSThaparimaNDalA'bhAvaH sa kaNThahInakuTaH yasya punarekapArzve khaNDena hInatA sa khaNDakuTaH evaM ziSyA api catvAro veditavyAH / tatra yo vyAkhyAnamaNDalyAmupaviSTaH sarvamarthamavabudhyate vyAkhyAnAdutthitazca na kimapi smarati sa chidrakuTasamAnaH / yathA hi cchidrakuTo yAvattadavastha eva gADhamavanitalasaMlagno'vatiSThate tAvanna kimapi jalaM tataH sravati, stokaM vA kiJciditi / evameSo'pi yAvadAcAryaH pUrvA'parAnusandhAnena sUtrA'rthamupadizati tAvadavabudhyate, utthitazcevyAkhyAnamaNDalyAstarhi svayaM | pUrvA'parAnusandhAnavikalatvAnna kimapyanusmarati / yastu vyAkhyAnamaNDalyAmupaviSTo'rdhamAtraM tribhAgaM catuSkaM vA hInaM vA sUtrArthamavadhArayati, yathA'vadhAritaM ca smarati sa khaNDakuTasamaH / yastu kiJcidUnaM sUtrArthamavadhArayati, pazcAdapi ca tathaiva smarati sa kaNThahIna kuTasamAnaH / yastu sakalamapi sUtrArthamAcAryoktaM yathAvadavadhArayati pazcAdapi ca tathaiva smRtipathamavatArayati sa sampUrNakuTasamAnaH / atra cchidrakuTasamAna ekAntenA'yogyaH, zeSA yathottaraM pradhAnA pradhAnatarAH / samprati 1000000 upadezara 0 taraMga 12 // 24 // w.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ 1000000000000000000064 cAlanIdRSTAntabhAvanA-cAlanI lokaprasiddhA, yayA kaNikkAdi cAlyate / tatra yathA cAlanyAmudakaM prakSipyamANaM tatkSaNAdeva gacchati, na punaH kiyantamapi kAlamavatiSThate, tathA yasya sUtrA'rthaH pradIyamAno yadaiva karNe pravizati tadaiva vismRtipathamupaiti, sa cAlanIsamAnaH / tathA ca mudgazailacchidrakuTacAlanIsamAnaziSyabhedapradarzanArthamuktaM bhASyakRtA-seleyachiddacAlaNimiho kahA sou uThiyANaM tu / chiddAha, tattha viThosamarisuM sarAmi neyANi // 2 // egeNa visai bIeNa nIi kaNNeNa, cAlaNI Aha-dhanno stha Aha selo, jaM pavisai nIivA tujjh||2|| tata eSo'pi cAlanIsamAno na yogyH|caalniiprtipkssii-15 bhUtaM ca vaMzadalanirmApitatApasabhAjanaM, tato hi bindumAtramapi jalaM na sravati / uktaM ca-"tAvasakhaurakaDhiNayaM, cAlaNipaDivakkhu na savai davaMpi" / tatastatsamAno yogyH| samprati paripUNakadRSTAnto bhAvyate-paripUNako nAmaM ghRtakSIragAlanaM, sugRhA'bhidhacaTakAkulAyo vA, tena hyA''bhIryo ghRtaM gAlayanti / tato yathA sa paripUNakaH kacavaraM dhArayati, ghRtamujjhati, tathA ziSyo'pi yo vyAkhyAvAcanAdau doSAnabhigRhNAti, guNAMstu muzcati, sa paripUNakasamAnaH, sa caa'yogyH| Aha cUrNikRta-vakkhANAisu dose, hiyayaMmi Thavei muyai guNajAlaM / so sIso u ajoggo, bhaNio paripUNagasamANo // 1 // Aha-sarvajJamate'pi doSAH saMbhavantItyazraddheyametat. satyam, uktamatra bhASyakRtA-savvannuppAmaNNA, dosA huna saMti jiNamae kevi / jamaNuvauttakahaNaM, pamattamAsajja va havaMti // 1 // sampati hasadRSTAntabhAvanAyathA haMsaH kSIramadakamizritamapi udakamapahAya kSIramApibati, tathA ziSyo'pi yo guroranupayogasambhavAn doSAnavadhUya guNAneva kevalAnAdatte, sa haMsasamAnaH / sa caikAntena yogyaH / nanu haMsaH kSIramudakamizritamapi kathaM vibhaktIkaroti / *kru GOGGGGGGE 1 // AlANAisa dosavAcanAdau doSAgAta gAlayanti kaSTAnto bhAva-"tAva u. 5 Jain Education in For Private & Personel Use Only VEDnjainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ Ko upadezara taraMga 12 munisundara yena kSIrameva kevalamApibati, natUdakamiti ! ucyate-jihvAyA amlatvena kUrcakIbhUya pRthagbhavanAt / uktaM ca-aMbattaNeNa jIhAe~, kUciyA hoya khIramudagaMpi / haMso muttaNa jalaM, Aviyai payaM taha susIso // 1 // mottUNa daDhaM dose, gurunnodd||25|| NuvauttabhAsiyAIe / giNhai guNe ujoso, joggo samayatthasArassa // 2 // idAnIM mahiSadRSTAntabhAvanA-yathA mahiSo nipAnasthAnamavAptaH san udakamadhye tadudakaM muhurmuhuH zRGgAbhyAM tADayannavagAhamAnazca sakalamapi kaluSIkaroti, tato na svayaM pAtuM zaknoti, nApi yUtham / tadvacchiSyo'pi yo vyAkhyAnaprabandhA'vasare'kANDa eva kSudrapRcchAbhiH kalahavikathAdibhirvA AtmanaH pareSAM cA'nuyogazravaNavighAtamAdhatte, sa mhisssmaanH| sa caikAntenA'yogyaH / uktaM ca-sayamavi na piyai mahiso, na ya jUhaM pivai loliyaM udayaM / viggahavikahAhiM taha, athakkapucchAhi ya kusIso // 1 // meSodAharaNabhAvanA-yathA meSo vadanasya tanutvAt svayaM ca nibhRtA''tmA goSpadamAtrasthitamapi jalamakaluSIkurvan pibati tathA yaH ziSyo'pi padamAtramapi vinayapurassaramAcAryacittaM prasAdayan pRcchati sa meSasamAnaH / sa caikAntena yogyaH / mazakadRSTAntabhAvanA-yaH ziSyo mazaka iva jAtyAdikamudghaTTayan gurormanasi vyathAmutpAdayati sa mshksmaanH| sa caa'yogyH| jalaukAdRSTAntabhAvanA-yathA jalaukA zarIramadunvatI rudhiramAkarSati tathA ziSyo'pi yo'dunvan zrutakA jJAnamApibati, sa jalaukAsamAnaH / uktaM ca-jalUgAva madumito, piyai susIsovi suyanANaM / biDAlIdRSTAntabhAvanAyathA biDAlI bhAjanasaMsthaM kSIraM bhUmau nipAtya pibati, tathA duSTasvabhAvatvAt ziSyo'pi yo vinayakaraNAdibhItatayA na sAkSAd gurusamIpe gatvA zRNoti, kintu vyAkhyAnAdutthitebhyaH kebhyazcit , sa biDAlIsamAnaH, sa cA'yogyaH / tathA 00000000000000000000000 GEOGGGGE bhUmau nipAtya pibati, mamito, piyai susIsovA ziSyo'pi yo'dunvan // 25 // Jain Education l For Private Personel Use Only S ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ jAhakastiryagvizeSastadudAharaNabhAvanA-yathA jAhakaH stoka stoka kSIraM pItvA pArthANi leDhi, tathA ziSyo'pi yaH pUrvaTell gRhItaM sUtramartha vA atiparicitaM kRtvA anyaM pRcchati sa jAhakasamAnaH, sa ca yogyaH / samprati godRSTAntabhAvanA-yathA | kenApi kauTumbikena kasmiMzcitparvaNi caturvyazcaturvedapAragAmibhyo viprebhyo gaurdattA / tataste parasparaM cintayAmAsuryatheya mekA gauzcaturNAmasmAkam / tataH kathaM kartavyA? tatraikenokta-paripATyA duhyatAmiti / tacca samIcInaM pratibhAtamiti sarvaiH kA pratipannaM / tato yasya prathamadivase gaurAgatA tena cintitaM, yathA'hamadyaiva dhokSyAmi, kalye punaranyo dhokSyati, kiM nira-16 |rthikAmasyAzcAriM vahAmi ? tato na kiJcidapi tasyai tena dattam , evaM zeSairapi / tataH sA zvapAkakulanipatiteva tRNasalilAdivirahitA gatAsurabhUt / tataH samutthitasteSAM dhigjAtIyAnAmavarNavAdo loke, zeSagodAnAdilAbhavyavacchedazca / |evaM ziSyA api cintayanti, na khalu kevalamasmAkamAcAryoM vyAkhyAnayati, kintu pratIcchakAnAmapi / tatasta evavikAnayAdikaM kariSyanti, kimasmAkamiti / pratIcchakA api cintayanti, nijaziSyAH sarva kariSyanti, kimasmAkaM kiya-15 kAlA'vasthAyinAmiti / tatasteSAmevaM cintayatAmapAntarAla evA''cAryo viSIdati, loke ca teSAmavarNavAdo jAyate / / anyatrA'pi gacchAntare durlabhau teSAM sUtrA'au~, tataste gopratigrAhakacaturdvijAtaya ivA'yogyA draSTavyAH / uktaM cakA anno dujjhai kalaM, niratyayaM se vahAmi kiM cAriM / caucaraNagavI u mayA, avanna hANI u baDuyANaM // 1 // sIsA paDi cchagANaM, bharotti teviya hu sIsabhArotti / na karaMti suttahANI, annattha vi dullahaM tesiM // 2 // eSa eva godRSTAntaH pratipakSe'pi yojanIyaH, yathA kazcit kauTumbiko dharmazraddhayA caturdAzcaturvedapAragAmibhyo gAM dattavAn / te'pi pUrvavat | naarururururururururum caarptGGOOK Jain Education a l For Private & Personel Use Only ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ upadezara0 taMraga 12 munisundarakA paripATyA dogdhumArabdhAstatra yasya prathamadivase sA gaurAgatA, sa cintitavAn-yadyahamasyAzcAriM na dAsyAmi, tataH su0 vi0 kSudhA dhAtukSayAtprANAnapahAsthati / tato me lokeSu "ete gohatyAkArakA" ityavarNavAdo bhaviSyati / punarapicA'smabhyaM na ko'pi gavAdikaM dAsyati / api ca yadi madIyacAricaraNena puSTA satI zerairapi brAhmaNai|kSyate tato me mahAnanugraho // 26 // lA bhaviSyati / ahamapi ca paripAcyA punarapyenAM dhokSyAmi / tato'vazyamasyai dAtavyA cAririti dadau cArim / evaM zeSA | api daduH, tataH sarve'pi cirakAlaM dugdhA'bhyavahArabhAjino jAtAH / loke ca samucchalitaH sAdhuvAdaH, labhante ca prabhUtamanyadapi gavAdikam / evaM ye'pi vineyAzcintayanti-yadi vayamAcAryasya na kimapi vinayAdikaM vidhAtArastata eSo'vasIdannavazyamapagatAsubhaviSyati, loke ca kuziSyA ime ityvrnnvaadH| tato gacchAntare'pi na vayamavakAzaMlapsyAmahe / api cA'smAkameSa pravrajyAzikSAvatA''ropaNAdikaraNato mahopakArI, saMprati ca jagati durlabhaM zrutaratnamupayacchan vartate, tato'vazyametasya vinayAdikamasmAbhiH kartavyam / anyacca, yadyasmadIyavinayAdinA sAhAyakabalena prAtIcchikAnAmapyAcAryata upakAraH kimasmAbhi nalabdhaM ? dviguNatarapuNyalAbhasyA'smAkaM bhAvAt / prAtIcchikA api ye cintayanti-anupakRtopakArI bhagavAnAcAryo'smAkaM, ko nAmA'nyo mahAntamevaM vyAkhyAprayAsa mannimittaM vidadhAti / tataH kimeteSAM vayaM pratyupakartuzaktAH tathApi yatkurmaH so'smAkaM mahAnlAbha iti paranirapekSaM vinayAdikamAdhatte / teSAM nAva sIdatyAcAryo'vyavacchinnA ca sUtrA'rthapravRttiH, samucchalati ca sarvatra sAdhuvAdaH, gacchAntare ca teSAM sulabhaM zrutajJAnaM, lAparaloke ca sugtyaadilaabhH| bheryudAharaNaM yathA-bAravaie vAsudevassa tinni bherIo taMjahA-saMgAmiyA, abbhuiyA, komu 0000000000000 tOOGGGGGGGES Jain Education For Private & Personel Use Only jainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ 00000000000000000000000 iiyaa| tatra prathamA saMgrAmakAle samupasthite sAmantAdInAM jJApanArtha vAdyate, dvitIyA punarAgantuke kasmiMzcitprayojane samudbhUte lokAnAM sAmantAdInAM parijJApanAya, tRtIyA kaumudImahotsavAdyutsavajJApanArtha, tato tiNNivi gosIsacaMdaNamaIto devatApariggahiyA, to tassa cautthI bherI asivappasamaNI, tIse uppattI kahijjai-teNaM kAleNaM teNaM samaeNaM sakko deviMdo, so tattha devaloge suramajhe kaNhavAsudevassa guNakittaNaM karei. aho! uttamapurisA ete avaguNaM na girhati, nIeNa ya juddheNa na jujhaMti / tattha ego devo asaddahato Agao, vAsudevovi jiNasagAsaM vaMdago paTTito, so aMtarA kAlasuNayarUvaM mayayaM viuvvai dubbhigaMdhaM / tassa gaMdheNa savvo logo parAbhaggo, vAsudeveNa diTTho, bhaNiyaM caNeNa-aho! imarasa paMDurA daMtA maragayabhAyaNanihiyamuttAvalidha rehati. devo ciMtei, saccaM guNaggAhI, tato vAsudevassa AsarayaNaM gahAya pahAvito, so ya maMdurApAlaeNa nAto. teNa kuviyaM jahA Aso hIrai / tato kumArA rAyANo ya niggayA, te deveNa hayavihayA kAUNa tADiyA / vAsudevo niggao bhaNai-kIsa mama AsarayaNaM harasi ? eso mama Aso, tujjha na| hoi |devo bhaNati-imaM jujjhe parijiUNa giNhAhi. vAsudeveNa bhaNiyaM-bAda, kiha jujjhAmo ? tuma bhUmie, ahaM ca raheNa to rahaM geNha / devo bhaNai-alaM me raheNa, evaM Aso hatthI (ya) paDisiddho, vAyAjuddhAiyAIsabAI paDisehei, tokhAyaM, keNa jujjheNa jujjhiyavaM? devo bhaNai-ahiTThANajuddheNa, vAsudeveNa bhaNiaM, parAjito'haM, nehi AsarayaNaM, nAhaM nIyajuddheNa jujjhAmi. to devo tuTTho samANo bhaNati-varehi varaM, kiM te demi ? vAsudeveNa bhaNiyaM-asivovasamaNi bheriM dehi, teNa| dinA, esA tIse bherIe utpttii| tAhe sA chaNhaM chaha mAsANaMtevAijai, tattha (jo) sadaM suNei tassa puvvuppannArogA uva GOOCESSESOOOOOOOSet Jain Education intm Naplainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ munisundara lA samaM jaMti, navagAvi chammAse na uppAjaMti / tatthannayA kayAi Agantuko vANiyago AyAto, so ya atIva dAhajareNA-15 upadezaraH sU0 vi0 bhibhuuto| taM bherIpAlagaM bhaNai-giNha tumaM sayasahassaM, mama etto palamittaM dehi, teNa lobheNa dinnA, tatthannA caMdaNathigga- taraMga 12 // 27 // liyA dinA / evamanneNavi anneNavi maggito, dinnaM ca, sA savvA caMdaNakathA jAtA / sA annayA kayAi asive vAsudeveNa taaddaaviyaa| jAva taM ceva sabhaM puurei| teNa bhaNiyaM, joeha mA bherI viNAsiyA hojjA ! tAhe joiyA, diTThA kaMthIkayA, hA bherI sabA viNAsiyA, tato so bherIpAlo vavarovito. annA bherI aTTamabhatteNa ArAhaittA laddhA / anno bherIpAlo kao, so AyareNa rakkhaI, so pUito / evaM yaH sUtramartha vA paramatena svakIyagranthAntareNa vA mizrayitvA kanthIkaroti, athavA vismRtaM sUtramartha vA suzikSitaH svayamevA'haM nAnyaM kaJcit kadAcit kimapi pRcchAmItyahaGkAreNa paramatAdibhirapi mizrayitvA sampUrNa vidadhAti, so'nuyogazravaNasya na yogyH| evaM kanyIkRtasUtrArtho gururapi nA'nuyogabhASaNasya yogyH| uktaM ca-jo sIso suttatthaM, caMdaNakaMtha va paramayAIhiM / mIsei galiyamahavA, sikkhiyamANeNa sa na joggo // 1 // zikaMthIkayasuttattho, gurUvi joggo na bhAsiyavassa / aviNAsiyasuttatthA, sIsAyariyA viNidivA // 2 // atra sikkhiya mANeNa iti suzikSito'haM svayameva, nAnyaM pRcchAmItimAnena galitaM vismRtaM sampUrNa karotItyarthaH zeSaM sugamam / saMpratyA-16 bhIrIdRSTAntabhAvanA-kazcidAbhIro nijabhAryayA saha vikrayAya ghRtaM gancyA gRhItvA pattanamavatIrNazcatuSpathe ca samAgatya // 27 vaNigApaNeSu paNAyituM pravRtto, ghaTitazca paNatyAgasaMTaGkastataH samArabdhe ghRtamApe gancyA adhastAdavasthitA''bhIrI / ghRtaM kartA vArakeNa samarpyamANaM pratIcchati, tataH kathamadhyapaNe grahaNe vA'nupayogato'pAntarAlo vArako laghughaTarUpo nipatya 1000000000000000 - 0000000000 Jain Education intella For Private Personel Use Only Andainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ Jain Education Int khaNDazo bhagnaH / tato ghRtahAnidUnamanAH patirulapituM kharaparuSavAkyAni prAvartayat / hA pApIyasi duHzIle ! kAma| viDambitamAnasA taruNimA'bhiramaNIyaM puruSAntaramavalokase ? na samyagvArakamabhigRhNAsi ? tataH sA kharaparUpavAkyazrava|NataH samudbhUtakopAvezava zocchalitakampitapInapayodharA sphuradadharavimboSThI dUrotpATitarekhA dhanuravaSTambhato nArAcazreNimiva kRSNakaTAkSasantatimavirataM pratikSipantI pratyuvAca - hA ! grAmeyakAdhama ! ghRtaghaTamapyavagaNayya vidagdhamattakAmi| nInAM mukhAravindAnyavalokase ? nacaitAvatA'vatiSThase. kharaparuSavAkyairmAmapyadhikSipasi ? tataH sa evaM pratyukto'tijvalitakopA'nalo yat kimapyasambaddhaM bhASituM lagnaH sA'pyevaM, tataH samabhUttayoH kezAkezi yuddham / tato visaMsthulapAdAdiOM nyAsataH sakalamapi prAyo gantrIghRtaM bhUmau nipatitam / tataH kiJcicchoSamupagatam, avazeSaM cA'valIDhaM zvabhiH / mantrIghRtamapi zeSIbhUtamapahRtaM pazyatoharaiH / sArthikA api svaM svaM ghRtaM vikrIya sva grAmagamanaM prapannAH / tataH prabhUtadivasa bhAgA'tikrameNA'pasRte yuddhe svAsthye ca labdhe yat kiJcit prathamato vikrItaM ghRtaM tadravyamAdAya tayoH svagrAmaM gacchatoH atrAntarAle'staGgate sahasrabhAnau sarvataH prasaramabhigRhNati tamovitAne parAskandinaH samAgatya vAsAMsi dravyaM balivardI cA'pahRtavantaH / OM tata evaM tau mahato duHkhasya bhAjanama jAyetAm / eSa dRSTAnto'yamarthopanayaH yo vineyo 'nyathA prarUpayannadhIyAno vA kharaparupavA| kyairAcAryeNa zikSito'dhikSepapurassaraM prativadati-yathA tvayaivetthamahaM zikSitaH, kimidAnIM nihuSe ? ityAdi / sa na kevalamA-tmAnaM saMsAre pAtayati, kintvAcAryamapi kharaparuSapratyuccAraNAdinA tIvratIvratara kopaa'nljvaalnaat| bhavanti kuvineyA mRdorapi guroH OM kharaparuSapratyuccAraNAdinA prakopakAH / uktaM cottarAdhyayaneSu - " aNAsavA thUlavayA kusIlA, miuM pi caMDaM pakaraMti sIsA" iti / mainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMta 12 // 28 // 000000000000000000000 api ca-guNaguravo guravastataste kathamapi duSTazaikSazikSApanena kopamupAgamaMstathApi teSAM bhagavadAjJAvartitvAdalpapApabhAjAM mithyAduSkRtAdimAtreNApi vishuddhirupjaayte| ziSyastu bhagavadAjJAvilopato gurvAzAtanAyAzcopacitA'zubhagurukarmA diirghtrsNsaarbhaajii| kizcaivaM sa vartamAno matimAnapi zrutaratnabahirbhavati, anyatrA'pi tasya durlbhshruttvaat| ko hi nAma sace |tano dIrghatarajIvitA'bhilASI sarpamukhe svahastena payobindUn pratikSipatIti / sa ekaantenaa'yogyH| pratipakSabhAvanAyAmapIdameva kathAnaka paribhAvanIyam kevalamiha ghRtaghaTe bhagne sati dvAvapi tau dampatI tvaritaM karparairyathAzakti ghRtaM gRhIta-1 vantI, stokameva vinanAza / nindati cA''tmAnamAbhIro yathA-hA mayA na ghRtaghaTaste samyaksamarpitaH-AbhIryapi vdti| samarpitastvayA samyag , na mayA samyaggRhItastata evaM tayorna kopAvezaduHkhaM, nA'pi ghRtahAnirnA'pi sakAla evA'nyasArthikaiH saha grAmamabhisarpatAmapAntarAle taskarA'vaskandaH, tatastau sukhabhAjanaM jAto, evamihA'pi kathaJcidanupayogAdinA'nyathArUpe vyAkhyAne kRte sati pazcAdanusmRtayathA'vasthitavyAkhyAnena sUriNA ziSyaM pUrvamukta vyAkhyAnaM cintayantaM prati evaM vaktavyam -vatsa ! maivaM vyAkhyaH, mayA tadAnImanupayuktena vyAkhyAtaM, tata evaM vyAkhyAhi / tata evamukte sati yo vineyaH kulIno vinItA''tmA, sa evaM prativadati-yathA-bhagavantaH kimanyathAprarUpayanti ? kevalamahaM matidIbalyAdanyathA'vagatavAniti / sa ekAntena yogyaH / // iti dvAdazastaraGgaH smaaptH|| ivrtu kuruti // 28 // Jain Education For Private Personel Use Only jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ 000000000000000000 // atha trayodazastaraGgaH // evaM bahudhA zrotRviSayaM yogyA'yogyasvarUpaM nirUpyedAnI yogyAneva katicidAhaatthI 1 samattha 2 majjhattha 3 parikkhaga 4 dhAragA 5 visesannU 6 / apamatta 7 dhira 8 jiiMdia 9 dhammassa pasAhagA pAyaM // 1 // padaghaTanA spaSTA, tatrArthisvarUpamAha-atthI puNa jo dhammaM, nihimiva naha gavesae samma / tajjANage a pucchai, suviArI tUsae lahiu~ // 1 // anyathA'pi-atthI etthaM so puNa, jo saMsAriabhayaM pariharato / eso cia paramattho, sesoNatthotti mannato // 2 // pucchai guruNo tanbheyavisayavavahAranicchayAigayaM / tassa sarUvaM aNudiNamajjhahiyakayasamuTThANo // 3 // dhammiajaNeNurajai, sajai a sasattio aNuSThANe / vajai a tabiruddha-pavittipavaNaM jaNaM dUre| // 4 // takkahanisAmaNeNa vi, harisijjai khijjai asuhakicce / dhammANatthINa ime, dUra viruddhA samAyArA // 5 // ia| lakSaNo a neo, atthI joggo visesadhammassa / eavilakkhaNarUvo ya, jANiyabo ajuggotti // 6 // api cajaha bhoaNami icchA, bhajjAvaiANa jaha va annuraago| taha atthittaM sAraM, paraloapahANaciThThAsu // 7 // na ya vijovi hu vijaMta-garuarogapi rogiNaM da9 / aNabhimayatigicchaM sia, tigicchiuM vacchaI kahavi // 8 // kizca-sandhukSyamANa iva bhasmani vahnizUnye, sambhASyamANa iva vA badhire manuSye / arthitvavarjitahRdi pravidhIyamAnaH, sampadyate hi viphalaH 000000000000000000000 Jan Education For Private Personal use only Page #80 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 29 // Jain Education sudhiyAM prayAsaH // 9 // tato'tha dharmasya yogyaH, somvsuviprvt| kauzAmbyAM somavasurvipro'nyadA kathaka pArzve dharmaM zrutvA'prAkSIt bhoH kasya pArzve samyag dharmo'sti ? kathakaH proce - miThThe bhuMjeabaM, suhaM sueavaM, logappio appA kAyabo, etatpadatrayasyArthe yaH samavagacchati pAlayati ca tatpArzve samyagdharmaH / tataH sa vividhAn darzaninastadarthaM pRcchan kvacid grAme tApasamaThe prApat / tApasapArzve'rthaM pRcchati, so'pyAha - asmadguruNA'pyevamevA''diSTaM, paramartho nA''khyAtaH / tato mayA svadhiyetthaM kriyate mantrauSadhAdividhibhirlokapriya AtmA kRtastenA'haM miSTaM bhojanaM labhe, iha maThe nizcintaH sukhena svapimIti / tacchrutvA dadhyau dvijaH - nA'yamarthaH saGgacchate, yataH - maMtosa hipamuhehiM, jAyai jIvANa ghAyaNaM nUNaM / tA logapio appA, kaha paramattheNa ia hoi // 1 // pAeNa miTTabhattaM jaNei jIvANa gAMDharasagiddhI / tatto bhavaparivuDDI tA paramattheNa kaDuamiNaM // 2 // sukhazayyA'pi dharmArthinAM niSiddhA, yaduktam - sukhazayyAsanaM snAnaM; tAmbUlaM vastra maNDanam / | dantakASThaM sugandhaM ca, brahmacaryasya dUSaNam // 1 // tatastaM pRSTvA tatsatIrthyapArzve gato'rthaM pRcchati sa prAha-ekAntaropavAsakaraNena miSTaM bhujhe, adhyayanadhyAnaparaH sukhaM svapimi, nirIhatvena lokapriyo'smIti / etadAkarNya punaracintayadvipraH- eSa varIyAn parameSo'pi yatra bhuGkte tatraitadarthaM bhojane niSpAdyamAne mahatI jIvavirAdhaneti kathaM lokapriyatvaM ? tataH pATalIputre prAptaH sulocanamantriputrIM naravAhanArUDhAM mahotsavAdAgacchantIM dRSTvA kaJcidaprAkSIt - keyamityAdi / so'bhyadhAtOM iyaM mantriputrI nRpasabhAyAM pUritasamasyA labdhanRpaprasAdA'bhyeti / samasyA ceyam- "tena zuddhena zudhyati" pUritA caivaM - " yatsarvavyApakaM cittaM, malinaM doSareNubhiH / sadvivekAmbusamparkAttena zuddhena zudhyati // 1 // " tadvacana kauzalaM zrutvA cama upadezara0 taraMga 13 // 29 // w.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ 0000000000000 00000000 skRtastajjanakamantriNaH pArce padatrayA'rtha pRcchati / mantryA''ha-akRtamakAritaM zuddhaM madhukaravRttyA labdhaM rAgadveSavimuktaM mantrAdiprayogavarjitamAhAraM yo bhuGkte sa missttbhojii| azuddhaM modakamapi kaTukameva, yaduktaM-'ajayaM bhuMjamANo a'. yazca sarvajIvahitaH suvarNAdyarthanispRhazca sa lokapriyaH, yaH punaH svAdhyAyadhyAnaparo'vasare zete sa sukhazAyIti / tannizamya] vipraH smA''ha-ko'pi kimIzo'pyasti ? mantryUce-jainamunayaH santyeva / tataH sa tatra gato viharaNAdau miSTabhojanaM, pratilekhanAdau rAtrau ca tRtIyayAme vaizramaNopapAtA'dhyayanaguNanA''kRSTadhanadena varadAne'pi nirIhatvAllokapriyatvaM, dhyAnaparatvena sukhazayyAM ca parIkSya taddharma prapadya svarga kramAnmokSaM ca prAptavAniti / tathA samarthoM dharmasya yogyaH, samarthalakSaNaM ca-hoi samattho dhamma, kuNamANo jo na bIhai paresiM / mAipiisAmigurubhAiANa dhammAu bhinnANaM // 1 // taha jo pubacciadevayAi tatkAlapUaNAvirahe / bIhei neva takkayavigghuvasaggAiehiMpi // 2 // hu~tIha kei purisA, sarabhasamu| kiTThavia adhammabharaM / pacchA vigyovahayA, hayaba ujjhaMti duItA // 3 // api ca-so dhamme paDibuddho, vigdhovahao vi jo samujjamai / tayabhAve saboviha, dhammahigArI bhave iharA // 4 // gotradevIkRtavividhopasargA'tyAjitasvadharmadraDhimazrIkumArapAlanRpA''rAmanandanazukaparivrAjakA''cAryA'kSobhitasudarzanazreSThimAtApitrAdisvajanAdyatyAjitadharmA'maradattA- | dayazcA'tra dRSTAntA bhavantIti / tathA madhyastho dharmagrahaNe'dhikArI, tallakSaNaM ca-na hu kuggahagahiamaI, suviArI jo sudakkhayAiguNo / na kahiM ci rattaduTTho, majjhattho so sue bhaNio // 1 // sa eva hi yathAsthitaM dharmA'dharmA''divastutattvaM paricchinatti / yaduktaM-vimalaMmi dappaNe jaha, paDibiMbaI pAsavattivatthugaNo / majjhatthaMmi tahAnaNu, saMkamaI samaggadhamma 0 @ 000000000 @ @@ Jain Education in BHUninelibrary.org Page #82 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 upadezara0 taraMga 13 // 30 // 00000000000000000 gunno||1|| api ca-azAstrajaM saMskaraNaM hi buddhe-ralocanaM vastuvilokanaM ca / AcArya zikSAvyatiriktameva, mAdhya-12 sthyamAhuH paramaM paTutvam // 1 // dRSTAntAzcA'tra praaguktsomvsuvipraadyH| tathA parIkSako yogyaH, sAretaravastuparI:kaparatvAt , kurucandranRpAdivat / aparIkSakaH punarmodakA''digrahaNato ratnAdityAgizizvAdivat sAratyAgenAsAragrAhI syAt / taduktam-parIkSakA yatra na santi deze, nA'thaiti ratnAni samudrajAni / AbhIradeze kila candrakAntaM, tribhivarATaiH pravadanti gopaaH||1|| tataH samyagdharmavastuno'paricchedakatvAdayogyaH saH / kurucandranRpakathA tviyam-kAJcanapure kurucandranRpatiH kurute rAjyaM, mantrI rohakaH, sa jaino rAjJo'gre jinadharma zlAghate / rAjA''ha-kathaM jJAyate samyageSa dharma iti / mantryuce-parIkSayA saaretrvstunirdhaarH| yaduktam-maNiluMThatu pAdAgre, kAcaH zirasi dhaarytaam| parIkSakakaraprAptaH, kAcaH kAco maNirmaNiH // 1 // api ca Agamena ca yuktyA ca, yo'rthaH smbhigmyte| parIkSya hemavad grAhyaH, pakSapAtagrahaNa kim ? // 2 // na ca, purANaM mAnavo dharmaH, sAGgo vedazcikitsitam / AjJAsiddhAni catvAri, na hantavyAni hetubhiH||1|| isyAdikugrahavilasitaM manasyavadhArya, yaduktaM-vastveva tannahi bhavet kriyate'nyathA yat, kazchAdayeddinamaNiM karasampuTena / sAretarAntaravicAravataH pratIyaM-stenA'hameva bata durjanacakravartI // 1 // ityAdi. tato nRpaH sarvadarzaninAM hRdgatavairAgyaparIkSArtha 'sakuMDalaM vA vayaNaM navatti' iti smsyaapdmaapipt| tataH prathama bauddhaH prAha-mAlAvihAraMmi gaeNa diThA, uvAsiA kaMcaNabhUsiaMgI / vakkhittacitteNa mae na nAyaM, sakuMDalaM vA vayaNaM navatti // 1 // ityAdiprakAraiH sarvairapyaparadarzanibhiH zRGgArarasenaiva pUritA sA samasyA visaMvadati dharmam / mantryAkArito jainamunistu-khaMtassa daMtassa 100000000000000000000000 Jain Education a l Page #83 -------------------------------------------------------------------------- ________________ 6900000000000000000000 jiiMdiassa, ajjhappajoge gayamANasassa / kiM majjha eeNa vicintieNa, sakuNDalaM vA vayaNaM navatti? ||1||iti tAmapUrayat / tacchrutvA camaccakre pRthvIzakraH yataH-kSaNAdasAraM sAraM vA, vastu sUkSmaM parIkSate / nizcinoti maruttUrNa, tUloccayaziloccayo / // 1 // tataH pratibuddhaH prapannavAn jinadharma, kramAcchivapadamapIti / tathA dhArayati yathoktaM dharmA'dharmAdikA vastutattvamiti dhArakaH, sa dharmasya yogyaH / 'aNimisanayaNA maNakajasAhaNA pupphdaamamilaannaa| cauraMguleNa bhUmi, na chibaMti surA jiNA viti // 1 // itigAthAdhArakarIhiNeyavat , upazamavivekasaMvaretitripadIdhArakacilAtIputravat , sarvatra dhyAtasamatA-rucimucyeta pAtakAt / krUrakarmA'pi timiraiH, kRtadIpa ivA''layaH // 1 // itizlokadhArakakesaricauravat , zrIvardhamAnajinasamavasaraNA''gatataddezanAdhArakA''dhArakaikacittetiprasiddhA'bhidhAnakumAradvayavacca / tatsambandhazca 'bohIe teNa nAeNeti' dinakRtyagAthAvRtte yH| tatazcAdhArako'yogya iti nidarzitam / tathA vastvavastunoH | kRtyAkRtyayoH svaparayorvA vizeSa jAnAtIti vizeSajJaH, sa dhrmsyaahH| taduktam-"vatthUNaM guNadose,lakkheI apkkhvaaybhaavennN| pAeNa visesanna , uttamadhammAriho tenn||1||"athvaa vizeSamAtmana eva guNadoSAdhirohalakSaNaM jAnAtIti vizeSajJaH,yaduktam"pratyahaM pratyavekSeta, nrshcritmaatmnH| kiM nu me pazubhistulyaM,kiM nu stpurussairiti||1||"shriidhrmdaasgnnibhirpi,"jo na vi diNe diNe saM-kalei ke anja ajiA mi gunnaa| aguNesu anahu khalio,kaha sou karija apphi||1||" yadvA vizeSamAtmanogatyA dilakSaNaM jAnAtIti vizeSajJaH, tathA cA''ha-ihopapattirmama kena karmaNA?, kutaHprayAtavyamito bhvaaditi| vicAraNA yasya na jAyate hRdi, kathaM sa dharmapravaNo bhaviSyati ? // 1 // athavA vizeSa kAlAdhucitAGgIkArAdilakSaNaM, yadyatra kAlAdau hAtumupA 90000000000000 u.6 - Jain Education a l For Private Personel Use Only aainelibrary.org - Page #84 -------------------------------------------------------------------------- ________________ 100 yaktaM tadAdisvarUpamityarthaH, tadarIkSAya tIbrodaravyathAvAdiyA kAkiNImadhyapathaprapannAmavizeSajJo yogyaH upadezara0 taraMga 13 sU0 vi0 // 31 // 00000000olacha dAtuM vA yuktaM tadAdisvarUpamityarthaH, taM vetti, tathA pravartate ca yaH sa vizeSajJaH / pradIpapAtre rabhasatastailakSepAd bhUgatena tailenopAnadabhyaJjakasya zvazurasyaudAryAdiparIkSAyai tIvrodaravyathAvAdivadhUjaTharapIDopazamanimittamAmalakapramANamauktikapravAlA''dicUrNaroTTakakArakazreSThivat / tathA ca vadhU prati tacchreSThivacaH--yaH kAkiNImapyapathaprapannAmanveSate niSkasahasratulyAm / kAlena koTiSvapi muktahastastasyAnubandhaM na jahAti lakSmIH // 1 // evaM dharmAdhikAre'pi vizeSajJo yogyaH, yadAgamaH-savattha saMjamaM, saMjamAo appANameva rkkhijjaa| muccai aivAyAo, puNo visohI nayAviraI // 1 // vizeSajJaviSayA dRSTAntAzcAtha zrIabhayakumAramantrizrIvanasvAmizrImadAyarakSitasUryAdayo'vagantavyAH / tathA'pramatto nidrAviSayakathAmadyAdipramAdarahitaH, sa dharmasya yogyaH, sUraprabhanRpAdivat / pramAdino dharmazraddhAnAderapyanutpatteH, shshinRpaaderiv| taduktam- "pApA''sakte cetasi, dharmakathAH sthAnameva na labhante / nIlIrakte vAsasi, kuGkumarAgo duraadheyH||1|| iti / sthiro nAma ekA'gracittaH, sa dharmasya yogyaH, asthiracittAnAM kSIrAsravAdilabdhibhirapi bodhayitumazakyatvAt / kA ekacittAbhidhakumAradvayamadhyAt zrIvIravacanA'pratibuddhakumAravat / jitAnyatyAsaktiparihAreNa vazIkRtAnIndriyANi sparzanAdIni yena sa jitendriyo dharmopadezAnAM yogyH| ajitendriyo hi viSayatRSNayA bAdhyate, tadbAdhitazca na zraddhatte hitopadezAdyaihikamapi, dUre dharmasya kathA'pi, sItArUpAkSiptarAvaNanRpavat, sarasvatIsAdhvIrUpAkSiptagardabhillanRpAdivat , kA sukumAlikArAjJIsparzA''saktajitazatrunRpavacca / tatsaMbandhasaMgrAhakaH zlokazca yathA-bAhubhyAM zoNitaM pIta-murumAMsaM ca bhakSitam / bhartA ca nihitaH kUpe, sAdhu sAdhu pativrate ! // 1 // iti / tato jitendriya eva dharmasya yogyaH, ete'rthiprabhR 000000000000 Jain Education Interational For Private Personel Use Only Khainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education tayo dharmasya sAdhakA bhavanti prAya iti saMTaGkaH / prAyograhaNAcca tAdRk kSetrAdisAmagrIvazAt kvacidaprAptadharmeNa kenacidvya| bhicAro nA''zaGkanIyaH / dharmasAdhakatvoktyA ca dharmopadezAnAM yogyatvamAkSiptameveti / yogyAn svarUpAdavagamya samyagityullasadezanayA budhAstAn / sadA'nugRhNIdhvamihobhayeSAM sphuranti bhAvArijayazriyo yat // 1 // iti zrItapAgacche zrIdevasundara sUri-zrIjJAnasAgarasUriziSya - zrIsomasundara sUripaTTAlaGkAra - zrImunisundarasUriviracite zrIupadezaratnAkare zrotRviSayayogyA'yogyatvasvarUpanirUpaNaH prathamo'MzaH / // iti trayodazastaraGgaH samAptaH // jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ cha@i @ // atha cturdshstrnggH|| upadezara0 juggehi juggapAse, so puNa juggo gahijae vihiNA / saMpunnasuhaphalo jaM, evaM cia annahA iaraM // 1 // itidvAra-2 taraMga 14 gAthAyAM juggehitti gatam , atha juggapAsetti dvitIyaM dvAraM vivarituM zrIgurugataM yogyAyogyatvasvarUpaM nirUpayati, prastAvAgataM zrAddhAdigatamapi jaha caas-kuNc-mhuar-mor-pigaa-hNs-kiir-krttmuhaa| aTTha khagA taha guruNo, ruuvuvesaaikiriaahiN||1|| vyAkhyA-cApakrauJcamadhukaramayUrapikahaMsakIrAH prasiddhAH, karaTo dhvAH, mukhazabdaH pramukhArthaH, saca pratyeka yojyH| P| tatazca yathA cASapramukhAzcASaprakArAH pakSiNa ityarthaH, evaM krauJcapramukhAH madhukarapramukhA ityAdi jJeyam / rUvuvaesA-10 ityAdi-rUpopadezakriyAbhiraSTetyaSTaprakArAH khagAH pakSiNaH syuH / evaM guravo'pyaSTaprakArA bhavanti itipinnddaarthH| tatra rUpopadezakriyAbhiriti sAmAnyoktAvapi vacanasya vizeSaviSayatvAt tadvizeSA grAhyAH / tathAhi-khagapakSe rUpaM viziSTavarNAkArAdisvarUpam , upadezaH zrotRjanAhAdi vacanaM, kriyA punaH zucyAhArAdirUpA / gurupakSe tu rUpaM jinapraNItastAdRk / pramANAdyupeto veSaH, upadezaH zuddhamArgaprarUpaNA, kriyA ca samyag mokSamArgAnuSThAnarUpeti / apica rUpopadezakriyArUpaitribhiH padairaSTau bhaGgAstathAhi-ekaikabhaGgAstrayaH rUpamupadezaH kriyA ca, dvikayogAstrayaH rUpopadezau upadezakriye rUpa // 32 // ra prasiddhA, karaTA pramukhAH madhukaraprakArA bhavanti itirUpa viziSTa niipooyONE @ @@ Jain Education a l For Private & Personel Use Only Millejainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ OM00000 9000000000 rAdisvarUpA, pramAda guruSa rUpamastisayA darzanIyatvAJca, Na, tathASTadhA gurakhoDara kriye ca, trikayoga ekaH, trayAbhAvapakSazcaika iti / etaizcASTabhirbhaGgairyathASTadhA cApAdayaH pakSiNaH, tathASTadhA guravo'pi / etadeva bhAvyate-yathA cApapakSiNi rUpamasti paJcavarNasundaratvAt zakunatayA darzanIyatvAcca, natUpadezaH vAksaundaryAbhAvAt , nApi kriyA kITAdyAhAritvAt / tathA keSucid guruSu rUpamasti suvihitvesstvaat| na punarupadezaH, zuddhamArgA'prarUpakatvAt ; nApi kriyA niravadyAhArAdisvarUpA, pramAdAdibhistadasamAcaraNAt / taduktam-"dagapANaM pupphaphalaM, aNesaNijaM gihtthkiccaaii| ajayA paDisevaMtI, jaivesaviDaMbagA navaraM // 1 // " ityAdi / evaMvidhAzca bahavo'pi / saMprati tu duHSamAnubhAvato viziSyeti na nidarzanamapekSante, mAgadhikAgaNikAvazIkRtA'vasthayativeSadhArikulavAlakaRSyAdayo vA yathAsaMbhavaM dRSTAntA apyatra nivezyAH / kulavAlake hi yativeSo'sti, na tu kriyA, mAgadhikAgaNikAprasakteH, vizAlAbhaGgAdimahArambhAdipravartakatvAcca, nApyupadezaH sAmAnyasAdhutvena tada'nadhikAritvAdunmArgagAmivujhyA gurukulavAsatyAginastasya zuddhamArgaprarUpakatvAsaMbhavAcceti prathamo bhnggH| krauJcapakSiNi yathA rUpaM nAsti darzanIyavarNAkArAdyabhAvAt, kriyApi na, kITAdyAhAritvAt, kevalamupadezo'sti madhuragambhIrabhASitvAt / tathAca zrIsamavAyAGge vAsudevavarNake-sArayanavathaNiamahuraMgabhIrakuMcanigghosaduMduhisarA iti / tadvRttilezaH-zaradi bhavaH zAradaH, sa cAsau navaM stanitamasminni?Se sa ceti samAsaH / sa cAsau madhuro gambhIrazca yaH krauJcanirghoSaH pakSivizeSaninAdastadvat dundubhisvaravacca svaro yeSAM vAsudevA (nAM) ityAdi / evaM keSucidU guruSu na rUpacAraveSAbhAvAt, nApi kriyA pramAdAdipatitatvAt , upadezaH punarasti zuddhamArgaprarUpaNAtmakaH, pramAdapatitaparivrAjakave 0 000000000 0 000000000 Jain Education in For Private & Personel Use Only 10Mainelibrary.org Page #88 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 14 munisundara sU0 vi0 // 33 // TNTET paayaatu SabhRtzuddhamArgaprarUpaNAvasthazrIprathamatIrthapatipatrimarIcyAdivat, pArzvasthAdivacca / pArzvastheSu kriyArahitatvAdeva prastutanAmapravRtteH, veSasyApiprAyeNAbhAvAca / yaduktam-vatthaM duppaDilehiamapamANaM sakanniaM dukUlAi ityAdi / zuddhaprarUpakatvaM tu bhavati yathAcchandavarjitAnAm / taduktam-ittha ya pAsatthAIhiM, saMgayaM caraNanAsayaM pAyaM / samattaharaM ahachaMdaehi tallakkhaNaM ceyaM // 1 // ussuttamAyaraMto, ussuttaM ceva pannavemANo / eso u ahAchaMdo, icchAchaMdutti egahA // 2 // sacchaMdamaivigappiya, kizcI suhasAyavigaipaDibaddho / tihi gAravehi majai, taM jANAhI ahAchaMdaM // 3 // emAi bahuvigappaM, ussuttaM AyaraMti sayameva / annesiM pannaviMti ya, sikkhANa je ahAchaMdA // 4 // ityAdi / pratidinadazadazapratibodhitRnandiSeNasadRzAstu zrAddhaliGgatvAnna gurupatimahantIti dvitIyo bhnggH| ___ madhukaro bhramarastasyApi khagamanazIlatvAt khagatvaM na viruddhaM, yathA bhramarakhage na rUpaM kRSNavarNatvAt , nApyupadezaH, tatsvarasya tAhagudAttatvamAdhuryAdyayogAt , kevalaM kriyAsti, uttamakusumeSu yathAtadaglAni parimalaikapAyitvAt / tathA keSucid guruSu na rUpaM yativeSA'dhAritvAt , nApyupadezaH kutazciddhetostadanAsevakatvAt , kriyA punarasti yathA vihitA, yathA pratyekabuddhAdiSu, pratyekabuddhasvayaMbuddhatIrthakarAdayo hi sAdharmikA ityatasteSu yativeSadhAritve'pi tIrthagatasAdhUnAM prava canaliGgAbhyAM na sAdharmikA ityatasteSu na yativeSadhAritvaM, nApyupadezaH "dezanA'nAsevakaH pratyekabuddhAdiH" ityAgamAt / kA kriyA tvasti tadbhava eva muktiphaleti tRtIyo bhnggH| CCESSFFECGCEFER cAritve'pi tIrthagatasAdhanA Sa dhAritvaM, nApyupadezaH tadbhava eva muktiphale Jain Education HONOR For Private & Personel Use Only Wijainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ sakArUpaH, paraM kriyAdivaditi catuthI , yugapradhAna FFFFFORTCODES yathA ca mayure rUpaM samasti paJcavarNamanoharam , upadezazca madhurakekArUpaH, paraM kriyA nAsti sapoderapyAhArakatvena nistriMzatvAt / tathA guruSvapi keSucit dvayamasti na tu kriyA mathurAmanavAcAryAdivaditi caturtho bhaGgaH / tatra lamagvAcAryasaMbandho yathA-maGganAmAcAryo'nyadA mathurAM pAvayAmAsa / zrutasya zAntestapasAM nidhAnaM, yugapradhAna tu tadA tamAhuH // vihAya kAryAntaramantarAyA-nanyAnanAdRtya munInazeSAn / bhattyA vazIbhUta ivAtibhUriH, sUri siSeve'tra janastameva ||1||n vandakapracchakapAThakebhyaH, pravArayAmo'kSaNikAH sadaiva / ityAryamaGgau vadati pradajiyAdizetyeva janA jagustam // 2 // niSThAgariSThazca taponidhizca, cAritravAMzceti janaiH ratuvAnaiH / muniH sa mAnAkhyamahAkSitidhraprottuGgazRGgaM pariropyate sma ||3||vrdhissnnu Rddha yuttaragauravAkhyaM, zRGgAntaraM tatra carannavApa / aho ahaM pUjitapUjitAddhirityeSa mene trijagat tRNAya // 4 // evaM rasagauravasAtAgauravarUpe api zRGge prApa, tata udyatavihAraM tyaktvA nityavAsaM prapannaH / jainakulAdiSu mamatvamaGgIcakAra / tataH-AtmastutiM zrAddhakRtAmathA'nya-nindAvimizrAmanumodamAnaH / mithyaabhimaanaa'bhinivissttbuddhirmithyaatvmuuriikRtvaanhNyuH||1|| arthAnivepsurviparItanItiH, kAmI parastrISviva baddharAgaH / dharmAdhvapaGgagururAyamarmUlakSati prApa vizeSalipsuH // 2 // saddarzanAlokalasadvizeSa-zrutaM tapaH saMyama ityazeSam / sadapyasadrupamaho cakAra, hahA mhaamohmyo'ndhkaarH||3|| tato mRtvA tatraiva praNAlAyatanavAsI yakSo'bhUt / sa vibhaGgAt prAgbhavapramAdaM bhRzaM zuzoca, tathA cAha "puraniddhamaNe jakkho" iti mthuraamnggkthaa| pikaH kokilaH tasmin yathopadezo'sti paJcamagAyitvAt , kriyAca sahakAramaJjaryAdizucyAhAratvAt / tathA cAhuH-AhAre zucitA svare madhuratA nIDe nirArambhatA, bandhau nirma-10 FeNu RddhatA gauravarUpe tAmathA'nyataH, kAmI (c)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)(r)0000000 Jain Education a l For Private & Personel Use Only jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ E upadezara taraMga 14 EEEEE munisundara matA vane rasikatA vAcAlatA mAdhave / tyaktvA taM dvijakokilaM munivaraM dUrAt punardAmbhikaM, vandante bata khaJjanaM kRmi- sU0 vi0 bhujaM citrA gatiH karmaNAm // 1 // iti / na tu rUpaM, kAkAdito'pi nikRSTarUpatvAt / tathA keSucidruSu samyak kriyo- vApadezau staH, na tu rUpaM kutazciddhetoyatiliGgAdhAritvAt , sarasvatIvAlanAhetukayativepatyAgizrIkAlikasUrivat / // 34 // iti paJcamo nnggH| 3 haMsaH prasiddhaH, yathA tasmin rUpaM prasiddhaM, kriyA ca kamalanAlAdyAhArAdirUpA, na tUpadezaH pikazukAdivat haMsapaToll kSiNi tadaprasiddheH, tathA keSucidU guruSu sAdhumAtrarUpeSu dvayamasti, na punarupadezaH gurvanunajJAtatvAdinA tadanadhikAritvAt , dhanyazAlibhadrAdimaharSivat / iti SaSTho bhnggH| kIraH zukaH, sa ca bahuvidhazAstrasUktakathAdiparijJAnaprAgalbhyavAniha gRhyate, sa ca rUpeNa ramaNIyaH, kriyayA sahakArakadalIkA dADimIphalAdizucyAhArAdimAn , upadezapaTuzca cetoharavacanatvAt , kasyacittathAvidhAvasarocitahitopadezakatvAdapi; zrUyate ca zukadvAsaptatyAdau, zukena dvAsaptatyA kathAnakaiH proSitapatikAyAH zreSThipalyAH parasaGganivAraNena zIlarakSAkara NAdi ratnasArazreSThikathAdiSu sthAne sthAne hitopadezAdi ca / tathA kecit zrIguravastrayamapi bibhrati zrIjambUzrIvajrasvAsAmyAdivat / iti saptamo bhnggH| kA tathA ca karaTaH kAkastasmin na rUpaM locanA'priyadarzanatvAt, nopadezaH kaTuraTanazIlatvAt , nApi kriyA rogijaradU gavAdipazvAdijIvalocanotpATanakSataca ghaTTanAdikAritvAt tadanamAMsamalAdyazucyAhAritvAcca / evaM keSucidU guruSu rUpaM 00000000000000000000000 oo // 34 // Jain Education For Private Personel Use Only Wwjainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ upadezaH kriyA ceti trayamapi nAsti, bhAvanA prAgvat , nidarzanaM ca azuddhaprarUpakAH pArzvasthAdaya eva, paratIthikA liGgino vA ityaSTamo bhnggH| all pramukhavacanAcca tajjAtIyA apare'pi pakSiNo dRSTAntIkAryA yathAsaMbhavamiti / eSu cASTasu bhaGgeSu kriyAvikalapakSAH sarve'pyayogyA eva, kriyAsahitapakSAstu yogyAH, paraM tatrApyupadezavikalAH svatArakatve'pi na parAMstArayituM smrthaaH| azuddhopadezakAratu vaM parAMzca bhavAbdhau nimajayantIti zuddhopadezakriyAyuktapakSaH pikadRSTAntasUcitaH sviikaaraarhH| trikayogapakSazca kIradRSTAntena prakaTitaH sarvottama eveti / khagASTakaspaSTanidarzanairiti, zrImadgurUnaSTavidhAn vibhAvayan / samyak kriyAsAraguNAn parIkSya tAn , bhajeta bhAvArijayazriye budhaH // 1 // // iti zrImunisundarasUriviracite zrIupadezaratnAkare cturdshstrnggH|| MOHTOO90000-00-0000004 Jan Education in For Private Personel Use Only ainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 15 000-5000000000000000 // atha paJcadazastaraGgaH // punarnidarzanAntarairgurusvarUpaM prastAvAgataM zrAddhAdisvarUpaM cAha sovAga 1 vesa 2 gihavai 3 rAyAharaNaM ca 4 majjhavahisArA / cau gurugihidhammajiA, suakiriyAsuddhidhammehiM // 1 // vyAkhyA-zvapAkavezyAgRhapatirAjJAmAbharaNAnIva madhye bahizca sArA asArAzcatvAra iti catuSprakArAH zrutena kriyayA zuddhyA dharmeNa ca kramAd guravo gRhIti sAmAnyoktAvapi zrAvakarUpA gRhiNo dharmA jIvAzca bhvntiitipinnddaarthH| atha vistarArthaH-tatra majjhabahisArA ityuktyA AbharaNAnAM caturbhaGgI sUcitA / tathAhi-kAnicidAbharaNAni madhye'ntarasArANi bahiraNyasArANi (1) antarasArANi bahizca sArANi (2) antaHsArANi bahirasArANi (3) madhye bahizca sArANIti (4) tatra zvapAkAnAmupalakSaNAdanyeSAmapyAbhIrAdInAM nIcajAtInAm AbharaNAni kathirAdimayatvenAnta:zuSiratvAt karkarAdibhRtatvAdinA cAntarasArANi tAdRktejaHzobhAdyabhAvAbahizcAsArANi / kevalaM nUpurakuNDalAdyAkAramAtradhAritvAdAbharaNAnItyucyante / taizca parihitaiyA nUpurAdIni parihitAnItyabhidhAnamAtraM sukhaM pridhaatuH| tathA tairakhaNDaigrahaNakAdau muktairapi na kimapi viziSya dravyAdi labhyate, bhagnairapicana kAcidU dravyosattiriti prathama aabhrnnbhedH| tathA vezyAnAmAbharaNAnyantaHzuSiratvAt lAkSAdibhRtatvAccAsArANi bahizca tAmrAdimayatve'pi svarNena rasitatvAn oCOCCARECOGGCOCE // 35 // Jain Education in For Private Personel Use Only R ainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ @00000000000000000000 mugdhAnAM svarNamayatvabuddhihetutvena sArANIva pratibhAsante iti sArANi / yadvA bahiHsAratvaM prakArAntareNa bhAvyate, tathAhi-yathAbharaNAni kulastriyo vastrAdyAcchAdanena guptAni paridadhati na tathA gaNikAH, tAbhiranAcchAdanena sphuTavRttyaivA-16 GgadakuNDalAdInAM paridhAnAt / tena bahiotamAnatApratibhAsAttAni bahiHsArANIti / taizcAkhaNDaiH zuddhAbharaNavat zo-10 bhAdi syAt , grahaNakAdau muktaizca tatsvarUpAnabhijJA mugdhA dravyAdyarpayanti, bhagnastu nako'pyarthaH sidhyatItidvitIyaH / tathA gRhiNAM vyavahAriNAmAbharaNAni sarvasvarNamayatvAdantarnighaTatvAtsArANi, bahizca tAdRkprauDharatnAdijaTitatvAbhAvAttadyoSidAdibhirvastrAcchAdanAdinA guptavRttyA paridhAnena vA rAjAbharaNApekSayA'nudarA kanyetyAdivadalpasAratvAdasArANi, tAni | cAkhaNDAni bhagnAni vA'rthalAbhAdikAryakArINyeveti tRtIyaH / tathA rAjJAmAbharaNAni prAgvadantaHsArANi bahirapi ca lakSa-10 koTyAdimUlyaratnAdijaTitatvAnnirbhayatvena puMbhirnupayoSidbhizca sphuTavRttyaiva paridhAnAdinA vA ravikiraNAdivad dyotamAna-2 tvena sArANyeva / taizcAkhaNDaiH sukhamAtirekotpatterbhagnairapi svarNamANikyAdimUlyotpattezcAbhISTArthasiddhireveti caturthaH / evaM guravo'ntarbahizca zrutena satA'satA ca catuSprakArA jJeyAH, antarbahizcAsArAH1 antara'sArA bahiHsArAH 2, antaHsArA bahirasArAH 3, antarbahizca sArAH / tatra keSAMcitpArzvasthAdInAmantahRdayena zrutaM samyak zrIjinAgamarUpaM tada'zraddhAnAt lezato'pi tadbhAvanAdyabhAvAdvA, azraddhAnAdi ca talliGgasya mahAvratArAdhanAvazyakAdisamyakriyASaDjIvarakSApariNAmapAlanaprayatnAdisaMvegakaSAyopazamatattvabhAvanAderadarzanAt / pratyuta "dagapANaM pupphaphalaM, aNesaNijaM gihatthakiccAI" ityAdipramAdAnAM sphuTavRttyaivAsevanopalambhAt , pArzvasthAdiSu hyete'nAcArAH sphuttmevoplbhynte| tathAhi-sani-19 000000000000000000000 Jain Education For Private Personal Use Only HOMw.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ // 36 // himAhAkammaM, jalaphalakusumAi saba saccittaM / nizcadutivArabhoaNa, vigai lavaMgAi taMbolaM // 1 // vatthaM duppaDilehia mapamAsakanniaM dukUlAI / sijjovANahavAhaNa - Auha taMbAipattAI // 2 siratuMDaM khuramuMDaM, rayaharamuhapattidhAraNaM kajje / egAgittapramaNaM, sacchandaM ciTThiaM gIaM // 3 // ceiamaThAivAsaM, pUAraMbhAi niccavAsitaM / devAidavabhogaM, jiNaharasAOM lAikAravaNaM // 4 // nhANuvaTTaNabhUsaM, vavahAraM gaMthasaMgrahaM kIlaM / gAmakulAimamattaM, thIna thIpasaMgaM ca // 5 // ( " thIpariggaho vAtri" - iti vA pATha: ) / nirayagaiheu jo isa nimitta tegiccha maMtajogAI | micchAirAyasevaM, nIyANavi pAvasAhijaM // 6 // suvihiasAhupaosaM, tappAse dhammakammapaDisehaM / sAtaNapabhAvaNAe, maccharalauDAikalikaraNaM // 7 // sIsodarAiphoDaNa, bhaTTittaM lohaheu gihithuNaNaM / jiNapaDimAkayavikkaya, uccAraNa khuddakaraNAI // 8 // thIkaraphAsaM vaMbhe saMdeha kalaMtareNa dhaNadANaM / caTTDayasIsagahaNaM, nIyakulassAvi daNaM // 9 // sabAvajjapavattaNa, muhattadANAi sabaloyANaM / sAlAi gihighare vA, khajjagapAgAikaraNAi // 10 // jakkhAiguttadevaya-- pUyApUyAvaNAi micchattaM / samattAi nisehaM, tosaM mulleNa vA dANaM // 11 // iya bahuhA sAvajjaM, jiNapaDikuTuM ca garihiyaM loe / je sevaMti kukammaM, kariMti kAriMti niddhammA // 12 // ihaparaloahayANaM, sAsaNajasaghAiNaM kudiTThIgaM / kaha jiNadaMsaNamesiM, ko veso kiMca namaNAI // 13 // ityAdi / ato na teSAmantaHzrutaM, nApi bahiH pAThe vyAkhyAdau ca zrutasyAzravaNAt / prAyaH SaTprAjJakAdInAM cANAkya pazcAkhyAnakasiMhAsanadvAtriMzikA vinodakathAprAyANAmanyeSAmapi lokAkSepakANAM tattadAdhunikAdinRpamantrikaviprabhRtipravandhakalpitasaMbandhavizeSopadezAnAM ca pAThAvyAkhyAdau ca prayojanAcca / tato'ntarbahizca zrutAbhAvena dvidhA - sutisundara sU0 vi0 Jain Education In 00000000 | upadezara 0 taraMga 15 // 36 // Cainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOMOMOMOM pyasArAH pArzvasthAdayo lokottarAH kuguravaH prathamabhaGgapAtino jJeyAH 1 / evaM laukikA api viprAdayo bauddhayogitApasAdayazca, bahirantazca zrutAbhAvena prathamabhaGgAnupAtina eva / zrutAbhAvazca teSAM dvidhApi jinavacanavAhyatvAt , jinavacanavyatiriktazAstrANAM ca zrutatvAbhAvAt , teSAM zrutatvAbhAvazca gardabhaliNDavat kSodAkSamatvAt, jIvavadhAsatyastainyAbrahmAdI-||2|| nAmapi dharmatvena prarUpakatvAcca / taduktaM dhanapAlapaNDitena-"sparzo medhyabhujAM gavAmaghaharo vandyA visaMjJA dumAH, svargaichAgavadhAddhinoti ca pitRRn vipropabhuktAzanam / AptAzchadmaparAH surAH zikhihutaM prINAti devAn haviH, sphItaM phalgu ca valgu ca zrutigirAM ko vetti lIlAyitam ! // 1 // " yogazAstrAntarazlokeSvapi-"ayaM dazavidho dharmo, mithyAgbhina || lA vIkSitaH / yo'pi kazcit kacit proce, so'pi vAGamAtranartanam // 1 // tattvArtho vAci sarveSAM, keSAMcana manasyapi / kriyayApi narInati, nityaM jinamataspRzAm // 2 // vedazAstraparAdhIna-buddhayaH suutrknntthkaaH| na lezamapi jAnanti, dharmaratnasya tattvataH // 3 // gomedhanaramedhAzvamedhAdyadhvarakAriNAm / yAjJikAnAM kuto dharmaH, prANighAtavidhAyinAm ! // 4 // azraddheyamasadbhUtaM, parasparavirodhi ca / vastu pralapatAM dharmaH, kaH purANavidhAyinAm ! // 5 // asadbhUtavyavasthAbhiH, parAd dravyaM jighRkSatAm / mRtpAnIyAdibhiH zaucaM, smArtAdInAM kuto nanu ! // 6 // RtukAle vyatikrAnte, bhrUNahatyA'bhidhAyinAm / / brAhmaNAnAM kuto brahma, brahmacaryApalApinAm ! // 7 // aditsato'pi sarvasvaM, yajamAnAjighRkSatAm / arthArtha tyajatAM praannaan,| kAkiJcanyaM dvijanmanAm ! // 8 // divase ca rajanyAM ca, mukhamApRcchaya khAdatAm / bhakSyAbhakSyAvivekAnAM, saugatAnAM kuta-10 stapaH // 9 // mRddhI zayyA prAtaH peyA, madhye bhaktaM sAyaM pAnam / drAkSAkhaNDaM rAtremadhye, zAkyopajJaH sAdhurdharmaH // 10 // 0000000000000000000 JainEducation a l For Private & Personel Use Only pa w.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 15 @ @ manisandarAsvalpeSvapyaparAdheSu, kSaNAcchApaM prayacchatAm / laukikAnAmRSINAM na, kSamAlezo'pi dRzyate // 11 // jAtyAdimadadarvatta-pa- sU0vi0rinartitacetasAm / kva mArdavaM dvijAtInAM, caturAzramavartinAm ! // 12 // dambhasaMrambhagarbhANAM, bakavRttijuSAM bhiH| bhavedArja 10valezo'pi, pAkhaNDavratinAM katham ? // 13 // gRhiNIgRhaputrAdi-parigrahavatAM sadA / dvijanmanAM kathaM mukti-lobhaikkul||37|| vezmanAm ?||14||arktdvissttmuuddhaanaaN, kevalajJAnazAlinAm / tato bhagavatAmeSAM, dharmasvAsyAtatA'rhatAm ||15||raagaad dveSAtathA mohAt, bhavedvitathavAditA / tadabhAve kathaM nAmAhatAM vitathavAditA? // 16 // ye tu rAgAdibhirdoSaiH, kaluSIkRta-|| cetasaH / na teSAM sunRtA vAcaH, prasaranti kadAcana // 17 // tathAhi-yAgahomAdi, kamANISTAni kurvatAm / vApIkUpakAtaDAgAdI-nyapi pUrtAnyanekazaH // 18 // pazUpaghAtataH svarga-lokasaukhyaM ca mArgatAm / dvijebhyo bhojanairdattaiH, pitRtRpti |cikIrSatAm // 19 // ghRtayonyAdikaraNaiH, prAyazcittavidhAyinAm / paJcasvApatsu nArINAM, punarudvAhakAriNAm / / 20 // apal tyAsaMbhave strISu, kSetrajApatyavAdinAm / sadoSANAmapi strINAM, rajasA zuddhivAdinAm // 21 // zreyobuddhyA'dhvarahata-cchAgaziznopajIvinAm / sautrAmaNyAM saptatantau, zIdhupAnavidhAyinAm / / 22 // gUthAzinInAM ca gavAM, sparzanAtpUtamAninAm / jalAdisnAnamAtreNa, pApazuddhyabhidhAyinAm // 23 // vaTAzvatthAmalakyAdi-drumapUjAvidhAyinAm / vahnau hUtena havyena, devaprINanamAninAm // 24 // bhuvi godohakaraNA-diSTazAntikamAninAm / yoSidviDambanAprAya-vratadharmopadezinAm // 25 // tathA-jaTApaTalabhasmAGga-rAgakopInadhAriNAm / arkadhattUramAlUrai-rdevapUjAvidhAyinAm // 26 // kurvatAM gItanRtyAdi-putau vAdayatAM muhuH / muhurvadananAdenA-todyanAdavidhAyinAm // 27 // asabhyabhASApUrva ca, munIn devAn janAn natAm / 0000000000 / @ @ 00@@@@@ // 37 // 0 Jain Education ! For Private & Personel Use Only Page #97 -------------------------------------------------------------------------- ________________ @@@ vidhAya vratabhaGgaM ca, dAsIdAsatvamicchatAm // 28 // gRhNatAM muJcatAM bhUyo, bhUyaH pAzupataM vratam / bheSajAdiprayogeNa, yUkAlakSaM praNinnatAm // 29 // narAsthibhUSaNabhRtAM, zUlakhaTvAGgavAhinAm / kapAlabhAjanabhujAM, ghaNTAnU puradhAriNAm // 30 // madya-5 mAMsAGganAbhoga-prasaktAnAM nirantaram / pUtAnubaddhaghaNTAnAM, gAyatAM nRtyatAM muhuH|| 31 // tathA-anantakAyakandAdiphalamUladalAzinAm / kalatraputrayuktAnAM, vnvaasjussaampi|| 32 // tathAhi-bhakSyAbhakSye peyApeye, gamyAgamye samAtmanAm / yoginAmnA prasiddhAnAM, kaulAcAryAntavAsinAm // 33 // anyeSAmapi jainendra-zAsanAspRSTacetasAm / vadharmaHva phalaM tasya ? tasya svAkhyAtatA katham // 34 // iti / ityuktA bahirantarasArAH prathamabhaGgAnusAriNaH kuguravaH, ete ca prathamabhaGgAbharaNa vadgurvAkAradhAriNo'pi vaahikmugdhmithyaagmohaajnyaanaandhitcetskjnmaanyaaH| api ca sphuTArambhAdharmapravRttadevaladravyaparibhogaparopatApitayA kukarmAdibhirvijJajanA'vajJAspadatveneha loke'pi na tathA pUjAsukhAdibhAjaH / nityAjIvikAIspatyodvAhanAdicintAkRSirAjasevAdibhiH prAyo duHkhitA eva ca, pretya ca nRpAdhikAranimittajyotiSakathanAdimahAra mbhapravartanAdipApaiH prAyo nirayAdidurgatigAmina eveti / taduktaM-"nariMdanemittiA ya joisiA" iti padmacaritre naraka-1 gAmijIvAdhikAre / laukikairapyuktam-adhikArAtribhirmAsaiAThapatyAtribhirdinaiH / zIghraM narakavAJchA cedinamekaM purohitaH // 1 // " lokottaragurUnapyAzrityAgame'pi-pulleva muThThI jaha se asAre, ayaMtie kUDakahAvaNe vA / rADhAmaNIveruliappagAse, amahagghae hoi hu jANaesu // 1 // tamaMtameNeva hase asIle, sayA duhI vippariyAsuvei / saMdhAvaI naragatirikkhajoNiM, moNaM|| virAhittu asAhurUve // 2 // " ityAdi viMze zrIuttarAdhyayane 1 // pariNo katham? cAyantiyAvinavAsajuSAhAnA, gAyata @@@@@@@@@@@@@00000 prururururu EEEEEEE Jain Educationa l For Private Personel Use Only Fw.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 38 // U tathA gaNikAbharaNavatkecidantarasArAH prAguktayuktyA, bahistu sArAH pAThato navapUrvyavadhi zrIjinavacanAdhyayanAdhyApanopadezAdyADambarabhRttayA syuH / aGgAramardakAcAryAdivat / tathAhi zrIvijayasenasUreH ziSyaiH svapne sUkaro OM gajakalabhazatapaJcakena parivRto dadRze kathitaM guroH, so'vocat - abhavyaH kazcitsaparikaraH samAyAsyati / taddina OM evAgato rudradevanAmAcAryaH zatapaJcakena sAdhUnAM kRtocitA pratipattiH / nizi parIkSArtha gurubhiruktaH sthaNDilamArge vikIrNAH sAdhubhiraGgArAstataste AgantukAH sAdhavasteSu pAdapAtAt kizikizikAzabdamAkarNya sAnukroza mithyA duSkRtaH miti vadanto nivartante sma / rudradevastu zrIvijayasena gurukRta saMketavazAdAgantukasAdhuSu nidrANeSu svayaM prasrava - OM NavyutsarjanArtha gacchaMstathaivAGgAreSu kizikizikAzabdaM zrutvA hRSyan gADhataraM tAn saMmardya prAvocat aho ! arhadbhire7 te'pi jIvA ityuktAH / dRSTaM tat pratijAgradbhirmunibhiH prabhAte gurustacchiSyAnupapattibhiH pratyAyyAbhanyo'yamiti Q taM bahizcakAra / tacchiSyAH punaH sarve kRtvA tapo gatA divaM tatazyutvA te sarve rAjakuleSUtpannA rAjAno'OM bhUvan / anyadA te sarve'pi vasantapure kanakadhvajabhUpatikanyAsvayaMvaramaNDape jagmuH / sa ca rudradevastadA nAnAvidhAsu yoniSu bhraman karabho babhUva / taM cAropitabRhadbhAraM jarAjIrNazarIraM mahAkAyaM kRtArttanAdaM tatra te dadRzuH / taM pazyatAM cAvirabhUtteSAM tasyopari karuNA, saMjAtaM jAtismaraNam / tadanusAreNa vijJAtaM taireSa so'smadguruH / aho ! vicitraH saMsAro, ya-OM tAdRzIM jJAnalakSmImavApya hRdayebhAvato'zraddadhAno varAko'yamimAmavasthAM lebhe, anantaM ca bhavaM lapsyata iti / kRpayA vimocya taM sarve'pi niSkrAntA iti / ete cA'bhavyA dUrabhavyA vA vahirgurvAkAradhAriNo'pyantaH zrIarhadvacanazra Jain Education upadezara0 taraMga 15 // 38 // w.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ ddhAnAdirahitatvenAnantabhavajaladhipAtina ityantarasArA bahizca sArAH / ityuktA dvitIyabhaGgapAtinaH kuguravaH 2 // tathA kecid vyavahAryAbharaNavadantaH sArA bahizvAsArAH / tathAhi - keSAMcidantarhRdaye zrutamasti zrIjinavacanasamyaguzraddhAnAdirUpaM, talliGgasya SaDjIvarakSApariNAmanizchadmavRttitatpAlanaprayatnAderdarzanAt, na punarbahiH, tAdRgU jJAnAvaraNakarmodayAdinA pAThAdau zrutasyAnullAsAt, mApatuSasAdhvAdInAmiva, pramAdato vA tadapAThAt yavarAjarSyAdInAmiva / tathAhi - vizAlAyAM yavo nAmarAjA, tasyAGgajo garda bhillaH, sutA'NulikA, amAtyo dIrghapRSThazca / nRpo'nyadA nizAntyayAme prabuddho'cintayat- nUnaM prAgbhave kimapyadbhutaM sukRtaM kRtaM mayA, tasya prabhAvAd abdhimekhalAM bhuvamakhaNDitAjJaH zAsmi, eSA gajAdisaMpanme, maddeze na durbhikSAdyapi / tatpunaH sukRtaM kurve, yataH AgAmI bhavo'pi sundaraH syAdityAdi / tataH prAtaH sutaM rAjye nyasya hitamanuziSya ca vanaprAptAn gurUnnatvA tadupAnte'grahId vratam / tIvraM tapastapyate vaiyAvRtyarasataH saha gurubhirviharati, paraM gurubhirbahUte'pi zrutaM na paThati / "vRddho'haM mama nAyAti pATha" ityAdi brUte / anyadA lAbhaM dRSTvA zrIgurubhiH sutaM pratibodhayituM vizAlAyAM prahitaH / guruvacaH zirasA prapadya calitaH / pathyacintayat-mama pAThaH svalpo'pi nAyAti, kiM putrasyAnyeSAM copadekSyate ? iti / atrAntare kvacitkSetre yavadhAnyaM bhakSayitukAmaM bhiyA capaladRzaM kharaM prati kSetrapAlena gAthaikA proce - "ohAvisI pahAvasI, mamaM ceva nirikkhasI / lakkhio te abhippAo, javaM patthesi gaddahA // 1 // " tAM zrutvA'moghAyudhaM prAptamivAmanyata rAjarSiH, vidyAvattAM smaranna samayA grAmaM ramamANeSu zizuSu ekena kASThakhaNDarUpANullikA kSiptA, sAnyaiH zizubhirgaveSayadbhirna dRSTA / tAvadekena zizunA gAthoktA - ao gayA tao gayA, joijjaMtI na dIsaI / amhe na dIDA tumhe jainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ 0000 munisundara // 39 // nadITThA, agaDe bUDhA aNuliA // 2 // tAmapi harSAt paThan kiyadbhirdinairvizAlAyA prAptaH, kumbhakAragRhe nizyasthAt / sU0 vi0 OM tatretastato bhramantamundaraM prati Uce kumbhakRt - sukumAlasukomala bhaddalyA, rattiM hiMDaNasIlaNayA / amhapAsA na te bhayaM, dIhapIThAu te bhayaM // 3 // etAM gAthAtrayIM kalpadrumacintAmaNikAmadhenutrayImiva prAptAM mene sa muniH punaH punaH OM parAvarttayate / atrAntare tatra pure dIrghapRSThAmAtyena rAjJaH svasA'NullikA svagRhAntarbhUgRhe gopitAsti / bhUpaM kenApyupAyena OM nihatya svasutaM rAjye nivezyainAM pANI kArayiSyAmIti / rAjJA bhaTaiH zodhitApi svasA na labdhA / tAvanmantrI yavarAjarSimAgataM zrutvA tapasA prAptajJAno'yaM bhAvI, jJAnena ca jJAtvA matsvarUpaM rAjJe nivedayiSyati cettadA nRpaH sakulaM mAM nigrahISyatIti kimapyanAgatamupAyaM karomIti dhyAtvA nizyevopanRpaM prAptaH, pRSTo'navasarAgamahetuM, chalaM mArgayitvA OM smAha-vratAdbhagnaste pitAtrAgatya kumbhakRgRhe sthitaH, prAtastava rAjyaM grahIteti / tadAkarNya nRpaH proce - pitA cedrAjyaM lAti tarhi bhAgyaM me, tatpAdau seviSye / mantrI proce-naivaM yuktaM, svaM rAjyaM nArpyate, vadhyaH pitApi vividhayuktibhiH, tena kaitavabhRtA tadapi pratipAdito nRpaH piturvadhAya nizIthe khaDgahastaH kumbhakudnehaM gataH / chidreNa pitaraM vIkSate, tAvadyavarSiNA AdyA gAthA guNitA / tAM zrutvA cintitam - matpitrA jJAnena jJAtohamitastataH pazyan / api ca yadyayaM jJAnI tanme svasuH zuddhiM vakta, tAvad dvitIyA gAthA guNitA tena, tAM zrutvA jAtaH pratyayaH, guNaprazaMsAdi cakre / punaracinti-matsvasA yena gopitAtannAma prakAzayatu pitA / tAvantRtIyA gAthA parAvarttitA / tato bhagnasaMdeho hRSTo dvAramudghAvyAntargataH / pitaraM jJAninaM jighAMsuM svaM nindanmudazrurmuniM natvA svAparAdhaprakaTanaparaH kSamitavAn, munimanamevAkarot tadeva hi sarvArthasAdha 1 Jain Education 5 upadezara0 taraMga 15 // 39 // w.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ Jain Education namiti / tato nRpaH svagRhAgato rAtrizeSamativAhya prAtarmantrigRhaM bhaTaiH zodhayitvA bhUmigRhe bhaginI labdhA / mantriNaM dezAnnirakAzayat / tato jJAninaM muniM prazazaMsa / taM ca natvA taduktaM dharmaM pratyapadyata mantryAdibhiH paraizcasaha / tataH sa yavarAjarSirvandhuvarga pratibodhya gurupArzve gataH, pramAdaM tyaktvA zrutaM papATha, tapastaptvA divaM yayau / iti yavarAjarSikathA / evamalpazrutasyApyanudarA kanyetyAdivadavivakSayA tada'dhyetAro'nye'pi samyakukriyAparA guruvarA bahiH zrutasAratvA'bhAve'pyantaHsAratvenAzritavatAM zivasImazubhaphaladAyino bhavantIti / Aha paraH - nanu alpazrutasya kathaM svaparatArakatvaM ? yadAgamaH - abahussuo tavassI, vihariukAmo ajANiUNa pahaM / avarAhapayasayAI, kAUNa vi jo na yANei // 1 // ityAdi / ucyate - bahuzrutaguruparatantratayA samyagdharmAnuSThAne svayaM pravarttamAnAnAM parAMzca pravarttayatAmalpazrutAnAmapi svaparatArakatvamaviruddham / taduktaM - gurupArataMtanANaM, saddahaNaM easaMgayaM ceva / itto u carittINaM, mAsatusAINa niddihaM // 1 // kiJca - agI assa imaM kaha ? gurukulavAsAGa, kaha ? tao gIo / gIANA karaNAo, kahameaM ? nANao caiva // 1 // aMdheNaMdhodha sayA, tassANAe jaheva laMghei / bhImaMpi hukaM tAraM, OM bhavakaMtAraM ia agIo // 2 // yadvA mahebhyAnAmAbharaNAni jAtya suvarNamayatvenAntarbahizca sAratve'pi bahistA dRkprauDharatnAdi - jaTitatvAbhAvAnnRpAbharaNAdyapekSayA anudarA kanyetyAdivadalpasAratvAdasArANi vivakSitAnyatra / tathaitadbhaGgagA guravo'pi sakala svasamayAvagAhAdinAntarbahizca sAratvepi tAdRkkavitvazaktivAdalabdhyupadezaprAgalbhyAdyayogena vAhyajaneSu tathAmahimaprasiddherabhAvAd bahirasArA jJeyA ityAdi 3 // Page #102 -------------------------------------------------------------------------- ________________ bhunisundara kecitpunarnRpAbharaNavadantarbahizca sArA, hRdaye bahizca samyazrutadhAritvAd ratnopamanirUpamAtizayavividhalabdhisamR-10 upadezara0 sU0 vi0 ddhibhiH samadhikataraM dIptibhRttvAcca / tatra zrIvajrasvAmyAdayo dRSTAntAH spaSTA eveti / ete caturthabhaGgasaMgatAH zrIguravaH / taraMga 15 // 40 // zrIjinazAsanaprabhAvanaikaparAH, svaparayostAraNasamarthAH,pravahaNavadAzrayaNIyA bhavAbdhi triitukaamaiH| etadalAbhe tRtIyabhaGgasaGgino'pi / AdyabhaGgadvayaguravastu tyAjyA eveti / ityuktA zrIgurugatA zrutamAzritya caturbhaGgI 4 // | atha kriyAmAzritya zrAddhAnAM caturbhaGgI dRzyate-zrutamAzritya tu teSAM caturbhaGgI na dRzyate, teSAM vizeSazrutAna dhikAritvAt / taduktaM-aThThappavayaNamAyA-NugayaM suttaM jahannao paDhai / ukkoseNaM chajIvaNi,-aMtu jaivayakao jogo x // 1 // iti / tatra kecit zrAddhAH kriyAmAzritya zvapAkAbharaNavadantarbahizcA'sArAH / tathAhi-kriyA khalvatra zrAddhavidhyanuSThAnaM vyavahArazuddhijinapUjAgurupratipattisupAtradAnahiMsAdiviratisAmAyikAvazyakAdirUpA / sA kriyA keSAMcidantahRdaye rucirUpeNa nAsti, bahizca karaNarUpeNApi nAsti, kevalaM zrAddhakulotpannatvAdinA zrAddhanAmamAtradhAritvamasti, te prathamabhaGgapAtinaH zrAddhA jJeyAH / ete ca dharmagocarAyA rucerapyabhAvena samyaktvAdivikalAH prathamaguNasthAnavartino gRhastrIdhanApatyAdipratibaddhAH kuTumbAdyartha vividhArambhaparA iha duHkhinaH syurapayazobhAjanaM ca, pretya caikendriyAdiSugatAH suciraM bhavaM bhrAmyanti, dhnpriyshressttyaadivt| uktaM ca-puttAisu paDibaddhA,annANapamAyasaMgayA jIvA / uppajati dhaNappia-vaNiuvegidiesu bahu // 1 // iti zrIbhavabhAvanAyAm / kecitpunahisA'satyastainyAbrahmAdiaviratA bhakSyAbhakSyapeyApeyAdivivekavikalA ihApi jJAtipaGibahiHkaraNadhanarAjyAdi,zendriyAdyaGgacchedakumaraNAdi prApnuvanti, 00000000000000000000 Jan Education UIB For Private Personel Use Only Page #103 -------------------------------------------------------------------------- ________________ @ @ @ @ @ @ pretya narakAdi ca, bhImAdivat / tathA ca bhavabhAvanAyAmeva-pANivaheNaM bhImo, kuNimAhareNa kuJjaranarindo / Arambhehi ya | ayalo, narayagaIe udAharaNA // 1 // na ca zrAddhanAmamAtrAtteSAM sAdhAratA kApi / nAmamAtrasyArthA'sAdhakatvAt / / tattve ca bhaumAdInAM maGgalAdinAmnA prasiddhAnAM maGgalAdyathasArdhakatvApatteH / na ca tallakSyate, uktaM ca-bhaume maGgalanAma viSTiviSaye bhadrA kaNAnAM kSaye, vRddhiH zItalikati tIvrapiTake rAjA rajaHparvaNi / miSTatvaM lavaNe viSe ca madhuraM jAmiH sapatnyAM punaH, pAtratvaM ca paNAGganAsu ruciraM nAmnA para nArthataH // 1 // ityuktAH zvapAkAbharaNAnusAriNaH shraaddhaaH1|| kecitpunargaNikAbharaNavat kriyAmAzrityAntahRdaye'sArAH kriyApariNAmAdyabhAvAt, bahiratusArAH aihikalAbhapUjAdyarthaM kaJcid dhArthinaM svaparakAryasisAdhayiSayA kathaJcicchalayituM vA samyakzrAddhAnuSThAnanirmitinipuNatvAt / dRSTAntAzca saMprati duHSamAnubhAvato'nupadaM sulabhA dharmaThakAstAdRzA bahavopIti jinadAsazreSThituragApahArakabrahmacAricaNDapradyotanRpaprahitA'bhayakumAramantribandhanArthakapaTazrAvikIbhUtagaNikAzrAddhasutApANigrahArthakapaTanAddhIbhUtabuddhadAsababbarakUlakSullavikrAyakazrAddhAdayo vA dRSTAntA yathArhamatrAvAcyAH / ete'pi cA'bhavyA dUrabhavyA api ca syuH / gatirapyeteSAM prathamaguNasthAninAmiva yathArha vAcyA / dharmAnuSThAnaviSayazraddhAnAdyabhAvena samyaktvarahitatvAt zrAddhatvaM jane prakhyApya kuvyavahAraparadrohavizvAsaghAtAdiparatvena zrIjinadharmagocarAmapabhrAjanAM kurvANanAM ca teSAM keSAzcid durantabhavabhramaNAdyapi / yaduktaM-annahabhaNaNAIsuM, abohibIyaM havija niyameNa / tatto bhavaparivuDDI, tAhujjA ujuvavahAri // 1 // kecit punarantaHzraddhAnAdyabhAve'pi bahiH kriyAbhyAsAdinA pretya bodhimapi labhante, saptASTAdibhavaiH siddhiM ca, varadattazreSThino, dAsIputra @ @ Jain Education in For Private & Personel Use Only N ainelibrary.org Ill Page #104 -------------------------------------------------------------------------- ________________ - munisundaravat / tathAhi-atraiva bharate kauzAmbyAM narasiMhorAjA kanakavatI rAjJI, tatrAnyadA'vadhijJAnI varadattasAdhurudyAne praapt|tN upadezara0 sU0 vi0vandituM nagaraloke gate muninA dharmadezanA prArabdhA / dharmakathAmadhye muninA akasmAdasitaM, tad dRSTvA jAtAzcayoH sabhyA taraMga 15 // 41 // muni vyajJapayan-bhagavan ! anye'pi satpuruSAH kAraNaM vinA na hasanti / rAgAdirahitA bhavAdRzAstu kathaM tadvinA hasantIti hAsyahetumAdizata / sAdhurUce-bhadrAH zRNuta-etasya nimbasya zikhare samalikAM pazyata / eSA krodhAnmAM || pAdAbhyAM ghAtayitumicchati prAgbhavavarAt / tacchrutvA sakautukAH sabhyAstat prAgbhavaM pRcchanti / sAdhuH samalikAyAH pratibodhArtha tamAkhyAti / samalikApi hRdayagatArthakathanAd vismitA zRNoti / tathAhi-atraiva bharate kanakapure dhanyo nAmnA zrAddhaH, tasya bhAryA sundarI, sA duHzIlA anyAsaktA vrtte| anyadopapatinoce-sundari ! adya prabhRti tvatpArthe nAyAsyAmi / yataH tvadbhartuvibhemi / tacchatvA bhRzaM jAtaduHkhA tamavAdIta-priyatama ! maivaM brUyAH, stokadinamadhye tava niHzalyatvaM kariSye / anyadA dugdhamadhye viSaM kSiptaM bhartuH pariveSaNArtha, tadAnayanAya yAvat sA gRhamadhye yAti tAvad bhujagena daSTA patitA, sadyaH prANairmuktA ca / dhanyaH zrAddho bhojanAtthitaH, hA ! kimetaditi bhaNan, tAM gataprANAM kA vIkSyA'jJAtataccaritraH snehAvyalapat / sA mRtvA zArdUlo'bhUt / tadvairAgyAd dhanyazrAddhena dIkSA gRhItA / anyadA vane kAyotsarge sthitaH / vidhivazAt tadbhAryAjIvo vyAghrastatrAgatastamRrSi dRSTA prAgbhavavairAda vyApAdayAmAsa / sa dhanyaRSi // 41 / / mRtvA'cyute kalpe prApat / siMhastu caturthe narake / acyutakalpAcyutvA punaH sa campAyAM dattazrAddhasya jinamatIbhAyojAtaH putro'bhUd varadattanAmA / sa A bAlyAt saMvigno, yauvane viziSya samyaktvamUladharmodyato dAnI vivekI madhurabhASI| 000000000000000 For Private & Personel Use Only jainelibrary.org Page #105 -------------------------------------------------------------------------- ________________ zAnto vinItazcAbhUt / prAgbhavabhAryAjIvastu narakAcyutvA bhavaM bhrAntvA tasyaiva zreSThino gRhe dAsIputro'bhUt / sa duSTo vaJcanAzIlo dAsIputreti nAmnA khyAto'bhUt / kramataH pitari svargate varadatto gRhasvAmI babhUva / sa praagbhvsnehaad| dAsIputraM sahodaravatpazyati, vastrAdi datte dAsIputrastu varadattaM zatruvat pazyati / tathApi tadraJjanArtha kiJcit kizcid dharma kurute bhAvaM vinaiva tasya dharmaguNaM dRSTvA tuSTaH zreSThIti cintayati-mama bhrAtA jinadharmAnurAgI, paraM karmavazAnnIcakule utpnnH|shriijindhrme ca na kulaM pradhAna, yataH-'nakulaM ittha pahANaM' tato mamA'nyo dhAtA nAbhUt, eSa ca dharmato bhrAtA, tasmAnnapatisamakSamenaM bhrAtaraM sthaapyaamiiti|tthaa tena kRte dAsIputro lokaiH zreSThibhrAteti bhumaanitH| tataH zreSThI vizvAsAtsarva tasyArpayati, tathApi prAgbhavavairAt zreSThino vizvAsArtha bAhyadharmaparo'pi zreSThinaM hantuM vividhopAyAMzcintayati / anyadA tAlapuTaM viSaM patramadhye kSiptvA tadvITakaM tena zayanasamaye zreSThino'pitaM, zreSThI tu tadarpaNAtprAk caturvidhAhAraM pratyAHel khyAtavAn, tathApi taduparodhAttadgRhItvopadhAnasyAdho'mucat / atha vidhivazAttAni patrANi bhUmau patitAni, prAtadRSTvA | 6 varadattazreSThino bhAryA gRhItvA gRhasyAGgaNe yAvadAgAt , tAvadAsIputraM dRSTvoce-devara ! tAmbUlaM gRhANeti, so'pi gRhItvA tadabhakSayat, sahasA bhuvi patitaH, svAmidrohItIva praannstyktH| ArtadhyAnAnmRtvA samalikaiSA jajJe / tatsvarUpaM dRSTvA jAtabhavavairAgyo varadatta zreSThI nijavittaM sukSetra uvA pravrajyAmagrahIt, so'ham, etatsvacaritraM yuSmAkaM mayoktam / evaM bhave rAgadveSavilasitaM jJAtvA yadyuktaM tadAdriyadhvam / iti zrutvA ke'pi sarvaviratiM dezaviratyAdi ca pare yathAzakti pratya-1 padyanta / sA zakunyapi jAtajAtismaraNA sarva tatsAkSAd dRSTvA prtibuddhaa| taruzikharAnmuneragrataH sahasA patitvA nijaM duzca-14 100000000000000000000 Jan Education For Private Personal Use Only sininelibrary.org Page #106 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 42 // 7 Jain Education In ritaM kSamayAmAsa / tato munivacanAdanazanaM prapadya namaskArasmRtiparA deveSUpapanneti / evaM bhAvarahito'pi kaSAyakaluSito'pi jIvo dravyato'pi yadi dharmma karoti tadApyacirAdvodhiM labhate kazciditi bhAvarahitadharmmakaraNe dAsIputrasya saMbandhaH / ataeva ca pUrvasmAd bhaGgAdasya kiJcidvizuddhatvaM evamagre'pi jJeyam / ityuktA dvitIyabhaGgagAminaH zrAddhAH / tathA kecid zrAddhA mahebhyAbharaNavadantaHsArA, hRdaye samyag dharmAnuSThAnaviSayAyA ruceH sattvAt / bahiH punarasArA dharmavIryAntarAyo(c) dayAdinA narakAdau baddhAyuSkatvAdinA vA sthUlahiMsAdiviratiprabhRtidharmmAnuSThAne pravRttyanullAsAd vA kriyAviSayatInarucivizeSAt svApatyAnAM pravivajiSUNAM niSedhaM na karomi, anyo'pi yaH kazcit pravrajati tasya pravrajyotsavaM svayaM kAra - yAmi, tatsvajanAnAmAjanmAvadhi nirvAhAdicintAM ca karomItyAdipratipattimAn sarvAH svasutAH zrInemipArzve prabrAjitapUrvI svayamaSTAdazasahasrasAdhuSu kRtikarmmakRt zrIkRSNanarendraH zrIzreNikanRpAdayaJca nidarzanamatreti / ete ca tRtIyabhaGgazrAddhAH kriyAvirahitatvena bahirlokeSu kriyAparazrAddhavan mahimAnaM na dadhatIti bahirasArA, antaHsAratayA tu pUrvamavaddhAyuSo'vAntasamyaktvA vA vaimAnikavarjamAyurna vantyeva / yadAgamaH - sammahiThThI jIvo, gacchai niamA vimANavAsIsu / jai OM na vigayasammatto, ahava na baddhAuo narae // 1 // baddhAyuSkA abaddhAyuSkAzcetyubhaye'pi caite prAyaH saMkhyAtabhavamadhye (6) siddhigAminaH syuH / kecittu tRtIyabhave'pIti / atha kecinnRpAbharaNavadantarbahizca sAra, hRdaye rucirUpeNa bahiH ratnopama- OM 4) sAtizayasamyaktvamUladvAdazatratapratimAdisadanuSThAnavizeSairadhikataraM dIptibhRttvena ca, AnandakAmadevAdizrAddhavat / ete cehApi nRpAvadhijanamadhye mahattvaprazaMsAdyavApya pretya dvAdazakalpAvadhisukhasampadamavApnuyuH, jaghanyatastRtIyabhave saptASTa // 42 // 3000 upadezara0 taraMga 15 Page #107 -------------------------------------------------------------------------- ________________ rAjazca bhaveyuriya bhAvitA bhAzAlA, dharmazca na nivAsAdikArazca / yathAvata:zuddherabhAvAmitrAdimaha bhavairvotkarSataH siddhisukhabhAjazca bhaveyurityuktAsturyabhaGgazrAddhA iti / eSAM ca caturNAmapi bhaGgAnAM mitho vizeSaH prati-1 pAmA bhAvita eveti / evaM kriyAmAzritya bhAvitA zrAddhAnAM caturbhaGgI / atha dharmaviSayA saiva zuddhimadhikRtya bhAvyate, tathAhi-antaHzuddhirvahiHzuddhizceti dvidhA dharmaviSayA zuddhiH, dharmazca na dharmakRtaH pRthak, tato dharmakRtAmeva manaHpariNAmatattvAdyavabodhazAstragrathanavahiHkriyAdyapekSya dharmasya zuddhyazuddhI jJAtavye, tathaiva ca bhAvyete tathAhi-dharmasyAntaH / zuddhiH kila sarvajJapraNItatvAdi dharmapravartakAnAM samyagajIvAjIvAditattvAvadhAraNapurassarasthUletarasakalajIvarakSAparijANAmasarvazaktitadviSayaprayatnazAntimArdavArjavasatyazaucabrahmAkiJcanyAdiguNamayatvaM ca / bahiHzuddhiH punarbahirmakhajanasArajanazItAtapavarSAdiklezasahananAnAvanavAsAdikaSTaSaSThASTamAditapaHkriyAdiH / tatazca zvapAkAbharaNavat kazcana dharmo'ntaH zaddherabhAvAdantarasAro bahiHzuddherabhAvAda bahiraNyasArazca / yathA vedAdivihito yajJasnAnadhenukanyAdAnAdidharmaH / sa khalvasarvajJapraNItazAstramUlatvena hiMsAdimayatvena mahArambhahetutvena cAntaHzuddherabhAvAdantarasAraH / etaccAsyAmeva gAthAyAM prAk zrIgurucaturbhaGgayAM lezato bhAvitaM, taddharmapraNetRNAM brahmamahezvarAdidevAnAM vizvAmitrAdimaharSINAM ca asarvajJatvaM punastathAvidhakSAntyAdyabhAvazApAdipravRttIndriyAjayAjJAnAparAdhata tukAna)prAptyAdinA suvyaktameva / taduktam-brahmA lUnazirA haridRzi sarugU vyAluptazizno haraH,sUryopyullikhito'nalopyakhilabhuk somaH klngkaangkitH| svarnAtho'pi visaMsthulaH | khalu vapuHsaMsthairupasthaiH kRtaH, sanmArgaskhalanAdbhavanti vipadaH prAyaH prabhUNAmapi // 1 // atastaduktasya dharmasya kathaM nAmAntaHzuddhiH ? nApi bahiHzuddhiH, bAhyasyApi vizeSatapaHkaSTAnuSThAnAdestanAdarzanAt / api ca-saMvatsareNa yathA vedAdititazca zvapAkA POGGECOaak yA lezato momayatvena mahAra Jain Education inte For Private & Personel Use Only Nindainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ 000000 sU0vi0mena munisundara yatpApaM, kaivartasyeha jAyate / ekAhena tadAmoti, apUtajalasaMgrahI // 1 // astaMgate divAnAthe, Apo rudhiramucyate / tat- upadezara karaireva saMspRSTA, Apo yAnti pavitratAm // 2 // ityAdyuktvA punaragalitajalasnAnaM rAtribhojanAdi ca dharmatvena samA- taraMga 15 caratAM yajJAdiSu niSkaruNatayA prakaTaM chAgAdivadhaM ca kurvatAM guDadhenusvarNadhenujvaladgaDDarikApApaghaTAdidAnAni pratIcchatAM // 43 // gRhasthebhyo'pi niHzUkatayAdhikArambhavatAM ca dvijanmanAM sa dharmaH, pratyuta bahirmukhajaneSvapi nindAspadamityato'pi bahira sAra iti / evaM nAstikAdidharmo'pi, tasya dvidhApyasAratA suvyaktaiva, bauddhAnAM dharmo'pyatraiva bhaGge'vatarati / tatra pAtralApatitasya mAMsAderapi kalpyatvAt tapaHkaSTAdeniSedhAcca / tathA ca tanmatam-mRdvI zayyA prAtarutthAya peyA, bhaktaM madhye pAnI cAparAhe / drAkSAkhaNDaM zarkarA cArddharAtre, mokSazcAnte zAkyaputreNa dRssttH||1|| tatastasyApi vahirantarasAratA subodhaiva / / evamanye'pi davadAnAdaya evaMjAtIyAH sarve dharmA atraivAntarbhavantItyuktaH prathamo bhaGgaH 1 // gatizcaitaddharmabhAjI prAyo narakAdistathA coktaM tadyUthyairapi-vRkSAMzchittvA pazUn hatvA, kRtvA rudhirakardamam / yadyevaM gamyate svarge, narake || lakena gamyate ? // 1 // ityAdi / kessaanycittvlprddhivyntraadiketi| kazciddharmaH punargaNikAbharaNavadantarasAro bahistu sAraH, yathA tApasAdInAM dharmaH, yataH samyagjIvAdisvarUpAnabhijJatvena jIvarakSAprakAramajAnatAM viziSya tatpariNAmAdyapyaspRzatAM svalpAparAdhe'pi zApAdi prayacchatAmanantakAyakandamUlazevAlaphalAdyAhAriNAM SaDjIvanikAyopamardapravRttAnAM tApa-1 tAdInAM dhammasya nAntaHzuddhiH kApi, bahiHzuddhistu kizcidasti, mugdhajanaraJjakasya vanavAsavRkSatvaparidhAnakiJcittapaHkaSTAnuSThAnAdeH sadbhAvAt / etasmAd dharmato gatirutkarSato jyotiSkadevAdiSu / yadAgamaH-"tAvasiyA joisiA, cara @@@ Jain Education in For Private Personel Use Only l ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ Jain Education 90000 gaparidhAya bambhalogo jA" evajAtIyo'nyo'pi dharmo'tra bhane jJeya iti dvitIyo bhaGgaH 2 // aparo dharmmazca mahebhyAbharaNavadantaHsAro bahizvAsAraH, yathA aviratasamyagdRSTadharmastasya samyagadevagurudharmmazraddhAnatadArAdhanapariNAmapApabhIrutvAdilakSaNAyA antaH zuddheH sattvenAntaH sAratvAt / sthUlavadhAdyaviratitapaH kaSTAnuSThAnAdirahitatvAbhyAM bahira sAratvAcca satyakIvidyAdharAdekhi, etaddharmmArAdhakAzca niyamAdvaimAnikadevagativarjamAyurna bananti / yadAgamaH - sammaddiTThI jIvo, vimANavajjaM na baMdhae AuM // ityuktastRtIyo bhaGgaH 3 // atha kazcid dharmo'ntarbahizca sAraH, pRthvIpatyAbharaNavat / yathA jainaH sarvaviratidharmaH sa hi yathoktAntaH zuddhivahiH zuddhimattvena dvidhApi sAra eva, etadbhAvanA subodhaiveti na pratanyate / asmAcca dharmAjjaghanyataH saudharme, utkarSataH sarvArthasiddhe siddhau ca gatijIMvAnAmiti / dezaviratidharmo'pyatraivAvatAraNIyaH / antaHzuddhivahiH zuddhibhAvanA dezato'trApi vAcyA, ato dharmAdutkarSAdvAdaze kalpe, jadhanyataH saudharme ca gatiH, dRSTAntA yathArha svayaM vAcyA iti dharmmaviSayA zuddhimadhikRtyoktA caturbhaGgI 4 // atha sAmAnyato jIvAnAM dharmmaguNamadhikRtya caturbhaGgI, tathAhi -- kecijjIyAH zvapAkAbharaNavad dhrmto'ntrbhishcaasaaraaH| hRdaye pariNAmato bahizca kriyAto dharmAbhAvAt kAlasaukarikAdivat, narakAdigAminazcaite jJeyAH 1 // anye punargaNikAbharaNavadantarasArA bahizca sArAH, hRdaye dharmapariNAmasyAbhAvAd, vahistatkriyAsamAcaraNAcca / dvAdazavarSIyativepodAyi-OM nRpavadhaka sAdhuvat, trigrAmamadhyavAsikUTakSapakavaJca / ete ca kezvidihApyanarthabhAjanaM syustadubhayavadeva, pretya ca narakAdi gAmino jJeyAH / kecitpunaratikSudramanasaH kriyAbhyAsAdinA pretya vodhimapi labhante, tata AsannasiddhikA api bhavanti / jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ manisundara sU0 vi0 upadezara0 taraMga 15 000000000000000000000006 nidarzanaM prAgvat varadattazreSThidAsIputrAdayaH / kecittu tadbhave'pi samyagdharmamapi labhante, kSullakakumAravat / navapariNI- tanAgilAdhyAnaparabhrAtRbhavadevoparodhavazabahuvarSadravyaliGgadhArakabhavadattavacceti dvitIyo bhaGgaH 2 // apare punarmahebhyAbharaNavadantaHsArA hRdaye dharmapariNAmavattvAt, balabhadramaharSisevakamRgavat / bahistvasArA dharmakriyArahitatvena, tathA cAgamaH-suI ca laddhaM saddhaM ca, vIriaM puNa dullahaM / bahave roamANAvi, no aNaM pddivjje||1|| ete cAnAsannasiddhikAH prAyaH kriyAnuSThAnaM vinA bhavataraNAsiddheH / yaduktaM-jANaMto vi hu tariuM, kAiyajogaM na jujaI jo u|so vujjhai soeNaM, evaM nANI crnnhiinno||1|| kecittu bhavAntare samyakriyAnuSThAnavIryAvAptAvantarbahizca sAratAM prApyAsannasiddhikA api bhavantIti tRtIyo bhaGgaH 3 // anye punanepAbharaNavad vahirantazca sArA yathA dezaviratAH zrIkumArapAlAdayaH, sarvaviratAH zrIvIraprAcyabhavanandanAdayazca / ete ca tatraiva bhave tRtIyAdibhaveSu vA siddhigAmina iti caturthoM bhaGgaH 4 // evaM guruzrAvakadharmajIva-gate pRthag bhaGgacatuSTaye'smin / yatadhvamantyadvitayeSu ceto, nivezya bhAvArijayazriye jnyaaH!|| 1 // iti tapAgacche zrImunisundasUriviracite zrIupadezaratnAkare zrIguruparIkSAdhikAre pnycdshstrnggH|| // iti dvitIye'ze prathamadvitIyataraGgau samAptau / / aruvOGGOOGiruvrum Jain Education For Private Personel Use Only jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ 00000000006 0000@@chachachachachI000 // atha tRtIyastaraGgaH // atha karaNDopamayA zrIgurucaturbhaGgImAhasovAga 1 vesa ragihavai 3 rAya4 karaMDovamA cauha gurunno|suacrnnaaiihiN jahuttaraM asArA ya sArA y||1|| vyAkhyA-zvapAkAdInAM karaNDairupamA yeSAM te caturddhA guravo bhavanti, zrutacaraNAdibhirasadbhiH sadbhiH sAtizayaizca hetubhUtairyathottaramasArAH sArAzceti bhaGgadvayana caturbhaGgI sUcanAdasAratamA asArAH sArAH sAratamAzca bhvntiityuktisNttngkH| tatra zrutamahatpraNItAgamaH , caraNaM paJcamahAvratAdi, tathA cAgamaH-vaya 5 samaNadhamma 10 saMjama 17, veyAvaccaM 10 ca vaMbhaguttIo 9 nANAitigaM 3 tava 12 kohaniggahAI 4 crnnmeaN||1|| AdizabdAt karaNAdigrahaH / zrIsUrivizeSagukANAtizayalabdhiprabhRtigrahazca / tatra karaNaM piNDavizuddhyAdi, yadAgamaH-piNDavisohI 4 samiI 5, bhAvaNa 12 paDimA 12 kAya iMdianiroho 5 / paDilehaNa 25 guttIo 3, abhiggahA ceva karaNaM tu ||1||shriisuurivishessgunnaaH prtiruuptvaadyH| taduktaM-paDirUvo teassI0 1 // aparissAvI. 2 // atizayAH punaH sArddhayojanadvayAdau durbhikSaDamaraharatvAdayaH vidyAmantracUrNAdiprayogajanmAno vA vazIbhUtadevatAdijanitA vA camatkAravizeSAH, labdhayastu kSIrAsravAdayaH kaphavighuNmalAmazauSadhyAdayo'vadhijJAnAdayazceti / athaitadbhAvyate-yathA zvapAkakaraNDazcarmaparikopakaraNavardhAdicAzasthAnatayA'tyantamasAraH, tathA pArzvasthAdayaH SaTUprajJakagAthAjyotiSAdirUpasUtrArthadhAriNastathAvidhayatikriyAvikalAzcetyatyantamasArAH / teSAM tathAvidhazrutasya takriyANAM ca sAvadyatvena pareSAM dhAnAsthAmithyAtvAdipoSakatvena ca carmAzAdisamatvAt / Jain Education Interna For Private & Personel Use Only Mainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ munisunda sU0 vi0 11 84 11 Jain Education In etadbhAvanA ca pUrvagAthAyAM zvapAkAbharaNadRSTAntabhAvanAyA kRtAstIti tato vizeSArthibhirjJeyA 1 // yathA ca vezyAkaraNDako | jatupUritasvarNAbharaNAdisthAnatvAt zvapAkAbharaNataH sAro'pi vakSyamANakaraNDApekSayA'sArastathA kecidduradhItazrutalavAH kiJcitkriyApravarttanena vAgADambareNa ca mugdhajanamAvarjayanto'pi parIkSAyA akSamatvAdasArAH, pArzvasthAdibhyaH kiJcirasAratve'pyeteSAM viziSTacAritrApekSayA'sAratvamiti 2 // tathA gRhapatiH zrImAn kauTumbikastasya karaNDo yathA viziSTamaNi| svarNAbharaNAdisthAnatvAt sAraH, evaM kecid guravaH svasamayapara samayajJAH samyakriyAdiguNayuktAzceti sArAH 3 // yathA ca rAjJaH karaNDako mUlyaratnajaTitAbharaNAmUlya ratnAdisthAnatvAtsAratasaH, tathA kecid guravaH samastAcAryaguNabhRto viziSTAtizayavividhalabdhisamRddhipadaM ceti sAratamAH zrI gautamazrIsudharma svAmizrIbhadrabAhuzrI sthUlabhadrAdivat / zratvA tadevaM gurugocarAM catu-bhaGgIM karaNDopamayA sphuTIkRtA / sadAdriyadhvaM sugurUn budhA yadi, spRhA bhavadveSijayazriye'sti vaH // 1 // // ititapAgacchanAyaka zrI munisundarasUriviracite upadezaralAkare tRtIyastaraGgaH // // atha caturthastaraGgaH // atha ratnadRSTAntena punargurucaturbhaGgIM prastAvataH sAmAnya jIvAdicaturbhaGgIzvAhamajjhabahisArasArA, rayaNA vAyariasamaNasaGghajiA / saparubhayANubhayANo - kyArao huMti caubheyA // 1 // upadezara0 taraMga 16 11 84 11 jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ - vyAkhyA-AcAryAH zramaNAH zrAddhAH sAmAnyato jIvAzca ratnAnIva madhye bahiH sArA asArAzca bhavantIti cturbhnggii| |tatra ralAnAmantaHsAratvamagarbhitatvAbhaGgaratvAdibhirbahiHsAratvaM punastAktejovizeSAdinA / AcAryAdInAM bahirantaHsAratve sUtrakAra eva hetumAha-"saparubhayANubhayANovayAraotti" svasya svajIvasya parepAmanyabhavyasattvAnAM tadubhayasya | anubhayasya copakArato hetozcaturbhedA bhavantIti gaathaarthH| etadbhAvyate-yathA kAnicid ratlAni madhye bahizcAsArANi, lAyathA kAcamaNiH / kAniciccAntarasArANi bahizca sArANi maNDUkyAdigarbhitaratnavat / kAnicitpunarantaHsArANi bahi zvAsArANi khanyAdimRnmalinajAtyaratnavat / kAnicinmadhye bahizca sArANyeva, yathAvidhisaMskRtakoTimUlyAdiprasiddhajAtyaratnavat iti / tathA kecidAcAryAH prarUDhapramAdatvenobhayalokaikAntikahitaM cAritradharma zithilayantaH svAtmano'pyanupakAriNa ityantarasArAH, anyasattvebhyo'pi samyagdezanAdinA taM dharma na dadatItyanyeSAmapi nopakAriNa iti bahirasArAzca / te ca pArzvasthAdayo jnyeyaaH| tatsvarUpaM ca prAcyagAthayoruktamiti prathamo bhagaH 1 // kecit punAtIyaralavadantarasArAH svatyAnupakAritvAt bhAvanA prAgvat / bahistu sArAH sUtrArthaprathAdibhiH ziSyavargasya vihAradezanAdibhiranyabhavyasattvAnAM ceha paratra ca dravyato bhAvatazcopakAritvAt / ete ca saMvignapAkSikA jnyeyaaH| tathA ca tallakSaNam-suddhaM susAhudhamma, kahei niMdai ya niayamAyAraM / sutavassiANa purao, hoi a sabomarAyaNio // 1 // vaMdaina ya vaMdAvai, ki ikamma kuNai kArave neva / attaSThA na vi dikkhai, dei susAhUNa bohe // 2 // iti dvitIyo bhaGgaH 2 // kecicca tRtIyaratna javadantaHsArAH svAtmopakAraikaparatvAt , bahistvasArAH AtmArthaMkaniSThatvena pareSAM ziSyagacchazrAddhAdInAM taptiparihArA 000000000000000000 JainEducation in For Private Personel Use Only Page #114 -------------------------------------------------------------------------- ________________ upadezara0 | taraMga16 munisundaramA dinAnupakAritvAt yathA zrIAryamahAgirisUrayaH / te hi zrIAryasuhastibhyo gacchaM dattvA tadA jinakalpasya vyavacche- sU0 vi0|| dAjinakalpAhavRttyA gacchanizrAsthA vyahArSaH / anyadA zrIsuhastisUrayo viharantaH pATaliputrapattanamAjagmuH, tatra subhUtiH zreSThI zrIguruvacanAt pratibuddhaH zrAddho'bhUt , zrIgurUktadhAnuvAdena svajanAn bodhayati, paraM te naavudhyntaalpmedhsH| // 46 // tatastatpratibodhAyAhUtAH zrIsuhastiguravastadgRhamApuH, dezanAM prArebhire tAvattatra bhikSArtha prAvizat aaryshriimhaagiriH|| zrIsuhastI tamabhyutthAyAvandata, tataH sahasA bhikSAmagRhItvaiva nyavarttata zrImahAgiriguruH / tathA dRSTvA suhastiguruM zreSTyuvAca-yuSmAkamapi ko'pyasti kiM guruH ? sUri:-zreSThinnasmAkamete guravaH tyAgAIbhaktAdibhikSAmAdadate sadA, atra tadguNavarNanaM, tat zrutvA jAtazraddhaH sa zrAddhaH svajanAnUce-IdRzaM muni yadA pazyata tadA bhaktAdikaM tyajyamAnaM darzayitvA tasmai deyaM yathA mahAphalaM syAt / tato dvitIye'hi taistathA dIyamAne upayoge tamAhAramazuddhaM vijJAyAnAdAya ca vasatI gatvA zrIsuhastinamupAlabdhavAn / yat tvayA hyo vinayaM kRtvAsmAkamaneSaNA kRteti / tato naivaM bhUyaH kariSye ityuktvA zrIsu| hastI taM kSamayAmAseti / evaM ye gaNAditaptiM vimucya svAthai kaparAste'tra bhane jJeyA, jinakalpikAcAryAdayazcAtra nidarzanamiti tRtIyo bhaGgaH 3 // tathA turyaratavatkecidAcAryA ubhayathApi sArAH svAtmopakAraparatvena pareSAmapIha pretya ca dravyato bhAvatazcopakAritvena tryadhikapaJcadazazatatApasayatheSTaparamAnnAhArakevalajJAnapradAyizrIgautamagaNadharAdivat / taduktaM-navyo guruH suratarurvihitA'mitarddhi-yat kevalAya kavalArthiSu gautamo'bhUt / tApAture'mRtarasaH kimu zaityameva, nAprArthito'pi vitaratyajarAmaratvam ||1||shriikumaarpaalnrendrsy bahuSvavasareSu aihikopakArakRtyAratrikopakAra iiiiruGGGGGE i Jain Education Intel For Private & Personel Use Only ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ 30000000000000000000 kRcca zrIhemasUriH zrIAmanRpAderdvidhApyupakAriNaH zrIvappabhaTTigurvAdayazcAtra nidarzayitavyA iti caturtho bhaGgaH 4 // kA eSu prathamabhaGgaguravastyAjyA eva, dvitIyabhaGgaguravo'pi suguruyogasaMbhave tyAjyA eva, yatasteSAM pramAdAcaraNaM pazyatAM | zrotRRNAM taduktadharme'pyanAsthollAsAdinA prAyo na tadupakArasiddhiriti / yathottaramuttarabhaGgagurudvayaM ca yogyamityArAdhyaM zreyo'rthibhiriti / ityuktA zrIAcAryAnadhikRtya caturbhaGgI / atha zramaNagocarA sA bhAvyate / tathAhi-zramaNAnAM svopakAraH samyakcaraNakaraNasamAcaraNAdiH, paropakArazca gurutapasvibAlavRddhaglAnavaiyAvRttyAdiH samyaksAmAcArI pravartanasthirIkaraNAdikazca / tatra kAcAdimaNivatke'pi zramaNAH svopakAraparopakArAbhyAM rahitatvAt dvidhaapysaaraaH| te ca pArzvasthAdaya eva / kecittu dvitIyaratnavadantarasArAH svAtmopakArahetusaMyamaguNavikalatvAt / bahistu sArA glAnatvAdyavasthAsu susAdhUnAM vaiyAvRttyAdyupakAraparatvAt, te ca saMvignapAkSikAdaya eva / yaduktaM-kAntArarohamaddhANaomagelannamAikajesu / sabAyareNa jayaNAi, kuNaija sAhukaraNija // 1 // ete ca manAga yogyAH / saMvignapAkSikatvasya tRtIyamArgatvAt / yaduktaM sAvajajogaparivajaNAi sabuttamo jiidhmmo| bIo sAvagadhammo, taIo saMviggapakkhapaho // 1 // iti dvitIyo bhaGgaH 2 // kecicca tRtIyaratnavadantaHsArA, vahiH punarasArAH, svArthaikaniSThatvAt , pratimApratipannajinakalpikAdisAdhuvadititRtIyaH 3 // kecittu turyaratnavadubhayathApi sArAH svasya parasya copakAritvAt zrIbharatacakribAhubaliprAgbhavavAhusubAhuzrIvasudevajIvazrInandiSeNAdimaharSivaditicaturthaH 4 // ete dvaye yogyAstadbhave tricaturAdibhaveSu vA siddhigAmina iti / uttaratrApyevaM bhAvanA jJeyetyuktA zramaNAnAM caturbhaGgI / atha zrAddhAnAM sA bhAvyate-tatra zrAddhAH 000@ za jai Jain Education Interior For Private & Personel Use Only ainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ munisundara kAcida dharmakriyA pramAditvena svaM bhavAbdhI majayanti, dharmakaraNatadupadezatatsAhAyyadAnAdivikalatvena, paraM svaja-2 upadarAra sU0 vi0 naparijanAdyamapi dravyabhAvApadyAM na tArayantItyubhayopakArarahitA iti kAcamaNivadubhayathApyasArAH sahadevavat / / 10 taraMga 16 // 47 // tajjJAtaM yathA-kuzasthala pure vimalasahadevI bhrAtarau sAdhoH pArthe pratipannadharmoM, anyadA tau prAgdeze dravyAya celtuH| arddhapathe vimalaH pathikena prAJjalanIrAdiyutapathaM pRSTo na jAnAmItyAha pApabhIrutayA, ka yAsyasIti pRSTo yatra paNyArthaH, nijapuraM vadeti rAjadhAnyAM vasAmi, na me kiJcit, tvayA saha gacchAmIti ca pRSTaH svecchayA gacchatAM vaH ke vayamiti cAyAdIt / atha pAkasthAne sahAgatapathikenAgniyAcane matpAghe bhukSva nAgnimarpaye ityuktau pathikenAkrozane vapurvakSyAkA dinA bhApane prANAnte'pyakSobhe svadivyarUpaprAduSkRtau indraprazaMsAvRttAntoktau balAduttarIye viSApahAramaNiM nivadhya devagame naSTasahadevAdInAM tadvattoktau nagarakSobhaM dRSTvA prazne puruSottamo rAjAdyAhidaSTaputrajIvayituH rAjyArddhadAnapaTahaM vAdayatItyuktau sahadevena balAccelAJcalAnmaNiM lAtvA paTahasparzena jIvane sahadevavacasA rAjJA vimalapArzve Agatya rAjyAbhyarthane tenArambhabhiyA'grahaNe gajArUDhasvagRhanayane sahadevAya rAjyArddhadAne vimalasyAnicchato'pi zreSThipadaM gRhAdi cArpayat / sahadevastu rAjye viSayeSu ca gRdro mahArambhato dharma tatyAja / sAdhammikAnapyapIDayadanyAyakarAdibhiH, dUre teSAM dharmasAhAyyAdi, vimalena vArito'pi yuddhAdyakarot / uvAcaca-"rAjakAryANi kRtAni vilokyante, dhammo'pyavasare kariSyate" // 47 // ityaadi| tatsaGgatyA tatparivAro'pi tathaiva dharmaparAGmukho'bhUt / so'nyadA vairiprahitadhAtakena hataH prathamaM narakaM prApat / / vimalastadvairAgyAdU gADhataraM dharmamArAdhya svarga gato mahAvidehe setsyatIti prathamo bhaGgaH // eke punazcAritramohanIyaprAva POGGEDCOOOOO iruCCOCOCEECCOS STREENERAR - Jain Education For Private Personel Use Only jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ T S lyAdinA svayaM dharmakriyAsu pramAdino'pi paraistAH kArayanti, tadupadezasAhAyyakaraNatadvighnavAraNAdibhiH dInAnAthA dInapi dhanAdibalairupakurvantIti bahiHsAraratnatulyAH, pravitrajiSusvApatyAniSedhisvasutAprabajitapUrvazeSAzepatapasyArthitapakAsyotsavakaraNatatkuTumbanirvAhAdisAhAyyakRttaddhetukatIrthakaranAmakArjakazrIkRSNanRpAdivat / zrIkRSNAdInAM keSAJcidantaH samyaktvAdibhAve'pi viratyAdivizeSaguNAbhAvenAnudarA kanyetyAdivadantarasAratvaM jJeyamiti dvitIyo bhaGgaH 2 // anye tu bhrAtRkalatraputrAdisvajanaparijanAdipratibodhAzaktAH pareSAM dharmasAhAyyAdyakSamAzca samyagdharmAnuSThAnaiH svaM bhavAkAttAraNenopakurvantItyantaHsAraratnatulyAH pUrvabhaGgoktasahadevAgrajavimalavaditi tRtIyo bhnggH||3|| kecitpunaH svaparopakAra| samarthA ityubhayathA sAraratnopamAH, zrIkumArapAlanRpAdivat, tathAhi-zrIkumArapAlasya zrIsamyaktvamUladvAdazavratapAlanaM, trikAlaM jinapUjA, aSTamIcaturdazyoH pauSadhopavAsaH, pAraNake dRSTipathagatAnAM para zatAnAmapi yathArhavRttidAnena saMtoSakAraNaM, sArddhagRhItapauSadhAnAM svAvAse pAraNakakAraNaM, bhagnasAdharmikoddharaNe sahasradInArArpaNam, ekasmin varSe sAdha-kA mikebhyaH koTIdInAradAnamevaM caturdazasu varSeSu caturdazakoTIdInAradAnaM, sAdharmikebhyaH aSTanavatilakSadravyasyaucitye pradAnaM, dvAsaptatilakSarudatIdravyapatrapATanaM, ekaviMzatizrIjJAnakozalekhanaM, pratyahaM zrItribhuvanapAlavihAre snAtrotsavaH, zrIhemacandrasUrigurupAdapadmeSu dvAdazAvarttavandanakadAnaM, tato'nukrameNa sarvasAdhuvandanaM, pUrvapratipannapauSadhAdivratAhazrAvakavandanamAnadAnAdi, aSTAdazadezeSvamAripaTahadApanaM, nyAyaghaNTAvAdanaM, caturdazadezeSu punardhanavalena maitrIbalena ca jIvarakSAkAraNaM, catuzcatvAriMza 1444 dadhikacaturdazazatanavyaprAsAdakAraNaM, 1600 jIrNoddhArAH, sapta zrItIrthayAtrAH, prathamavrate mAriritya TOGGE Jain Education Inter nal For Private & Personel Use Only ainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ munisundara upadezara taraMga 16 sU0 vi0 (r)00000000 // 48 // kSarakathane upavAsakaraNaM, dvitIyatrate vismRtyAdyasatyabhASaNe AcAmlAditapaHkaraNaM, tRtIyavrate mRtadhanamocanaM, caturthavrate dharmaprAptyanantaraM pANigrahaNAkaraNaM, caturmAsyAM tridhA manovacanakAyaiH zIlapAlanaM, manasA bhaGge kSapaNaM, vAcA bhar3e AcAmlaM, kAyabhaGge sparza caikAzanaM, paranArIsahodarabirudadharaNaM ca, rAjJIbhopaladevyAdyaSTabhAryAmaraNe'pi pradhAnAdibhibahUcyamAne'pi pANigrahaNaniyamasyAbhaGgaH, ArAtrikA) suvarNamayabhopaladevImUrtikaraNaM, zrIgurubhirvAsakSepapUrva rAjarSibirudadAnaM,paJcamavratavistarastu yathA-SaTkoTayaH kanakasya, aSTau koTayastArasya, dazatulAzatAni mahAya'maNiratnAdInAM, 32 sahasramaNaghRtaM, 32 sahasramaNatailaM, 3 lakSAH zAlicanakayugandharImudgaprabhRtidhAnyamUTakAnAM, pratyekaM paJcalakSA azvAnAM, sahasraM gajA uSTrAzca, pratyekaM paJcazatAni,2 gRhahaTTasabhAyAnapAtrazakaTavAhinInAmityAdi,ekAdazazatI gajAnAM, 50 sahasraM rathAnAM, 11lakSA hayAnAM,18 lakSAH subhaTavarANAmityevaM sarvasainyamelApaka ityAdi / SaSThe vrate varSAkAle zrIpattanaparisarAdadhikagatiniSedhaH / saptame bhogopabhogavate madyamAMsamadhumrakSaNabahubIjapaJcodumbaraphalAbhakSyAnantakAyaghRtapUrAdiniyamaH / devAdattavastraphalAhArAdivarjana saccittamekaM patrarUpaM, dine tadvITakASTakaM, rAtrau caturvidhAhAraniSedhaH, varSAsvekA ghRtavikRtiH, zAdvalazAkaniSedhaH,ekAzanaM sadA prvsvbrhmvikRtisccittvrjnm| aSTamavratesaptavyasanAnAM dezAkarSaNaM samudrataTe kSepaNam / navame vrate ubhayakAlasAmAyikakaraNaM, tasminkRte zrIhemasUrIn vinAnyairjalpaniSedhaH, pratyahaM 12 prakAza 20 vItarAgastavaguNanam / dazamavate caturmAsikaTakAkaraNaM, gAjaNIsuratrANAgame'pi niyamAdakSobhAdi vAcyam / ekAdaze vrate pauSadhopavAse rAtrI kAyotsargakaraNe markoTakaH pAde lagno, janairutsAryamANo'pi kopAna muJcati, tanmRtizaGkayA svapAdatvacA saha tasya dUrI-| CRCTOO.rururururumukaattu tisaJcitta 00000 nAnyaijalpAnobhAdi va // 48 // Jain Education Interational For Private & Personel Use Only Page #119 -------------------------------------------------------------------------- ________________ 0904 OMOMOMOMOM09926260 karaNaM, pAraNake sarvapauSadhagrAhibhojanam / atithisaMvibhAgavate duHkhisAdharmikazrAvakalokAnAM 72 lakSadravyakaramocanaM, zrIhemasUridharmazAlamukhavastrikApratilekhakadhArmikasya paJcazataturaGgamadvAdazanAmAdhipatitvapradAnaM, sarvamukhavastrikApratilekhakAnAM 500 grAmadAnAni ca / evamanekavidhAstasya vivekaziromaNeranye'pi puNyamArgAH, kiyanto'tra lekhituM zakyante / ityevaM tasya svayaM samyagUdharmAnuSThAnena svAtmana upakAro bhavadvayAvazeSasaMsArakaraNAdirUpaH, sAdharmikAdInAM yathArhadAnamAnadharmasAMnidhyakaraNakaramocanasIdatsamudbharaNAdibhiraSTAdazadezevamAripravartanAdibhizca paropakAro'pi sphuTa eve. tyantarbahizca sAratvamiti / sAdhuzrIpRthvIdharasAjagasiMhasAmuhaNasiMhAdayo'pi dRSTAntA yojanIyA yathAhamatra / ityuktA zrAddhAnAzritya caturbhaGgI / sAmAnyato jIvAnAzrityApyevameva caturbhaGgI vAcyA / navaraM zrAddhA iti sthAne kecijjIvA ||iti vAcyaM, dRSTAntAzca yathArha sAdhuzrAddhAdayaH sarve'pi tatrAvatAraNIyA iti / matveti gurvAdigatAimAzcatu-bhaGgIH sdaanggiikRtshuddhdrshnaaH| tathA yatadhvaM bhavavairiNo jaya-zriyaM vRNIdhvaM bhavino'cirAdyathA // 1 // ititapAgacche zrImunisundarasUriviracite zrIupadezaratnAkare ratnadRSTAntena gurvAdisvarUpavyAvarNanarUpastaraGgazcaturthaH // 4 Jain Education For Private & Personel Use Only Metainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 49 // Jain Education // atha paJcamastaraGgaH // punaH prakArAntareNa zrIgurvAdisvarUpaM nirUpayati -- aNa 1 kiriAhi 2 sArAsArA jaha huMti cauviha kavAlA / taha guru 1 sIsA 2 sAvaya 3 vAyA 1 viNayAI 2 kammehiM // 1 // yathA vacanakriyAbhyAM sArANyasArANi ceti caturvidhAni kapAlAni, tathA guravaH ziSyAH zrAvakAzca vAcA vinayAdikriyAbhizca sArA asArAzceti caturvidhAH syuriti saMTaGkaH / tatra kapAlAnIti karoTikA ucyante, tAzca kAzcana sAdhi( chAyakAH syurmahApuruSasaMbandhinyaH / tAsu ca kAzcana kenacidvidhivatpUjitA vadanti paJcazatIM ratnAni gRhANeti sadyastAnyapayanti ceti vAcA kriyayA ca dvidhApi sArA iti prathamaH 1 / kAzcicca tathaiva vadanti natvarpayanti kiJcidapIti vAcA sArAH kriyayA tvasArA iti dvitIyaH 2 / aparAH punarna brUyuH kimapi paraM prAgvat pUjitAH pUrayantyarthitAnIti OM vAgasArAH kriyAsArAzceti tRtIyaH 3 / yAH punaH sAmAnya puruSasaMbandhinyo niratizayAstA na vadanti na ca vitaranti kizcidupIti dvidhApyasArA iti caturthazca vikalpaH 4 / tathA gurvAdInapyAzritya caturbhaGgI - tatra gurUNAM vAksAratvaM sadu padezakauzalavattayA, vinayaH paJcamahAtratAdisamyaganuSThAnarUpaH tadAdimattayA kriyAsAratvaM ca bhAvyam / tatazca kecidgurkho| dvidhApi sArAH zrIvajrasvAmiprabhRtivat 1 / apare tu vAcA sArAH kriyayA tvasArAstAdRgupadezakauzalabhRt pArzvasthAdyA upadezara0 taraMga 5 // 49 // w.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education / |cAryavat 2 / anye vAcA asArAH kriyayA punaH sArA mUkakevalyAdivat, pratyekabuddhAdivacca / "dezanAnAsevakaH pratyeka| buddhAdi "rityAgamavacanAt 3 / ubhayathApyasArAzca kecid upadezAkuzalapArzvasthAdyAcAryavaditi 4 / atha ziSyAnadhikRtya bhAvyate - tatra vinayo gurugocarabahumAnayathArhapratipattyAdirvinayAdhyayanAdyuktaH / tathAhi - paDiNIaM ca buddhANaM, vAyA aduva kammuNA / AvI vA jai vA rahase, neva kujjA kayAi vi // 1 // na pakkhao na purao, neva kiccANa piTThao / na juMje uraNA uruM, sayaNe no paDissuNe // 2 // neva pallatthiaM kujjA, pakkhapiMDaM va saMjae / pAe pasArie vAvi, na ciThThe guruNaM|tie // 3 // ityAdi / api ca- aha aTThahiM ThANehiM, sikkhAsIlatti vuccaI / ahassire sayA daMte, naya mammamudAhare // 1 // nAsIle na visIle na siA ailolue / akohaNe saccaraI, sikkhAsIlatti vuccaI // 2 // tathA - aha panarasahiM ThANehiM, suviNIiti vaccaI / nIAvattI acavale, amAI akutUhale // 3 // appaM cAhikkhivaI, pabandhaM ca na kubaI / mittijamANo bhayaI, suaM ladhuM na majjaI // 4 // naya pAvaparikkhevI, naya mittesu kuppaI / appiassAvi mittassa rahekalANa bhAsai // 5 // kalahaDamaravajjae, buddhe abhijAyage / hirimaM paDisaMlINe, suviNIitti vuccaI // 6 // ityAdi / evaMvidhaM vinayaM vAcA pratipadyante pAlayanti ceti dvidhApi sArAH / kecit ziSyAH zrI caNDarudrAcAryaziSyavat zrIsiMha giri6) sUriziSyavacca / taduktaM - "sIhagirisusIsANaM bhadde" 1 // apare vinayaM vAcA pratipadyante na ca samAcaranti, tato vAcA sArAH kriyayA tvasArA iti / yugapradhAna zrIkAlakasUriziSyavat yugapradhAnopaghAtikuziSyavacca / tathAhi -- kazcidgururyu gapradhAna udyatavihAryapi kSINajaGghAbala ekatra sthAne tasthau / tatra zrAddhaistIrthAdhAro'yamityarhasnigdhamadhurAhArAdi tasmai sadA 000 v.jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 5 munisundara dade / tacchiSyAstu gurukarmatvAtkadApi dadhyuH-kiyacciramayamajaGgamaH pAlya iti / tataste'nazanaM jigrAhayiSavo sU0 vi0 bhaktazrAddhadattAhAraM tasmai na dduH| anta mAnatAdyAnIya viSaNNA iva tatpura UcuH kiM kurmo ? yadIdRzAnAmapi vo'hanniAdya // 5 // vivekAH zrAddhIH sadapi dAtumazaktAH / zrAddhAMzcocurdahaM mumukSavaH snigdhAhAramAryA necchanti, saMlekhanAmeva cikIrSavaH / tat zrutvA sakopAH zrAddhA gurumetya sagadgadaM jaguH-bhagavan ! vizvArkaSvahetsu cirAtIteSvapi pratapatsu bhavatsu zAsanaM bhAti / tatkimakAle saMlekhanA''rabdhAna vayameSAM nirvedAyeti cintya, yataH ziraHsthA api yUyaM na bhArAya naH ziSyANAM ca kdaapi| tatastairiGgita AtaM yathA'smatUziSyakRtametat tatkimado'prItidAyuSA ? na dharmiNA kasyApyaprItirutpAdyeti dhyAtvA mukulitametatpura UcuH-kiyacciramajaGgamairasmAbhirvaiyAvRtyaM kAryAH sAdhavo yUyaM ca, taduttamArthameva svIkurma iti tAnasau saMsthApya bhaktaM pratyAkhyAditi 2 // kecicca vAcA vinayaM na pratipadyante, paraM yathArha samAcarati / tato na vAcA sArAH kriyayA punaH sArAH, dRSTAntAH svayamabhyUhyAH 3 // anye punarubhayathApyasArAH kUlavAlakAdizramaNavat , zrIuttarAdhyayanaprasiddhazrIgargAcAryakuziSyavacca 4 // yadvA vinayaM vAcA parebhya upadizantIti vAcA sArAH, svayamapi samAcarantIti kriyAsArAzceti 1 // evaM zeSabhaGgatraye'pi vAcyamiti / 1 atha zrAddhAnAzritya bhAvyate-tatra zrAddhAnAM vinayaH samyaktvamUlapaJcAguvratatriguNavatacatuHzikSAvratAdirUpaH, zrIdevagurusAdharmikAdiyathocitapratipattirUpazca / tatazca kecit zrAddhA yathoktaM vinayaM parebhya upadizanti / AdizabdAdyathAhai yathAvasaraM tadviSayasmaraNAdi ca parebhyaH kurvanti zrIgurumukhazrutAnusAreNeti vAcA sArAH, svayaM ca samyak samAcarantIti 0900900000000 EDIT // 50 // Jain Education For Private Personel Use Only H ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ 00000000000000OMOMOMI kriyAsArAzca / zrIvIrajinasevakapuSkalIzrAddhAdivat AdhunikapattanIyamaM0 hemAdivacca 1 // vAcopadizanti na tu svayaM kA samAcaranti kecid gaNikAgRhasthanandiSeNavat 2 // nopadizanti tathAvidhopadezazaktyabhAvAt , svayaM tu samAcarantyapare dRSTAntAH sulabhAH 3 // ubhayathApyasArAzcAnye zrAvakanAmadhAriNo viSayAdivyAsaGgavyAmUDhA durgatipatayAlayo bahmadazattacakritApasazreSThyAdivaditi bhAvitAstisro'pi caturbhaGgayaH / tatrobhayathA sArAH kevalaM kriyAsArAzceti dvaye'pi yogyAH, zeSAstvayogyA iti| yogyAyogyavibhAga, vibhAvya vibudhAH karoTidRSTAntAt / yatnaM yogyaguNAptI, vimohavijayazriye dadhata // 1 // // iti tapAgacche zrImunisundarasUriviracite upadezaratnAkare kapAladRSTAntena gurvAdisvarUpanirUpI pnycmstrnggH|| 000000000000000000000000 Jain Education Intes For Private & Personel Use Only A jainelibrary.org Page #124 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 | taraMga 6 0000000000000 // atha sssstthstrnggH|| punadRSTAntAntaraiNurvAdigataM yogyAyogyasvarUpamAhasappA 1 mosaga 2 Thaga 3 vaNi 4 vaMjhagavI 5 naDaya 6 gheNu 7 sahi 8 / baMdhU 9 piya 10 mAya 11 kappataruNo 12 gurusAvayavisayadiTuMtA // 1 // padaghaTanA sugamaiva / bhAvanA ceyaM, tathAhi-sappatti, yathA sarpAH svabhAvAdapi krUrakarmANaH krodhanaikaprakRtayo bhISaNAkRtayazca syuH / sphAraiH phUtkAra payanti ca bAlAdIn , svalpe'pyaparAdhe labdhAvakAzAstajjIvitAnyapaharanti c| taduktaMsarpANAM ca khalAnAM ca, caurANAM ca vizeSataH / abhiprAyA na sidhyanti, tenedaM varttate jagat // 1 // iti / tathA kecana laukikA lokottarAzca kuguravo rAgadveSAdiviSayaviSamAH kevalamaihikArthasamarthanaparAH sarvathApi jIvadayAdimUladharmamarma|parAGmukhA bahuvidhamantratantrayogaprayogamohanoccATanavazIkaraNahomazAtanapAtanAdikarmanirmANazIlatayA krUrakarmANaH suvihitagurvAdigocarAtucchamatsaraprasaravazamonmiSadroSabharabhISaNAH zuddhadharmamArgapravRttAn svAvajanapramattAnvA bhApayanti bAlizajanAMstAdRkSudrasattvabhayodrekavidhAyivADiNDimADambaraiH svalpe'pyaparAdhapade ca svamano'nanukUlAcaraNAdirUpe zApAdibhiH kArmaNAdibhirvA sadyo'pyapaharanti tajjIvitAdyapi nistriNshhRdyaaH| evaMvidhA laukikA bahavo'pi maharSayaHpra. 6. siddhaaH| parivrAjakazcAtra nidaryate, tathAhi-kvacit sanniveze rohitakanAmA parivrAjakastapyate sma tapaH / so'nyadA 00000000000000000000036 vidhAnapadopabharabhASAkaraNahomazAtanAthasamarthanaparA jagat // 1 // // 51 // Jain Education in For Private & Personel Use Only PEOPainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 139 // Jain Education In svalpaM guNaM bhavAntare kiJcidbhoga mAtraprAdhyAdirUpaM prathayati, yathA lakSaviprabhojyakAriNo viprasya taddAnaprabhAvAt secanakagajIbhUtasya / tasya hi zreNikanRpasya paTTahastitvaM labdhavato vividhabhojyAlaGkArAdyavAptirguNaH svayaH, manuSyatvaM hArayitvA tiryaggatiprApaNAdi ca bahudopastena dAnadharmeNa vidhIyate smeti / tathA avidhiyukto'pi jinadharmo bahuguNaM svalpaM doSaM ca karoti, yathA vAmanasthalIvAsizreSThinaH sakaSAyo jinapUjAdharmaH sakRnmlecchakulAptirUpaM doSaM svalpaM punarjinadharmaprApyA| dirUpaM guNaM ca bahuM cakAra, metAryaharikezavalarSyAdayo'pyatra dRSTAntA jJeyAH 3 / vidhiprayukto'rhaddharmaH punarguNameva kurute / yathAnandAdInAm / etadbhAvanA ca prAcyagAthAto jJeyeti 4 / 466866000 upadezara * taraMga 9 vAmanasthalIzreSThikathA yathA - vAmanasthalyAM jainaH kazciddhanADhyaH zreSThI vasati, catvArastasya sutAH / tasyAvAse turyabhUmau caturazItiH peTA ratnabhRtAH, tatraiva ca devAlayaH / anyadA putreSu nyastagRhabhAraH zreSThI jinArcanAya turyabhUmyAM gataH, sarva peTAnAmuparyeva kucikA apazyat / tato mRduvAcA putrAnAya peTopari kuJcikAmocane tAlakAdiyalena kim ? iti yuktayA'vArayat / evaM dvistrirnivAraNe'pi sutairadRSTaduHkhailIlayA tathaiva kuJcikAmocane'nyadA zreSThI jinAnArthaM tatra prAptastathaiva kuJcikAH pazyan sutopari kiJcitsaroSamanA jinAnarcayazcaityavandanAnte daivAdvipadya pahayAM pallIpateH suto'Uni / kramAtprAptapallIpatipadaH paJcazatIcauravRtaH pade pade caurya kurvan vAmanasthalyAM svAvAsa evaM praviSTastatra ca tA ralapeTAH pazyan jAtimasmArSIt / svaM prAgbhavakRtaM saropadharmaM nindaMstatraiva jinAlayAgre tasthau namaskAradhyAnaparaH / // 139 // caureSu nivRtteSu prAtastatra rAjAdyAgamaH / rAjJA pRSTaH svaM prAgbhavaM sAbhijJAnamavAdIt, tataH sarveSAM vismayaH / jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ tato rAjJA cchatrAdhaH snapayitvA sa eva gRhasvAmIcake / ciraM dharma kRtvA'yasare dIkSAM prapadya kevalamupAyaM siddhaH / / nAnAvidhAn dharmavidhIMzcaturbo-padhIyadRSTAntavazAnnibudhya / / tamAdriyadhvaM suparIkSya yena, vRNanti bhAvArijayazriyo vaH // 1 // // iti tapAgaccheza-prAcyataTe caturthe'ze vidhizuddhinAmni nvmstrnggH|| samAptazcaturthoDazaH, tatsamAptau ca sampUrNa catuHzuddhyabhidhAnaM prathamataTam // 00000000000000000000 MITRA Jain Education T w.jainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 140 // Jain Education 9000000 000000 atha madhyAdhikAre prathame'ze // atha prathamastaraGgaH // 1000006 upadezara taraMga 1 atha madhyAdhikAraH-- appe khitte kAle, jIve bhAve a saMpayAlAhe / vigdhAikame labbhai jo dhammo bhayaha taM sivayaM // 1 // vyAkhyA-bhayaha taM sivayamiti, taM durlabhataraM dharmaM bhajateti / bhajadhAtuH sevAyAM tataH sevyAntaranRpAdivadAjJAsAramA| rAdhayata prayatnakRtadhiya ityarthaH / evamArAdhana hetumabhidhitsurdharmaM vizeSayati sivayamiti, zivaM nAma nikhilavighnavyApaDyudAsenAnandasukhasampadabhyudayalakSaNaM bhavavAsaM yAvattadavasAne punaH zivaM niHzreyasalakSaNaM datte yastam / atha tasya durlabhatvameva prAdurbhAvayati appetyAdi - yo dharmaH sarvaviratyAdisvarUpo labhyata iti kriyAyogaH / kva kvetyAha- alpe kSetre, kSetramUrdhvalokAdi tatra, pratipattimaGgIkRtya manuSyaloka eva, tatrApi ca paJcadazakarmabhUmiSveva / yataH paJcadazakarmmabhUmijamanujA eva sarvaviratiM pratipadyanta iti / yadyapi "saMmaMsuANa laMbho, uhuM ca ahe atirialoe a / viraI maNussaloe, virayAviraI a. tirie" // 1 // ityAgame samyaktvazrutayostriSvapi lokeSu viratAviratestiryakSu ca pratipattiH pratyapAdi, tathApi // 140 // suparvaNAM viSayavyAmUDhatvena nArakANAM vedanAvyAkulatvena tirazcAM vivekAdivikalatvena ca na tathA dharmasAmagrItyatastadavivakSaiveha / tathA coktam -- 'devA visayapasattA, neraIyA vividukkha saMtattA / tiriyA vivegavigalA, maNuANaM dhammasA jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ oaattu kAmaggI // 1 // iti / tato manuSyeSveva dharmasya viratyAdeAbhAdalpe kSetre iti saGgatameveti / evamagre'pyAgamavisaMvAdaH prihrnniiyH| tathA kAletti-alpe iti vizeSaNasya bhAvapadaM yAvadanuvRtteH alpe kAle, kAlazcAtra bharatakSetrAdyadhikRtya vivakSitaH / sa ca suSamasuSamAdiH SoDhA / tatra viratyAdidharma utsarpiNyAM dvayoH kAlayorduHSamasuSamAyAM suSamAyAM ca kiyantaM samayaM yAvad avasarpiNyAM punastriSu suSamaduHSamAyAmante duHSamasuSamAyAM duHSamAyAM calAbhAd dazakoTAkoTIsAgaramitAyAmavasarpiNyAmutsarpiNyAM vA sAgarakoTAkoTyAmekasyAmeva lAbhAdvA svalpa eva kAle labhyata iti yogH| evamagre'pi pratipadaM kriyApadayogaH kAryaH / tathA cAgamaH- "sammattassa suassa ya,paDivattI chavihe vi kAlaMmi / viraI virayAviraI, paDivajai dosu tisu vA vi||1||" yadyapyatra paTsvapi kAleSu samyaktvazrutayoH pratipattiruktA, yataH suSamasuSamAdiSvapi dezanyUnapUrvakoTyAyuHzeSA narAH samyaktvazrute pratipadyante nAdhikAyuHzeSAH / uktazca cUrNI-"susamasusamAisu puchakoDidesUNAusesA paDivajaMtitti"duHpamaduHSamArake'pi bilavAsidhvapi samyaktvamAtrapratipattA kazcit syAdapIti, paraM15 tathApyatra viratyAdeviziSTadharmasyaivAdhikRtatvAttasya svalpatvAcca na tena vyabhicAraH zaGkanIya iti / tathA alpe jIve | hApathivyAdiSu devAvasAneSu vividheSvapi jIveSu garbhajaparyAptabhavasiddhikazuklapAkSikakarmabhUmijamanuSyasyaiva ttprtiprtteH|| tathA alpe bhAve ceti, bhAvazcAtra jaagrtvprvrdhmaanshubhprimaanntvaadiH| tathA cAgamaH-nidAibhAvao viya, jAgara |mANo cauNhamannayaraM // 1 // vaDDante parimANe, paDivajjai so cauNhamannayaraM / emeva'vaThiyaMmi vi, hAyaMti na kiJci paDivaje // 2 // yadvA darzanazravaNAdirbhAvaH anukampA'kAmanirjarAdi / taduktam "dihe suamaNubhUe, kammANa kkhae ooSOOOOOOOOOOOOOOOOO Jain Education inte For Private Personal Use Only M ainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ sU0 vi0 // 141 // I" // 1 // iti / ta, dhaMbhA kohA pAya kisnehAdidhama kae uvasama a| maNavayaNakAyajoge, apasatthe labbhae vohI // 3 // api ca, aNukaMpakAmanijjaravAlatavaMdANaviNa- upadezara0 yvibhngge| saJjogavippaoge, vasaNUsabaiDisakkAre // 4 // vije miMThe taha iMdanAgakaya unnapuSphasAlasue / sivadumaduravaNi-16 bhAugaAbhIradasannilAputte // 5 // evaMbhUtasya ca bhAvasyAlpeSvevAGgipvalpakAlameva prAdurbhAvopalabdheya'ktamevAlpatvamiti / / kiJca saMpayAlAbhetti, sampadiha mnussybhvaadiH| yadAgamaH-"mANussakhittajAI kularUvArogamAuaM buddhI / savaNuggahasaolddhA saMjamo a logaMmi dulahAI" // 1 // iti / tasyA lAbhe, tathA vigyAikametti, vighnAnAM dharme'ntarAyabhUtAnAmAla-10 syAdInAmatikrame / taduktam-"AlassamohavannA, thaMbhA kohA pamAya kivinnttaa| bhayasogA annANA, vakkheva kuUhalA ramaNA // 1 // yadvA vighnAH pRthagdharmANaH pitRmAtrAdayo dharmadveSiNo vA adhikasnehAdidharmANo vA / abhyadhiSmahi ca"piya 1 mAya 2 vAcca 3 bhajjA 4, sayaNa 5 dhaNA 6 sabalatithi 7 maMti 8 nivA 9 / nAyara 10 ahama 11 pamAyA 12, paramatthUbhayANi jIvANaM" // 1 // teSAM dAkSiNyAdivandhanatroTanAdatikrame ca yo labhyata iti prAgvat / ata eva durlabhataro dharma iti / dharma vibhAvyeti sudurlabhaM bhave, bhaveyurasminna hi ye pramAdinaH / teSAmazeSAH sukhasampadaH kare, sphuranti bhAvArijayazriyA saha // 1 // iti tapAgacchezazrImu0 madhyAdhikAre pra0'ze dharmadurlabhatAvicAranAmA // 141 // prthmstrnggH|| POOSSSSSS JainEducation For Private Personal use only Page #130 -------------------------------------------------------------------------- ________________ kvacidupalabdhatejolezyAlabdhyupAyaH samyaganuSThitatadvidhilebdhavAMstejolezyAm / anyadA tarutalasthasya tasya zirasi taruziraHsthabalAkayA purISavyutsarjanaM kRtam / tato ruSTena tena tejolezyayA sA bhasmasAccake / anyadA sa bhikssaaye| puramavizat / prApto jinadAsazreSThigRhaM, tatra ca zrImadArhatadharmabhAvitahRdayA nAmnArthato'pi ca zIlavatI gRhasvAminI patizu-kA zrUSAvyagrA kiyadvilambena bhikSAM dAtumudyatA yAvattAvanmahAkrodhanaprakRtivilambadAnaruSTaH sa parivATU tAM balAkAgatigocarIkartuM tejolezyAM mumukSudhUmamujjagAra mukhAt / tatsvarUpaM ca dRSTvA samyazrIjinadharmanirmalazIlaguNAvAptAvadhijJAnajJAtabalAkAdAhavyatikarA sarvAGgAdRDhazIlakavacA smAha sA taM prati-bhadra ! nAhaM sA valAkA'smIti / tadvacanacakitazca sa manAgupazAnta ivAprAkSIttAM, kathaM vetsi valAkAvyatikaram ? sA'bhANIt-etatte vANArasIvAsI kulAlaH kathayidhyati / tato vismitaH sa vANArasyAM gtH| militamAtrastena kulAlena prathamameva bhASitazca, bhadra ! zIlavatyA preSito'si saMzayapraznArtha ? tat zrutvA bhRzaM camatkRtaH sa, tataH punaruktaM kulAlena, zIlaguNena zIlavatyA avadhijJAnamutpannaM mamApi ca, tena yathAsthitaM balAkAdisvarUpaM jaaniivH| tataH pratibuddhaH sa samyaktvazIlasubhagaM dharma pratyapadyateti / evaM lokottarAn gurUnAzrityApi nidarzanAni svayaM jJeyAni / yadvApaharanti zuddhadharmajIvitAni janAnAM svArthasiddhyanusAri-4 svecchAgrarUpitadharmAbhAsopadezadarzanakriyAdibhiH, iti sarpasadRzAH kecana kuguravaH / uktaM ca sappo ikkaM maraNaM, kuguru aNaMtANi kuNai mrnnaaii| to pari sappo gahio, mA kugurUsevaNaM bhadaM // 1 // ityuktA sarpadRSTAntA bhAvanA 1 // atha Amosagatti-AmoSakAzcauravizeSAste hi zastrAdibhirbhApayitvAlokAnAM dhanAni muSNanti / evaM kecitkulaguru Jain Education ! For Private & Personal use only COMrjainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ ma munisundaratvAdyabhimAnabhRtaH kevalaihikArthapratibaddhAH zApakArmaNapatibahiHkaragazirojaTharasphoTAdibhiyo vividhAH pradaya zuddhadharmadha- upadezara0 sU0 vi0banAnyAmuSNanti mugdhajanAnAM vasurAjasyeva parvatakaH / tathAhi-zuktimatIpuryA kSIrakadamvopAdhyAyaputraH parvatakaH pitaryuparate kA taraMga tatpadavImArUDhazchAtrAn bhANayati / tasya sahAdhyAyinau vasunAmA rAjA nAradazca / tatra vasunRpaH satyavAdI gaganatalAvavilambisphATikapIThastha siMhAsanamadhyAste, satyavAdamahinA nRpasya siMhAsanaM gaganasthAyIti jane prasiddhiH / anyadopAdhyA-150 yaputrachAtrAnadhyApayan'ajairyaSTavyam' ityatrAjaizchAgairiti vyAkhyAnayaMstadA tatrAgatena nAradena maivaM vAdIrupAdhyAyenAja-! zabdena trivArSikA bIhayaH proktA iti pratinipiddhaH / mitho vivadamAnau ca to ziraHpaNaM cakraturvasunRpaM ca sAkSiNam / / tataH parvato vasunRpaM svapakSaM pratipAdayituM pUrva gatvA vividhoparodhabhItidarzanAdibhaGgibhiH paryavAsayat / tAbhirapyapratipadyamAnaM taM matvA svamAturagre tatsvarUpaM nyarUpayat / tadanu sA tajananI vasunRpaM smAha-"dehi me gurupalyAH putrajIvitaMka yadvA pratIcchAdhunaivemAM gurupatnIhatyAmityuktvA yAvatsA maraNodyatAbhUt tAvad bhItastadvacaH pratyapadyata nRpaH / tato vivadamAnau tau prAptau tatra nAradaparvatau / tatra parvatakapakSaM kurvannRpaH sadyo devatayA capeTAhato bhUmau ca narake cApataditi / yAevamapare'pi dRSTAntA jJeyAH / ityAmoSakabhAvanA 2 // Thagatti-ThakA nAma dhUrtA madhupidhAnaviSakumbhasamAnAH kedAramArjArAdisadRzAH / yathA te kapaTakoTipaTutayA mugdhaja // 52 / / nAnAM dhanAnyapaharanti jIvitAnyapi ca, tathA kecidgurvAbhAsA hRdi nAstikA bahiH kriyAdambhamadhuravacanAdibhirjanAn vipralabhya sveSTasiddhyanusAreNa dharmAbhAsadezanAdibhiH suvihitasAdhusaGganivAraNAdibhizca teSAM zuddhadharmadhanAni zuddhadharmajIvi 0000000 Jain Education in For Private Personel Use Only Hainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ tAni cApaharanti / taduktaM-pIyUSadhArAmiva dAmbhikAH prAk, pralambhanIyAM giramudrinti / punarvipAke'khiladoSadhAtrI, saivAtizete bata! kAlakUTam // 2 // api c-jttaamaunnddyshikhaabhsm-vlknaamyaadidhaarnnaiH| mugdhaM janaM garddhayante, pAkhaNDA hRdi nAstikAH // 2 // kedAramArjArasaMbandhaH punarayaM, tadyathA-kvacidU vRkSAdhastittirirvasati / anyadA tasmin prANayAtrAyai pakkazAlikSetreSu prApte zazakastadAvAsamarudhat / kiyadbhirdinaiH svAzrayaM prAptaM zazakaM pratyAha-zIghra nirgaccha mmaaymaashryH| shsho'vkuu-mmaivaaymiti|tittiriH-pRcchytaam prAtivezmikAH / uktaMca-vApIkUpataDAgAnAM, gRhasyopavanasya ca / sAmantapratyayAsiddhi-rityevaM manurabravIt // 1 // zaza:-mUrkha ! kiMna zrutaM smRtivacaH? pratyakSaM yasya yadbhuktaM, kSetrAdyaM daza vatsarAn / pramANaM nAkSarANyatra, sAkSI vA tasya tadbhavet ||1||tthaa ca nAradamatam-mAnuSANAM pramANaM syAdU, bhukti dazavArSIkI / vihagAnAM tirazcAM ca, yAvadeva samAzrayaH // 1 // tato yadyapi tavAzrayastathApi zUnyo mayAzrita iti mamaivAyam / tittiriHsmRtiM cet pramANayasi tat smArtAna pRcchAmaste yasmai dadati tasyAyamiti / tato gaGgApuline kedArakaDUkaNAbharaNastaponiyama vratastho dRSTo dadhikoM nAma mArjAradharmAtmAyaM vivAdaM chinattvityukte, zazaH-alamanena kSudreNa, na hi vizvasanIyaM syA-tapa-| // shchdmsthite'dhme| dRzyante caiva tIrtheSu, glvritpsvinH||1|| tat zrutvA dambhanidhistadvizvAsanAyAdityAbhimukho dvipAdA-13 vasthita UrdhvabAhunimIlitanayanodharmadezanAmakarotsaH-aho !asAro'yaM saMsAraH, svapnasadRzAH priyasaGgamAH, tad dharmAdanyA ligatirnAsti / uktaM ca yasya dharmavihInasya, dinAnyAyAnti yAnti ca / sa lohakArabhastreva, zvasannapi na jIvati // 1 // ityAdi dezanAM zrutvA vizvastau tAvAhatuH / tapasvin ! dharmadezaka ! AvayorvivAda dharmazAstreNa bhaktvA nirNaya dehi / iruvr iraaru kaarururururururururu Jain Education in For Private & Personel Use Only jainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ pArI mau @@@@ii upadezara0 taraMga 6 @ munisundara yo mithyAvAdI sa te bhakSya iti |maarjaarH-aa: zAntaM pApaM pApaM nirviNNo'haM narakakAraNAd hiMsAyAH / ahiMsA- sU0 vi0 pUrvako dharmo, yasmAtsarvahite rtH| yUkAmatkuNadaMzAdI-tasmAttAnapi rakSeyat // 1 // hiMsakAnyapi bhUtAni, yo hinasti // 53 // sunighRnnH| sa yAti narakaM ghoraM, kiM punaryaH zubhAni ca // 2 // tannedaM vAcyaM, paraM vRddho'haM dUrAnna yuvayorbhApottaraM samyaka zRNomi, tatkathaM nyAyaM kurve ? tatsamIpe bhUtvA nivedayatAM, yathA vijJAtaparamArtha vadato me paralokabAdhA na syAt / uktaM ca-mAnAdvA yadi vA krodhA-lobhAdA yadi vA bhayAt / yo nyAyamanyathA brUte, sa yAti narakaM nrH||1|| ityAdyuktvA tathA vizvAsitau yathAntikamAgato, tAvadekaH pAdena dvitIyo daMSTrakayA''kramya hatAviti / iti ThakadRSTAntabhAvanA 3 // ___ vaNitti-vaNijo hi yathA mUlyenaivajanAnAM krayANakAdyarpayanti nAnyathA,Avarjayanti ca grAhakAnmAyAmadhuravacanAdimi yathA te nAnyatrApaNAdau brajanti, sukhena ca badayituM zakyAH syuH| taduktam-nRpaiH kUTaprayogeNa, vaNigbhiH kUTaceSTitaiH / vipraiH kUTakriyAkANDa-mugdho'yaM vaRyate janaH ||1||evN kecid guravo mUlyenaiva samyaktyAlocanAdi dadate, pratiSThAdi | vA kurvate / cikitsAdi kRtvA vidyAprAgalbhyataccamatkArAdivividhamantrayantrAdyarpaNakArmaNavazIkaraNAdi lAbhAlAbhAdi nimittazakunamuhartAdi ca prakAzya dAnAdi gRhNanti, vividhAvarjanAbhirvazIkurvanti ca dhArthino'pi janAMstathA yathA nAnyAn suvihitagurUnapyAzrayanti, pratyutta hasanti tAMstadanusAriNazca / tathA cAha-kaSTaM naSTadizAM nRNAM kAyadadRzAM jAtyandhavaidezikaH, kAntAre pradizatyabhIpsitapurAvAnaM kilotkandharaH / etatkaSTataraM tu so'pi sadRzaH sanmArga-16 gAMstadvida-stadvAkyAnanuvartino hasati yatsAvajJamajJAniva // 1 // duSSamAyAmevaMvidhA bahavo'pIti na dRSTAntopa @@@@@@ mA en Education ? For Private 3 Personal Use Only aamang Page #134 -------------------------------------------------------------------------- ________________ Jain Educatio nyAsaH / ete ca nijAjIvikAmAtrAdyarthaM dharmmasya zrutasya ca vikrayakAriNaH paralokaparAGmukhAH svayaM saMsAre majjanti svAzritAn sanmArgabhraMzakumArgapravartanAdibhirmajjayanti ceti vaNigdRSTAntabhAvanA 4 // vaMjhagavItti--yathA vandhyA gauzcAriM mArgayati nirantaraM, na tu prasUte duhyate vA, evaM kecana kulagurvAdyabhimAnamAtraprativaddhA nityaM viziSTAhAravastra pUjAdikamarthayante, tadakaraNe rupyanti, balAdapi gRhNanti ca / na punarviziSyAgamAnusAripuNyakriyAdyAcAra mujvalataraM vRSopamaM (dharma) prasuvate, nApi tathAvidhapuNyopadezAdinA dugdhAdyupamena zrAddhajanAnupakurvate'pi / tathA coktaM-yairjAto na ca varddhito na ca na ca krIto'dhamarNo na ca prAg dRSTo na ca bAndhavo na ca na ca preyAn na ca | prINitaH / tairevAtyadhamAdhamaiH kRtamunivyAjairbalAdvAhyate, nasyotaH pazuvajjano'yamanizaM nIrAjakaM hA ! jagat // 1 // | bhautika ziSyAzcAtrodAharaNam - godagrAme sarako nAma bhautikAcAryaH, tasya bhUyAMsaH ziSyAH, paraM na te kimapi paThanti guNayanti kriyAM vA kurvate, kiMtu nidrAvArtAvikathAdiparAstiSThanti, tathApi tatratyo bhRzaM mUrkho lokastadguNaraJjito'hamahamikApUrvaM teSAM bhojanavastrAdi bahvAdareNa dadAti / tena nityaM yathecchAhAravihArAdinA puSTavapuSo mahiSaprAyAste'bhU- Q van / tato'nyadA taGgrAmavAsinA grAmyakavinA dvijena grAmamadhye bahuyAcane'pi kimapyalabhamAnena tAn dRSTvA vismayA| pannena sAzcaryamupazlokitAste-bharaTaka tava caTTA lamtrapuTTA samuddA, na paThanti na guNante neva kabaM kuNaMte / vayamapi ca paThAmo kiMpi kavaM kuNAmo tadapi bhukhamarAmo karmaNAM kotra doSaH // 1 // iti lokAnAM puraH kathayati, lokeSvAzcaryamiti / evaM lokottaraguruviSayo'pi dRSTAntaH svayamabhyUhyaH / eteSu vastrAhArAdidAnamapi sarve bhasmanihutAyate, vandhyAyAM gavi 9950000000000 ww.jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 6 // 54 // 1 orururururu sarasacAryAdidAnavat / ete ca kuguravaH svayaM mahApramAdapaGkanimagnAH kathaM svAnitAn bhavAnnistArayantu / kiM tu tairbhA- ritA adhikataraM svaM parAMzca tatraiva nimajayanti / iti vandhyagavIdRSTvAntabhAvanAni 5 // __ naDatti-yathA hi naTA vAcikAGgikasAttvikAdinAnAvidhAbhinayavidhikuzalAstaistairvibhAvAdibhiH svasminnasantamapi bahiH sAkSAt sphurantamiva sarvAGgamAliGgantamiva carbaNAgocaramiva ca zRGgArAdirasaM saMsadyavatArayanti raJjayanti ca parSajanAn / hRtahRdayAzca te'nargalaharSadAnAdibhiH prINayanti tAniti / evaM guravo'pi kecid dharmAd bahiHplavamAnamanaso'pi sAgArikAdisamakSaM tattAhakriyAkalApAdiprakaTanaparA vividhAkSepiNyAdiprakAradharmakathAdibhiH svasminnasantamapi darzayanti puraH sphurantamiva saMvegavairAgyAdidharmarasaM raJjayanti ca sabhyajanAn / raJjitAzca te nAnAvidhAhAravastrapustakAdibhirupacaranti tAniti / taduktaM-paDhai naDo veraggaM, nivijijjA bahU jaNo jeNa / paDiUNa taM taha saDDo, jAleNa jalaM samoarai // 1 // aGgAramardakAcAryazcAtra nidarzanam / tathA ye ca bhaTTavannijAjIvikAyai zrAddhAdIn dAtRn stutvA taddAnAni gRhNanti / uktaM ca--guruNo bhaTTA jAyA, saDDhe thuNiUNa liMti dANAI / dunnivi amuNiatattA, dUsamasamayaMmi buDDuti // // te'pyeteSvevAntarbhavantIti / evamete SaDbhaGgIsaGgino'pi gurvAbhAsAzcaraNakaraNaguNabAhyAH kevalaM bhavAbhinanditayA pramAdotsUtraprarUpakatvAdibhiH svayaM naSTAH zuddhadharmApahAreNAparAnapi nAzayanti iti sarvathA dUrataraM prihrnniiyaaH| taduktamkimito'pi mahApApa-majJAnAtpAtukaH svayam / pAtayatyandhakUpe yanmUDhaH sahacarAnapi // 1 // iti naTadRSTAntabhAvanA 6 // atha gheNutti-dhenurnavasUtikA gauH, sA hi yattattRNAdi upajIvati, dugdhaM ghRtaM ca karoti / paropakArArthameva prativarSa HOTO-9000000006 // 54 // 30000 Jain Education inte For Private & Personel Use Only AARLinelibrary.org Page #136 -------------------------------------------------------------------------- ________________ 1000000000000000000000 prasUte ca / evaM kecana prAsukanIrasabhaktapAnAdimAtropajIvinaH suvizuddhaprakRtayaH zuddhadharmamArgopadezairdugdhaghRtAdyupamaiH satatamupakurvate parAn / samyakcaraNakaraNAnuSThAnAdi vatsakAdyupamaM prasuvate ca, zrIpradezinRpapratibodhakanIkezigaNadharavat / yogyAzcaite, yaduktam-mahAvratadharA dhIrA, bhaikSyamAtropajIvinaH / sAmAyikasthA dharmopa-dezakA guravo matAH // 1 // yathA ca dhenordattaM tRNAdyapi dugdhAditayA pariNamati, evameteSu dattaM svalpamapyanantaphalAya ca kalpate / zrIRSabhadevaprathamabhavasArthavAhasArthavihartRzrIdharmaghoSasUriprabhRtivat / iti dhenukadRSTAntabhAvanA / | atha sahitti--sakhA mitraM, sa ca yathA svahArdasauhArdavazaMvadatayaiva na punardhanAdilipsayA jIvikAdihetorvA pravarta yati sAmnA mitraM hite, nivarttayati kupravRtteH, nistArayatyApadgatam, avagRhati tadapavAdAna, prakaTayati tdgunnaadic| tadu-12 laktam-pApAnnivArayati yojayate hitAya, guhyaM nigRhati guNAn prakaTIkaroti / ApadgataM ca na jahAti dadAti kAle, sanmitralakSaNamidaM pravadanti sntH||1|| paraM yathAvasaraM bahumAnadAnAdyupacAramapekSate / prAyaH abahumAnitastu svalpasneho niHsneho'pi vA bhavet / tathA cAhuH-adaMsaNeNa aidaMsaNeNa dihaM annaalvNtenn|maannenn pavAseNa ya, paMcavihaM jijjhae pimma // 1 // tatazca tAdRkkAryAvasarAdAvudAste'pIti / evaM kecidguravaH sarvasattveSu paramamaitrIpavitracittatayaiva na tu dhanAdilipsayA jIvikAdihetorvA jaladhara iva sAdhAraNopakArapravRttayastAdRgavasarAdhucitamano'bhirucitamadhuradezanAbhiranuzAsanti hitaM, prakAzayanti viveka, nirnAzayanti mohatimirapaTalaM, prabodhayanti pramAdanidrAmudritavivekalocanaM bhavyajanaM, prakaTayanti samyaktvAdiguNAn, rundhanti durgatidurgamArgAn, nistArayanti cApArasaMsArapArAvAraprasphuradvividhApatparamparAbhyaH / 0000000000000000000000 u.1. Jain Education Index For Private & Personel Use Only hinelibrary.org Page #137 -------------------------------------------------------------------------- ________________ munisundara paraM te'pi yathocitabahumAnAdi yathAvasaramapekSante, abahumAnitAH punarudAsate'pIti / yathA zrIbappabhaTTasUrayastathAhi-gurja upadezara sU0 vi0kAradeze pATalAkhye nagare zrIsiddhasenasUriH, so'nyadA zrIvIraM nantuM moDhere prApto nizi svapnaM dadarza / yathA-"utphAlaHkA taraMga 6 kesarikizorazcandrazRGgamArUDha" iti / prAtastaM svamaM ziSyAn zrAvayAmAsa / tairvinayapUrvakaM tatphalaM pRSTaH smAha-ko'pyanyavAdidantimadadazano mahAmatiH ziSyo'dya sameSyati iti' tatazcaitye devAnvandamAnAnAM teSAM puraH SaDvArSiko bAla ekaH prApat, pRSTaH svaM svarUpamuvAca--ahaM paJcAladezadumbAudhIgrAmavAstavyabappAkhyajanakabhaTTinAmajananIsutaH sUrapAlAkhyaH zatrUn hantuM sannAn vikramahetuvayo neti pitrA svayaM nivaaritH| pitA svayaM zatrUnna hanti mAmapi ca tAn ghnantaM nivArayatItyanuzayAdambAmapyanApRcchayAtrAgamam ,asyAmAnuSyakaM teja iti dhyAtvA guruNoce-asmatpArthe tiSTha, madbhAgyaiH phalitamityuktvA sa tatra sthitaH / ekazaH zrutamAtreNAnuSTubhAM sahasraM dhArayatIti prajJAM vibhAvya tuSTo guruH pitarau prArthya tamadIkSayat / pitrorabhyarthanayA bappabhaTTIti nAma cAkarot / zrIvikramAd varSANAM zatASTake saptAdhike vaizAkhazuklatRtIyAyAM gurau tasya tapasyA babhUva, anyadA zrIgurustasya sArasvatamantramadAt / tasya mantrasmarato gaGgAzrotasi anAvaraNA nishiithe| snAntI sarasvatI tanmantrajApamAhAtmyAt tadrupaivopatadamAyayau, ISad dRSTvA ca tAM vaktraM, parAvarttayati sma sH| svarUpaMvismarantIva,prAha vatsa! kathaM mukham // 1 // vyavarttayo bhavanmantra-jApAt tuSTA'hamAgatA / varaM vRNviti tatprokte, bappabhaTTiruvAca ca // 2 // mAtarvisadRzaM rUpaM, kathaM vIkSye tavedRzam / svaM tanuM pazya nirvastramityukte svaM dadarza sA // 3 // aho niviDametasya brahmavratamiti vicintya mantramAhAtmyAdvigalitavedyAntarA'trAgatAhamityAha, varadAnepi niHspRhatvAt tvayi tuSTAta POOOOOOOO90000000 00000000000000000 S Jain Education For Private Personel Use Only Mainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ I be ) Tin GGES Tuc T vecchayA''gamiSyAmIti varaM dattvA tiro'dhAta, anyadA varSati meghe devakulasthasya bappabhaTTeH ko'pi devopamaH pumAn samagasta prazastipaTTikAyAM ca kAvyAnyavAcayata bappabhaTTinA vyAkhyApayacca, zAnte varSe bappabhaTTinA sahopAzrayaM prApa, gurubhiH kasya putro'sIti pRSTaH proce, sUryavaMzIyacandraguptabhUpavaMzAlaGkArasya kanyakubjadezAdhipayazovarmabhUpateH suto'I, pitrA zikSAvazAt kiJciduktaH kopAdihAgamam, alekhIcca khaTikayA svaM nAma Ameti, tato guruNoktaM-vatsa! nizcinto vappabhaTTisuhRdA samaM zAstrANi gRhANa, tatastatra tiSThatastasya vappabhaTTinA samaM dRDhA maitryabhavat / anyadA bappabhaTTiproce saH-rAjyaM celapsye tadA tubhyaM dAsye, kiyatA kAlena ca tajanakena paTTAbhiSekakRte pradhAnAH prahitAH, bappabhaTTimApRcchya taiH saha kanyakubje prAptaH, pitrA rAjye'bhyaSicyata / lakSadvitayamazvAnAM, caturdaza zatAni c| rathAnAM hastinAM pattikoTI rAjye'sya jjnyire||1|| anyadA AmarAjaH svasuhRddhappabhaTTimAkArayituM svapradhAnAn preSIt / teSAmatyAdarAdgurustaM preSitavAn / sa ca dharmonnatyai AmapuraM gataH / tadAgamanahRSTaH sa sarvADambareNa saMmukhamAgatya praveze gajArohaNaprArthanAM cakre, bappabhaTTiH prAha-zaminAM gajArohaNaM virudhyate / rAjA''ha-pUrva mayA vo rAjyadAnaM pratipannaM, rAjyasyAcaM ciraMgajaH, / bappabhaTTirAha-satyamevaM tvatpratijJA pUryate, lAparaM sarvasaGgamucAM naH pratijJA hIyate / cmtkRtoraajaa| pravezAnantaraM saudhAntaH kSamAbhujAM siMhAsanaM maNDitam, tadavasare bappabhaTTirAha-asmAkaM sUripade jAte siMhAsanamAsanaM kalpyaM, tato rAjA khinna AsanAntaramamaNDayat / dinAni kiyanti tatra tamavasthApyAcAryapadArthI rAjA pradhAnaiH saha gurupArzve preSIt / pradhAnA guruM vijJapayanti-candraM vinA cakora iva vappabhaTTi vinA'smatsvAmI ratiM na labhate, ato'syAcAryapadaM dattvA pazcAdimaM preSayantu, yathAsyopadezAdrAjA dharmonnati in TTTT FOCCSE- U Jain Education ! For Private & Personel Use Only Pujainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ munisundara kuruta kurute / garuH prAha-bho bho etasya ziSyasyAsattiM vinAsmakamapi na ratiH, te prAdu:-taravastaraNestApaM.sa nabholAna upadezara0 kamam / pAthodhinoM zramaM soDhA, voDhA kUmeH kSitebharam // 1 // vArido varSaNakleza, kSitirvizvAsumakumam / upakArAha taraMga 6 te'mISAM. na phalaM kiJcidIkSyate // 2 // iti tagirA zrIsaha kRtotsavestaM gururAcAryapade'sthApayat / ekAdazAdhike tatra. // 56 // jAte varSazatASTake / vikramAtso'bhavat sUriH, kRSNacaitrASTamIdine // 1 // athAnuziSTo guruNA, vidhivdvjhrkssnne| tAruNyaM rAjapUjA ca, vatsAnartha dvayaM hyadaH // 1 // tacchrutvA zrIvappabhaTTisUryidakarottat zlokenAha-bhaktaM bhaktasya kAlokasya, vikRtIzcAkhilA api / Ajanma naiva bhokSye'ha-mamuM niyamamagrahIt // 1 // tato nRpAgrahAdgopagirI prAptAH / tadupadezAdrAjJA ekazatahastonnataH prAsAdaH kAritaH / tatra jAtyasuvarNASTAdazabhAramitA zrIvIrajinapra timA sthApitA / anyadA rAjA pUjyadvijAnuvartanayA'nyadAsanaM zrIgurUNAmamaNDayat, prAk tu siMhAsanaM, tataH pratibo-garA sAdhAya sarijaMgau-maIya mAnamataGgajadarpa, vinayazarIravinAzanasarpam / kSINo dAdazavadano'pi, yasya na tulyo bhuvane ko'pi // 1 // iti zrutvA rAjJAvalepaM parihRtya punaH siMhAsanamevAmaNDyat sadApi / anyadA tu parimlAnamukhAM vallabhAM dRSTvA rAjA''ha samasyAM sUraye-"ajavi sA paritappai, kamalamuhI attaNo pamAeNa" / siddhasArasvataH sUri: "pUbavibuddheNa tae, jise pacchAiaM aMGga" // 1 // punaranyadA paTTarAjJI saMcarantIM pade pade vyathyamAnAmiva dRSTapUrvI smAha jAnRpaH-"vAlA caMkammaMtI, pae pae kIsa kuNai muhabhaMga" / sUriH--"nUNaM ramaNapaese, mehaliA chivai nahapaMtI" // 1 // // 56 // tacchrutvA nRpatirvikRtamukho'bhUnnirAdarazca / taM tAdRzaM dRSTvA zrIgururupAzraye gatvA kiJcinmiSaM kRtvA dvArakapATayoH kAvyaM 0000000000000000 1000000000000000000000 Jain Education !! For Private Personel Use Only IZainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ 00000000000000000 kA likhitvA vyahArSIt / taccedam--yAmaH svasti tavAstu rohaNagire ! mattaH sthitipracyutA, vartiSyanta ime kathaM kathamiti svapme'pi maivaM kRthAH / zrImaMste maNayo vayaM yadi bhavallabdhapratiSThAstadA, ke zRGgAraparAyaNAH kSitibhujo maulau kariSyanti | nH||1||shriigurugoNdddeshN prApa / tatra dharmabhUpaH, tadAgrahAdyAvatzrIAmabhUpaH svayamAkAraNAya nAyAti tAvanna vihAryamiti / pratijJAya sthitAH / anyadA zrIAmanRpo rAjapATikAyai gataH / kvacitkRSNasarpa dRSTvA mukhe sudRDhaM taM gRhItvA muSTimadhye kRtvA bAhuvastreNAcchAdya ca "zastraM zAstraM kRSividyA, anyo yo yena jIvatIti" samasyAmaprAkSInna ko'pi bhUpAbhiprAyeNa pUrayati / tadA zrIguruM bhRzamasmArSIt / tataH paTaho "ya etAM mamAbhiprAyeNa pUrayettasya svarNaTaGkalakSamarpaye" ityAdyavA dyata / dyUtakAreNa gauDadeze gatvA zrIgurUn pRSTvA'pUri "sugRhItaM ca kartavyaM, kRSNasarpamukhaM yathA" // 1 // kenA'pUrIti nirbandhapUrva rAjJA prazne gurusvarUpaM cAkhyAyItyAdi bahuvistarArthinA etatprabandhAdi vilokyam / tato'nutApaparaH preSItpradhAnAn , kAvyAni ca zrIbappabhaTTigurUn prati, tathAhi--chAyA kAraNi siridharia, pacca vi bhUmi paDaMti / pattaha ehu pattattaNaM, varataru kAI karaMti ||1||n gaGgA gAGgeyaM suyuvatikapolasthalagataM, na vA zuktiM muktAmaNirurasijAsvAdarasikaH / na koTIrArUDhaH smarati ca savitrI maNicaya-stato manye lokaM svasukhanirataM snehaviratam // 2 // ityAdIni pradhAnebhyo gururAkaNyAha-AmanRpasyemA gAthAH zrAvyAH, tathAhi--vijheNa viNAvi gayA, nariMdabhavaNesa haMti gaarviaa| viMjho na hoi agao, gaehibahuehiM vi gaehiM // 1 // mANasa viNa suhAI, jaha ya na labbhanti rAyahaMsehiM / na ya tassa vi tehi viNA, tIrucchaMgA na sohanti // 2 // parisesiahaMsaulaMpi, mANasaM mANasaM na sNdeho| annattha 000000000000000000000 Jain Education Inte For Private & Personel Use Only Mainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ + S munisundaralA vi jattha gayA, haMsA vi bayA na bhaNNanti // 3 // malau sacaMdaNucciya, naimuhahIraMtacaMdaNadumeho / pajjhalupi hu mala-10 upadezara0 sU0 vi0 yAu, candaNaM jAyai mahagdhaM // 4 // ikkeNa kotthuheNa, viNA virayaNAyaru ciasamuddo / kotthuharayaNaM pi ure, jassa hiaM so taraMga 6 // 57 // vihu mahagyo // 5 // paimukkAhi vivaratarU, phiTTai pattattaNaM na pattAhaM / tuha puNa chAyA jai hoi, tArisI tehiM pattehiM // 6 // je ke vi pahUmahimaNDalaMmi te ucchudaMDasAricchA / sarasA jaDANa mejjha, virasA pattesu dIsaMti // 7 // tataH--asmAbhiryadi kArya va-stadA dharmasya bhUpateH / sabhAyAM channamAgatya, svayamApRcchayatAM drutam // 1 // jAte pratijJAni he, yathA yAmastavAntikam / pradhAnAH prahitAH pUjyai-riti zikSApurassaram // 2 // te kanyakubjabhUpaM prAptA gurusandezAdi prAhuH / rAjA utkaNThayA kSaNAt karabhainizzaGko gacchan godAvarItIre grAmamekamApa / tatparisare khaNDadevakule rAtrimuvAsa / tadrUpamUDhA taddevI tamarthanApUrva bubhuje / prAtastAmanApRcchayaiva karabhArUDhaH zrIgurUpAntikaM prApa / virahavyaJjakaiH kAvyaiH stauti sma ca / tato gAthA prAha--"ajjavi sA sumarijai, ko neho egarAIe" gururAha--"golAnaIi tIre, sunnaule jaMsi vIsamio" // 1 // hRSTo rAjA zAstragoSThyAdibhirdinazeSAdyaticakrAma / prAtaH sthagIdharaveSabhAg Ama-16 nRpazca sUrizca dharmanRpAsthAna prApto, AmavijJaptiM dharmarAjasya gururadarzayat / virahavyaJjikAM tAM vAcayitvA dUtaH pRSTaH-tava nRpaH kIdRzaH sa prAhAsya sthagIbhartustulyo'sAveva budhyatAm / mAtuliGgaM kare bibhrat, saiSapRSTazca sUriNA / kare te kiM ? sa cAvAdIt-bIjaurA iti sphuTam // 1 // dUtena cADhakIpatre, darzite gururAha sH| sthagIdharaM puraskRtya, tUaripa // 57 // tramityayam // 2 // ityevaM zliSTe'rthe ukte'pi RjunA dharmabhUpena na jJAtam / tata utthAya zrIAmo vaarveshyaagRhe'vst| AGOGGE: 000000000000000000 Jain Education in For Private Personel Use Only Ramainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ PRECOG- P amUlyaM kaGkaNaM dattvA'syAH prAtarniragAgRhAt // 1 // dvitIyaM rAjA saudhadvAre prakIlake muktvA tato nirgato bahI raho vane'sthAt / tataH prAtargururnRpasabhAM gatvA kanyakujaprasthAnAya nRpamApapRcche / tenoktam-pratijJA kiM vismRtA ? guruNoktam-sA pUrNA, kathamiti rAjJokte AmAgamAdisvarUpaM yathAsthaM jAtamavadat / tAvadvAravadhvA AmanAmAGkitaM kaGkaNaM rAjJo'gre muktaM, dvitIyaM ca dvArapAlena / tato jAtapratyayaM rAjAnamApRcchaya kanyakubaM prati guruH prtsthe| zrIAmanRpeNa saha gopAlagirimApat / tatra kadAcicchAstragoThyA kadAciddharmagoSThyA samayo yAti / zrIbappabhaTTiH sAmnA zrIAmanRpaprativodhAya bahUnupAyAnakarot paraM nAbudhyata dharmam / anyadA tatra gAyanavRnda susvaramAyayau / tatraikA mAtaGgI rAjAnaM rUpeNa svareNa caraJjayAmAsArAjA tadrUpamohito bhiraavaasmciikrt| uvAca ca-varka pUrNazazI sudhAdharalatA dantA maNizreNayaH,kAntiH zrIrgamanaM gajaH parimalaste paarijaatdrumaaH| vANI kAmadudhA kaTAkSalaharI sA kAlakUTacchaTA, tAkiM candramukhi ! tvadarthamamarairAmanthi dugdhodadhiH ! // 1 // janmasthAnaM na khalu vimalaM varNanIyo na varNo, dUre zobhA vapuSi nihitA paGkazaGkA tanoti / vizvaprArthyaH sakalasurabhidravyadapihArI, no jAnImaH parimalaguNaH kastu kastUrikAyAH // 2 // sUriNA cintitam-aho ! mahatAmapi kIdRgmativiparyAsaH / bhastrA kAcana bhUrirandhravigalattattanmalakledinI, sA saMskArazataiH kSaNArddhamadhurAM bAhyAmupaiti dyutim / antastattvarasormidhautamatayo'pyetAM tu kAntAdhiyA, zliSyanti sravate namanti ca puraH kasyAtra pUtkurmahe // 1 // utthitA sabhA, tribhirdinairbhUpena pUrvahiH saudhaM kAritaM, mAtaGgIsahito'tra vatsyAmIti dhiyA / tadavagataM kAbappabhaTTiguruNA, tato mA'sau kukarmaNA narakaM yAsIditi kRpayA guruNA niSpadyamAnasaudhabhArapaTTe nizi khaTikayA prati ruru irururururururu OOOOOO Jain Education For Private & Personel Use Only ainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 58 // bodhakAvyAni likhitAni / yathA - zaityaM nAma guNastatraiva bhavataH svAbhAvikI svacchatA, kiM brUmaH zucitAM bhavanti zucayastvatsaGgatA'nye yataH / kiM cAtaH paramasti te stutipadaM tvaM jIvitaM dehinAM tvaM cennIcapathena gacchasi payaH ! kastvAM niroddhuM kSamaH // 1 // sadvRttasadguNamahArghamahArhakAnta, kAntAghanastanataTocitacArumUrte ! / AH ! pAmarIkaThinakaNThavilagnabhagna, hA ! hAra hAritamaho bhavatA guNitvam // 2 // jIaM jalabiMdusamaM, saMpattIo taraMgalolAo / suviNayasamaM ca pimmaM, jaM jANasi taM kariNijjAsu // 3 // lajjijjai jeNa jae, mailijjai niakulakkamo jeNa / kaMThThaTThie vi jIe, taM na kulINehiM OM kAyavaM // 4 // iti / prAtaH zrIAmo'pi tatsadanaM prekSituM yayau, apazyacca tAni kAvyAni yathA yathA tathA tathA mo (c) naSTo, dugdhAddhattUramohavat / tataH AmaH zyAmAsyo bhRzamanvatapyata / vyamRzacca -- mama mitraM vinA koDanya evaM bodhayet ? idAnIM kathaM svamAsyaM darzaye, mama vahnireva zuddhiM vidhAsyati / dhiDe janma sakalaGkamiti dhyAtvA sa tatraivAdizaccitAye pArzvasthAn / te'nicchanto'pi taM bhUpAdezaM vyadhuH / idaM rAjaloko jJAtvA guroragre pUccakre / tato gurustatra gatvA''ha - rAjan ! 8 kimidaM yoSidahai prArabdham ? rAjA''ha - mamAsya duSkRtasya dehatyAga eva prAyazcittam / yathA durnaya lokasya, vayaM daNDamakRSmahi / tathA svasyApi kiM naiva, kurmaH karmacchidaH kRte // 1 // gururAha - nibaddhaM karma cittena, cittenaiva vimucyate / smArttAdIn pRccha yataH smRtyAdiSu sarveSAM pApAnAM mokSopAya Uce / rAjJA te AhUtAH, svamanaH pApamuktaM, smArttA AhuHAyasIM putrikAM vahni-dhmAtAM tadvarNarUpiNIm / AzliSyan mucyate pApA- cANDAlIsaGgasambhavAt // 1 // iti zrutvA nRpastAM kArayAmAsa / tadAliGganAya sajjo'bhUt, tadA purodhovappabhaTTibhyAM bhUpo bhujayordhRtaH / uktaM ca tAbhyAm - rA. 90001 Jain Education Internatio 300065566059501 ah upadezara0 taraMga 6 1146 11 Page #144 -------------------------------------------------------------------------- ________________ 1000000 jan ! koTimbharamAtmAnaM mA mudhA nAzaya, duSkarakaraNAbhiprAyAdeva tatpApaM naSTam / tataH zrIguruvAgbhiH prabuddhaH saH, amAtyAyaiH kRtaH prauDho nagarapravezamahaH / anyadA dharmavyAkhyAvasare zrIvappabhaTTi nAdidharmatattvAni prAha / tato jainadharmI parIkSApUrva rAjan! zrayetyAha / rAjA prAha-arhato dharmo nirvahatyeva mAdRzAM parIkSAyAM, paraM zaive dharme ceto'lagaddaDhaM, tena | lAtaM dharma na muJce ityAdi / anyacca bhagavan ! kiJcidvacmi, bhavanto'pi bAlagopAlAdikaM prabodhayanti na tu kovidam / zaktizcedvastadA mathurAyAmAgataM hRdi viSNuM dhyAyantaM yajJopavItAlaGkRtanAsAgranyastadRzaM tulasImAlayA patrajIvamAlayA lAca zliSTavakSaHsthalaM kRSNaguNagAyakavaiSNavavRndavRtaM varAhasvAmidevasya prAsAdAntaHsthaM vairAgyAdgRhItAnazanaM paryaGkAsanasthaM | prabodhya jainamate sthApayata vAkpatirAjasAmantam / zrIguravastatpratibodhaM prati pratijJAya ca caturazItisAmantavidurasahasra parivRtA mathurAyAM varAhasvAmimandiraM prApuH / taM tathAsthaM dRSTvA tatpRSThasthAH sUrayaH peThu:--sandhyAM yatpraNipatya lokapurato biddhAJjaliryAcase, dhatse yacca parAM vila jazirasA taccApi soDhaM mayA / zrIrjAtAmRtamanthane yadi hareH kasmAdviSaM bhakSitaM, mA strIlampaTa! mAM spRzetyabhihito gauryA haraH pAtu vH||1|| eka dhyAnanimIlanAnmukulitaM cakSurdvitIyaM punaH, pArvatyA vipule nitambaphalake zRGgArabhArAlasam / anyaharavikRSTacApamadanakrodhAnaloddIpita, zambhobhinnarasa samAdhisamaye netratrayaM pAtu vaH // 2 // rAmo nAma babhUva hu~ tadabalAsIteti huntAmpitu-rvAcA paJcavaTIvane vicaratastasyAharadrAvaNaH / nidrArtha jananIkathAmiti harertuGkAriNaH zRNvataH, pUrvasmarturavantu kopakoTiladhUbhaGgurA dRSTayaH // 3 // darpaNArpitamAlokya, mAyAstrIrUpamAtmanaH / AtmanyevAnurakto yaH, zriyaM dizatu keshvH||4|| ityAdi / tacchrutvA vAkpatiH saMmukhIbhUyoce-sUri 10000000000000000 0000000000000000000000 Jain Education in For Private Personel Use Only Plainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 taraga 6 // 59 // 90000000000000000 mizrAH ! kimasmatpurataH zRGgAraraudrAGgaM padyapAThaM kurudhve, sUrayaH-yuSmaddevAziSaH paThantaHsma, yathAruci hizrotuH puraH paThanIyam / vAkpatiH yadyapyevaM tathApi mumukSavo vayamAsannaM nidhanaM jJAtvA iha paramabrahmadhyAtumAyAtAH sma, sUrayaH-kiM tarhi rudrAdayo muktidAtArona bhavantIti manudhve ? vAkpatiH--evaM saMbhAvyate / sUrayo babhASire-tarhi yo muktidAnakSamastaM zRNu paThAmaH-jaM diTThI karuNAtaraMgiyaphuDA eyarasa somma muhaM, AyAro pasamAgaro pariyaro saMto pasannA taNU / taM manne jarajammamaccuharaNo devAhidevo jiNo, devANaM avarANa dIsai jao neyaM sarUvaM je||1||vaakptiH-s jinaH vAste ? sUrayaH-svarUpato muktI, mUrttitastu jinAyatane / tataH zrIAmanRpakArite prAsAde zrIjinamUrti darzayitvA taM pratibodhya jainadharma prati|pAdya kiyadbhirdinaiH kinyakucha prAptAH, caraiH prAgapi jJAtavRttAnto rAjA tatsaMmukhaM gatvA samahaM tAn prAvezayat |raajaah-- bhagavannadbhutaM prabhUNAM vacaHsAmarthya, so'pi yat pratibodhitaH / prabhuH prAha-atha kA zaktirmama yattvaM na budhyase / rAjAha-samyagbuddho'smi, tvaddharmo'stIti nizcitam / mAhezvaraM punardharma, muJcato me mahAvyathA // 1 // tena he bhagavan ! pRcchAmi ko me| pUrvabhavaH? pradhAnA api tadA prAhuH-bhagavan! prasadya nRpapUrvabhavaH kathyatAm / tataH prabhuH praznacUDAmaNizAstrabalena taM prAha-zRNu bhUpate ! kAliJjarAkhyasya gireH zAla dumolasthazAkhAbaddhabhujadvayo'dhomukho jaTAkoTisaMspRSTabhUtalo vyahne vyahe mitAhArI rAgAdirahitaH sAgraM varSazataM ghoraM tapastatvAyuHprAnte tvaM raajaa'bhuuH| yadi na pratyayastadA subhaTAn preSaya, adyApi tattaroradhasthA jaTA AnAyaya / iti zrutvA nRpo jaTA AnAyayat / munIndro'yamaho! jJAnI ko'pyadbhuta iti prazaMsAM cakre ca / kA anyadA prapaJcalakSairapi durgrAhyaM rAjagirinagaraM rAjA rurodh| tatra samudraseno rAjA, sa prAkAraH kathamapi grahItuM na zakyate / / 1000000000000000000 jaja Jain Education Internet For Private Personel Use Only ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ prururururu.iru 0000000000000000000000 tato rAjA sUri papraccha-bhagavan ! kathaM grAhyo'yaM prAkAraH? sUriH praznacUDAmaNizAstrAdvicAryAbravIt-pautraste bhAja imaM grahISyati / tato haThAdrAjA tatraiva dvAdazavarSANyasthAt, tato dundukanAmnaH sutasya suto'jani / sa ca paryaGkikAnyasta pradhAnairjAtamAtra evaM durgAsannamAnItastanmukhaM saMmukhaM kRtvA sa durgo gRhItaH / paraM durgAdhiSThAtA yakSaH pratolIstho janA hanti / tatastatra gatvA rAjJoktam-lokAn muktvA mAmeva ghAtaya / tato nRpasya sattvena sa tuSTo janopadravAnnivRtto matrA prapede / Amo mitrayakSapAce svAyurmAnaM papraccha, SaNmAsyAmeva zeSAyAM kathayiSyAmItyuktvA yakSastiro'bhUt / avasare cala tadabIt-gaGgAntarmAgadhe tIrthe nAvA'vatarataste mRtyurasti / jalAmaM niryAntaM dRSTvA tadabhijJAnaM jJeyam / rAjan! pretyAthamAcareti ca / tato rAjA zrIgurUpadezAnmahatA vistAreNa zrIzatruJjayayAtrAM kRtvA digambaragRhItaM zrIgirinAratIrthamavAla yat / tataH svaM pUraM prApa / dundukaM rAjye nivezya prajAH kSamayitvA gaGgAtIrasthamAgadhatIrtha prati calanAvamAruroha mUriNa |saha, tanmadhye dhUmanirgamaM dRSTvA vyantarAkhyAte smRte sUrirAmanRpamAha-prAnte'pi jaina dharma prapadyasva / tato rAjA jaina yA prpdyottmaarthmsaadhynnmskraaraadhnprH| tataH zrIbappabhaTTiguruH kanyakulaM prAptaH svagacchamapAlayaditi / ete zrIvA TTiguravaHzrIvAmanRpaM duSpratibodhamapi mano'nugatasamasyAkavitvAdigoSThayA yathA tanmano'nuvRttitaH tasyaihikApannistAraNata pAyaprakaTanAdisamAcaraNena prINayanto maitrIvRttyA pratyabodhayan dharmaHmanAga nRpasyAnAnukUlyaM jJAtvA ca dUnA dezAntara vyahArdustena mitratulyA evamanye'pIti kRtA mitradRSTAntabhAvanA // bandhutti-yathA bandhuH sadApi sasnehahRdaya eva nijabandhuM zikSayati hitAdi yathAvasaraM, paraM tathAvinayopacAra .ktirururururururururu Jan Education inte For Private Personel Use Only Masalnelibrary.org Page #147 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 6 kAdikarmasvanAdaraH, nApi tadapekSI, parasmAdapi viziSya parAbhave saGkaTAdau ca bhavatyeva tasya sahAyaH / tathA kecidguravaH sU0vi0 zraddhAluSu janeSvakRtrimAtucchavAtsalyabhRtaH sadApyupadizanti paramArthahitaM dharma, na punastadviSayaguNasaMstavAvarjanAdivi zeSopacArakriyAsu tathAdarabhAjaH / nApi tebhyastAdRgbAhIkopacArAdyAkAniNo, viziSya paraM parAbhave rogAtaGkAdau saGTe caihike'pi dharmasthirIkaraNAdyartha, pAratrike'pi ca dharmAdigocare bhavantyeva teSAM sAhAyyakRta: sarvazaktyApi, yathA zrIhemacandraguravaH zrIkumArapAlanRpaM prati / tathAhi-anyadA zrIjayasiMhadeve gurjarAdhAcyAM rAjya zAsati tadbha yAnnaSTavRttyA bhrAmyan zrIkumArapAlaH stambhatIrthe prAptaH / tatra jighAMsutayA prAptarAjanarebhyaH paritrAtaH zrIhemasUribhiH kazAlAsthabhUgRhanikSepAdinA kathamapi / tataH kramAdrAjyaprAptau pattane zrIhemacandraguravo vidyudvighnaannistaaryaanyckrustm| tadyathA-anyadA zrIguravo'pRcchannudayanamantriNaM, rAjAsmAkaM smarati naveti / mantriNoktam-neti / tato'nyadoce zrIgurubhiH, mantrinnadya bhUpaM raho brUyAH " adya tvayA navyarAjJIgRhe na svaptavyaM, rAtrI sopasargatvAt / kenoktamiti pRccheccettadAtyAgrahe mannAma vAcyamiti / tato mantriNA tathokte rAjJA tathAkRte nizi vidyutpAtAttasmin gRhe dagdhe rAjyAM ca mRtAyAM camatkRto rAjA sAdaram mantrina ! kasyedamanAgataM jJAnaM mahatparopakAritvaM cetyatinirbandhe mantriNoce zrIgurusvarUpam / pramudito nRpaH tAnAkArayAmAsa sadasi / zrIgurUn dRSTvAsanAdutthAya vanditvA prAJjaliruvAcabhagavan ! tadA stambhatIrthe rakSito'haM zrIpUjyaiH, saMprati cAsmAdupasargAttato niSkAraNaprathamopakAriNAM pUjyAnAM kathaJcanApyahaM nAnRNo bhavAmi / tato rAjyamidaM gRhItvA mAmanugRhANeti / tataH sUriruvAca-rAjan ! niHsaGgA 00000000000000000000 iruttuttuttuttuttuttuttuttuttuttu // 60 / / Jain Education in all For Private & Personel Use Only wwdainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ nAmasmAkaM kiNraajyen?| kRtajJatvena rAjendra!, cetpratyupacikIrSasi / AtmanIne tadAjaina-dharme dhehi nijamanaH ||shaattoraajaahbhvduktN kariSye'haM, sarvameva zanaiHzanaiH / kAmaye'haM paraM saGga, nidheriva tava prabho! // 2 // ityAdi / tataH zrIgururnRpasya yathAvasaraM dharma dizati / nRpazca kadAcidAkArayatyAsthAne zrIgurum / anyadA zrIkumAranRpaH somezvarayAtrAyai calana zrIgurUn sahAkArayAmAsa kramAtIrtha prAptaH kRtasakalakRtyazca rAtrau somezvaraprAsAde garbhagRhe zrIgurUnAkArya smAha-he bhagavan ! devaH somezaH, maharSirbhavAn, tattvArthI ca mAdRza ityasmiMstIrthe trikayogastriveNIsaGgama ivAdya jjnye| mitho| viruddhasiddhAntavAdidarzanardevagurutattvAni bhinnabhinnatayA procyante tasmAttadadya rAgadveSau vimucya prasadya samyagdevAditattvaM prasAdaya / tataH kiJcidvicAryocuH zrIguravaH-rAjan ! zAstrasaMvAdenAlaM, zivaM pratyakSayAmi tava purH| dharma vA daivataM vApi, yadayaM vakti shngkrH| tadupAstistvayA dheyA, mRSA na khalu devgiiH||1|| tato'smaranmantraM shriisuuryH| 16 arddharAtre liGgamadhyAjjyotistanmadhye mahezo gaGgAjaTAzazikalAhaktrayAdyupalakSitaH pratyakSI babhUva / zrIguravo dhyAnaM muktvA rAjAnaM smAhuH-nRpa! pazya puraH zivaM, enaM prasAdya pRSTvA ca samyaktattvaM vidAkuru / rAjApi hRSTaH praNamya taM papraccha / Iza uvAca he kumAra ! cettvaM bhuktimuktipradaM dharmamicchasi tadA sarvadevAvatAro'jihmabrahmabhRdeSa gururbrahmavakSmAtale'dhunA jayatItyetadAdiSTaM tanvan sveSTamavApsyasItyuktvA tirodhaat| tato vismero nRpaH sUrimUce-tvameva me'sIzvaro yasyezvaro'pi vazyaH / ataHprabhRti me devo, gurustAtaH savitryapi / sahodaro vayasyazca, tvamevaiko'si naaprH||1|| iha lokaH purA'dAyi, mahyaM jIvitadAnataH / zuddhadharmopadezena, paraloko'dya dIyatAm // 2 // tataH kramAsUrivacasA samyaktvAbhi 000000000000000000000 ityasmiMstIrthe garbhagRhe zrIga tasmAttadadya rAgadveSAma ivAdya jjnye| miyo DESH bAni bhinna bhinna cuH zrIguravaH sa u.11 Jain Education in For Private Personel Use Only PARTrinelibrary.org Page #149 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 6 munisundara ThAmukho'bhUt / zrIzAntipratimA devatAvasare'tiSThipat / atha nRpaM zrIjainadharmAnuraktaM jJAtvA viprairAkAritaH, pratyakSasarasvatIko sU0 vi0 mahendrajAlAdividyAcUDAmaNyAdizAstrairatItAnAgatAdivettA pUrakarecakakumbhakapavanasAdhanApaTuzcaturazItyA 84 sana // 61 // karaNapravaNa AmatantubaddhakamalanAlakadalIpatrAsanAdyadhirohI yathAharUpakriyApaTurdevabodhiH pattane prApat / rAjJA samahaM pravezitaH / kamalanAladaNDamAmatantubaddhaM kadalIpatramayAsanaM aSTavArSikazizuskandhanyastamAruhya nRpasadasyAgAta, sarveSAM vismayaH, Asane nivezita AzIHpurassaraM tattadadbhutakalAvijJAnA'pUrvaprabandhAdibhirnRpaM parikara cAraJjayat / tato visRSTasabhaH kSamApo devatAvasarakaraNAya prApto, devabodhirapi vayamapyadya rAjJo devapUjAvidhi vilokayiSyAma ityAdivAdI rAjJAkAritastatrAgAt / rAjApi kAJcanapaTTe zaGkarAdidevAn zrIzAntipratimAM ca nivezya pUjayAmAsa / tadA jinapratimA dRSTvA'vAdIddevabodhiH-rAjan ! na yuktaM tavaitatpUjanAdi / yataH-"avedasmRtimUlatvA-jinadhI na sattamaH" // api ca, "nolanIyAH kuladezadharmAH" kizca,"nindantu nItinipuNA yadi vA stuvantu" ityaadi| tato nRpo'vocat, he devabodhe! zrIto dharmo hiMsAkaluSatvenA'sarvajJapraNItatvena ca mama manasi na pratibhAti / jainastu sarvajIvadayAsundaratvena bhRzaM svdte| punardevabodhiH proce-rAjan ! yadi na pratyeSi tadA mahezvarAdIn devAn svapUrvajAMzca mUrtimato'trAgatAn svamukhena pRccheti nigadya vidyAzaktyA tAnadIdRzat / atra mahezvarAdidevatrayapUrvajasaMvAdo devabodhivacanAnusAreNa jJeyaH, yAvadasmatpratikRtireSa devabodhirmahAyatI gurutayA svIkArya ityAdyuktvA te sarve tiroddhuH| tato bhUpo vismitaH somezoktaM taduktaM ca smaran jaDa ivA'jani / atha mantrivacasA jJAtatatsvarUpAH zrIhemasUrayaH kSamApatiM sAMzayikamithyAtvApado nistArayituM GOOGGGGGGGGOODDESS Geocc33540000000OOOO // 61 // Jain Education in For Private Personel Use Only Page #150 -------------------------------------------------------------------------- ________________ T hiet Giap tu 4 prAtabhittito dUre saptagabdikamAsanamadhyAsya sthitAH / tato devabodheH samaH kalAvAn guruna dRzyate ko'pi, paraM nijagurau zrIhemAcArye kiJcitkalAkauzalaM saMbhAvyate navetyAdi vadannRpaH svAmin ! prAtardevabodhyAdisamakSaM pRcchayante gurava ityAdimantrivacasA devabodhyAdiparivRtaH prAtagurUnnanAma / tato'dhyAtmazaktyA paJcApi mArutAnnidhyAsanAtkiJciducchvasya vyAkhyAtumArebhire guravaH, tAvatpUrvasaGketitaH ziSyo'dharAsanamAkRSat / tato nirAdhArA evAskhalitavacanaiH sArddha praharaM vyAkhyAnti sma / atha devabodherapi rambhAsanamAsIt , maunena ca kAyavAyavaH sujayAH syuH, paraM vyAkhyAnayato'sya sthitiratikautukakarIti cintayannapaH zrIgurUnAsane nivezyovAca-tirohitAH sarvakalAH kalAvatAM, kalAvilAsaistava sUrizekhara ! / tejasvinAM kiM prasaranti dIptayaH?, samantato bhAsvati bhAsvati sphuTam // 1 // sUrayo'pi mama devatAvasaraM pazyetyudIrya zrIcaulukyamapavarake'naiSuH / tatra ca purApi hemAsaneSu niviSTAMzcaturmukhAnaSTamahAprAtihAryAdivirAjitAn catuHSaSTi 64 surendrasevyAn sAkSAccaturvizatiM 24 jinendrAn zrIcaulukyAdInekaviMzati 21 svapUrvajAMzca ratnAbharaNAdivizvAtizAyisampadADhyAn zrIjinAgre yojitapANIn dRSTA'namat / te'pyavadan-rAjannekastvameva vivekI jagati / yo | hiMsAduSTaM zrautaM dharma tyaktvA dayAdharma prapannaH, ayaM guruH sarvadevatAvatAra eva taduktaM tattvamArAdhayeti / pUrvajA api vatsa ! tvayA jinadharmAdaraNAdvayaM sugatibhAjo'bhUma / IdRzIM ca mahA~ bhuJjamaha ityAdyuktvA tiro'dhuH / tato dolAyitamanA nRpaH samyaktattvaM zrIgurUnaprAkSIt / zrIsUrayaH procuH-rAjannindrajAlakalAvalgitamevaitanna kazcitparamArthaH / devabodherekaivaiSA mama tu sapta santi, tacchatyA darzitamidam / yadi na pratyeSi tadA vada, vizvamapi samayaM darzayAmi, paraM na kiJcidetat, BOOOOOOOOOOOOOOOOO pA darzitamidam rAjannindrajAlakatyAdyuktvA tiroDa yeSi tadA vada, vigatamevaitanna kazcitparamArthaH / dolAyitamanA JainEducation jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 6 munisundara tattvaM tadyattvAM somezo'vadadityAdi / tataH zrIgurusAhAyyAnnistIrNastAM mithyAtvApadaM dRDhasamyaktvo babhUva kramAditi / sU0 vi0 athAnyadA navarAtreSu devatArcanakA bhUpaM vyajijJapan-he narendra ! kaNTezvaryAdikuladevInAM balihetoH7,8,9, dineSu kramAt 7,8,9, zatAnyajamahiSA dIyante, no ceddevatA vighnakAriNyo bhavantItyAdi / tato rAjA zrIguruvacasA dinatrayaM bhogAdi // 62 // kurvan jinezvaradhyAnakatAnonavamIrAtrauyAvadAste tAvatkaNTazvarI trizUlahastA sAkSAdbhUyA'vak-rAjan! aiSamo(etadbho)'smaiyaM kasmAttvayA nA'dAyi? tvatpUrvajaiH praagdttmityaadi| rAjA smAha-he kuladevate! vizvavatsale! saMprati jIvadayAdharmamarmajJo nAhaM jIvAn hanmItyAdyatra jIvadayAsthApanA, devIM prati tdupdeshshc| tato ruSTA devI trizUlena bhUpaM mUrdhni hatvA tiro'bhUt / / tena divyaghAtena sadyo nRpaH sarvAGgINaduSTakuSThAdirogagrasto'jani / tato mantriNamAkArya devIvyatikaramAcakhyau, dehasvarUpaM cAdarzayat / tato vajrAhata iva jajJe mantrI, rAjA'vak-mantrinna me kuSThAdi bAdhate, kiMtu maddhetukaM jainadharme lAJchanaM bhAvIti yAvatko'pi na vetti tAvadrAtrAveva vahnau pravezyAmItyAdivadantaM bhUpaM niSedhya zrIgurUNAM tatsvarUpaM jJApitavAn / tato gurudattA'bhimantritavAriNA siddharaseneva jAtyahemadyutirnupadevo'bhUt / mahAn harSo jinadharmaprabhAvanA / prAtarguruvandanAya gacchan zAlApradeze strIkaruNasvaraM zuzrAva bhuupH| tatastAM kaNTezvarI nizi dRSTAM pratyabhijJAsIt, zrIgurun prasAdha mantrabandhAdamocayacca / tadanvaSTAdaza 18 dezeSu jIvarakSAtalArakSatAM kurvatI sA raajbhvndvaare'sthaat| atha zrIkumAranRpo'nyadA varSAsu zrIpattanapratolIbhyo bahinirgamananiyama jagrAha / taM niyamaM carebhyo jJAtvA gurjaradezabhaJjanAya garjanezo mahAnIkA tAprayANamakarottatsvarUpaM carebhyo jJAtvA ekato dezabhaGgo lokapIDA'nyato vratabhaGga ityato vyAghradustaTIsaGkaTe patitaH GOGOOGGREGROOGOGO irukkaarurururururu. karuNasvaraM zuzrAva bhUpAyahamadyutirnupadevo'bhUta madhya zrIgurUNAM tatsvadharma lAJchanaM bhAvIti/8 // 62 // Jain Education in For Private & Personel Use Only Jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ 0000000000000000000004 sAmAtyaH zrIkumArapAlanRpaH zrIgurUNAM jJApitavAMstatsvarUpam / tataH zrIguravo-rAjan ! tvadArAdhitadharma eva sahAyastaSa, cintAM mA kRthAH sarvathetyAzvAsya nRpaM dhyAnamArUDhAH / gate muhUrte gaganAdhvanAyAntaM palyakamadrAkSInRpaH / sa ca suptakapuruSaH kSaNAdAgatya guroH purastasthau palyaGkaH / ko'yamityAdipraznapare bhUpe sa garjanAdhIzo'yaM palyakasupto yastavoparyAgacchanabhUdityavocana suuryH| tato jajAgAra zakAdhIzastanmahimAnaM tadaizvarya devatAsAhAyyaM zrIguruvalaM ca vimRzya zrIkumArapAlena saha tyaktavairaH svadeze pratipannaSANmAsikasarvajIvA'mAriH satkRtya rAjJA visRssttH| athAnyadA nizi sukhasuptasya bhUpasya zyAmAgAskararUpA kAciddevI pratyakSIvabhUva / nRpapRSTA'vadalUtAdhiSThAyikAha, pUrvazApAttvadane pravakSyAmItyuktvA gatA / prAtastatsvarUpaM nRpaH zrIsUribhyo jJApayAmAsa / tairdharmopadezaH pratanyate sma, rAjan ! dharma kurvityAdi / rAtrI bhUpasya mahAvyathA'jani / rAjikAkaNamAnaH pRSThe piTako'bhUt / pratIkArairapyanupazame zrIguravaHprAptA, rAjAnaM duHkhAtaM dRSTvA'vasarocitamupadizya mantriNaM smAhuH-mantrinnapAyAnAmupAyAH syuH, bahuratnA vasundharA / manyAhAdizata / zrIgururabhyadhAtnAtra mantrAdInAM prabhAvaprasaraH, paraM yadyanyasya rAjyaM dIyate tadA rAjJaH kuzalaM, paraM nAyaM dharmaH zrIArhatAnAm / tato'smAkameva rAjyamastu / rAjoce-bhagavan ! ko nAma kIlikAhatoH prAsAdocchedamicchatItyAdi / guravo'bhyadhuH-rAjan / yuktamuktaM yadi me zaktirna syAta, paraM-zakto hanUmAn yadabandhayatsvaM, viSNurdadhau yacca zikhAsvarUpam / sairandhrikAkAradharazca bhIma-stathAhamapyatra kRtau smrthH||1|| tataH kramAcchUnyacitte bhUpe sarvasAMmatyena zrIsUrI rAjye upaviSTaH / tatkSaNameva rAjJo vyathA sUrivapuSi saMkrAntA / guruvyathAM jJAtvA rAjA vajrAhata iva gatasarvasva iva khedamaduro babhUva / tataH pakkaM 000000000000000000004 Jan Education For Private 3 Personal Use Only ainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 kUSmANDamAnAyya, pravizyAntaH svayaM guruH / tatra nyavIvizalUtAM, tadaivAbhUttadanyathA // 1 // utpAdyAndhapradhau kSiptaM, kazcid upadezara0 nolate yathA / evaM svasthamabhUtsarva, rAjJo janmotsavaH punH||2|| iti / iha yathaihikasaGkaTeSu dharmagocaradevabodhyAdikRta taraMga 6 saGkaTeSu ca sAhAyyakAritvAt paramArthahitopadezakatvAtkRtrimasnehAdimattvAcca bhrAtRsamAH zrIhemasUrayo'bhUvan zrIkumArapA-1 kAlanRpAlaM prati, tathAnye'pIti bhraatRdRssttaantbhaavnaa| | piutti-pitA yathA ekAntavatsalahRdayaH putra sAmnA tADanAdinApi ca zikSayati, parAM pratiSThAM cAropayati / evaM lakecana guravo'pi zrAddhajanamiti yuvraajrssivt| tathAhi-acalapure jitazatrunRpaputro yuvarAjaH, zrIrohAcAryapArthe pravrajitaH, kI kramAtsakalAgamapAradRzvA vividhalabdhimAMzca jajJe / viharannekadA'calapure samAgataH pRcchati-atra ke'pi sAdhavaH? sAgArikA bhaNanti, na zaknuvanti sthAtuM sAdhUpadravakRto rAjapurodhaHputrayoragre, tatastatpratibodhaM manasi kRtya tayohe lokaihamAnu pazca bhRzaM vArito'pi bhikSArtha prApa / tato mAsmadRSTau maharSeravajJAbhradityato bhItabhItAbhirantaHpuranArIbhimaharSe! mandaM mandaM / jAvada, uparibhUsthI kumArI zrISyata ityAdi vAryamANo'pi gADhagADhasvaraM dharmAziSa datte / zrutvA''gatau kumArau Ucatuzca-1 RSe!nartituM vetsi? RSirabhASata-bADhaM, paraM yuvAM samyag vaadytm| tato muniranRtyat, tau ca vAdayataH, paraM na samyagjA-1 |niitH| tato'vakAzaM labdhvA visRjya nRttaM zikSitau maharSiNAGgAnyuttArya ca krandantau muktvA svapadaM prApa maharSiH, jJAta kA rAjJA, prApto gurupArthe, upalakSito muniH kSamitazca / tato nRpAtyAgrahAddIkSAM pratipAdya zirasi locaM prathamaM kRtvA ca prgunnii-16|| 63 / / kA kRtau pratrAjitau ca / yataH-valAdattAni bAlAnAM, vidyAbhojanamauSadham / gavAM nAlikayA cAjyaM, tathA dharmo'pi puSTaye 1000000000000000000000 paakaaReeCONS Jain Education international For Private Personel Use Only naharjainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ 50000000&coooooooooo // 1 // iti| yathAsau yuvarAjarSirdhAtRja purohitaputraM ca tADayitvApi dharbha pratyapAdayat, evaM kecidguravo'pIti pitRsmaaH| iti pitRdRssttaantbhaavnaa| lA mAyatti-mAtA hi piturapyadhikataraikAntikAtyantikavAtsalyabhRd bhavati / taduktam-sudhAmadhuvidhujyotsnA-mRdvI kAzarkarAdibhiH / vedhasA sAramAdAya, janitaM jnniimnH||1|| zikSayati ca putraM vividhalobhapradarzanAdyanukUlAcaraNA dhupAyazatairapi sAmnaiveti / tathA kecidguravo'pi bhavyAniti mAtRsamAH / kamala zreSThisutapratibodhakatRtIyAcAryavat / lA tadyathA-zrIpuranagare zrIpatiH zreSThI paramasamyagdRSTiH / tasya kamalaH sutaH, paraM dharmaparAGmukho nirlajo vyasanI gurudarzanaM 131 duritamiti manyate, sAdharmikAn sarpAniva dveSTi, devAdhidevastutipAThaM zokAkrandamiva gaNayati, dharmaviSaye bahudhApi pituH zikSA bhasmanihutAyate sma / nAstikaH sarvatholluNThavacano niraGkuzaM grjnngraantshccaar| anyadA zrIzaGkarasUrINAmAgamaH, zreSThinA putrasvarUpavijJapanaM, kamalasya gurupArthe preSaNam,gurubhirupadezaH pRcchA ca; vatsa ! kiJcidvijJAtam ? kamala-na kizcit , kiM kAraNam ? mayA bhagavatAM kathAdi kathayatAM calantI ghaNTikA'STottarazatavAraM guNitA / tatazca pUjyaizcamaramerutomarAdizabdAH ke'pi galabalAyamAnAH zIghraM zIghraM paThitAH / tatrAntare ghaNTikAcalanasaGkhyA nAjJAyItyAdi / tato'yogyo'yamityupekSitastaiH / kamalaH suSThu hasito jaradva iti loke jgrj| lokAjjJAtataddhRttAntaH zreSThI lajitaH / punaranyadA zIlasA garagurvAgamaH / prAgvat sarva, navaramadhaH pazyatAsmayAkhyAnaM samyakcintanIyamiti guruzikSAvacaH / kamalena kITikAdarapra|| vezasaGkhyAkaraNAdi / tata upekSitaH sarvairapi saH / athAnyadA ke'pyAcAryA vipazcijanamanovasantAstatraiyaruH / tairapi zrutaM oorururururutu Jain Education For Private & Personel Use Only jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 64 // 00000000000000000000006 kamalasvarUpaM, hitArthatayA manasi pratijJAtazca tatpratibodhaH, zreSThino jJApanaM, gurUNAmAdaraM dRSTvA zreSThinA gurupArthe prahitaHlA pAca mAhatAbAupadezara0 kamalaH, prAgvannaTanadhiyA tatra prAptazca saH / duSTo mUDhazcAyamityanukUlAcaraNaraJjanaihikaphalopadarzanAdinA sAnA bodhya iti taraMga 6 vimRzyAvocurguravaH-bhadra kamala! vetsi kimapi vAtsyAyanazAstrarahasyam ? kamalaH proce-bhagavan ! kimahaM veniyA prasadyAdizantu sAraM kiJcit / guravaH-pUrva strIrasArthinA strINAM guNA avgntvyaaH| guNeSvapi bhAvAnuviddhatA prdhaanm| yadAha-AkAraiH katicidgirA kuTilayA kAzcitkiyatyaH smitaiH, svairiNyaH prathayanti manmathazaravyApAravazyaM manaH / kAsAJcitpunaraGgakeSu masRNacchAyeSu garbhasthito, bhAvaH kAcapuTeSu puSkaramiva pravyaktamutprekSyate // 1 // ityAdikAmakathAbhirAkSiptahRdayaH prAha kamala:-bhagavan ! ka evamanyo vetti ? nIrasapUrvasUrivAgviSadagdhaH punarullalAsa me mnstrurbhvdvcnaamRtsaarnnyaa| nityaM vandaka eSyAmIti pratizuzruve / tataHpratyahamAyAti, kadAcidarthakathA, kadAcitstrIkathA, kadAcidindrajAlavidyAvinodaH, kdaacitprshnprhelikaadyH| evaM maaso'tygaat| Asanne vihArAvasare zrAddhA yathArha niyamAn prpdynte| kamalo'pi gurUn savinayamApapRcche / guravaH smAhuH-bhadra ! vijihIrSavo vayaM, kamapi niyamaM gRhANa, dharmo hi sAraH puruSArtheSu, kAsa ca saMyamasAdhya ityAdi / kamalo'pi viTatApaTuravak-bhUyAMso'pi niyamAH prAk santi me, tadyathA-upavizvaiva zayanIyaM, svavAJchayA na martavyaM, pakvAnneSu kavellakeSTakAdi na bhakSya, kSIreSu buhyAdikSIrANi na peyAni, akSataM nAlikeraM mukhe na // 64 // nikSepyaM, paradhanaM gRhItvA nArpaNIyaM pratyarpaNIyaM ced mhaavilmbenetyaadi| guravo'vadan-bhadra ! nAyaM hAsyAvasaraH, kimapi niyamaranaM gRhANa / kelIkilaH so'vak-prAtivezmikasya jarataH kulAlasya TaTTi dRSTvA mayA bhoktavyaM nAnyatheti me niya 10000000000000000000 Jain Education a l For Private & Personel Use Only Prainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ 0000000 00 mo'stu / gurubhistato'pi tasya dharmAvAptiM vijJAya sarvasamakSaM sa eva niyamo dRDhIcakre, pAlayati ca sa lokalajjAdinA, kiJcidAcAryasamparkajadharmazraddhayApi ca / anyadA rAjakule ruddho gRhamutsa(tsU)re'gAt / bhoktuM yAvadupavizati tAvaniyama o sasmAra / kulAlasya gRhaM prAptaH, paraM sa na gRhe, tataH khani praaptH| nIcaiH khanataHprAptanidheH kulAlasya Tahi dRSTvA dRSTA dRSTeti jalpana muSTiM baddhA pshcaaddhaavitH| zaGkitena kulAlenArddha sarva vA tava, paraM mA gADhaM vadetyuktvA pazcAdvAlito nidhi prApa / kulAlAya punardayayA kiJciddadau / tata ihApi dRSTadharmaphalastAneva gurUn zaraNIcakre / taduktaM dharma samyagArAdhya svargamavApa kramAcchivaGgamIti / yathA hi ete guravaH kamalaM sAmnavAzikSayaMstanmanoraJjanaprakArairevaM ye guravo bhavyAMstattanmanoraJjanAdibhiH sAmnaiva dharme pravarttayanti te mAtRsamA iti mAtRdRSTAntabhAvanA / kappataruNotti-kalpataruvatkecana guravaH sarvottamajJAnalabdhisamRddhibhRtaH surANAmapyArAdhyAstrijagato'pi spRhaNIyaguNA durlabhadarzanAH sakalamanovAJchitaphalArpaNazaktibhRto bhaktijalasekamAtrArAdhitA nijAzritAnAM mano'bhimatA azeSa sukhaphalasampAdakA bhavanti / vyuttarapaJcadazazata 1503 tApasAdipratibodhatatparaparamAnnabhojanAdikevalajJAnAvadhimanovAvAJchitaphaladAdhizrIgautamagaNadharAdivat / ityuktAH sarpAdibhirdRSTAntAdazadhA guravaH / teSvAdyAH SaT sarvathApyayogyAH, kugurava eveti tyAgamarhanti / apare ca SaDbhavajaladhitaraNatAraNaprabhaviSNavo yathottaramadhikAdhikazubhaphalapradAzca, sugurava ityAdareNa sevyA iti tattvam / atheyameva dvAdazabhaGgI zrotRnapyAzrityAtidezena dayate-tatra kecicyotAraH sarpopamAH syuryeSu sudhApUropamA api SUGGGGGGGGG4 Jain Education Interhit For Private & Personel Use Only C ainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 9000000 sugurUpadezA aikAntikahitA amRtamayA api viSatayaiva pariNamanti / yadAha-sA sAI taM ca jalaM, pattaviseseNa aMtaraM garuaM / ahimuhapaDiaM garalaM, sippauDe muttiaM hoi // 1 // dRSTAntAH kAlakaMsUribhAgineyaturamiNinagarIzadattanRpAdayaH 1 // // 65 // OM tathA kecidAmoSatulyA ye gurUNAM chidrAnveSiNaH pade pade sadasatpramAdaskhalitAdyuccArayantastAdRgUnindAparA bhavAdihetudurvacanAyudhaistarjayanto dharmopadezAdyupAdadate gurubhyo, dhanamivAmopakA dhanibhyaH / zrIguravo'pi tathA tarjyamAnA api mA bhUvannamI dharmadveSiNa ityAdivikalpAhitabhiyastebhyastathAvidhebhyopi zrAddhebhyo yathArha dharmopadezAdi dadate / tataste AmoSakatulyA, bhaNitAzcaite kharaNTAditulyatayA''game'pi / yathA -jaha siDhilamasui dabaM, chuppataM pihu naraM kharaMTei / evamaNusAsagaMpihu, dUsaMto bhannai kharaMTo // 1 // thaddho chippehI, pamAyakhaliANi niccamuccarai / so savakki kappo, sAhujaNaM taNasamaM gaNai // 2 // nicchaio micchatti, kharaMTatulo savakitullo a / vatrahArao bahU jaM (bahujA), jiNagehAIsu gacchanti // 3 // iti 2 // yathA ca ThakA mAyayA pareSAM dhanAdyapaharanti tathA kecicchrAddhAstAdRgvinayasaMvegavairAgyAbhAsadarzanasamyak zrAddhakriyAdevaguru| sAdharmikabhaktiprabhRtibhirvizvAsya pareSAM dhanAdyapaharanti / zrUyate ca bhramanti dAmbhikAH keci dadevagurudhArmikAH / paradvIpAdupetena, vikrItau vaNijA yatI // 1 // tatsambandhazca bhRgukSetre kecidAcAryAH / teSAM gaccho mahAn bAlazaikSAdyAkulaH / tatrAnyadA dvIpAntarAtpravahaNamAgataM tanmadhyAdeko vaNigmAyAvI kAryasyAdhItazrAvakAcAro bhraman vasatiM prApa / vavande OM gacchaM, prArebhe paricayaM, jajJe cAbhimata iva gacchasya, Avarjitau kSullakau, prastAvitA tayora pravahaNavArtA / jAtA tayoQ) staddidRkSA / gurUnApRcchaya taM khalaM puraskRtya gatAvupasAgaram / tadA ca vAhanapUraNikAvasaraH, prottambhitaH sitapaTa Jain Education upadezara* taraMga 6 / / 65 / / w.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ 0000000098cc99000000000EUR ityAdi / ArUruhacca tadA tau didarzayiSAmipAcchaThaHsa, tAvatpreritaM yAnaM, prAptaM barbarakUle,vikrItau tatra tau| gRhItaM bahu tanmUlyadhanaM, rajyante tatra dukUlAni nRzoNitaiH / takSyete tatra tau tIkSNakSuraiH, AkRSyate raktam / evaM kaSTaM sahamAnayorgato bhusmyH| anyadA bhUgupurAgataparicitazrAddhenopalakSya mocitau, pazcAtprAptAvAlocitapratikrAntau kriyAparau sevete sma gaccham / gateSu bahuSu varSeSu sa eva drohI vaNigAgAt "nisIhI" ityAdiprakriyApUrva pravRtto vandituM yAvadupalakSitastAvatkSulAbhyAM, na tu tena tau, AgatamAtreNa nimantritau kSullau yAnadarzanAya / brUtaH sma ca tau-diha babbarakUlaM, divANi a saDa tumha cariAI / anne vaMdasu sAvaya!, je tumha guNe na yANaMti // 1 // tacchrutvA naSTaH sa, jJAtatattvo gacchazciraM nandati | smeti / evaMvidhA anye'pi bahavaH prasiddhA iti 3 // atha vaNigvat kecana zrAvakA aihikamantratantranimittacikitsAdi-1| nopakurvantameva gurumiti kRtvA bhajante / / vastrAhArAdinopacaranti ca, nAparaM mudhAdAyitayeti vaNiksamA dRSTAntAH prasiddhAH 4 // anye ca vandhyagavIsadRzA yeSu subahvapi sugurUpadiSTaM bhasmanihutAyate na punaH kasmaicidguNAya, brahmadattacakyAdiSviveti 5 // apare punarnaTopamA ye sugurUktaM dharmopadezaM sarasakathAsUktAdirUpaM dhArayanti sarvamapi lokaraJjanArtha kaNThasthatayaiva na punarmanAgapyantarbhedayanti 6 // ete SaDapyabhavyA dUrabhavyA vA gurutarakANo vA sarvathApyabhAvyA ityupadezA'yogyA iti 6 // tathA kecana dhenusadRzA yeSu dattaM svalpamapi dharmapadaM mahAphalAya kalpate, dhanapatimahebhyavat / tathAhi-nandanRpe rAjyamanuzAsati dhanapatizreSThI zrAddheSu labdharekhaH svakriyAniSTho yathAvyavahArazuddhyA vyavaharati anyadA'pUrvavastuprAbhRtIkaraNAttuSTena rAjJA mukhyo mantrI kRtaH / tataH pramAdapaGkanimagno vyasmaratsarvaM dharmakarma, dUrIkRtA vgemttmlgengmgyehiy.gik yanti 6 // ete padazaM sarasakathAsUktAdirUna punaH kasmaicidguNAya, Jan Education For Private Personel Use Only ainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ manisandara vyvhaarshuddhiH| na jAnAti sAdharmikAn ,nApi gurUn , devAnapi, madirAmatta iva gatavivekacaitanyo'bhUt / tato gurubhista-II upadezara, sU0 vi0pratibodhAya gAthA preSi / ucchinnA kiM tu jarA, nahA rogAya kiM gayaM maraNaM / pihiaM ca narayadAraM, jeNa jaNo no kuNai taraMga 6 dhammaM // 1 // tAM vAcayitvA sadyaH prAbudhyata / samyagdharmamArAdhayAmAseti 7 // anye tu mitrapratimAH / ye guruSu prIti parAM vahamAnAstaduktaM dharmopadezapadaM paramArthahitabuddhyA pratipadyante AtmAnaM ca gurUNAM svajanAdapyadhikaM manyante, paraM yathAvasara vizeSakAryAdau praznAdibahumAnamapekSante / anApRSTAzca manAg ruSyantIti / tathA cAgamaH-mittasamANo mANA, Isi rUsai apucchio kajje / mannato appANaM, muNINa sayaNAu anbhhi||1|| eke punarbandhuvacchrIguruvacanaM paramArthahitadhiyA'GgIkurvate / muniSvekAntena hAdasnehabhRtaH parabhavAdau bhavantyeva ca sahAyAH, paraM vinayakarmasu tathA nAdarabhRta iti bndhusmaaH| yadAha-hiyae sasiNeho cciya, muNINa maMdAyaro viNayakaje / baMdhusamo sAhUNaM, parAbhave hoi susahAo // 1 // kecana punaH pitRsamA mAtRsamAzca tto'pydhikvaatslybhRtH| ubhaye'pi caikAntavatsalAH pramAdaskhalitAdau zikSayanti yathAvidhi sAdhUnapi / na ca dRSTatatskhalitA api manAgapi manasi niHsnehA bhavanti / yugapradhAnazrIkAlikasUrizipyazikSakazayyAtarazrAvakavat zrIzreNikAdivaJca / taduktam-ciMtai jaikajAI, na dikhalio vi hoi ninneho / egaMtavacchalo jaijaNassa jaNaNIsamo sddddo||1|| tatra pitRsamA ye yathAvasaraM sAdhUMstIkSNamapi zikSayanti / balabhadranRpavat / tathAhi-zvetavikApu- zrIASADhAcAryAH svaziSyAnAgADhayogAn vAhayanto nizi hRcchUlena mRtA devI- // 66 // bhUtAH / snehAt svadehamadhiSThAya yogAn sampUrNIkRtavantaH / tato navyamAcArya sthApayitvA svavRttAntaM nivedya ca svasthAnI 00000 00000000000000000 0000000000000000 Jain Education For Private Personal Use Only ainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ prAptAH / tatastacchiSyAstatsvarUpaM dRSTvA na jJAyate ko'pi kIdRza ityavyaktamatavAdino mitho vandanamakurvANA rAjagRhe mauryavaMzotpannavalabhadranRpeNa suzrAvakeNa sAmnA'pratibodhyAnAM teSAM pratibodhanopAyamaparamavibhAvayatA caurA iti kRtvA || dhRtAH kuTTayitumArebhire / te'vocanna vayaM caurA yatayo vayaM, tvaM zrAddhaH kimasmAn kuTTayasi? rAjAha-ko veda kaH kIdRza ityAdhuktiyuktibhiH pratibodhitA iti / mAtRsamAzca ye sAmnaiva prAyaH zikSayanti zrIzreNikavat / anyadA saudharmendreNa zrIsamyaktvadAyaviSaye zrIzreNikanRpaprazaMsA / azraddadhAnaH suraH parIkSitumanAH sAdhuveSo nadyAM matsyAn gRhItuM jAlapAdi vikarma kurvan zrIzreNikena tadA zrIvIrajinaM vanditvA puraM pratyAgacchatA dRSTazcintitaM kA ca-hA ! dhigeSa niSkalaGkadvitIyendunirmalaM bhagavacchAsanaM kalaGkayati / tato yathA'nye na pazyanti tathainaM nivartayAmyasmAduSkarmaNaH / tato nirvyaJjane (nirjane) sAmnA tacchikSA / tataH punaragre sAdhvIM piivrgrbhaamdraakssiinnRpH| mA bhUcchAsanoDDAha iti kRtvA''ptaH svagRhe AnAyya sAmnA zikSayitvA'pavarake AptadAsIkRtarakSAM tAM sthApayAmAsa prasavAvadhItyAdi / kalpatarusadRzAzca kecana zrAddhAH / yathAhi kalpataravaH svajAtau tarurUpAyAM paramAvadhibhUtAH sumanasse|vitAH sakalavAJchitadAyinazca svAzritebhyo bhavantIti, tathA kecicchrAddhAH zrAddheSu paramarekhAmAptAstattAdRgdRDhazIlasamyaktvAdiguNaiH surANAmapi sevyAH / svAzritebhyo yathArha dhanArpaNapratiSThAropaNAdineha dharmAropaNatatsA-10 hAyyakaraNAdinA, paraloke'pi ca vAJchitadAyinazca bhavanti zrIsaMpratinRpAdivat, SaSTyadhikazatatraya 360 vaNikpupatrasAdharmikasvasamIkArakasA jagasiMhavat, zrIRSabhadevAnvayAlaGkArasAdharmikabhaktiniSThazrIbharatacakrizrIdaNDavIryanRpAdi-| 00000000000000000 00000000000000000000000 u.12 Jain Education in A nelibrary.org Page #161 -------------------------------------------------------------------------- ________________ upadezara taraMga 6 manisandarAvat, zrIabhayakumArazrIvastupAlAdimantrivacca / teSAM saGgatirapi mahAbhyudayahetuzchAyeva kalpatarUNAm / yathA sU0 vi0bAzrIabhayakumAramantriNaH saGgatiH zrIArdrakumArasya kAlasaukarikAtmajasulasAdInAM ceti / nidarzanairityavagatya yogyA'yogyAn gurUn zrotRjanAMzca samyak / yogyAdaraM bhoH kuruteha zuddha-dharmAptito yena zivaM labhadhvam // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare dvitIye'ze psstthstrnggH|| 00000000000000000 0000000000000000000000 // 67 // Jain Education in Nainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ sI0000000000000000000 // atha sptmstrnggH|| punargurugocarameva yogyAyogyasvarUpaM nidarzanAntarairAhaayatari 1 siAla 2 makkaDa 3 kari 4 hari 5 bhAraMDa 6 jaccapoa 7 nibhA / saparabhavavAritAraNa, asattasattA bahU guruNo // 1 // vyAkhyA-ayastaryAdinibhA bahavo guravaH svaparayorbhavajalatAraNe'zaktAH zaktAzca bhavantIti piNDArthaH / atha bhAva-| nA-tatra ayaso lohasya tarI nauH, ayastarI sA hi tarI buddhyA mugdhajanarAzritA satI yathA gurutayA nimajatyeva svayaM jale nimajjayatyeva ca parAnapi svAzritAn, tathA kecidguravo mahArambhaparigrahAdimUrchAbharabhAritA vizeSato viSayavyAmUDhahRdaH svayaM mannA bhavajale majayantyeva ca svAzritAnapi / taduktam-parigrahArambhamannA-stArayayuH kathaM parAn / svayaM daridro na para-mIzvarIka mIzvaraH // 1 // api ca-duhaM paribhajjA karasaNa kijai, kavaNu sIsa guru kavaNa kA bhaNijai / mUDhau loka ayANa na bujjhai, kaddamu kaddameNa kima sujjhai // 1 // dRSTAntAH spaSTA eveti 1 // kA siAlatti-yathA hi zRgAlA nindyatamocchiSTAntravasA'sthyAdyAhAriNaH kSudrA niHsattvAvadhibhUtA mAyAbahulAH paravipratAraNaparAH zaThaprakRtayazca syuH / pUrAdyavasthaM ca tAdRgnadyAdijalaM na prabhUSNavastarItuM svayaM tArayituM ca parAniti / tathA kecicchRgAlavRttivihAriNaH sadA''dhAkarmAdidoSaduSTatvAdinA nindyamAhAramupabhuJjAnAH kriyAdiSu pramAdino niHsa irururururu Jain Education For Private & Personel Use Only HINjainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ upadezara taraMga 7 munisundara sU0 vi0 // 68 // 00000000000000000 tvaziromaNayaH kSudrAH pArzvasthAdayaH svasya pUjAdyartha bAlizajanAnAM vividhAvarjanaparAstebhyaH sukhAsevyaM kiJcideva svadevagurugotradevIpUjAdikaM dharmamupadizantaH kiJcidrakSAmantratantrAdyaihikopakriyAparA bakavRttayo'mI durArAdhyAzcetyAdivAgbhiH suvihitebhyo virajya tAnAtmavazIkurvantastairapi kiJcidaihikArthalubdhaiH pramAdaikavazaMvadacittavRttibhirmahAmohAndhatamasA'valuptavivekalocanairnivahamANadharmopadezakatayA sukhAsevyA ime prAJjalavRttayazca, bakavRttayo durArAdhyAzca suvi|hitaveSadhAriNa ityAdidhiyA''zrIyamANAzca bhavajale nimajjanti svayaM majayanti ca tAnapIti / etabhAvanA ca vizepAgamacchedagranthaprasiddhakathAnakato'vaseyA / taccedam-bane kvacidekaH siMho nivasati / sa ca sarvairvanazvApadairvanAntarAdekaikazvApadArpaNena sevAdibhizca prasAditastena dattAbhayaiH sarvopadravebhyazca trAyamANaiH sevyamAno virAjate / tasmiMzca vane mahAnokA vahati / anyadA tatra vane nadyA aktiTe mahAdavAgnirajvalat / tadA ca sarve zvApadAH saMbhUya vanAntarasiMhebhyo bibhyato vanAntareSu gantumazaktAH svasvAminaM siMhamupAsthiSata / svAmin ! asmAnnistrANAMstrAyasva trAyasvetyavadaMzca / siMho'pyeSa trAtAsmIti tAnAzvAsyAkArya ca nadyA upakANDaM jagAma / tAMzca kAMzcidArUruhatpRSThe, kAMzcitskandhe, kesarAdau pucchAdau ca vyalIlagaddaDham / phAlaM ca dattvA nadyAH parato'paptat / tAMzca tatrottArya punaH phAlaM dattvA'ktiTe praap| punastathaiva (cakre sa evaM) zeSazvApadAn sarvAnapi dvivaadiphaalairudtaaryt| upazAnte davAgnau punastathaiva sarvAn zvApadAnAktaTe prApayat / te ca zvApadAstadAdi siMhe saJjAtAdhikabhaktayastaM sevamAnAH sukhena vilasanti / tatra kazcicchragAlo labdho mayA zvApadottAraNopAyaH, ahamapyetAnevamuttArya taiH sevyamAno vilasiSyAmIti garvito'nyadA tathaiva lagne PCGrururururu // 68 // Jain Education For Private & Personal use only Homjainelibrary.org Page #164 -------------------------------------------------------------------------- ________________ 00000000000000000 davAgnau siMhamupatiSThamAnAn prAha zvApadAn-bhoH kimartha krUratarasya siMhasya pArthe gamyate ? ahaM bhavata uttArayiSyAmikA nadImiti / AkarNya caitattadvacanaM kecidvijJAH kathamasmaddhInabalo'pi tvamasmAnuttArayiSyasItyupahAsapUrvakaM tamavagaNayya pUrvavatsiMhamupasthitAstena rakSitAzca sukhino babhUvuH / kecittu jaDadhiyaH sukhAsevyatayA zRgAlamupAsthiSata / siMhavattenArohitAH svapRSThe, vilagitAzca pucchAdau, tatazca sa zRgAlaH kathamapyutpatya paratIragamanArhaphAlabalavikalatayA nadImadhya evA'paptat / AtmAnaM tAMzca nimajayAmAseti / evaM siMhasadRzA guravaH svaM svAzritAMzca janmajarAmaraNAdiduHkhadavAgnau prajvalati bhavaviSayatRSNAnadI tarItuM tArayituM cakSamA iti sevyA hitArthinA / zRgAlasadRzAzca kuguravaH zrutArthAdi-1 jJAnakriyAnuSThAnAdibalavikalAH svaM svAzritAMzca majayanti bhavajale / tathA cAgamaH-kusIlaliMgaM iha dhAraittA, | isijjhayaM jIvia vUhaittA / asaMjae saMjaya lappamANe, viNighAyamAgacchai se ciraM pi // 1 // uddesiaM kIagaDaM niAgaM, na muccai kiMci aNesaNija / aggI vivA sababhakkhI bhavittA, tao cuo gacchai kaTTa pAvaM // 2 // iti pariharaNIyA dUrata iti dvitIyo dRSTAntaH 2 // ___ atha makkaDatti-markaTo vAnarazcetyekArthoM, sa hi tAdRkphalAdyanindyAhAraH, prakRtyA cApalyabhRjaDaH, svalpasattvazca syAt / prAptazca prAgvarNitasvarUpAM siMhollaGghanIyAM kAJcinnadI yathAsambhavaM bahulajalAvagAhizAkhAbharataTataruzAkhAdyavalambabalena phAlapUrvakaM kathamapyullaGghate kazcittAM svena, na punaH paraM pratyullaGghayituM prabhuH / tathA kecidgurvAdiparatantratayA nirdoSAhArakalpitavRttayo'pyalpasattvA abahuzrutA viSayakaSAyAdipramAdaizcaJcalIkRtacetaso'ta eva samyaksaMyamakriyAsu tathAvidhaM iru rupaakrukaatu Jain Education in For Private & Personel Use Only Mainelibrary.org 0 Page #165 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 69 // Jain Education In nAdadhate praNidhAnam / tathA cAha stutikAraH - kSaNaM saktaH kSaNaM muktaH, kSaNaM kruddhaH kSaNaM kSamI / mohAdyaiH krIDayevAhaM, kAritaH kapicApalam // 1 // te'pi tAdRksmAraNavAraNAdisAvadhAna mahAzAkhA divistArataTata rusa mAnasugurvAdisAhAyyabalena kathamapyuttaranti bhavasAgarajalaM, na punaH parAnuttArayituM prabhavaH, yugapradhAna zrIkAlakasUriziSyAdayazcAtrodAharaNIkAryAH / yadvA yathA markaTAH prakRtyA capalAH pramAdinazca lokaprasiddhopAkhyAnena sugRhyAdiparagRhabhaGga eva kSamA na tu tatkaraNAdau / tathA keciduDDAhakalahamatsarAdibhirjinazAsanamahimno bhaGgameva kurbate na vRddhiM tatazca pareSAM bodhinAzahetubhavanena svasyApi bodhiM te nAzayantIti / taduktam - ceia dabaviNAse, isighAe pavayaNassa uDDAhe / saMjai cautthabhaMge, mUlaggI bohilAbhassa // 1 // tato dUre teSAM taraNatAraNazaktivArtApIti markaTadRSTAntabhAvanA 3 // karitti - yathA kariNo gajavarAH parAkramanidhayaH prasarpadarpabharavazaprollasatpracaNDazauNDIryataH proccaistara tarukhaNDamUlonmUlanai kakrIDitAH sajalajaladharagambhIra garjitatrAsyamAnAmudrakSudrAGgabhRto vindhyATavyAdau kvacitsala kyAdimAnAbhirAmataruvarArAmeSu svecchayA samaM hastinIbhiH sahelaM khelanti / tataH samIkSya mahAdavAnalaM kvacitprajvalantaH trasyantaH kvacitprAvyAvaNitaguNAgAdhataraGgiNIM prAptA jalakelilampaTatayA vyapanayantaH sakalabAhyAntarAtapavyApadaM tadUrmibhiH prApayantazca paramazaityasukhamAtmAnamuttaranti helAmAtreNa tAM prApnuvanti ca nirapAyaM padaM, paraM na teSAM mRgAdizvApadAdhipatyAdivyavahAraH kazcit nApi paraM skandhAdAvAropya tArayanti kazciditi / evaM kecana maharSayastaponidhayaH paJcavidhasvA|dhyAyadhvanigabhIragarjitatrAsyamAnA'mudrakSudra vikalpacakravAlAH samullasatprabaladharmazukladhyAnamahAvIryazauNDIryodrekadrutatarAmu 0000000000000099996 upadezara* taraMga 7 // 69 // jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ 000000000000000000001 drakarmadrumasamUlonmUlanaikAvizrAntakrIDitA bhavATavyAM mano'bhirAme zrImatyAtmArAme sahelaM khelanti saGgatAH sarvaviratizrIbhiH, nirIkSya ca prajvalatkSudrasattvasahasrasaGghalaM raudraM kaSAyadAvAnalaM trasyantastRSNAmahAnadI samullasatsAmyAmRtolarmibhiH sarvAGgINodyattApavyApopazAntyA paramazaityasukhamAtmAnaM prApayanto lIlAmAtreNottIrya prAmuvantyaikAntikAtyantika-16 nirAtaGkasukhaM paramapadaM, paraM svAtmatAraNaikaparatayA na prabhavanti parAMstArayituM, tAdRgdharmadezanAdyaprayogAttadUbalavikalatAdihetorvA zrIzAlibhadradhanyAdimaharSivat 4 // ___ haritti-harayaH siMhA yathA te mahAbalazAlino durdharSaprakRtayo jIrNatRNAdiparihAreNAnucchiSTabalapuSTikRnmahAmAMsAnyevAharantaH kairapi pAzeSu pAtayitumazakyA mahAbhaTAdInAmapi vazatAmanAyAntaH, svagandhakSveDAkrIDitamAtreNa mAdyanmahAgajaghaTA api vighaTayantaH, saGghAmAdau pucchacchaTAcchoTavikaTAH, kSudretarakSveDAghoranirghoSaiH karAladaMSTrAkrakacaistIkSNanakhAyudhaizca parAn zUrAnapi sadyaH samutthitA eva trAsayanto'trastAMzca vidArayanto nija (jA) vAsapadagirivanaguhAdi bhaGgajasUkaracchetRpuruSAdibhyo rakSanto, banAntarAnItaikaikAdipazupradAnasevAzaraNamArgaNAdibhiH prasAditAH svasvavanavAsinaH zvApadAn sarvopadravebhyastrA(ya)syamANAsteSvAdhipatyamanubhavantastaiH parivRtAH zlAghyamAnAzca bhraajnti(nte)| samaye ca tatra vane prajvalitadavAnale trastAn vanAntaraM prati nazyanto'pyantarAsthamahAnadImullaGghayitumazaktatayA zaraNamAgatAMstAMstArayantyeva, etadbhAvanA prAguktazRgAladRSTAnte cchedagranthagatakathAnakaprarUpaNayA kRteti / tathA kecinmahAmunayastapastejonidhayaH svaparamatA''gamataudyakhilazAstratattvAvabodhabahuvidhalabdhimahimakalAdisphuranmahAbalazAlinaH sarvAGgINodyadvAdAdimahAza 000000000000000000000000 Jain Education For Private & Personel Use Only ratdjainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 7 000000000000000000000 tibhirmithyAdRzAM parAbhavakSamatayA durdharSaprakRtayastRNasamAzuddhAhArAdiparihAreNa dharmavapuHpuSTikRcchuddhapiNDazavyAvastrapAtrAdiparibhogiNo rUpAdipAtranarAmarAGganAdhanAdibhirapi mohapAzeSu pAtayitumazakyAH svajanabhaktazrAvakazrAvikAdInAmapi mahAbhaktidAnavandanapUjAstavAdibhirapi-palimaMthamahaM viANiA,jAvia vaMdaNapUaNA ihaM / suhume salle duruddhare, viumaMtA payahijja saMthave // 1 // ityAdyAgamAnusAreNa tadaihikapratyupakArA'karaNAdinAhaGkArAdisUkSmazalyAdyanu tpattyA vA vazatAmayAntaH mAdyanmadakalaghaTA iva durgandhamithyAtvakaSAyaviSayAbhilASAdIn bhavyamanovanebhyaH svopadezamAtreNa trAsayantaH / parapravAdAMzca nAnApramANahetuyuktikalApaduddharopanyAsAdibhiH parAbhavavihvalAMstrAsayanto'trastAMzca ni jayanto nijagacchaM zrIjinazAsanaM ca pramAdAdibhyaH kuvAdibhyazca trAyamANA bahubhavyajanapratibodhapuNyalAbhAnurUpaM nAnAkSetreSu viharantazcocitavastrAhArAdidAnaparairbahuvidhai rAjAmAtyamahebhyAdibhavyanivahaiH zuddhopadezasmAraNA heyA'rthavAraNocitapreraNAdibhirmithyAtvakaSAyaviSayapramAdAdiripubhyastrAyamANairavizramaM vandanastutipUjAdiparaiH parivRtAzca zobhante / janmajarAmaraNAdiduHkhadavAgnimabhivIkSya trastAMzca tAn bhavaviSayatRSNAtaraGgiNI tArayanti / prApayanti zivapadaM, svayaM ca taranti zrIvajrasvAmyAdivaditi 5 // hA bhAraMDatti-bhAraNDA dvijIvA dvimukhA ekodarAzcetyAdilakSaNAH pakSivizeSAH, te ca sadApyapramattA yatkiJcitpAzAdi bhayasthAnaM zaGkamAnAH sarvAgrAhyaprakAramatyuccaizcarantaH kairapi kathazcanApi pAzAdiSu pAtayitumazakyAH, svapakSapravezAdinA svamAzritAMzca kAMzcitkiyannadIsamudrAdijalaM tArayanti / tathA jinakalpikapratimA tipannakAdyAH kecinmunayo| 90000000000000000000000 // 70 // Jan Education Internatione For Private Personel Use Only mainelibrary.org Page #168 -------------------------------------------------------------------------- ________________ STEFCCCCCCCCCCCCCS gurvanujJAtatayA ekakApratibaddhavihAriNaH sarvathA niHsaGgA niSpramAdA jinakalpAdyAcAramAcarantaH svaM vizeSopadezadAnAdirahitatayA kiyata eva svAzritAMzca bhavatRSNAjalamuttArayantIti 6 // jaccapoatti-jAtya uttamo yaH potastasya samAH kecit / ye hi mahApotA iva dRDhatamasamyaktavaphalakabandhalabdhAtmalAbhAH sarvato'pyatidRr3haniruddhazubhasarvAzravadvArAH pavitrasArvatrikamaitrImedurapramodapuNyakAruNyAdimahonnataguNasvarUpakUpastambhAvalambitavimaladharmazukladhyAnapradhAnasitapaTazriyaH satataM cAritravyApAragocarapramAdaparihArAdaskhalitapravRttayaH samyakkiyAnukUlaprabalapavanolAsanizcIyamAnAsannabhavodadhipAraprAptayaH samyaksvaparasavAgamataktattvAdyavagamagurutaranagarabha-1 rAhAryasAhAyyatayA pratikUlapravAdiprabalamahAbalairakSobhyAH SaTtriMzadvArgatazrImadguruguNaprabhRtipraguNazrIsArakrayANakasahasra-| paripUrNAntarA dhruvasthitiM lakSyIkRtya vizuddhamArgAnusAriNaH samyagmAtrAdhikazAstrazramaprameduraraGgasaMvegAbhagavairAgyavivekacchakatAdyutkaTavikaTasubhaTasahasrasaGkalatayA pretadviSayakaSAyAdiparimoSiNAmavipayA, atyugrajAgranmohamithyAtvAdikunahagrAhasahasrAMnAsayantaH sudUraM saddezanAsAMrAviNena prodyadvahuvidhabuddhilabdhimahimasamRddhyAdivividhazAntikavidhiyathA'vasaraparAkriyamANasamagradivyAdyupasargavagastittAdRgguNA'paramunivaralaghupravahaNasahasraparikaritAH suguravastArayanti helAmAtreNa duSpAramapi bhavajaladhijalaM svaM , svAzritAMzca zatasahasramitAnapi, zrIgautamagaNabhRtzrIjambUsvAmyAdivat // 7 // nidarzanairityavagatya saptabhi-gurusvarUpaM vividhaM bhave budhaaH|| svayaM taraMstArayituM hi yaHprabha-stamAzrayadhvaM suguruM jayazriye // 1 // // iti tapAzrImunisundarasUriviracite zrIupadezaratnAkare sptmstrnggH|| 0000000000000000000 Jan Education in For Private Personel Use Only N ainelibrary.org Page #169 -------------------------------------------------------------------------- ________________ munisundara // athaassttmstrnggH|| upadezara0 taraMgA punaH prakArAntareNa gurugataM yogyaayogysvruupmaah||71|| rIgaNi 1 tAla 2 kayalitaru 3 girisirivarataru 4 nibhA cauha gurunno| suhaduhagijjhA'suhasuha-dhammaphalA kevi avakesI // 1 // vyAkhyA-rIGgaNItAlakadalItaravaH prasiddhA, gireH zirasi viSamonnatapradeze varaH prazasyo yastarurAmAdiH, taizcaturbhissadRzAzcaturdhA guravo bhavantIti / sAdRzyameva vizeSaNadvAreNAha-suhaduhagijjhA'suhasuhadhammaphalA iti / yathA te pUrA catvAro'pi taravo yathAkramaM sukhaduHkhagrAhyAzubhazubhaphalA bhavanti tathA guravo'pi kramataH sukhaduHkhagrAhyAzubhazubhakA dharmaphalAzcaturdhA bhavanti / tathAhi-sukhagrAhyA'zubhadharmaphalAH 1, duHkhagrAhyA'zubhadharmaphalAH 2, sukhagrAhyazubhadharma-15 phalAH 3, duHkhagrAhyazubhadharmaphalAzca 4 / tatra azubho dharmo hiMsArAtribhojanAdirUpo durgatihetutvena / zubhadharmastu jIvadayAsatyazIlasantoSAdirUpaH, paramapadAvadhisadgatisukhahetutveneti / kecidguravaH punaravakezitaruvanniSphalA eva syuH, zubhadharmarUpamazubhadharmarUpaM ca phalaM na ddtiityrthH| tatra rIGgaNItaroH phalAni azubhakaTurasattvAdazubhAni, bAlAnAmapi sukhagrAhyANi ca yathA syustathA kecidguravo rIGgaNItaruvad guruguNarahitatvena nIcatamA azubhadharmarUpaM phalaM svAzritebhyastathAvidhakSayopazamajavAgyuktibahuvidhadRSTAntAdiprayogatAdRkcamatkArazaktidarzanAdiraJjanakalAkauzalAdibhistathA dadati 00000000000000006 0000000000000000000000 mAtra azubhI dharmo ta kecidgurakhAmakarasattvAdazamI phalaM svA Jain Education Inter For Private Personel Use Only ainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ oorurururururururururururu yathA bAlabuddhInAmapi sukhagrAhyaM syAt pippalAdavat / campAyAM zreSThI bhAnurbhAryA subhadrA, tayoH putrazcArudatto'nyadA vane prApto vaitADhyavAsyamitagatividyAdharaM vairiNA kIlitamapazyat / saJjAtakRpastanmocanopAyaM gaveSayaMstadIyakhagakozAntaHsthitAM vizalyauSadhImadrAkSIt / tatprayogeNa taM vyamocayat / sa vidyAdharastamupakAraM smaran svaM sthAnamApa / tataH kramAccArudattaH kanyAM prinninye| tadvilAsaparAGmukho mAtrA kathamapi gaNikAgRhe kSiptastatra dvAdazava(bhirva)H SoDazakoTImitaM svarNaM bubhuje| anyadA nirdhanoktayA (dhanatayA)parAbhUtaH svagRhe gato mAtApitroH svargamanaM, dhanabhraMzaM, patnyAH pitRgRhagamanAdi jJAtvA viSaNNaH zvazuragRhaM prAptaH / tataH zvazuradhanaM gRhItvA dhanArjanArtha sthalapathe, tataH pitRmitradhanena jalapathe, tato mAtulAdidhanairanyatra ca gtH| paramantarAyodayAtsarvatra cauradhATIvanadavapravahaNabhaGgAdibhirviphalitamanoratho yogino'milat / tena rasArtha rasakUpikAyAM kSiptaH / tato godhAvyatikareNa kathamapi bahirnirgato vanagajAdito nazyan suvarNabhUmikAM prati gacchantaM mAtulasutaM rudradattaM dRSTvA tasyAmilat / tena meSadvayaM krItaM, tadAruDhI samudrataTe prAptau / rudraH mAha-meSau vyApAdya kSurikAM gRhItvA bhastrikAmadhye praveSTavyaM, tato bhAraNDA mAMsadhiyA svarNadvIpe neSyanti / cArudatto vakti-jIvavadhaH kathaM kriyate ? rudreNa svameSo hataH / yAvatsa dvitIyaM hanti tAvaccArudattena tasmai dattamanazanaM, zrAvitazca paJcaparameSThimantraH / tato dvAvapi pRthak pRthag bhastrikAyAM praviSTau bhAraNDairutpATitau / cArudattabhastrikA pakSimukhAtsarasyapatat nirgatazcArudattaH zailopari sAdhu natavAn / sAdhurAha-bhadra / so'hamamitagatividyAdharaH, yasya tvayA kIlitasyopakAraH kRtaH / atrAntare vimAnArUDhau sAdhusutau vidyAdharau piturnantumAgato, tAvadeva kazcidAgatya 00000000000000000000000 mAlasutaM rudradattaM dRSTvA tasyAmilAkareNa kathamapi bahinirgato vakAlatamanoratho yogino Jain Education For Private Personal Use Only rainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara taraMga8 000000 cArudattaM vanditvA sAdhu natavAn / vidyAdharAbhyAmutam-deva! ko'yaM te vidhiH, tatassa Aha-zRNutam, vArANasyAM sulasAsubhadre parivAjike vidyAbalagarvite vasataH / atha tatra yAjJavalkyaH paritrATU samAgamat / tena sulasA vAde jitA daasiikRtaa| karmavazAt tayoH snehasambandhe putro jAtaH / lokApavAdabhiyA, pippalavRkSAdho jAtamAtraM sutaM tyaktvA dezAntare gatau / subhadrayA prAptastacchuddhigaveSaNaM kurvatyA, tatra sthAne mukhapatitapippalaphalaH sa suto dRSTaH / / gRhItvA varddhitaH, pippalAda iti nAma kRtaM, sarvavidyAgrAhitaH / anyadA vidyAmadAt sa patrottambhanaM cakAra / bahUn vAdino'jaiSIt / bahusamayAtikrame taM pippalAdaM mahAvAdinaM zrutvA svasutamajAnan tena saha vAdAya sulasAyuto yAjJavalkyaH punArANasyAM prApat / pippalAdena vAde jitH| tasmindAsIkriyamANe subhadrA svapitroravajJA mA kASIMriti vadantI pippalAdasya janmataH Arabhya vRttaantmaackhyau| taM zrutvA pitarau prati ruSTaH sa svabudhyA mAtRmedhapitRmedhAszvamedhagomedhapramukhAn yajJAn kalpayitvA pitarau hanti sma / taM tathAvidhaM hiMsAdimayaM dharma tathA tathA zAstrANi vidhAya tatsaMvAdadarzanena kathaJcidArAddhadevatAdarzitacamatkArAdibhizca tathA svaziSyAdInAM puraH prarUpitavAn yathA teSAM hRdi sukhenaiva samyaktayA pratibhAtastathAvidho'pi sa dharmaH pratipannazca taiH sukhena, tacchiSyo'haM tathAvidhAna yajJAn kRtvA paJcamanarake gtH| tataH paJcasu bhaveSu pazurjAto yajJeSu hatazca / SaSThe bhave punaranena me'nazanaM dattaM, namaskAraH zrAvitazca / tanmahimnA'haM suro jAtaH / atazcArudatto dharmagurutvena mayA pUrva nata iti / tacchrutvA sarveSAM jinadharme vize TOGGES PAGE oil| 72 // Jain Education Indian For Private Personel Use Only R ainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ u. 13 1000006666 pAsthAdi / tato devena cArudattazcampAyAM svagRhe muktaH / tatra suvarNaratnAdivRSTizcake iti / yathaiSa pippalAdaH sukhagrAhyAzubhadharmaphalastathA kecidanye'pIti prathamo bhaGgaH 1 // yathA ca tAladrumasya phalAni sAdhulokA bhakSyatvena nindyAni, tAlasya niH zAkhoccaistvena durgrahANi ca, tathA kecidguravaH | pUrvoktAnusAreNAzubhadharmarUpaM phalaM dadati, paraM tadapi teSAM vidyAdyabhimAnonnatatayA roSaNAdiprakRtitayA atilobhatayA pramAdAntareNa vA buddhimAndyavAgapATavAdihetubhirvA tebhyo grahItuM duHzakam / kevalaM kasyacittaddharmaviSaye tIvrAdhyavasAyavato bhRzaudAryAdiguNavato bahudhanAdibhiH pUjAparasya te pramAdAdi tyaktvA tathopadizanti yathA (ca) taM tanmanasi nivezayantIti duHkhagrAhyAzubhaphalAH / dRSTAntadArzantikayojanA sugamA / navaraM tAlaunnatyenopamitaM tadIyAbhimAnaunnatyaropaNaprakRtitAdi / iti dvitIyo bhaGgaH 2 // yathA kadalItaruruttamaH tasya phalAni ca zubhAni sukhagrAhyANi ca, tathA kecana suguravaH sakalasadguruguNAlaGkRtatayottamAH, kSIrAsravamadhvAsravAdilabdhisaMpannAH paropakAraikapravR ( vRttayo niHspRhavRttyaivobhayalokahitamahiMsAmUlaM dharmaM tathopadizanti yathA bAlAdayo'pi taM sukhena pratipadyante, pazvAdayo'pi ca, kiMpunaH sumedhasa iti sukhagrAhyazubhadharmaphalAH / yathA zrIkezigaNabhRtaH zrIpradezinRpasya / tadyathA - zvetambikAnagaryo nAstikadharmabhAvitaH pradezI rAjA, tasya citranAmA mantrI, | so'nyadA rAjakAryArtha zrAvastyAM gataH / tatra caturjJAnadharaM zrIkezigaNadharaM nantumAgataM janasamudAyaM dRSTvA so'pi kautukA nelibrary.org Page #173 -------------------------------------------------------------------------- ________________ upadezara taraMga munisundara ttatra gtH| zrIguruNA pratibodhaM vibhAvyA''lApitaH, tasya hRdayagato'rthaH kathitastatazcamatkRtaHsa zrIsamyaktvamUlaM dharma prati-1 sU0 vi00 pede nyamantrayata ca zrIgurUn-asmadIyA purI pAvanIyA, tatra bhUyAn vo lAbho bhaavii| nAstiko'pyasmannRpo yuSmatpAce dharma | // 73 // bhotsyate, yuSmadAgame tatra dharmasya sAmrAjyaM bhAvi, yadyaSmAkamIdRzI labdhidRzyata iti / gurubhivartamAnayogeneti pratipanam / kramAdviharan zrIkezigaNadharaH zvetambikAyA udyAne samavAsarat / mantriNaM prAksaGketitA udyAnapAlAH zrIgurvAgamamajJApayan / hRSTo mantrI sthAnasthita eva nRpAda vibhyannatavAn / acintayacca-yadi nRpo gurumAyAntaM jJAsyati | tadA'vajJAM kariSyati / tatprathamameva gurupAyeM kenApyupAyena nRpaM nyaami| tato'zvavAhanikAM(kayA)gurUdyAnAsannaM niitH| tatra |zrAnto rAjA cchAyAtaroradho vishraantH|kssnnaatsvsthiibhuuto madhuradhvanimAko''ha-he mantrin ! kasyAyaM dhvaniH, manyUce-na vAjha, para pAdo'vadhAyaMtAM, vnraamnniiykmiikssyte| tato'gre bahajanamadhye munigaNaparivRtaM dhamemAkhyAntaM guruM haTA mantriNamaprAkSIt-kimasI muNDo rAraTIti ? kadA cAgato'yaM pazyatoharaH? pAkhaNDI sampratyeva niHsAryatAm , anyaddezavanmAmApAdasmaddazamApa, yadamI aGgalyAmarpitAyAM bAhaM gilanti / tato mantrI nRpAjJayA katicitpadAni gatvA vyAvRttya kSmApamAha-deva ! evaM niSkAsyamAno'sau dezAntaraM gato lokAnAM puro vakSyati-"pradezinRpo mUkhazekharo, na kiJcidvAtta, pratyuta guNinAmavajJAM karoti" tadayaM vAdena jitvA niHsAryate yathA bhagnadarpaH palAyito yAti / tvatpuro vAkyatirApa vaktu na kSamaH, kimayaM varAkA, ityutsAhito rAjA tatra gatvA procivAna-he AcArya ! kadAgato'si ? lAadhuneveti so'vadat / tata AsanamAsitAvubhAvapi / rAjoce-AcArya ! kA kA dhUrtavidyA'bhyastA yayA mohito'yaM 00000000000000000 60000000000000000000 // 73 // Jan Educh an internet For Private & Personal use only WELiainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ 06090093 Eoo |janaH, kizca anayA mUrtyA tvaM rAjaputravadbhAsi, tatkimidaM pAkhaNDamArabdham ? klIvA bhikSAmAdriyante, tanmuzcaitat , mama 5 mANDaliko bhava, jAtyamazvamAroha, maddattaM dezaM bhuzva, janmanaH phalamAdatsva, tapAMsi yAtanA, saMyamo bhogavaJcanam , kriyA bAlakrIDA, tati kaSTaM karoSi ? nAstyAtmA yastapaHphalaM bhokSyate / kiJca-mA maMsthA mAmavicArakaM, yanme mAtA tava zrAvikA'bhUt, pitA tu nAstikaH / mAtA kRpAdharma mAmAziSat , pitA'pi svadharmam / ubhayorapi vallabho'bhUvam / |antyasamaye jananImabhANiSam tvayA kRpAmUlo dharmo vihitastena svarge yAsyasi, tvaM mAM bodhayeH, yathArha kRpAmUlaM |dharma karomi / prAntakAle janakamapyavAdiSam-tvaM yadi nAstikadharma kRtvA narake yAyAstadA mama kathayeryathA taM tyjaami| athAtyantavalabhasyApi me na kiJcittAbhyAmabhANi, tena mayA nizcitaM "dharmajanyaH svargaH pApajanyo narakazca na sta" iti / / tata Atmano'pi sattAyAM mayA parIkSA kRtA / tathAhi-ekazcauraH sakalo'pi sakalazaH kAritaH, paraM nAtmA kvApi dRSTaH / ekaH punarjIvana hatazca tolitaH, paraM mAnaM tadeva jAtaM, na tu lezenApi nyUnamadhikaM vA / punarekazcauro jIvanneva loha maJjUSAyAM kSiptaH, taddvAraM pidhAya mudrita nIrandhritaM ca / katiciddinAntare gaveSitaM dvAramunmudya tAvattatra mRtazcauraH / kA tatkalevare kRmayazcotpannAH / jIvapravezanirgamadvAraM tu nAbhUt / tena nizcitam-"nAsti jIvo'pi" tena nAvicArita kAryasmi / atha zrIsUrirUce-ahamapyavicAritakArI nAsmi / nA''jIvikArtha vrataM svIkRtaM, kintu tattvArtha, sAvadhAnaH zRNu-zrutvAgnimaraNeH kASThe, tanmayA khaNDazaH kRtm| na ca dRSTo mahArAja!, tanmadhye kvApi paavkH||1|| mUrtimanto'pi santo'pi, dRzyante'rthA na ynnp!| tadamUrtasya jIvasyA-'darzane kiM virudhyate ? // 2 // viziSTajJAnayogena, paraM dRzyeta DODO499990000000000 - Jain Education For Private & Personel Use Only Imdjainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ upadezara taraMga munisundara so'pi hi / mathanAdaraNeH kASThe'pyanalo nRpate! yathA // 3 // dRtirvAtabhRtA rAjannatolyata mayaikadA / riktIkRtya sU0vi0 punaH saiva, tolyate sma tathaiva hi // 4 // ekamevA'bhavanmAnaM, tasyA dvedhApi tolane / na hInAdhikatA kApi, jAtA vAtabhRtA punH||5|| kumbhikAntaH purA kSiptvA, puruSaM zaGkhavAdakam / bavA dvAraM lAkSayitvA, tena shngkm||74|| vIvadam // 6 // bahistacchandamazrISaM, so'pyacchidre'pi niryayau / ito'pi sUkSmo jIvastu, kiM na kuryAddamAgamau? Om7 // tasmAdehAtirikto'yaM, sarveSAmapi dehinAm / jIvo'stIti svayaM cittA-'nubhavAdhyakSagocaraH // 8 // caitanyapUrvagatyAdi-ceSTAliGgo'vagamyatAm / rAjan ! patAkAcalanaliGgagrAhyasamIravat // 9 // jIve ca sati rAjendra ! paralokAnugAmini / dharmAdharmodbhavI jJeyau, svalokanarakAvapi // 10 // svargAnmAtA ca yannAgA-ttatredaM nRpa! kAraNam / nisargasundare svarge, vilasantaH sukhaM surAH // 11 // narAnadhInakartavyAH, prempaashvshNvdaaH| prekSaNAdau samAkSiptA, asamAptaprayojanAH // 12 // arhatkalyANakAdIni, vimucya na kadAcana / tiryaglokasya daurga-1 ndhyA-dAgacchantyatra jAtucit // 13 // yathA'tyadbhutazRGgAraH, kRtadivyavilepanaH / na prayAtyazucisthAne, durgandhe narakAdapi // 14 // pitA tu tava nAyAsI-dvedayannarakavyathAm / AgantuM labhate nAtra, paramAdhArmikaidhRtaH // 15 // aparAdhI yathA kazci-nigrahItuM tvayA dhRtaH / nArakSAllabhate yAtuM, svajanAnanuzAsitum // 16 // evaM svarganarakayoH, sthiti jJAtvA mA muhaH / tacchutvA rAjA samullasadromAJcaH karau maulIkRtya guruM vyajJapayat--svAmin ! kA mohapizAco'yaM, naSTo'dya prabalo'pi naH / mAntrikasyeva mantreNa, tADyamAno bhavadrAi // 1 // ajJAnatimirA-1 OOOOOOOOOOOO 0000000000000000000 // 74 // For Private & Personel Use Only Page #176 -------------------------------------------------------------------------- ________________ 00000000 |''krAnte, mamAdyAntaralocane / udghaTite prabhuvyAkhyA-sudhAJjanazalAkayA // 2 // jJAtaM svAmin ! mayA dharmoM jainadharmAtparo na hi / yathAdityAtparo nAnyaH, pratyakSastejasAM nidhiH // 3 // tataH pratibuddhaH zrIsamyaktvamUlaM dharma pratyapadyateti / iti zrIpradezinRpakathA / yathA zrIkezigaNadharaH pradezinRpaM prati sukhagrAhyazubhadharmaphalastathA'nye'pi gurava iti tRtIyo bhnggH| | girizirastaruvarasyAmrAderyathA phalAni zubhAni, paraM giriziraHsthatvena duSNApANi, tAhagupakramavadbhizca kaizcitkathaJcitpApyante ca, tathA kecidguravo guruguNAlaGkatatvenottamA ityAmrAdivaratarusadRzAH, paraM tAdRzoSaNAdiprakRtimattvena duHkhAsevanIyA iti tebhyaH zubhadharmarUpaM phalaM grahItuM duHza(kam)kyaM, kevalaM kaizcideva tAdRgvinayAdiguNopapannaiH kathazcigrahItuM zakyaM kA | syAditi duHkhagrAhyazubhadharmaphalAH zrIcaNDarudrAcAryavaditi caturtho bhnggH| __ yathA cAvakezItarurbahusevito'pi sikto'pi rakSito'pi varddhito'pi vA na kadApi phalaM sUte, kevalaM chAyAM karoti, tathA kazcidgururbahuparyupAsito'pyazanAdibhirbahUpacarito'pi vastrAdibhiH satkRto'pi ca na kiJcita zubhadharmarUpaM azubhadharmaphalarUpaM vA phalaM datte svAzritebhyaH, kevalaM teSAmAvarjanAdyartha tadguNaprazaMsAtanmano'nukUlasarasagAthAkavitvAdyupadizati, tacchravaNAdyAvarjitAzca te taM paryupAsate / yadi kiJciddharmamupadizati tadApi devapUjAdAnAdirUpameva, na tu vizeSavidhyanuSThAnAdirUpaM, gotradevyAdipUjanapitRdAnAdikaraNAdyapyupadizatIti tadupadiSTasya kicinmithyAtvamizritasya devapUjAdidharmasyAlpatyAnna vivakSeti / pArzvasthAcAryAdayo'tra dRSTAntAH / yadvA kecitsuvihi || 00000000000000000000000 Jain Education in For Private & Personel Use Only N ainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 8 tAcAryA api vahazrutA api vyAkhyAdau vIrAdirasapoSanipuNA apica tathA dharmarasa na puSNanti, yathA tdbhaavitaaH| pAzrotAro dharma pratipadyante ityavakezisamA iti / iti nibudhya budheha nidarzanAd, gurugatA iha paJca vikalpanAH / bhaja tRtIyacaturthagurudvayaM, tyaja parAMzca bhavArijayazriye // 1 // // iti tapAzrImunisundarasUriviracite upadezaratnAkare assttmstrnggH|| 00000000000000000000000 0-0000000000000000000006 // 75 // Jain Education For Private Personal Use Only mainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ 3000-000000000000000 // atha nvmstrnggH|| atha gurudezanAgataM yogyAyogyatvamAha khArammAi a pukkhalasaMvadaMtA jahA bahU mehA / ia dhammavIaharaNA, karaNA ya gurUNamuvaesA // 1 // vyAkhyA-yathA kSArAmlAdayaH puSkarasaMvartAdayazca meghA bIjAharaNA bIjakaraNAzca syustatra kSArameghA'mlameghAgnimeghavipameghAzanimeghA yugAntasamayapravarSiNo yathottaraM sakalabIjapoSAya pravartante puSkarAvartameghakSIrameghaghRtameghAmRtamegharasameghAH punaH kalpasyAdau sakalabIjAdyuptaye yathottaraM bhavanti / taduktam--tadA ca virasA meghAH, kssiirmeghaalmeghkaaH| viSAgyazani| maghAzca, varSiSyantyAtmasannibham // 1 // yena bhAvI kAsaH zvAsaH, zUlaM kuSThaM jalodaram / jvaraH ziro'rtiranye'pi, manupyANAM mahAmayAH // 2 // duHkha sthAsyanti tiryaJco, jalasthalakhacAriNaH / bhAvI kSetravanArAma-latAtarutRNakSayaH | // 3 // api ca-tatrAdyaH puSkaro megho, mahIM nirvApayiSyati 1 / dvitIyaH kSIrameghAkhyo, dhAnyAnyutpAdayiSyati 2 // 1 // tRtIyo ghRtameghAkhyaH, snehaM saJjanayiSyati 3 / turyastvamRtameghAkhya, auSadhyAdi kariSyati 4 // 2 // pRthvyAdInAM rasakartA, rasameghazca paJcamaH 5 / paJcatriMzadinA vRSTi vinI saumya ! durdinA // 3 // iatti-itiH prakAre, evaMprakAreNa gurUNAmupadezA api keSAzcidavasaraucityAdyanabhijJAnAM pAtrApAtrAdyaparIkSya rAgadveSAdinA vA prayuktA dharmabIjasya haraNAH JainEducation For Private Personal Use Only R ainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 9 990000000 manisandara zrImahAnizIthaprasiddhazrIdharmaghoSasUribhAgineyamunicandrasyeva, yathAcchandAdInAmapi ca, taduktam-micchAi bahuviappaM, sU0 vi0 ussutaM AyaraMti sayameva / annesi paNNavanti a, je jANaha te ahAcchande // 1 // itto vi a tesimuvassaMyami tuDivasasamAgao sAhU / tesiM dhammakahAe, kuNai vidhAyaM sai balaMmi // 2 // iharA Thavei kaNNa, tassavaNA micchamei sAhU vi / abalo kimu jo saDDo, jIvAjIvAiaNabhiNNo // 3 // avasaraucityAdicaturANAM keSAJcitpunarupa dezAH pAtrAdivizeSeNa yathottaraM dharmabIjasya karaNA bhavanti, kurvantItyanaTi karaNAH, evaM haraNA ityatrApi / dharmabIjasye tyatra SaSThIlopaH prAkRtatvAt / zrIdharmaghoSasUrayo'tra dRSTAntaH / tathAhi--sAketapure samaraketunRpasurasundarIputraH sAgaracandro dvAtriMzat 32 kanyApatiH zrIdharmaghoSasUrisamIpe pravrajitaH / jAto yugapradhAnAgamaH / sUribhAgineyo II municandraH zrutamAtragrAhI garvito'bhAvitArthaH, sUrayaH sAgaracandraM svapade saMsthApyAnazanena svargatAH / muni candraH pradviSTaH pRthaga viharati / samAyAtaH sAkete, tattha ya puci dhammaghosasUrIhiM je keI sAsaNapaDiNIabhAvaM uvagayA tevi tahAvihadesaNAe maNayaM uvasAmiA Asi, jahA picchaha jai jaraThakkurovi olagijai phalasthIhi tA devo ihalogaparalogatthIhiM kiM na seviji| na ya devaguNA parokkhe deve viANi tIraMti / asthi puNa paralo gapuNNapAvAI, atthi tapparUvago kovi, devovi sovi a ArAdaMsIhiM na najai / tamhA aviseseNa devaM daLuNa paNAmo kAyabo / tadAyayaNassa paDiaraNapUAisu payaTTiacaM, jo ceva eANa majjhe devAhidevo bhavissai, tatto ceva 34-2596 // 76 // 0 000000 Jain Education For Private & Personel Use Only ainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ 0000 nitthAro vi bhavissai / jA puNa egapakkhanisevaNA sesANa avannA va, sA tattadasaNArao na jujjai, ao sabattha samadiTThIhiM hoabati / tesiM ca hiae vissaMta-majjhatthavayaNA ee sanaM bhaNaMti / tao te paccaNIabhAvamavahAya bhaddayA jAyA / tahA je laddhamicchavivarA jAyajiNavayaNapaccayA te suddhasaMmattArovaNeNa daMsaNasAvayA kyaa| tahA je desaviraijuggA te egavihAi pANAivAvAiviraI gAhiA te savevi muNicaMdANAgamaNaM soUNaM gurubhAiNijA ya esatti vaMdagA Agacchati / tattha je ahAbhaddayA AgayA tANaM puro bhaNiumADhatto-kiM tumheM dhammANuhANaM nibahai ? / tehiM pi siTuM-sabadevapaNAmAi tumha guruNa uvaiThaM taM nibahai / tao bhaNi-municaMdeNa-tumhe mama guruNA vippaladdhA, appA ummaggadesaNAe saMsAre pADio, tumhe vi micchatte thirIkAuNa saMsAre paaddiaa| tA na kiMci eriseNa dhammANuThANeNa sijjhai / tao te ahAbhaddayA suTTaaraM paDiniviTThA jAyA, ceiasAhUNaM vAhagA jAyA, suThuaraM paDinivesAo saMsArabhAyaNaM ca / evaM so muNicaMdo bahUjaNaM asambhAvubbhAvaNAhiM | ummagge payaTTAviUNa mao uvavanno paramAhammiasuresu, tao jalamANusattaM patto, tattha ya aMtaraMDagoliAkAkaje mArijihI, saMvaccharaM jAva paramaghoradAruNaM dukkha visahamANo ummaggadesaNAguruahikkhevaparamAhammi akayadAruNakammappabhAvao puNo puNo jAva sattavArAo tattha uvavanjihI, aMtarAntarA naragaM gacchihii, puNo puNo teNa vihiNA rayaNadIvamaNuehiM saMvacchareNa jaMtapIsaNavihANeNa vavarovijihitti / evaM mahAdukkhamaNubhavittANaM narayanaratiriakudevagaIsaMkulamaNataM saMsAraM bhamihitti / atazca avihidesaNAe na abhimuhajaNo 0000000000 Jain Education Inte rebryong Page #181 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraga 9 vipariNAmeabo, evaMvihaM vivAga nAUNati / iti vidhyavidhidharmadezanayoH zrIdharmaghoSasUrimunicandrayodRSTAntaH shriimhaanishiithoktH| sadasaddezanayoriti, mahAvipAkamAkarNya suvidhideshnyaa| svaparopakRtau yatnaM, bhavaripuvijayazriye vidhata // 1 // // iti tapAzrImunisundarasUriviracite zrIupadezaratnAkare navamastaraGgaH // 000000000000000000000000 000000000000000000 // 77 // Jain Education in M ainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ // atha dazamastaraGgaH // punarnidarzanAntaraiH zrIgurUNAM taddezanAyAH prastAvAd sAmAnyato jIvAnAM ca yogyAyogyatvamAha puraniddhamaNa 1 navaMbuabharialahu 2 poDha 3 mANasasarAbhA 4 / dosaguNehiM cauhA, guruNo taddesaNAya jiA // 1 // vyAkhyA-purasya nagarasya nirddhamanaM jalanirgamanamArgaH jane khAla iti prasiddhaH, navAmbunA abhinavavRSTijalena bhRtaM laghusaraH, laghutvaM cA'sya svalpadinasthAyijalatvenAtigambhIratvAdinA ca 2 tenaiva bhRtaM prauDhaM saraH, prauDhatvaM cAsya sadApyakSayijalatvAt 3 mAnasasarazca prasiddhaM, dvandve, tadvadAbhA yeSAM te doSaguNAbhyAM hetubhyAM caturkI gurvAdayo bhavantIti kramazo'rthaH / doSaguNeti padadvayoktAvapi kevaladoSaM 1, bahudoSamalpaguNaM 2, alpadoSaM bahuguNaM 3, kevalaguNaM 4, cAzrityeyaM caturbhaGgI / tatra dRSTAnteSu doSA dhUlyAdikaluSitena viNmUtrAdyazucinA ca jalena pUrNatvAdayaH, guNAzca nirmalajalatvapavitratvAdayaH / athaiSA caturbhaGgI prathamaM gurUnAzritya bhAvyate-tatra guruSu doSA aSTavidhapramAdAdaya utsUtraprarUpakatvAdayazca / guNAH punaH paJcavidhAcArasamAcaraNanipuNatvAdayaH zuddhadharmaprarUpakatvAdayazca / tatazca yathA puranirddhamanaM nagarakhAlaH kaluSatamena sakalanagaralokaviDAdimalamUtrAdyazucitamena ca jalena vahamAnena pUrito bhavati varSAdau, tataH kevala doSamaya iti / tathA kecana guravo malopamabahulatamavratAticArapramAdaprabhRtibhirazucisamotsUtraprarUpaNAdibhizca 090099*DOOGDHE nyA caturdA garva SCOOTESSOCCORDE tApamalpaguNaM 2, dekaluSitena Jain Education : For Private & Personel Use Only a ajainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 10 munisundara kaluSitatamadharmajalavAhina iti puranirddhamanAbhAH, yathAcchandAdivat , ayogyAzcaite sarvathApi 1 / yathA ca navAmbudavRSTisU0vi0 jalapUrNa laghusaro bahuladhUlipaTalakazmalitajalatvena svavapuSi tathAvidhArogyasukhAbhilASiNAM snAnAdau tathAvidha zuddhyarthinAM ca vivekinAM nAnaNIyaM bhavati, dUrato'pi tathAvidhanirmalajalAzrayAntarAlAbhe punastathAvidhe'vasare'zu-1101 // 78 // cirahitamityAdriyetApi jalapAnAdyartha, na tu tatra ratiH kriyate, tathA kecidguravaH prabhUtatamapramAdazabalIkRtacAritrajalatayA bahudoSA iti kRtvA bhavaM nistitIrpUNAM vivekinAM tyAjyA eva bhavanti / yadAgamaH "pAsatthosannakusI-1 lanIyasaMsattajaNamahAchaMdaM / nAuNataM suvihiA,sabapayatteNa vajaMti // 1 // " utsUtrAdyazaucaparihAreNa zuddhadharmamArgopadezitvAdinA kizcidguNabhRtazcetikRtvA suguruyogAbhAve tathAvidhe'vasare'pavAdato dharmazravaNAdyarthamAzrayaNIyA api bhavanti | yathAvidhi / tathA cAgamaH-Ayarie AloyaNa, paMcaNhaM asai gcchvhiaao| vuccatthe cau lahugA, agIatthe huMti cau gurugaa||1|| vyAkhyA-AcArye AcAryasamIpe AlocanA dAtavyA,gacche paJcAnAmAcAryAdInAmasati gcchaabhirgntvym| kA lAiyaM bhAvanA-prAyazcittasthAnamApannena sAdhunA niyamataH svakIyAnAmAcAryANAM samIpe AlocayitavyaM, teSAmabhAve upA dhyAyasya, tasyApyabhAve pravartinaH, tasyAbhAve sthavirasya, tasyApyabhAve gaNAvacchedinaH / atha svagacche pazcAnAmapyabhAvastato bahiranyasmin sAmbhogike gantavyaM, tatrApyAcAryAdikrameNA''locayitavyaM, sAmbhogikAnAAmacAryAdInAmabhAve saMvignAnAmasAmbhogikAnAM samIpe gatvA AcAryAdikrameNA''locayitavyaM, yadA punaruktakramollaGghanenA''locayati tadA prAyazcittaM catvAro laghumAsA, yadi punaruktaM kramamullayanna gItArthasamIpe Alocayati tadA prAyazcitaM caturguru saMvigge pAsatthe 2800000000 EUR66666666666660000309 in Education For Private & Personel Use Only jainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ lAsarUvi pacchAkaDe a gIyatthe / paDikaMte abbhuTia, asaI annattha tattheva // 1 // " saMvigne'nyasAmbhogike'sati pArzva sthasya gItArthasya samIpe AlocayitavyaM, tasminnasati sArUpikasya vakSyamANasvarUpasya gItArthasya samIpe, tasminnasati pazcAtkRte pazcAtkRtasya gItArthasya samIpe aalocym| eteSAM ca madhye yasya purata AlocanA dAtumISyate, tamabhyutthApya || tadanantaraM tasya pura Alocyam , abhyutthAnaM nAma vandanakapratIcchanAdikaM pratyabhyupagamakArApaNA (kaarnnaa)|tthaa cAhapaDikate anbhuTTietti, abhyutthite vandanApratIcchanAdikaM prati kRtA'bhyupagame, pratikrAnto bhUyAnnAnyathA / atha te pArzvasthAdaya AtmAnaM hInaguNaM pazyanto nA'bhyuttiSThanti tata Aha-asaitti, asati abhyutthAne, pArzvasthAdInAM niSadyAmAracayya praNAmamAtraM kRtvA Alocyam, itarasya tu pazcAtkRtasyatvarasAmAyikAropaNaM liGgapradAnaM ca kRtvA yathAvidhi tadantike Alocyam / annattha tatthevatti-yadi pArzvasthAdiko'bhyuttiSThati, tadA tenA'nyatra gantavyaM, yenA pravacanalAghavaM na syaat| tatra ca gatvA tamApannaprAyazcittaM zuddhaM tapo (vA) vAhayati, mAsAdi, utkarSataH ssnnmaasaapryvsaanm|| yadi vA prAguktasvarUpaM parihAratapaH / atha sa nAbhyuttiSThati, zuddhaM ca tapastena prAyazcittaM dattaM, tatastatraiva tapo vahati / kA etadeva asati ityAdikaM vyAkhyAti-asaI iti liGgakaraNaM, sAmAia ittaraM ca kiikammaM / tattheva ya suddhatavo, gavesaNA jAva suhRdukkhe // 3 // asati avidyamAne pazcAtkRtasyAbhyutthAne gRhasthatvAlliGgakaraNaM itvarakAlaM liGgArpaNaM, tathA // itvarakAlaM sAmAyikamAropyaM, tatastasyApi niSadyAmAracayya kRtikarma kRtvA''locyaM, tadevamasatIti vyaakhyaatmdhunaa| tatthevatti vyAkhyA-yadi pArzvasthAdiko nAbhyuttiSThati, zuddhaM ca tapastena prAyazcittatayA dattaM, tatastatraiva zuddhaM tapo H 00000000000000000 90000000jIparimijika - 4 Jain Education a l For Private & Personel Use Only jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ sunisundara vahati, yAvattapo vahati tAvat tasyA''locanApradAyinaH sukhaduHkhe gaveSayati, sarvamudantaM vahatItyarthaH / pazcAtkRtavi taraMga 10 sU0vi0 tASayameva vidhimAha-liMgakaraNaM nisijjA, kiikammamaNicchao pnnaamo| emeva devayAe, navaraM sAmAiyaM muttuM // 4 // pazcA tkRtasyetvarakAlaM sAmAyikamAropya liGga rajoharaNaM ca samarpya kRtikarma dAtavyaM, kRtikAnicchataH pragAmo vAcA kAyena ca praNAmamAtraM kartavyam / pArzvasthAderapi kRtikAnicchAyAM praNAmaH kAryaH / anenaiva prakAreNa devatAyA api samyaktvabhAvitAyAH pura Alocayati, navaraM sAmAyikAropaNaM liGgArpaNaM ca na karttavyam , aviratatvena tasyAstayogyatAyA abhAvAt / gavasaNA jAva suhadukkhe iti vyAkhyAti-AhArauvahisijjAesaNamAIsu hoi jiab| aNumoaNakArAvaNa, sikkhatti payaMmi to suddho||5|| AhAreSaNAyAmupadhyepaNAyAM zayyeSaNAyAM ca, AdizabdAdvinayavaiyAvRttyAdiSu ca bhavati tena yatitavyaM, kathamityAha-anumodanena kArApaNena ca, kimuktaM bhavati-yadi tasyA''lo-1 canArhasya kazcidAhArAdInutpAdayati, atha, zuddhaM notpadyate, tataH zrAddhAn protsAhyAkalpikAnapyAhArAdIn yatanayotpAdayati / athA'kalpikAnAhArAdInutpAdayatastasya mahatI malinatopajAyate, atha zuddhikaraNArthaM tadantikamAgatastataH parasparavirodhaH / atrAha-sikkhatti payaMmito suddho, yadyapi tasyAlocanAhasyArthAyAkalpikAnapyAhArAdInutpAdayati, tathApyAsevanAzikSA tasyAntike kriyate iti pade'pavAdapade, sa tathA vartamAnaH, zuddha eva / etadeva bhAvayati-coakA ise paricAra, akaremANe bhaNAi vA saDDhe / avucchittikarassa u, suabhattIe kuNaha pUaM // 6 // prathamataH, se tasyAlocanA hasya parivAraM vaiyAvRttyAdimakurvantaM codayati zikSayati, tathA grahaNAsevanAzikSAniSNAta eSaH, tata etasya vinaya-1lA 000000000000000 000000000000000000000 Jain Education DEHDBlional For Private & Personel Use Only pa ww.jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ 000000000000000 vaiyAvRttyAdikaM kriyamANaM mahAnirjarAheturiti / evamapi zikSyamANo yadi na karoti, tataH tasminnakurvANe svayamAhA-01 rAdInutpAdayati / atha svayaM zuddhaM prAyogyamAhArAdika na labhate, tataH zrAddhAn bhaNati prajJApayati, prajJApya ca tebhyo'kalpikamapi yatanayA sampAdayati / na ca vAcyaM, tasyaivaM kurvataH kathaM na dopo yata Aha-abocchittItyAdi-avyavacchittikarasya pArzvasthAdeH zrutabhattayA hetubhUtayA'kalpikasyAhArAdeH pUjAM kuruta yUyaM, na ca tatra doSa evamatrApi / iyamatra bhAvanA-yathA kAraNe pArzvasthAdInAM samIpe sUtramarthaM ca gRhNAno'kalpikamapyAhArAdikaM yatanayA tadartha pratisevamAnaH zuddho, grahaNazikSAyAH kriyamANatvAd, evamAlocanA'rhasyApi nimittaM pratisevamAnaH zuddha eva / AsevanAzikSAyAstatsamIpe kriyamANatvAditi / etadeva spaSTataraM bhAvayati-duvihA satI etesiM, AhArAdI karei sabaM se| paNahANIe jayaMto, attahAe vi emeva // 7 // iha parivArAbhAve tasyAlocanAhasya kartavyamiti sAmAcArI / teSAM ca pArzvasthAdInAM duvihA satIti parivArA'bhAvo dvividhaH, vidyamAnAbhAvo'vidyamAnAbhAvazca / vidyamAnaH sannabhAvo'san vaiyAvRttyAderakaraNAd vidyamAnA'bhAvaH / avidyamAnaH sannabhAvo avidymaanaabhaavH| tatra dvividhe'pyabhAve 'se' tasyAlocanAhasyAhArAdikaM sarva kalpyamakalpikaM vA yatanayA karoti utpAdayati / yatanayA kathamakalpikamutpAdayati iti cedata Aha-evaM paJcakahAnyA yatamAnaH, kimuktaM bhavati? aparipUrNamAsikaprAyazcittasthAnapratisevanApattau gurulAghavaparyAlocanayA paJcakahInamAsikaprAyazcittasthAnapratisevanAM karoti tAmapi yatanayA / paJcakagrahaNamupalakSaNaM, dazAdihAnyApi yatamAna iti draSTavyam / evaM sarvatra, na kevalamAlocanAArthameva yatate, kintu kAraNe AtmArthamapyevameva yatate iti zrIvyavahAra iruvrum Jain Education For Private Personal use only H ininelibrary.org Page #187 -------------------------------------------------------------------------- ________________ manisandarakA bhASyaprathamoddezake AlocanAdhikAre / na ca teSveva ratiH kAryA, kintu sadguruyogo'nveSaNIyaH, tatprAptau ca pArzvasthA- upadezara sU0 vi0dityAgena sugurava eva sevyAH / yaduktam-zIte'pi yatnalabhyo, na sevyate'gniryathA imazAnasthaH / zIlavipannasya vacaH, taraMga 10 pathyamapi na gRhyate tadvat // 1 // iti dvitIyo bhedaH / yathA ca prauDhaM saraH prAgapi nirmalajalapUritatvenAbhinavavRSTija-10 // 8 // lAlAgame'pi svalpameva kaluSatAM dhatte, kamalAdizrIbhRcca syAt / azaucaprasaGgaH punastajalAgamamArgAdAvapi dUratastyajyate / iti bahuguNaM svalpadoSaM ca / tata eva sarvajalAdyarthibhiravigAnenA''zrIyate ca / evaM kecana guravo'pi jalavannirmalajJAnAdyAcArasamAcaraNapravINAH kamalopamasAtizayaprazamAdiguNasampallabdhAdhikazobhAH, zuddhadharmamArgaprarUpakA dUrAdujjhitAzu-13 ddhamArgaprarUpaNA'zaucaprasaGgAzca syuH, paramantarAntarA kizcitkaluSayantyaticAraiH svadharmajalamiti bahuguNA alpadoSAzceti dharmArthibhiravigAnena bhajanIyAH / yaduktaM paJcAzakeSu-guruguNarahio a gurU, dabo mUlaguNaviutto jo / nau guNamittavihINatti, caMDaruddo udAharaNaM // 1 // iti 3 / mAnasasaraH punaryathA sadA nirmalajalameva, varSAsvapi na kaluSatA dhatte, kamalAdizobhitaM, rAjahaMsaiH sadA sevyaM ceti kevalaguNADhyaM, tathA kecidguravaH sadA niraticAracAritrA niHsamaprazamA-1 diguNabhUSitAzca syuH, ata eva guNAkRSTaiH surairapi sadA sevyAzceti kevalaguNAH zrIvajrasvAmyAdivat / evaMvidha-19 | sadgurusaMyogaH punaH sAtizayabhAgyalabhya iti / atha dezanAmAzritya sA caturbhaGgI bhAvyate-dezanAyA doSAH punarutsUtratvasabhAdyanucitabhASaNadharmarahitatvadharmApoSa-kA // 80 lakatA'TTakautukavacanazRGgArAdikathApraznaprahelikAdayo'vakarazabdAdayazca / guNAstu zuddhaprarUpaNaprastAvaucityodAttatvaziSTatva Tra TTTTTTTTTTTTTTTTTTTM The For Private Personel Use Only Page #188 -------------------------------------------------------------------------- ________________ Jain Education Inte niSThatvAmarmavaidhitvahRdayaGgamatvaniHsaMzayatvAdayaH, tAtsthyAttadvyapadeza itinyAyAcca, puranirddhamanAdInAM jalamatra dRSTAntIkAryam / tatazca keSAzcidagItArthAnAM rAgadveSAdivivazamanasAM vA dezanA tathAvidhAmedhyopamotsUtraprarUpaNenAparatAdRgmaOM lopamasabhAdyanucitabhASaNAdidoSagaNena ca kevalena dUSiteti puranirddhamanajalatulyA / keSAzcidezanA punaH prastAvaucityAdisarvaguNasubhagA, paraM kevalenotsUtraprarUpaNadUSaNena kalitA; sA'pi puranirddhamanajalatulyaiva | amedhyalezena nirmalaja| lamivotsUtra lezaprarUpaNenApi sarve'pi guNA yato dUSaNatAmeva bhajanti, tasya viSamavipAkatvAt, yadAgamaH - dubbhAsieNa ( ikkeNa, marII dukkhasAgaraM patto / bhamio koDAkoDiM, sAgarasarinAmadhijANaM // 1 // atha keSAzciddezanA utsUtra | vyatiriktaprAguktasabhAdyanucitabhASaNAdidoSabahulA svalpaguNA ceti navavRSTijalapUrNalaghusarojalatulyA / sA zrotRRNAM bodhinAzAdibahudoSodbhavakRt svalpapuNyalAbha hetuzca, sAketapurAgatazrIdharmaghoSasUribhAgineyamunicandra dezanAvat / tatsambandhazca prAdhyagAthAyAmeva prathita iti / atra guNadoSayorgurulaghutvaM yathA'rha svayameva cintyaM vizeSajJaiH / yataH kazciddoSaH sa bhavati ya eko'pi sarvAn guNAn lumpati, evaM guNo'pIti / tatastAdRzenaikenApi doSeNa guNena vA bahudoSatA bahuguNatA OM vA'vaseyA iti dvitIyo bhaGgaH 2 keAviddezanA punaH prAguktayuktayA bahuguNA svalpado nA ceti prAguktaprauDha sarojalatulyA, sarvepAmAtmanaH zuddhibhAvatRSNAtApa dyapanodaM cecchatAmavigAnena niSevyA bhavati 3 / mAnasasarojalavannirdoSA sarvaguNasampannA OM punardezanA zrItIrthakara gaNadharAdInAm 4 / tatsevAyogaH punarbhAgyavizeSalabhya iti / 17007 lainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 81 // Jain Education Int 00000 athaiSaiva caturbhaGgI sAmAnyato jIvAnAzritya bhAvyate-- tatra jIvAnAM doSA brahmastrIbhrUNAdihatyAkAritvakRtaghnatva| vizvAsaghAtitvAsatyabhASitvastenatvakuzIlatvaparadrohitvAbhakSyApeyAgamyAdiprasaGgitvasvakulaviruddha rAjaviruddhAdikAritvadevagurudravyAdyapahAritvAdayaH sthUlAH, yata eteSAmanyatara eko'pi doSaH sarvAnapi guNAn viphalIkaroti / amedhyaleza iva nirmalajAhnavIjalapUrNa kalazaM tathA doSakRto manujAnihApi jJAtipaGktibahiSkaraNanRpanigrahendriyacchedArthahAnidezatyAjanakuSThAdirogAdiduHkhAni prApayati pretya punarghoranarakaduHkhAnIti / kiJcinnirdayatvakrodhamAnamAyAlobhamadamatsarakApaNyakrUratvakuvyavahArAdayazca prAcyebhyo laghavaH, guNAstu sadayatvasatyanirlobha tvakSamAdamA''rjavamArdavadeva bhaktigurubhaktizI| lasantoSavivekavinaya vizeSajJatvagAmbhIryacAturyaudAryAdayaH, eteSu ca zIlasatyaucityadAnAdayaH sthUlA, yatastadanyatara eko'pi doSazatAnyapyapanayati / yaduktam - aucityamekamekatra, guNAnAM koTirekataH / viSAyate guNagrAma, aucityapa|rivarjitaH // 1 // kiJca - ekasyaiva vivekasya, tejasA nAzamaJjasA / yAnti doSA mahAnto'pi, siMhasyeva mataGgajAH // 1 // api ca- pASANo'pi vivekavarjitavapuzcintAmaNigayate, zaGkho'pyasthi vicetanaM jaDatanuH kalpadrumaH pUjyate / | ajJA gaurapi gauraveNa guruNA zrIkAmadhenurjane, dAturdoSazatAnyapAsya kurute sarvo'pi sarvAdaram // 1 // ityAdi / tatazca | kecinnarA amedhyopamabrahmahatyAdisthUlado pairitarajalopametaradoSaizca kaluSitajalopamamanovAkkAyavyApAradhAriNaH satatamiti puranirddhamanopamA, gohatyAdikRjjAtivahiSkRtaviprAdivat 1 / anye punarnarA bahudoSA alpaguNA ityabhinavavRSTijalapUrNalaghusarastulyAH / etadbhaGgapAtina eva prAyaH sarve janAstaratamabhAvena tathaivAnubhUyante na nidarzanamarhanti, prAguktabrahmahatyA - upadezara0 taraMga 10 // 81 // Painelibrary.org Page #190 -------------------------------------------------------------------------- ________________ 00000000000000000000000 iruruttu disthUladoSANAM madhyAtpunarekasyApi doSasya samagraguNadoSIkaraNasamarthatvAttenaikenApi dUSitA jIvAH prathamabhaGgapAtina eveti 2 / keciccAlpadoSA bahuguNAzceti prauDhasaraHsadRzA yathA zrIkumArapAlanRpAdayaH / kazcitpunareko'pi guNaH subahUnapi doSAra lumpatIti tAdRzenaikenApi guNenAlaGkatAH subahudoSA api bahuguNA alpadoSAzca jJeyAH, zrIkumArapAlanRpavadeva sumativacca / tathAhi anyadA sarvAvasarasthitena rAjJA zrIkumArapAlena AliGganAmA vRddhaH pradhAnapuruSa ityapRcchayata yadahaM zrIsiddhasenanRpatehInaH samadhiko vA ? tena acchalaprArthanApUrva proce-" siddhanRpateraSTanavatirguNA dvau doSau, svAminastu dvau guNau aSTanavatizca doSA" iti / tadvAkyAdanu doSamaye Atmani virAga dadhAno yAvacchurikAyAM cakSuH kSipati, tAvattadAzayavatA teneti vyajJapi-zrIsiddhanRpateraSTanavatirguNAH saGghAmAsubhaTatAstrIlampaTatAdo-16 pAbhyAM tirohitAH / kArpaNyAdaya bhavaddopAstu samarasubhaTatAparanArIsahodaratAguNAbhyAmapahnatA iti tadvacasA sa zrIpR thvInAthaH svasthAnAvasthastasthau iti // ol atha zrIsumatikathA prathyate tathAhi-zrIpure zrISeNanRpaH, tasya purodhAH somaH, sa putrAbhAvAdU duHkhitaH / anyadA rAjJA'bhANi-" tava putrA'bhAvo yathA mAM bAdhate na tathA tvam " ytH-niyuuddho'ymiytkaalmaavyornvykrmH| ataH paraM matsutasya, kaH purodhA bhaviSyati ||1||puraadhaaH prAha-kiM parAyatte vastuni cintayA / jIvitaM santativyaM, daivAyattamiti trayam / nRpo'jalpadupAyo'sti, vaivasyApyanukUlane // 1 // tataH svAM kuladevImArAdhayeti / sataH purodhAH "putradAnaprasAdaM yadA kariSyati tadA bhokSve" iti kRtA'bhigrahaH kuladevImArarAdha / tatastRtIye'hni kruCEO JainEduca For Private Personal use only Page #191 -------------------------------------------------------------------------- ________________ upadezara taraMga 10 munisundara sA kSubhitA''sanA tasya santatimapazyantI siddhayakSasyAntike gatvA'bravIt-kiM kurve ? bhadra! kaSTaM me, vartate'dya yato sU0vi0 dvijH| putraM mAM yAcate nAsti, sa tvasya na tu taadRshH||1|| tato'sI maraNaM kartA, syAdapUjAjane mama / iti zrutvA // 82 // |jagI yakSo, mugdhe! sukaramuttaram // 2 // taM brUhi yadaho vipra!, tava putro'sti kintvasI / paradAraratazcauro, ghatakArazca nizcitam // 3 // tattena kiM kariSyasi dopakulabhavanena ? / tadAkarNya hRSTA sA yakSoktamAkhyat purodhasaH, so'pi tathA-1 vidhaM devyAdezaM rAjJe'jijJapat / tadvimRzya mahAdakSo, rAjoce soma! yAcyatAm / devI yadIhazo'pyastu, putraH kintu vivekavAn // 1 // yataH-ekasyaiva vivekasya, tejasA nAzamaJjasA / yAnti doSA mahAnto'pi, siMhasyeva mataGgajAH // 1 // tatastAM zikSAmAdAya sa viprastathAvidhaM putraM devIM yAcitavAn / kramAdva()tanAryAH kukSau putro jAtaH / tatastasya kukSetrajavAdviSaNNaH sa rAjJA jalpitaH-soma! kiM viSaNNa iva dRzyase? tataH kukSetre putrotpattisvarUpaM proce / tataHrAjoce kuru mA kheda-mIdRzyeva kule yataH / tAdRzA devatA''diSTA, bhavanti tava kA kSatiH // 1 // paraM janmAditaH kRtvA, prakAzyastAvadeSa na / doSadhvAntaharo yAvanna vivekaraviH sphuTaH // 2 // tAM zikSA nRpAt pratipadya tAM striyaM suguptAM dhRtavAn / kramAjjAtaH putro vavRdhe bhUgRha eva / tato'dhyayanayogyaM taM bhUgRhasthameva taduparibhUsthaH paracchAtrAs dhyApanacchalena phalakAsanA''sIno'dhyApayati sma / nijAmuSThe davarakaM bavA sandehe cAlyo'yamitisaGketapUrvakaM sUnaveDasArpayat / mahAprAjJaH punaH putro, bhinatti stokato bahu / anyadA nItizAstrasya, zloka eko'yamAgamat // 1 // dAnaM bhogo jAnAza-stisro gatayo bhavanti vittasya / yo na dadAti na bhute, tasya tRtIyA gatirbhavet // 2 // tadvyAkhyAne kRte ntturururururuittutirururururururu 000000000 000000000000 // 82 // Jain Education in For Private Personel Use Only AMNainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ Jain Education Inter 9000000 900000000000000 sUtramacAlayat / tataH spaSTataraM vyAkhyAnayadvipraH / punastaccAlite sUtre, purodhA roSato'khilAn / chAtrAn visRjya putraM sva- mAkRSya bahiruktavAn // 1 // re samudrasamaM zAstraM, taritvA goSpadopame / zloke'tisugamArthe'smi - nnitthaM mUDhaH kathaM bhavAn ? // 2 // suto'pyUce tatastAta !, bhavateha gatitrayam / vittasya varNitaM tattu, vicAre me na pUryate // 3 // yataH - AyAsazatalabdhasya, prANebhyo'pi garIyasaH / gatirekaiva vittasya, dAnamanyA vipattayaH // 4 // tacca sarvottamaM pAtre, dayAdharmmAya duHkhite / yAcake kIrttipoSAya, snehapoSAya bandhuSu // 5 // bhUtAdau vighnanAzAya, vairaghAtAya vairiSu / auci tyena nRNAM dattaM dAnaM na kvApi niSphalam // 6 // bhogena kevalaM saukhya- maihikaM kSaNikaM bhavet / lokadvayavinAzAya, tasya nAzastu nizcitam // 7 // purodhAstannizamyAsya, vicAracaturaM vacaH / mudA hRdi na mAti sma, gatvA cAkhyanmahIbhuje // 8 // nRpo'pyAha mudA bhadra !, vivekaH so'yamudgataH / pUrayiSyati tenA'sau mama te ca manoratham // 9 // aho ! vicAragAmbhIrya -maho ! asyAdbhutA matiH / upAdhyAyaM ca zAstraM ca yA'tikramya pravarttate // 10 // tatkizcit khanyamAnasya, yathA kUpasya kasyacit / nAlamudriyate yena, khanakaH plAvyate jalaiH // 11 // tathA cchAtrasya kasyApi, ziSyamANasya kizcana / unmIlati tathA jJAnaM, yena vismApyate guruH // 12 // tattaM gajendramAropyAtrAnaya, sumatIti nAma ca tasyA'stu / tato nRpaprahitagajendrArUDhaM taM mahaddharjyA vipro nRpasaudhamanaiSIt / rAjA ca sammukhAgamanAdisatkAra pUrva paurohitye taM niyojya vyasrAkSIt / tataH sa rAjJA pUjita iti lokairapyapUjyata / anyadA rAjA vivekaM parIkSituM taM jIvAdivicArAn papraccha yathAsthaM taduktaM vicAraM zrutvA muditastaM sarvatrArakhalitapracAraM kRtavAn / anyadA devatAdiSTa - helibrary.org Page #193 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 83 // // 0000000000000000000 doSodayavazAdasau / dRSTaikAnte bhUpahAra, calacittastamagrahIt // 1 // saMgopya taM dutaM yAvat, sshngkstrlekssnnH| prayA- upadezara tumudyatastAva-dvivekenAzritaH kSaNAt // 2 // acintayacca dhigaho, yanmayA karavartini / rAjye sarAjake vizva-ni-1 taraMga 1 nditaM karma nirmame // 3 // aho! cauryasamaM nAnyat, pRthivyAmasti bhISaNam / yenAhaM rAjyapUjyo'pi, raGkAdapi smiikRtH||4|| tatastaM hAraM yathAsthAnaM mumoca / athAnyadA rAjapatyArthitastatra gantuM pravavRte, tAvadvivekena bandhuneva bodhito'cintayat-ahahA me mahAmoho, bhogasausthye'pi yadvibhoH / preyasyAM mAtRkalpAyAM, savikAraM mano'jani // 1 // parastrIsaGgino'mutra, narako'tra zirazchidA / ayazazca yathA'hilyAsaGginaH svaHpaterapi // 2 // dAkSiNyamapi kA naitAsu, zreyase tadataH param / paranArIsahaudarya, pAlanIyaM mayA vratam // 3 // kadApi puna takautukato dyUtasthAne'gAt, tAvadvivekAgamAd dhUtasya doSAn vipAka nalanRpAdidRSTAntAMzca vibhAvya nyavartata / tato vivekAkRSTaiH sarvairguNaiH shritH| so'nyadA nRpamapAkSI-dvizvAso deva! nocyate / nRpadharme kathaM tatte, vizvAso'yaM mayIdRzaH ? // 1 // rAjoce-sadoSA | api nirdoSAH, kulInA duSkulA api / vivekeneha jAyante, dRzyate sa tvayi sphuTam // 2 // uktaM ca-kulAdapi varaM zIlaM, varaM dAridyamAmayAt / rAjyAdapi varaM vidyA, tapaso'pi varaM kSamA // 3 // yasya tasya prasUto'pi, guNavAn pUjyate nrH| suvaMzo'pi dhanurdaNDo, nirguNaH kiM kariSyati? // 4 // tatastvayi vizvAsaH / ityevaM sadvivekena, dhvastadoSaH satAM mtH| kramAtsaddharmamAsadya, sumatiH sugatiM yayau // 1 // iti viveke sumtikthaa| ye ca tAdRzaM doSaM prAg niSevyA'pi pazcAtato nivRttAste'pi nivRttyavasthAyAM kecid bahuguNAH kecit sarvaguNAzca bhavanti, cilAtIputrAdivat,kevalIbhUtakesaricau GOGOOOOOOOOOOOOOOO0006 Jain Educa t ional For Private & Personel Use Only LAniww.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ ravacceti tRtIyo bhaGgaH 3 / anye punarmAnasasarovaravatsarvanirmalaguNA eva, yathA tIrthakaragaNadharAdaya iti turIyo bhaGgaH 4 // eteSu ca bahuguNAH sarvaguNAzca gurvAdayaH sevyAH, pare tu tyAcyA iti / puranirddhamanAdikairudAharaNairtA gurudezanAGginaH / itivedavidhAnnibudhya ( bhoH,) zraya tAnalpaguNAn jayazriye // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIye'ze dshmstrnggH|| - SOCTO-GEOCTOOTCOTTU 00000000000000000000 Jain Education i n H aiainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 84 // Jain Education In // atha ekAdazastaraGgaH // punarbhaGgantareNa gurugatayogyAyogyatvamAcaSTe jaha majjhapihANesuM, payamajjehiM havanti cau kalasA / nANAiaguNadesaNa - sAmatthe (sohagge ) hiM tahA guruNo // 1 // yo dugdhaM prastAvAtkAmadhenvAdisambandhi, madyaM madirA, tAbhyAM madhye pidhAne ca varttiSNubhyAM yathA catvAraH kalazA | bhavanti / evaM jJAnAdiguNadezanA saubhAgyAbhyAM guravo'pi 'tahatti' tathA catvAro bhavantItyarthaH / atra jJAnAdayo guNA | dezanA saubhAgyaM ca payasopamitaM, jJAnAdiguNapratipakSabhUtaM kujJAnakucAritrAdi cAritrAdivinAzahetavaH pramAdAzca madyenopamitAni, vivekacaitanyavilopahetutvAt / dezanAviSayamacAturyamapi madyenopamitaM, zrotRRNAM mithyAtvAdivyAmohapravarddhakatvAOM diti / tatazca yathA kecitkalazA madhye pidhAne ca madyabhRtastathA kecidgurava AlambanaM vinaiva satataM bahutarapramAdasevitayA kucAritriNI dezanAyAmapyacAturyabhRtazca yathA tathAvidhAH pArzvasthAdayaH / yathA marIciH kapilaM prati "kavilA itthaMpi ihayaMpi " ityAdidezanAkRt 1 / yathA ca kecit kalazA madhye madyabhRtaH pidhAne ca payobhRtaH, tathA punaH kecidukhaH prAguktavat pramAdaparA eva; paraM dezanAsaubhAgyabhRtaH, yathA tAdRzAH kecit saMvignapAkSikAdayaH, dezanAyAH (c) saubhAgyaM cotsUtravarjanena samyaksabhAprastAvaucityAdiguNavattvena ca jJeyam 2 / yathA ca kespi kalazA madhye payobhRtaH paraM upadezara 0 taraMga 11 // 84 // Cinelibrary.org Page #196 -------------------------------------------------------------------------- ________________ racatyavAsino'bhUvana akaM vArAtrika zApi kurve / tadevaM ta, oll pidhAne madyadhAriNaH, tathA kecijjJAnAdiguNabhRtaH paraM prAguktavaddezanAsaubhAgyaM na vibhrati, pramAdAdinA rAgadveSAdikArakANairvA, tatra rAgadveSAdyAzrityAtra bhaGge sAvadyAcAryadRSTAntaH / tathAhi-asyAzcaturviMzatikAyA atItAyAmanantatamacatuvizatikAyAM saptaharatatanurdharmanAmA caramatIrthakaro babhUva / tattIrthe saptAzcaryANyabhUvan / tatrAsaMyatapUjAyAmaneke shraaddhebhyo| gRhItadravyeNa svasvakAritacaityavAsino'bhUvan / tatraiko marakatacchaviH kuvalayaprabhanAmA'nagAra ugravihArI mahAtapasvIziSyagaNavRtaH samAgAt / tairvanditvoktam-atraika vArAtrika caturmAsakaM tiSTha, yathA tvadAjJayA aneke caityaalyaa| bhavanti / kurbasmAkamanugraham / tenoktam-sAvadhamidaM nAhaM vAgmAtreNApi kurve / tadevaM tena bhaNatA tIrthakaranAmakA - jitamekabhavAvazeSIkRtazca bhvoddhiH| tatastaiH sarvairekamataM kRtvA tasya " sAvadhAcArya" iti nAma dattam / tathApi tasyeSadapi teSu na kopo'bhUt / anyadA teSAM liGgamAnapravajitAnAM mitha AgamavicAro vabhUva, yathA-zrAddhAnAmabhAve saMyatA eva maThadevakulAni rakSanti, patitAni ca samAracayanti, anyadapi yattatra karaNIyaM tasyApi karaNe na dossH| ke'pyAhuH-saMyamo mokSanetA tAvat / kecidUcuH-prAsAdAvataMsake pUjAsatkArabalividhAnAdinA tIrthotsarpaNayaiva mokSagamanam / evaM teSAM yathecchaM pralapatAM vivAde anya AgamakuzalaH ko'pi nAsti, yo vivAdaM bhanakti / sarvaiH sAvadhAcArya eva pramANIkRtaH / AkArito dUradezAt / sa saptamAsaiviharan samAgAt / ekayA''ryayA zraddhAvazAt / pradakSiNIkRtya jhaTiti pAdayormastakena saGghayantyA vavande, dRSTastairvandyamAnaH / anyadA tena teSAmagre zrutArthakathane'syaiva mahAnizIthapaJcamAdhyayanasya vyAkhyAne AgateyaM gAthA-jatthitthIkarapharisaM, aMtariaM kAraNevi uppanne / arahAvi ADAR u.15 Jain Education a l For Private & Personal use only w wjainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ OMOMOMOMcha munisundara sU0vi0 // 8 // 000000000000000000000 karija sayaM, taM gacchaM mUlaguNamukkaM // 1 // tata AtmazaGkitena cintitam-sAdhvIvandanametaidRSTamasti, sAvadhAcArya upadezara0 iti nAma ca purA kRtam ; sAmprataM tu yathArthakathane'nyadapi kimapi kariSyanti, anyathA tu prarUpaNe mahatyAzAtanA taraMga 11 anantasaMsArI ca syAm / tat kiM kurve ? athavA yadbhavati tadbhavatu, yathArthameva vyAkaromIti dhyAtvA vyAkhyAtA yathArthA gAthA / taiH pApairuktam-yadyevaM tattvamapi mUlaguNahIno, yato 'nayA sAdhvyA vandyamAno dRSTaH / tato ayazobhIruH sA dadhyau-kimuttaraM dade ? AcAryAdinA kimapi pApasthAnaM nA''sevanIyaM trividhatrividhena, yaH sevate so'nantasaMsAraM kA bhrAmyet / tairvilakSaM dRSTvoce-kiM na vakSyasi ? sa dadhyo-kiM vadAmi ? tatastena suciraM paritapyoktam-"ayogyasya zrutArtho na dAtavyaH" Ame ghaDe nihattaM, jahA jalaM taM ghaDa viNAsei / ia siddhaMtarahassaM, appAhAraM viNAsei // 1 // iti vacanAt / tairUce-kimasambaddhaM bhASase ? apasara dRSTipathAt , ahoM tvamapi saGkana prmaanniikRto'si!| tatastena dIrghakA saMsAritvamaGgIkRtyoktam-utsargApavAdairAgamaH sthito, yUyaM na jAnIta, " egaMtaM micchattaM, jiNANamANA aNegaMtaM" tairdu TaimAnitaM tadvacaH saprazaMsam / sa ekavacanadoSeNAnantasaMsAritvamupAyaM bhavaM bhrAnta iti zrImahAnizIrtha yadyapi pravacane utsagopavAdAvanekAntazca prajJApyante tathApi na sarvatra / yadaktam-na vi kiMci aNunnAyaM, na vi paDisiddhaM ca | jiNavariMdehiM / muttuM mehuNabhAvaM, na taM viNA rAgadosehiM // 1 // tatazcetthaM sUtrAtikramAdunmArgaprakaTanaM, tata AjJAbhaGgaH, tasmAccA'nantasaMsArI so'bhavat / api ca-tenAcAryeNetthaM sarvatrAnekAntaM vadatA zrotRNAM teSAM caityavAsinAM tatra sanni-18 hitAnAmapareSAM ca tathAvidhapramAdaprasaGgavRddhiH kRtA ceti| tatastadIyaiSA dezanA madyenopamiteti tRtIyo bhaGgaH 3 / kecicca // 85 // Jain Education inte inelibrary.org Page #198 -------------------------------------------------------------------------- ________________ kalazA yathA madhye pidhAne'pi payobhRtaH, tathA kecidguravaH samyagjJAnacAritrAdiguNabhRto'tha ca tAdRgdezanAsaubhAgya-kA bhAjo yathA zrIvajrasvAmiprabhRtayaH, zrImadAcAryasuhastisUrizrIbappabhaTTisUrizrIhemacandrasUripramukhAzca / eteSvAdyAstrayospyayogyAH, turIyabhaGgagatA eva guravaH sevyAH / suguruyogA'bhAvAdirUpe kAraNe cApavAdapadena dvitIyabhaGgasthA api prAggAthoktayuktyA sevyA iti tattvam / iticaturvidhakumbhanidarzanAda, gurucaturvidhatAmavagatya bhoH / bhajata zuddhagiraM suguruM sadA, yadi vuvUrSata mohajayazriyam // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIye'ze ekAdazastaraGgaH // CERTOOD Jain Education For Private & Personel Use Only jainelibrary.org Page #199 -------------------------------------------------------------------------- ________________ upadezara0 00000009 taraMga 12 munisundara // atha dvaadshstrnggH|| sU0 vi0 // panarapi nidarzanAntaraiH zrIguruyogyAyogyatvamevAcaSTesisukelIsara 1 rabbA 2, bIa 3 paDhama 4 navA bahiM aNto| cauhA asArasArA,(sIsA savAjIvA ) iti vA pAThaH / taha guNa 1 vAyAihiM 2 guruNo 3 // 1 // vyAkhyA-zizukelisaro varSAsu zizukrIDAyai yadAdhUlibhiH pAlyAdivandhena badhyate / ravyA prasiddhA, sA ceha pacyamAnA grAdyA / dvitIyo'rNavaH kAlodasamudraH, prathamo'Navazca jambuddhIpaparikSepI lavaNasamudraH / guNavAyAihitiguNAH samyagjJAnAdayo gAmbhIryAdyazca vAkzuddhadezanAdirUpA, AdizabdAt kSIrAsravAkSINamahAnasikAdilabdhInAM vizeSAtizayAnAM ca grahaH / dRSTAntadAntikoktiyojanA sugamA / bhAvanA tviyam-yathA zizukelisaro'ntarasAraM vita-1 styAdiprApyatalatvAta, bahirapyasAraM kallolAdhabhAvAt / tathA kecidguravo'ntarasArAstAdRgjJAnAdiguNarahitatvAd kA bahiraNyasArAstathAvidhadezanAzattayA labdhyAdibhizca vikaTatvAt , dRSTAntAH pratItA iti prathamo bhaGgaH 1 / yathA ca! rabdhA pacyamAnA vahnitApAducchalattayA bahiH kallolavatIva pratibhAti, buDabuDAyamAnatvena tattAhagavasarocitakavigA thApravandhAdiprathanapaTTatayA kiJcinmatratantrajyotiSAdigatacamatkAravattvena vA bahiHsArAH, tAharajJAnAdiguNarahitatvenA @ punarantarasArAH, tAdRkpArthasthAdyAcAryavaditi dvitIyo bhaGgaH 2 / ete ubhaye'pyayogyA eva, zuddhaprarUpakatve dvitIyabhaGga Jan Education international For Private Personal Use Only ww.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ gatA guravo'pavAdAttAhaksuguruyogAdyabhAve prAguktahetoH zrayaNIyA apIti / yathA ca dvitIyo'rNavaH sarvatra samAvagAhatvena sahasrayojanagAmbhIryaH pravararatnapUrNatalazcetyantaHsAraH, kallolAdivarjitatvAd bahirasArazca / lavaNodavarja zeSasa-1 mudreSu hi pAtAlakalazAdyabhAvena kallAlavelAgajiprabhRtayo na bhavantIti / tathA kecidguravaH samyagjJAnAdiguNavatsye-15 naantHsaaraaH| AtmaikatAraNaparatvena dezanAdizvanAdarA iti vahirasArAzca, bahirlokAnAM pratibodhAdyakaraNAd bahirjaneSu mahimaprasidhyAdyanavAptezca / yathA zrImadAcAryamahAgirisUrayaH pratyekabuddhAdayazceti tRtIyo bhaGgaH / yogyA zcaite para svAtmaikatArakA iti / yathA ca prathamo'rNavastathAvidhagAmbhIryaratnapUrNatvAbhyAmantaH sAraH, kallolavelAgarjiprabhRtyA''DambarabhRttayA bahirapi sArazca / tathA kecidguravaH samyagjJAnAdiguNavattayA'ntaHsArAH, dezanAcAturyajalpaprAgalbhyakSI-10 rAnavAdilabdhividyAmantratantrayogAdizaktimattayA bahirapi sArAzca / zrIvajrasvAmizrIsiddhasenadivAkarazrIpAdaliptaguruprabhRtivat / svaparayostaraNatAraNasamarthatvAdekAntenaite yogyA iti caturbhaGgaH 4 / iti zrIgurUnAzritya caturbhaGgI bhaavitaa| za athaiva catarbhaGgI ziSyAnaNyAzritya bhAvyA prAgvat / navaraM dArzantikoko guNavAgAdibhirityetaditthaM vyAkhyeyaM / lAtathAhi-guNA hArdabhaktivinayacAturyAdayaH vAgAdayo vADmanaHkAyA aupacArikavinayAnusAriNaH, tairythaakrmmntH| sAratA bahiHsAratA (ca) vyAkhyeye / tatraupacArikavinayo yathA-aha uvayArio puNa, duviho viNao samAsa o hoiAra paDirUvajogajaMjaNa, tahaya aNasAyaNA viNao // 1 // paDirUvo khalu viNao, kAiajoge a vAyamANasio / ahacauvihaduviho, paravagA tassimA hoi||2|| abbhuTANaM aMjali, AsagadANaM abhi gahakiI a|susluusnnannugcchnnsNsaa TCCOOCCCCCCCCCCCCCCC iktirururururu - Jain Education a l For Private Personal Use Only Jan.jainelibrary.org Page #201 -------------------------------------------------------------------------- ________________ munisundarahaNakAiaTThaviho // 3 // hiamiaapharusavAI, aNuvII bhAsi vAIo vinno| akusalamaNoniroho, kusalANamudIraNaM kA upadezara0 sU0 vi0 ceva // 4 // paDirUvo khalu viNao, parANuvittImao muNeabo / appaDirUvo viNao, nAyabo kevalINaM tu // 5 // taraMga 12 eso bhe parikahio, viNao paDirUvalakkhaNo tiviho / bAvannavihivihANaM, viti aNAsAyaNAviNayaM // 6 // titthaHoyarasiddhakulagaNasaMghakiriadhammanANanANINaM / AyariyatheruvakAyagaNINaM terasapayAI // 7 // aNasAyaNA ya 1 bhattI 2 vahumANo taya vnnnnsNjlnnaa| titthayarAI terasa, caugguNA hu~ti bAvannA // 8 // spaSTArthAH / navaramabhyutthAnamAgacchati gacchati vA dRSTe gurAvAsanamocanam , abhigraho guruvizrAmaNAdiniyamaH, kRtiAdazAvarttAdivandanam , zuzrUSaNaM | "na pakkhao na purao, neva kiccANa pichao" ityAdividhinA guruvacanazravaNecchA paryupAsanamityarthaH / anugamanamAgacchataH pratyudgamanam , saMsAdhanaM gacchataH samyaganugamanaM, kulaM nAgendrAdi, guNaH koTikAdiH, kriyA'sti paraloko'styAtmAsti ca sakalakkaizalezAkalaGkitaM muktipadamityAdiprarUpaNAtmikA gRhyate, dharmaH zuddhacAritrAtmakaH, jJAnaM matyAdi, AcAryo'nuyogAcAryaH, gaNI gaNAcAryaH, AzAtanA manovAkAyairapratIpavartanaM, bhaktirabhyutthAnAdirUpA, bahumAno mAnaso'tyantapratibandhaH, varNanaM varNaH zlAghanaM tena saMjvalanA jJAnAdiguNoddIpanA varNasaMcalanA 8 / iti zrImaduttarAdhyayanavRttau / / evameva ca zrAddhAnapyAzrityeyaM caturbhaGgI vAcyA / vizeSastveSaH-zrAddhAnAM nizchadmazrIdevagurubhaktizrIsamyaktvavizeSaviratyAdayo guNAstairantaHsAratA, vAgAdayaH punaH praagvt| tatrAdizabdAttIrthayAtrAprAsAdasAdharmikoddhArAdipuNyakRtyaprabhuprasAdapAtratvaziSTalokapramANabhUtatvAdayazca, taiH punarbahiHsAratA jJeyA / yadvA vAk parAn pratyupadezarUpA, AdizabdA-1 aruOeeOOOOOOGaam kA nirIka Jan Education inte For Private Personal Use Only ainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ kAyakriyAzca, na tAbhirbahiHsAratvamiti / sAmAnyato jIvAnapyAzritya prAgvadevAsau caturbhaGgI vAcyA / navaraM tatra guNA devagurubhaktidayAdAkSiNyagAmbhIryadhaiyA~dAryavivekajJAnadAnAdayaH, vAgAdayaH punaH prAgvadaupacArikavinayAdiparA lokopacAravinayAdivibhUpitAzca, yathArha tairyathAkramamantarvahizca sArA'sAratve bhAvye / tatra lokopacAravinayo yathA-abbhuTThANaM aMjaliAsaNadANaM ca atihipUA y| logovayAraviNao, devayapUA ya vihaveNa // 1 // itizrIuttarAdhyayanavRttau / laukikairapyuktam-ehyAgaccha samAvizAsanamidaM prIto'smi te darzanAt, kA vArtA puri ? durvalo'si ca kathaM ? kasmAcciraM dRzyase / ityevaM gRhamAgataM praNayinaM ye bhASayantyAdarAtteSAM yuktamazaGkitena manasA gantuM gRhaM sarvadA // 1 // iyameva catu bhaGgI jaladRSTAntena zrIsthAnAGge pratyapAdi / yathA-cattAri mehA pannattA, taMjahA-gajittA nAmege no vAsittA, vAsittA lAnAmege no gajittA, ege no gajittA vi no vAsittA vi, ege gajittA vi vAsittA vi / evameva cattAri purisA vi|kaa dRSTAntAzca sarvatra yathAsthAnaM yathArha svayaM yojanIyA iti // II guruprabhRtigocarAM sthitimiti sphuTaM bhUrizo, nidarzananirUpitAmiha nibudhya nAnAvidhAm / bhavArivijayazriye suguruyogaraGgadguNorarIkRtivikasvaraM kuruta yatnamuccairbudhAH ! // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIyeze dvaadshstrnggH|| 000000000000000000006 - Jon Education For Private Personel Use Only GASjainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 13 - munisundara // atha tryodshstrnggH|| sU0 vi06 // punaH zrIguruyogyAyogyatvaM dRSTAntasAmyAnmunizrAvakasAmAnyajIvAnAM cAturvidhyaM cAha niMba 1 piyAlu 2 nAliyara 3-kayali 4 phalasannihA baMhiM aNto| cauhA asArasArA, guru 1 muNi 2 sAvaya 3 jiA 4 hu~ti // 1 // padaghaTanA sugamA, bhAvanA-yathA nimbaphalAni bahirantazcAsArANi, bahistvaco'ntaH kulikasya ca tAdRk zubharasA-! kAdirahitatvenAsAratvAt / hetubhAvanAgre'pyevameva kAryA / tathA kecidguravo dvidhApyasArA, antarjJAnAdiguNarahitatvena bahistu tAdRgdezanAsaubhAgyavAdAdilabdhivividhasiddhiprasiddhimattAvikalatveneti / yathA ca priyAlo rAjadanasya phalAni bahiHsArANi tvacastAhakchubharasatvAt , antastvasArANi kulikatvAt / tathA kecidguravo'pi bahiHsArAstAhagdezanAsaubhAgyAdibhRttvena, antaH punarasArA jJAnAdiguNavikalatveneti / evaM yathAsthAnamagre'pi hetuyojanA kAryA / yathA ca nAlikeraphalAni bahirasArANi upari nIrasajaTAkaraNTakAdimattayA, madhye tu tAdRggolavattvAtsArANi // tathA kecidgura-1100 vo'pi / kiJca-yathA kadalIphalAni dvidhApi sArANi, upari svalpatvagantaritazubharasabahudalatvena antaH kulikAdirahi- tatvena ca / tathA kecidgaravo'pi / dRSTAntAH svayaM jnyeyaaH| pUrvagAthAyAM kecidatidezataH pratipAditA ihApi jJeyAzca / hAyogyAyogyatvabhAvanA'pi prAgvadihApyavaseyeti / oruppaarkruvi // 8 // JainEducation Hap For Private Personel Use Only jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ oru atheyameva caturbhaGgI munInAzritya vAcyA prAgvadeva,navaraM teSAM jJAnAdiguNaiH zrIgurvAjJAparAyaNatvAntarvinayacAturyAdibhizcAntaHsAratA, tattattapaHkriyAnuSThAnAdibhirbahirvinayAdibhizca bahiHsAratA prarUpaNIyA / jJAnAdiguNeSvantarbhAve'pi vinayasya pRthakpratipAdanaM tasyaiva sarvaguNamUlatvapratipAdanArtham / sa ca vinayaH pUrvagAthAyAM prathito'trApi jJeyaH / yadvAra jJAnadarzanacAritramanovacanakAyalokopacAravinayamUlabhedAt sptdhaa| tatra jJAnamAbhinivodhikAdi tadeva vinayo, jJA-10 nasya vA vinayo bhaktyAdikaraNaM jJAnavinayaH / uktaM ca-bhattI taha bahumANo, taditthANa smmbhaavnnyaa| vihigahabhAsovi ya, eso viNao jiNAbhihio // 1 // evaM darzanavinayo'pi darzanaguNAdhikAnAM zuzrUSaNA'nAzAtanArUpo / dvidhA / sakkArabbhuTANe, sammANAsaNaabhiggaho taha ya / AsaNamaNuppayANaM, kiikammaM aMjaligaho a||2|| iMtassa gaNacchaNayA, Thiassa taha pajjuvAsaNA bhaNiyA / gacchaMtANuvayaNaM, eso susplasaNAviNao // 3 // iha satkAraH stavanavavandanAdi, abhyutthAnaM vandanArhasya darzanAdevAsanatya janaM, sanmAno vastrapAtrAdipUjanaM, AsanAbhigrahaH punastiSThata Ada-l reNAsanAnayanapUrvakamupavizatAtreti bhaNanam , AsanAnupradAnaM tvAsanasya sthAnAt sthAnAntarasaJcAraNaM, kRtikarma dvAda16 zAvartavandanaka, zeSaM saSTam / ucitakriyArUpo'yaM darzane zuzrUvaNAvinayaH, anAzAtanAvinayastu anucitakriyAni vRttirUpaH paJcadazabhedaH / Aha ca-titthayara 1 dhamna 2 Ayariya 3, vAyage 4 thera 5 kula 6 gaNa 7 saMghe 8 saMbhogia 9 kiriAe 10, mainANAINa ya 15 taheva // 4 // sAmbhogikA ekasAmAcArikAH kriyAsti paraloko'styA-1 SSRiruru 10000000000000000000000 Jan Education For Private Personal use only Sr.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 89 // 999990 tmA'sti ca sakalaklezalezAkalaGkitaM muktipadamityAdi prarUpaNAtmikA / atra bhAvanA " tIrthakarANAmanAzAtanAyAM vartti tavyam " ityevaM sarvatra bhAvyam / cAritravinayastu sAmAiyAi caraNassa saddahaNaM 1 taheva kAeNaM saMphAsaNaM 2 paruvaNa 3 maha purao sabasattANaM 5 // manovacanakAyavinayAstu manaHprabhRtInAM vinayArheSu kuzalapravRttyAdirUpAH, lokAnAmupacAro vyavahArastena sa eva vA vinayaH saptadhA, abhyAsavarttitvaM zrutAdyarthinAcAryAdeH samIpe Asitavyam 1 / paracchando'nuvarttitvaM parAbhiprAyAnuvarttitvam 2 | kAryahetoH zrutaprApaNAdikAryahetuM kRtvA zrutaM prApito'hamaneneti hetorityarthaH, vizeSeNa tasya vinaye varttitavyam 3 / kRtapratikRtitA kRte bhaktAdinopacAre prasannAH zrIguravaH pratikRtiM pratyupakAraM zrIsUtrAdidAnataH kariSyanti, na nAma nirjaraiveti bhaktAdidAne yatitavyam 4 / ArtagaveSaNatA Arttasya duHkhArtasya * gaveSaNa mauSadhAdestadevArtagaveSaNatA pIDitasyopakArakaraNamityarthaH 5 / dezakAlajJatA avasarajJatA 6 / sarvArtheSvapratilomatA''nukUlyam 7 / iti pAkSikasUtravRttau / atra ca bhaktibahumAnAdirantarvinayaH, satkArasanmAnAdiH punarvahirvinayaH / ebhirjJAnAdyairvinayAdyaizcAntarguNaiH sadbhirasadbhizcAntaH sArA'sAratve tapaH kriyAdyairbahirvinayAdyaizca bahirguNaiH sadbhirasadbhizca sArAsAratve munInAzritya svayaM bhAvanIye iti / zrAddhAnapyAzritya seyaM caturbhaGgI kartavyA prAgvat / navaraM zrAddheSu samyaktvAdiguNairantaHsAratA, dhanaprabhumAnasupAtrAdidAnazAsanaprabhAvanAdipuNyakarmabhirvahirvinayAdibhizva bahiHsAratvaM vAcyam / sAmAnyato jIvAnadhyAzritya prAgvadeveyaM caturbhaGgI yojanIyA / navaraM tatra devagurubhaktisatyasAhasavivekavi upadezara0 taraMga 13 // 89 // Jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ dyAvijJAnazIlasabuddhigAmbhIryAdibhirantaHsAratvaM, samRddhijanaprasiddhipAtrAdidAnaprabhumAnAdibhirbahiHsAratvaM ceti sarvatra dRSTAntA yathArhamavatAraNIyA iti / ityavagatya vahuvidhAn , bhaGgAn gurvAdigocarAMzcaturAH ! / prayatadhvamayogyaparIhAreNa jayazriye vimohasya // 1 // // iti zrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIyeze trayodazastaraGgaH // DGttuttukaattttukururururururururucaakm Doc chu so cac tac Join Education For Private Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 90 // Jain Educatio 90966EUR 369001 // atha caturdazastaraGgaH // // nidarzanAntareNa punaryogyAyogyatvamAha phala 1 jala 2 chAyA 3 hiM juA 4, igaMdutijogehi jaha vaNA aTTha // avihA taha guruNo, carittanANovaesehiM // 1 // vyAkhyA - phalajalacchAyAbhiryathA vanAni ekakadvikatrikayogaistrayAbhAvena cASTadhA bhavanti / yatastrayANAM padAnAmekakayogAstrayaH dvikayogAstrayaH trikayogazcaikastrayANAmabhAvazcASTama iti / tathA cAritrajJAnopadezaiH kRtvaikakadvika trikayogaistrayAbhAvena cASTadhA guravo bhavantIti piNDArthaH / bhAvanA tvevam-yathA kAnicidvanAni kevalaM phalayutAni chAyAsalilAbhyAM tu rahitAni yathA phalitaM kUSmANDItrapuSyAdivallIvanaM jalAzrayarahitaM tathA kecit kevalaM cAritrabhRto natu jJAnopadezAbhyAM kalitA, mASatuSarSiyavarAjarthyAdivat te ca prAyaH svatArakA eveti 1 / yathA ca kAnyapi vanAni kevalajala kalitAni phalacchAyAbhyAM punarvikalAni, sarovarAdijalAzrayAnvitazAlmalyAdivanavat, jalAzritabibhItakAdivanavacca / bibhItakacchAyAyAH kalahotpAdakatvenAnAsevyatvAnna cchAyAtvamiti / tathA kecit kevalaM samyagAgamaparijJAnabhRtaH pramAdagrastatvAdinA tyaktakriyopadezAzca mathurAmAcAryavat, rasAdigauravanidrAdipramAdapatitAva| sthazrIzelakAcAryavacca / te ca svaM paraM ca tArayituM na prabhavaH / taduktam - jahA kharo caMdaNabhAravAhI, bhArassa bhAgI na hu upadezara 0 taraMga 14 // 90 // ww.jainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ u. 16 Jain Education Inte | caMdaNassa / evaM khu nANI caraNeNa hINo, nANassa bhAgI na hu suggaIe // 1 // iti 2 / kAnyapi vanAni punaryathA kevalaM chAyopetAni, phalajalAbhyAM punastyaktAni, azokavanAdivat / tathA ke'pi kevalopadezabhRtaH, cAritreNa jJAnena ca rahitatvAt, sarvathA jJAnarahitasyopadezakatvAyogAtteSAM kiJcijjJAnavattve'pi svalpatvAttadavivakSeti / dRSTAntazcAtra zrIsampratiOM nRpeNA'nAryadezapratibodhArtha prathamaprahitayativeSavaNDAdayaH, udayanamantriniryAmakavaNThastathAvidhAH pArzvasthAdayazca / ete ca 6) zuddhaprarUpiNaH paratArakA bhavantyapIti tathAvidhe suguruyogAbhAvAdyavasare nijadharmarakSaNAdyarthe zrayaNIyA apIti / paramagItArthasya zuddhaprarUpakatvaM dussambhavaM, guruparatantrasya tu tadbhavatyapIti 3 / kAnicidvanAni ca yathA phalajalAbhyAM vibhU* pitAni na tu cchAyayA, yathA jalAzrayAzritaM trapuSyAdivallIvanaM bibhItaka vRkSAdivanaM ca, tathA ke'pi guravazcAritreNa jJAnena OM ca vibhUSitAH paraM nopadezabhAjaH, pratyekabuddhAdivad, jinakalpatulanApara zrI AryamahAgirisUrivacca / yadvA na zuddhopadeza (c) dAyinaH sAvadyAcAryavat, tato vibhItakadruvanatulyAste 4 / anyAni punarvanAni yathA jalacchAyopetAni na tu phalakalitAni jalAzayopetAzokadrumAdivat / tathA kecit samyagA gamAvagAhena jJAnopadezAbhyAM samandhitA na tu cAritreNa yathA OM vijJazrAddhapraznita " dosasayamUlajAlaM, puvarisivajjiaM jaI vaMtaM / atthaM vahasi aNatthaM, kIsa aNatthaM tavaM carasi ? // 1 // 5) itigAthAzatatamArthavyAkhyAvasarapratibuddha kara mudrikAdityAgizatArthItikhyAtibhRcchrI somaprabhasUrayaH pramAdAvasthAyAm / ete ca zuddhaprarUpakatve prAguktayuktayA zrayaNIyA adhyapavAdapade iti 5 / aparANi punarvanAni yathA phalacchAdopetAni na tu jalakalitAni, jalAzrayarahitasadAphalAdisahakAravanavat / tathA keciccAritropadezAbhyAM karitA guravo na tu jJAnena, utsA 9009953 jainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ munisundara zArakalpikAcAryavat / tathAhi-kasmiMzcidgacche gurubhiH svAyuHparyantamavagatya kazcicchiSyo'nadhIte'pyAgame utsArakalpAlA upadezara sU0vi0 kA kRtvA'nUcAnapade sthApitaH / tataH prAptapratiSThaH sa AgamAdizAstrAdhyayane pramAdyabhUt / tato'nadhigatazrutArtho'pi guru taraMga 14 // 9 // mahinA sarvatra khyAti prAptavAn / anyadA viharan pRthvItilakapure prApa / zrAddhaiH prauDhaH pravezamaho vyadhIyata tathA yathA teSAM bhRzaM mahimaprasiddhirabhUt zAsanonnatizca / tatra pure prAga jainAcAryaH paravAdino nRpasabhe'nekazaH praabhuutaaH| te ca tadAnIM punastasyAcAryasya tathAvidhAmunnatiM vIkSyeAlavaH prAgajitatvena punaH svamahattvakSatibhIravastasya zAstraparijJAnaparIkSA cikIrSavaH svavargIyamekaM zrAddhavidhi labdhapUrviNaM tasya pArthe praiSuH / sa ca vidhivadguru sevamAno'nyadAmAkSItbhagavan ! pudgalasya katIndriyANIti / tataH sa sUriralabdhazrutArthazciraM vimRzya prAk kvacicchrutaM 'pudgalaH samayena lokAntaM yAvadyAti' ityasmAt / tatazca paJcendriyaM vinA kathametAvatI zaktiriti svahRdi nidhAya taM prtyuttiirnnvaan-bhdr| 'pudgalaH pazcendriya' iti / tataH svasamaye'pyetasya parijJAnaM nAsti, paramatAdiparijJAnaM punaH kvetyevaM vicArya labdhatajjJAnapArastavAdibhinRpasabhesa parAbabhUve / jAtA ca mahatI zrIjinamatasyApabhrAjanA, mithyAtvasya cotsapeNA, bahUnAM dhamehA| nizca / tataH rAtrau saDena sa dUrataraM vihArita iti zrIkalpavRttau / evaMvidhA guravazcAritrabhRto'pyupadezaparA api ca tAdRgajJAnavikalatvAdutsUtramapi prarUpayantIti svAzritAn bhavAbdhau pratyuta majayanti, utsUtrabhASaNAt svaM ca / taduktam-jaM jayai agIyattho, jaMca agIyatthanissio jayai / vaTTAvei a gacchaM, aNaMtasaMsArio hoi // 1 // kiJca // 91 / / nANAhio varataraM, hINovi hu pavayaNaM pbhaavito| na ya dukkaraM karito, sukha vi appAgamo puriso||1|| apica-a-16 - La 1 at my lien paaraaaaaaaaaaaattu oceetu iti / tataH svasamaye'tvAca mahatI zrIjinamatasyApaJcavidhA puravazcA he Huong Toi Jain Education Internationa For Private & Personel Use Only M ainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ 1000000 bahuzrutasya bahuzrutagurunirapekSasya dharmadezanApi kartuM na kalpate / yaduktam-kiM itto kahayaraM, samma aNahigayasamaya10 sabbhAvo / annaM kudesaNAe, kaTThayarAgaMmi pADei // 1 // bahuzrutagurusamIpe nizcitaM dharmavicArAdi punarupadizatAmabahu zrutAnAmapi bahuzrutaparyupAsinAM dezanAdhikAro'pi sambhAvyate iti SaSThaH prakAraH 6 / kAnyapi vanAni punaryathA phalajalacchAyAbhirAmANi, tAdRgjalAzayopetasadAphalasahakAravanavat / tathA kecidguravazcAritrajJAnopadezaistribhirapi nirnibhaM saubhAgyaM bhajanti, zrIvajrasvAmyAdivat / atra yathA tarUNAM sAratA phalena tathA gurUNAM sAratA cAritreNeti phalenopamitaM cAritram / yathA ca phalasyApyuddamo dumeSu jalaprabhavaH tathA jIveSu cAritralAbho'pi jJAnapUrvaka eva / tathA |cAgamaH-"paDhamaM nANaM tao dayA" ityAdi / yadvA phalalAbhe'pi yathA janA jalaM vinA sIdantyeva, tathA cAritralAbhe'pi jIvAH samyagjJAnaM vinA cAritrasya pade pade kaluSIkaraNAtsIdantIti jalenopamitaM samyagjJAnam / tacceha prastAvAdahuzrutA|vagAharUpaM grAhyam, abahuzrutasyotsargApavAdAdyanabhijJatvena pade pade skhalanasambhavAt / taduktam-appAgamo kilissai, jai vi karei aidukaraM tu tavaM / suMdarabuddhIi kayaM, bahuyaMpi na suMdara hoi||1|| kiJca-abahussuo tavassI, vihariu kAmo ajANiUNa pahaM / avarAhapayasayAI, kAUNa vi jo na yANei // 2 // iti / yathA ca tarUNAM chAyA bahupathabhrahamazrAntAnAM vizramArthamAgatAnAM pathikAnAM tApAdizAntizaityasukhAnandahetuH, tathA durantabhavATavIbambhramaNakhinnAnAM kaSAyadavAnaladavathuvyathitAnAM bhavyAnAM manovizrAmArthamAgatAnAM sadgurupraNItA samyagdharmadezanA bhavabhramaNajazramatApAdyupazAnti samyaktvAdipariNAmarUpaM paraM zaityaM viSayAditRSNAdyupazamaM parAnandasukhaM ca puSyatIti cchAyayopamiteti / 000000 0 0000 JanEducation idol For Private Personal use only hainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 14 munisundarakAnicidvanAni punaryathA phalacchAyAbhirvirahitAni syuH, jalAzrayarahitakarIrAdivanavat tathAvidhadhattUrakArkAdivanavadvA / sU0 vi0karIrAdiSu kAnicit phalAni syuH paraM na tathArhANIti tadavivakSeti / tathA kecidguravazcAritrajJAnopadezaistribhirapi vikalAH paratIrthikarSivat / teSAM mithyAtvavyAmUDhatvena tattapasAM tadIyavedAdizAstrANAM taddharmopadezAnAM ca cAritrajJAno-100 // 92 // padezatvAyogAditi 8 / eteSu cASTasu bhedeSu saptamo bhaGgaH zuddhaH pare tvazuddhAH, teSvapi samyagjJAnazuddhopadezakatvAbhyAM kalitA bhedAH kAraNavizeSeNApavAdata AcaraNIyA api, na tu mukhyavRttyA / yaduktam-cAritreNa vihInaH, zrutavAnapi nopajIvyate sadbhiH / nirmalajalaparipUrNaH, kulajaizcaNDAlakUpa iva // 1 // iti tattvam / iti vividhanidarzanairnibudhya, prakaTataraM gurugocaraM vicAram / bhavaripuvijayazriye yatadhvaM, guruvarayogamavApya sadvivekAH // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIye'ze cturdshstrnggH|| 0000000000000000000000 tvyootikrukrukaa | // 12 // Jan Educaton Internationa For Private & Personel Use Only jainelibrary.org Page #212 -------------------------------------------------------------------------- ________________ Jain Education In // atha paJcadazastaraGgaH // atha naganidarzanena gurusvarUpaM nirUpayati jala 1 phala 2 cchAyA 3 tittha 4 piNaA nagA sola jaha tahA guruNo / igaduticaujogehiM, sua 1 caraNu 2 vaesa 3 isaehiM // 1 // paghaTanA prAgvat, navaraM tIrtha samahimazrIjinaprAsAdAdirUpaM zrutAdInyatra padAni catvAri, caturNA ca prastAre SoDaza rUpANi syuH / tatra catuSkayoga ekaH, trikayogAzcatvAraH, dvikayogAH SaT, ekakayogAzcatvAraH, catuSTayAbhAvazca SoDaza iti / athaitadbhAvyate pazcAnupUrvyA-yathA ca kecinnagA jalena phalena cchAyayA tIrthaizca virahitA ityato nijAzritAnAM kevalaklezapradAH syuH, tathA kecidguravaH zrutena cAritreNopadezenAtizayaizca virahitAH svAzritAnAM tAraNAsamarthatvena kumArgopadezanAt pratyuta bhavAndhau nimajjakatvena ca klezaikaphaladAyino bauddhazaivAdidarzanivat / yatasteSAmAgamA na zrutamasarvajJa praNItatvAdyukttayakSamatvAcca / tatpraNetRRNAma sarvajJatvaM ca rAgadveSAdimattvAt siddhameva / tatpraNItAgameSvapi ca yatki zciyuktiyuktaM dRzyate tatsarva jinAgamasamudrasyaiva pRSatAH / taduktaM zrIjinadharmAvAtyanantaraM labdhajaina zaivAdisakaladarzanasamaya svarUpeNa dhanapAla paNDitena zrIRSabhadevastutau - "pAvaMti jasaM asamaMjasA vi, vayaNehiM jehi parasamayA / tuha samayaOM mahoahiNo, te maMdA biMdunissaMdA // 1 // " na ca teSAM cAritropadezau samyagjJAnamUlatvAttayoH, nApyatizayAsteSAM tadIyA 999996000 ainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 93 // upadezara taraMga 15 POO tizayAnAM mithyAtvotsarpaNakaparatvena samyagdharmasya vighnabhUtatvenAtizayatvAyogAt, tatasteSAM zrutAdiviphalateti / evamagre'pi yathAhai bhAvanA kAryA 1 // ke'pi girayaH punaryathA jalabhRtastathAvidhasarovarAdimattvAt , na tu phlaaditrydhaarinnH| tathA kecidguravaH samyakchutabhRtaH kevalaM, na tu cAritrAditrayabhRtaH, pramAdAvasthazrIzelakAcAryavat / yadvopadezAbhAvo'zuddhaprarUpakatvenApi, tato ye bahuzrutA apyutsUtraprarUpakA bhraSTacAritrAzca te'pyatra bhaGge jJeyAH 2 / kecicca yathA phalabhRtaH kUSmANDyAdivallIvanamaNDitatvAt na tu jalAditrayabhRtaH, tathA keciccAritriNaH paraM na zrutajJAnAditrayabhRto mASatuSAdivat 3 / anye tu yathA cchAyopetAzchAyAtarubhirazokAdyairalaGkatatvAt na tu jalAditrayadhAriNaH, tathA ke'pyupadezAnvitA na tu zrutajJAnAditrayAspadam, aGgAramaIkAcAryavat / tasya mithyAktvena tadadhItasya zrutatvAyogAttakriyAyAzcAritratyAyogAcceti 4 / anye punaH zikhariNastIrthena vibhUSitAH paraM na jalAditrayadhAriNaH, tathA ke'pi guravo'tizayaiH kaizcidalatA na tu zrutAditrayabhRtaH zrIyazobhadrasUriziSyabalabhadrAbhidhakSulavat / tatkathA yathA-pallIpuryA zrIyazobhadrasUrerAcAryapadAvasare yAvajjIvamaSTAbhiH kavalairAcAmlaM vidheyamityabhigrahaM svIkRtapUrviNo'nyadA vapuzcintAyai vrajato varSAgame sUryabhavanAntaHprAptasya tapaHprabhAvAt sUryaH pratyakSIbhUya varaM vRNuSvetyuktAvanicchataH svopAzrayaprAptasya viprarUpeNa balAt sarvajIvAvalokanAJjanakumpikAM divyAM pustikAM cArpayat / sUreH pustikAvAcanAdevAmnAyAH paThitAH siddhA jaataaH| tata "etA vidyAH pAzcAtyAnAmayogyA" iti vimRzya balabhadramunimAkArya pustikeyaM na cchoTyeti dRDhamuktvA taddhastena tAM sUryAlaye sUrayaste'mocayan / balabhadreNa tu guruniSiddhenApi pustikA cchoTitA, AmnAyapatratrayaM karSitam / POOOOOOOOOOOOOOOOOO N GOOGO // 13 // Jain Education For Private Personel Use Only jainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ -000 anyadA bahirbhUmau gateSu guruyu parIkSAyai cchagIpurIpaliNDikA mIlayitvA cchagIvidyAM nyastavIt / sadyaH sarvAstAgchAgyo jAtAH / tAvattatra prAptA guravastathA vIkSyopAlambhayaMstam / tato jIvarakSAnimittaM chagIvRndayutaM taM muktvA tadrakSAyai upadizya ca sthAnAntare vyhaaiiH| tato balabhadro giriguhAstho'vyaktaveSadhArI cchagIvRndamauSadhIcArayaMstatpurISeNa homa karoti / kramAdbahvayo vidyAH siddhAH / anyadA zrIraivatagiritIrtha bauddhairadhyaSTAyi / tatra nRpo rAjJI ca bauddhaiH svopAsakI-12 kRte / zvetAmbarAstatra tIrthe pravezaM na labhante / ekadA zvetAmbarasaGghAzcaturazItimilitAH, paraM bauddhIbhUya devA vandyA iti rAjAjJayA khinnAH paatre'mbaamvtaaryaa'praakssuH5|soce-tiirth bauddhavyantarai ruddhaM tataH sAhAyyakaraM vinA mayA kimapi na calati / yadi valabhadraM munimAnayata tadA tIrtha valate / tataH saGghapatibhirauSTrikairAhUtaH sa munirgaganAdhvanA tatrAgAt / vidyAbalena saGgha parito'gniprAkAraM tatparito jalabhRtkhAtikAM ca vidhAya rAjasabhAM gatvA rAjJaH pArthe tIrthanatyanumati yayAce / bauddhIbhUyaiva tIrtha vandadhvaM nAnyatheti nRpeNokte tasya vapuSyakSatAcchoTanAdinA vedanAmutpAdya gataH saGghamadhye, tato ruSTena rAjJA senAnIstaM sasajhaM hantuM prahitaH / sa ca tamagniprAkAraM prekSya bhIto muniM prasAdayAmAsa / Ahaca-'mune rAjAnaM mA roSayetyAdi / tato muniH svamatizayaM darzayituM mantriNaM prAha-maddalaM pazya, tato raktakaNavIrakambAM saMhAreNa bhramayitvA sarvANi taruzirAMsyapAtayadbhuvi / mantriNoce-mUSako'pi DhaGkanikApAtane zaktaH natUddharaNe, tataH zvetakaNavIrakambayA sadhyA bhramitayA tAni svasthAne yojitavAn / tadvIkSya camatkRtena mantriNA vijJapto rAjA tatsAmarthyam / tataH sa bhIto munivacasA jinadharma prapannaH / evaM tIrthaM vAlitaM, zAsanasya prabhAvanAM cakre, pratyanIkanirAsazca teneti COGG300GOGGO1O0oOOOGO 0 000-0 Jain Educati o nal For Private & Personel Use Only COww.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 94 // Jain Education 906 balabhadramunikathA / yathaiSa valabhadramunirabahuzruto'pi cAritropadezAbhyAM virahito'pi cAtizayavAnabhUttathA'nye'pi keci - datizayavanto hi zAsanasya prabhAvakatvena cAritrAdirahitA api svasya parasyApi ca tArakA bhavantIti atizayAstIrthenopamitAH / zrutAdInA jalAdyupamitihetustu prAcyagAthAvyAkhyAyAM bhAvita iti / jalaphalayuktAdrivat punaH ke'pi guravaH samyakzrutacAritrAbhyAmanvitAH, nopadezenAtizayaizca azuddha prarUpakatvAvasthasAvadyAcAryavat 6 / jalacchAyAkalitazailavatke'pi ca zrutopadezadvayadhAriNaH zatArthizrI somaprabhAcAryavat 7 / anye punarjalatIrthAlaGkRtAcalavat zrutenAtizayaizcAlaGkRtA netarAbhyAM nidAnaM yathArha svayaM jJeyam 8 / yathA kespi girayaH phalacchAyAbhyAM zobhitA natvitarAbhyAM | tathA ke'pi guravazcAritropadezAbhyAmeva vibhUSitAH, na jJAnAtizayAbhyAM prAguktotsArakalpikAcAryavat 9 / yathA punaH kespi girayaH phalatIrthAbhyAM subhagA nAparAbhyAM tathA kespi guravazcAritreNAtizayaizcAlaGkRtAH, na zrutopadezAbhyAM, vArddhapravrajitogravividhAbhigrahAditapastapana camatkRtaguNAkRSTasurasevyamAnazrIyazobhadrasUriziSyakSamarSivat zrI hemasUriziSyayazazcandragaNivacca / tatsambandho yathA-- zrIAmra bhaTamantriNA svapiturudayanamantriNaH zreyase bhRgukacche zrIzakunikAvihAroddhAre nirmApite zrIhemasUripArzvAt savistAraM pratiSThotsave ca kArite zrIkumArapAlanRpe zrIhemacandragurau pattanAdisa| dveSu ca svasthAnaM prApteSu bhRgupurasthAnasyAbhrabhaTamantriNaH kazcidviSayo devIdoSo'bhUt / tatparicArakajanaiH sadyaH zrIhemacaOM ndragurUNAM tatsvarUpavijJaptilekhaH prahitaH / tasmAttatsvarUpaM jJAtvA zrIguravo yazazcandragaNinA saha pradoSasamaye gaganagatyA bhRgupuraM prAptAH / pratiSThAsamaye bhogavalyAdyadAnaruSTA saindhavAdidevIranunetuM kAyotsargamakArSuH / tAbhirdevIbhiravagaNanA 3000000004 upadezara0 taraMga 15 // 94 // w.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ paOOOOD40000000000000000 spadaM nIyamAnAn gurUn dRSTvA yazazcandragaNirudUkhale zAlitaNDulAn prakSipya muzalaprahArAn dade / prathamaprahAre devInAM prasAdaprakampaH, dvitIyaprahAre devImUrtaya eva svasthAnAdutpatya vajrapANivajraprahArebhyo rakSa rakSetyuccarantyo gurozcaraNayorni petuH| itthaM yazazcandragaNinA mithyAdRgvyantarANAM doSe niraste zrIAmabhaTamantrI nirAmayo jAtazciraM vividhairdharmakarmabhijinamatamudyotayAmAseti / sa eSa yazazcandratapodhano bahuzrutatattvopadezAbhyAM rahitazcAritrAtizayAbhyAM sahitazceti 10 / / anye ca girayo yathA cchAyAvRkSaistIthaizcAnvitA netarAbhyAM tathA ke'pi guravaH sadupadezenAtizayaizca zobhitA netarA-| kAbhyAm 11 / iti dvikayogAH SaT / / atha trikayogAzcatvArastatra kecana nagA jalena phalaizchAyAbhizcAnvitAH, tathA ke'pi guravaH zrutena caaritrennopdeshen| ca subhagambhaviSNavaH 12 / yathA ca girayo jalena phalaistIrthazcAlaGkRtA na cchAyayA tathA kecidguravaH zrutaM cAritramatizayAMzca dhArayanti nopadezamiti 13 / ke'pi ca nagA yathA jalacchAyAtIthairalaGkRtA na tu phalaistathA kecinmunayaH zrutenopadezenAtizayaizcAnvitAH syunatu cAritreNeti 14 / pare ca girayo yathA phalacchAyAtIrthairabhirAmA na tu jalena tathA 21 munayo'pi keciccAritropadezAtizayairvibhUSitA na punaH zrutena 15 / dRSTAntA yathAsthAnaM svayamabhyUhyAH / kecinnagAH punaryathA jalena cchAyAvRkSaiH phalavRkSaH samahimatIrthezca prathitakIrtayo yathA zrIraivatArbudAcalAdayaH, tathA ke'pi suguravaH zrutacAritropadezAtizayaizcatubhirapi jinapravacanasya prabhAvakA bhavanti, zrIpAdaliptasUriyazobhadrasUriprabhRtivat 16 / eSu Jain Education Intel For Private & Personel Use Only PMainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ upadezara0 taraga 15 munisundara zAca poDazasu bhaGgeSu dvAdazaSoDazau bhaGgo zuddhau, apare'pi ca kecidapavAdapade zrayaNIyA api, paramabahuzrutAzuddhaprarUpakAsU0vi0 nvitabhaGgAstyAjyA evetitattvam / // 95 // bhedAnitizrIgurugocarAn bahUn, nibudhya zailAdinidarzanairbudhAH ! / sadA''driyadhvaM sugurUn yathottaraM, guNaspRzo mohariporjayazriye // 1 // // iti zrItapAgacchAdhipazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIye'ze pnycdshstrnggH|| DORGOESOOOOOOOOOO // 95 // Jain Education in G!! For Private & Personel Use Only HOKainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ Jain Education 666696 // atha SoDazastaraGgaH // punarbhaGgayantareNa zrIguruyogyatvAdi prarUpayatikIDaya 1 khajjoA 2 ghaDa 3 giha 4 giri 5 dIvayagahiM 6 du 7 sUrA 8 bhA / saparappabahupayAsA, nANAihi~ aihA guruNo // 1 // vyAkhyA - jJAnAdibhirjJAnamahimakriyAdiguNaprabhAbhiH svasya pareSAM cAlpo bahuzca prakAzo yebhyaste svaparAlpabahupra - kAzAH kalau kITAdisadRzA aSTadhA guravo bhavantIti saMTaGkaH / tatra kITakaH sAmAnyoktAvapi bhRGgAriketi prasiddhaJcAkacikyavadehAvayavo gRhyate / sa yathA kITatvAvizeSe'pi kITakAntarebhyazcAkacikya bhRttayaivAdhikaH, na tu tamasi svadeha| syApi prakAzakaH; tathA kecijjJAnAdivizeSaprabhojjhitA api svaparivAre AsanAdyADambaramAtrAbhijJA natu svasyApi tattvAvavodhaprakAzaM kurvate 1 / yathA khadyotAH svadehamAtraprakAzakaruco'lpagaganagamana kriyAstamassveva dyotante, tathA keci - 2 dalpajJAnAdibhRttayA svakIyaparivAramAtralabdhaprasiddhayo'lpasaMyamakriyA ajJAnatimirAplutadRSTiSu mugdheSveva dIpyante; OM svasyApi tattvAvabodhaprakAzamalpameva kurvate; pareSAM tu tattvAvabodhaprakAzaM kartuM na prabhaviSNava iti 2 / yathA ghaTapradIpo (c) bahunirmalaprabhAbharaH paraM ghaTAntareva prakAzayati, tathA kecinnirmalajJAnAdiguNaprabhAbhRto'pi svahRdayamevodyotayante na tu | pareSAmarthaprakAzakA vyAkhyAdilabdhivaikalyeneti 3 / yathA gRhadIpaH sphuTataraprabhaH svaM gRhamadhye sthitaM padArtharAziM ca 600990639000006 de ww.jainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ munisundara prakAzayati tatrasthaM janaM kriyAkANDe pravartayati ca na tu bahiH sthitaM, tathA kecinmunayaH sphuTatarajJAnAdiguNaprabhAH svara- upadezara0 sU0vi0madhya eva svaM tattvAvabodhaprakAzabhAsuraM prakaTayanti parebhyo dharmAdharmAdyarthaprakAzaM ca kurvanti dharma karmasu pravRttiM ca, na taraMga 16 tu paravargAdau, tathAvidhagRhabhittyAdisamajJAnAvaraNAdihetukaprAgalbhyAyayogAditi svaparayoralpaprakAzAH 4 / giripradIpokA gireH zikhare tAhakprauDhadIpavartiprabhRtiyogena nirmito dIpaH punayethA pUrvasmAdadhikataraprabho bahuyojanAnyapi yAvata prakAzayati parebhyo barthaprakAzaM ca karoti, tathA ke'pi guravo viziSTajJAnakriyAdiguNaprabhAbhiH svagaNe paragaNATipacAra prasiddhiM vibhrati, svaziSyebhyaH pratIcchakebhyazcAgamArthaprakAzakA, bahUnAM bhavyAnAM dharmamArgaprakAzanena dharmakriyApravRttihe-16 tavazceti svaparabahuprakAzA iti 5 / grahAH zukrAdayaste yathA viziSya prakAzAtmatayA sacarAcare jagati jJAyante, paramarthamazeSa dhyAmalaM prakAzayanti tatazca tattatkriyApravartakA api tathA na syuH, tathA ke'pi guravo nirmalakriyAdiguNaprabhAbhiH sacarAcare jagati khyAtibhRtaH paraM bahvAgamasandehadhvAntA aspaSTAgamArthaparijJAnaprakAzAzca / tata eva pareSAM na tathA dharmakarmapravartakAH pUrvebhyaH punaradhikaguNaprakAzAH 6 / kecidguravaH punazcandravat svaparapajJeSu zItalApyAyakaprakRtayo govilAsajagato'pi mithyAtvakaSAyAditApApahAriNo diGamaNDalaprasRtvaranirmalakIrtikaumudIbharA vibudhebhyo'dhikamamRtadAnacaNAH |svalpasaMzayatamasaH sphuTatarAgamArthapradarzinazca duSpamAnizAyAM dharmodyotakAriNo grahasamAparasUriSvadhikataraM dIpyante / tata eva bahubhavyajanaM yathocitadharmakriyAsu pravarttayanti ceti bahutaraprakAzAH 7 / sahasrakaravaJca ke'pi guravo nirmalatamasakalAgamArthaparijJAnaprakAzA dUranirastAzeSasaMzayadhvAntA mithyAdRSTimaholUkadarzanAni pramIlayantaH prabalapravAdigraha oooooorururururururururu.GOOG 000000000 Jain Education a l For Private Personal Use Only w .jainelibrary.org Page #220 -------------------------------------------------------------------------- ________________ u. 17 000 (c) CO cakrodyAttejaH sarvasvApahAriNo jinazAsanagaganaM dyotayante samyakkriyApravRttihetava iti svaparavahutamaprakAzAH 8 / yathAsthAnaM yathArha nidarzanAni ca yojyAnIti uttarottaragurugaNa sevAyai ca yatanIyam / candrasUryasamA guravaH punarekAntena yogyAH // Jain Educational ityuttarottaraguNAn sugurUnnizamya, vizve'khilottamaguNAn bhaja tAn ziveccho ! / yenAcirAdvarayate'navamA bhavantaM, bAhyAntarArinikarasya rayAjjayazrIH // 1 // // iti tapAgacchAdhipazrIdevasundarasUri - zrIjJAnasAgarasUriziSya - zrIsomasundarasUripaTTAlaGkArazrI munisundarasUriviracite zrIupadezaratnAkare prAcyataTe dvitIye'Mze guruyogyAyogyatvavicAre SoDazastaraGgaH // // sampUrNo'yaM dvitIyo'MzaH // 9666666666600090050 w.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ upadezara taraMga 1 munisundara atha tRtIye'zeprathamastaraGgaH sU0vi0 juggapAsetti gataM so puNa juggo iti tRtIyaM dvAraM vivuvuupuraah||97|| jayasirivaMchiasuhae aNihaharaNe tivaggasAraMmi / ihaparalogahiatthaM, sammaM dhammami ujamaha // 1 // so puNa jaNei bhAvANusArao nimmiaM phalaM ittN| pAvaM cANi?phalaM, cauhA bAlAidiTuMtA // 2 // tdythaa-baalNdheyrjrijuvbhkkhiyerNddikkhudNddrsaa| sahasuhaaNubahataratamaphalayA ia micchajiNadhammA // 3 // iya pAvaviraiguNA iti vA paatthH|| vyAkhyA-bAlaH zizustathA andhAvitarau sajadRzau ca yau jariyuvAnI jarattaruNau tairbhakSitA daNDazabdasya rasaza-| zabdasya ca eraNDekSupadayoH pratyeka yojanAt eraNDadaNDaikSudaNDaeraNDarasekSurasazca yathAzabdasya gamyamAnatvAdyathA kramA dalpa 1 bahu 2 bahutara 3 bahutama 4 phaladAH pittAtirekapittopazamaphala kAriNo bhavantyevaM mithyAtvaM jinadharmazca samyaktvAdirUpaH pAThAntaragrahaNAt pApamArambhAdi viratiguNAzca pratyekaM bhAvAdivizeSavazAccaturddhA zubhAzubhaphaladA bhavanti ityakSarArthaH / bhAvanA tvevam-yathA kazcidvAlo bAlakAntarANi ikSudaNDAn bhakSayanti dRSTvA 'dRSTazraddhAlurbAlako janaH' 0090090000000 000000000000 // 97 // Jain Education Intel For Private & Personel Use Only www.alinelibrary.org Page #222 -------------------------------------------------------------------------- ________________ @ @@ @ @ itinyAyAjAtekSubhakSaNazraddhaH snigdhamAtRdhiyA vimAtaramikSudaNDaM yayAce, tayA niSiddho'pi na viramati / tatastayA tatkadAgrahodvejitayA ikSudaNDasyAsannasyAbhAvAttasmin viziSya snehAbhAvena vizeSopakramAkaraNAcca tadvipratAraNArtha pazcAdokastaTasthairaNDebhya eraNDakhaNDamekamAdAya tasyArpitaM, sa ca tat kiJciccarvayityA cApalAdbhakSyAntaralAbhe praujjhat / taccarvaNodbhavazca tasya tApo'pi svalpa eva bhavati / sa ca svayaM svalpazItopacArAdvopazAmyatIti / evaM ko'pi bhadrakaprakRtijIvaH kulakramAgatAnabhigRhItamithyAtvaH samyagjinArcAdAnAdiparAn zrAddhAdIn dRSTvA jAtadharmazraddhaH sadgurudhiyA kulakramAgataM guruM dharma pRcchati / so'pi lobhamohAdinA zivAdya godAnasnAnAdikaM tamupadizati / sacAnabhigRhItamithyAtvatayA vAlavadanAhatyA kadAcittaM kurute kadAcinna kadAcitsamyagdharmAntarAgyapi adviSan sAmagrIyogAt kurute'pi, tathA kazcidbhadrakaprakRtiH samyagdRSTiA vimAtRsamena kuTumbenopadiSTaM eraNDadaNDasamamArambhAdipApamanAhatyA kurute natilobhAdinAntarAntarA dharmakRtAM yathAzaktyupakArAdi ca ityevaM pAThAntarokterArambhAdipApabhAvanA, viratiguNabhAvanApi ca sarvadRSTAnteSu jJeyA / evaM tasya mithyAtvAdijanito'lpaH sukhApaneyazca karmabandho bhavati, tena ca hInamanuSyAlpottamaprAyatiryagAdigatiH prAyaH sulabhabodhakazca bhavatIti prathamo mithyAtvapApabhedaH 1 / . ___ atra ca mithyAtvamAzritya gaNDakazvApadIbhUtaviSNudattazreSThyAdayo dRSTAntAH / ArambhAdipApamAzritya punarvaitaraNIdRSTAnto yathA-bAravatIe kaNhassa vAsudevassa do vijjA, dhannaMtarI veyaraNI ya, dhanaMtarI abhavio vetaraNI bhvito| so sAdhUNaM gilANANaM pieNa sAhati / jaM jassa kAya phAsuraNa parovayAreNa sAhati / jadi se appaNo asthi osahANi @ 0000000000000000000 @ @ @ @ @ @ @ @ Jain Education Interie For Private & Personel Use Only hinelibrary.org Page #223 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 119311 Jain Education deti / dhannaMtarI puNa jANi sasAvajjANi tANi sAhati asAdhupAGaggANi tato sAdhuNo bhaNati -- amhaM kato yANa ? | so bhaNai - Namae samaNANaM aTThAe aJjhAIaM vejja satthaM, te do vi mahAraMbhA mahApariggahA ya sabAe bAravatIe tigicchaM kareti / aNNadA kaNho vAsudevo titthagaraM pucchati - ete bahUNa DhaMkAdINaM vahakaraNaM kAraNaM kAUNaM kahiM gamissaMti ? | tAhe sAmI sAhati - esaM dhannaMtarI appaiThANe Narage uvavajjihiti / esa puNa vetaraNI kAliMjaravattiNIe gaMgAe mahAnaIe viMjhassa aMtarA vANarattAe paccAyAhiti / tAhe so vayapatto sayameva jUhapatittaNaM kAhiti / tatthannadA sAdhUNo sattheNa samaM vIivatissaMti / egassa ya sAhuNo pAde sallo laggihiti / tAhete bhaNati -- amhe pacchimo / so bhaNati - 7) sabe marAmo vaccaha tumbhe ahaM bhattaM paJcakkhAmi / tAhe nibaMdhaM kAuM Thio / so vi na tIrati salho NINeDaM, pacchA thaMDilaM pAvito cchAyaM ca, te vi gatA, tAhe so vANarajUhavatI taM padesaM eti, jattha so sAdhU jAva purillehi taM dahUNa kilakilAitaM, to teNaM jUhAhiveNa tesiM kilakilAiyasahaM soUNaM rUsiteNaM AgaMtUNa diTTho / so sAhU tassa taM daNa IhApo - ho kahiM mae eriso sAhU diTThotti, jAtiM saMbharittA bAravatiM saMbharati, tAhe taM sAhuM vaMdati / taM ca sasalaM pAsati, OM OM tAhe se tigicchasatthaM saMbharati / tato so giriM vilaggiUNa samuddharaNi sallarohiNIo osahIo gahAya Agao, tAhe samuddharaNIe pAdo Alito / tato gatte paDitasallo pauNAvito saMrohaNIe, tAhe tassa purato akkharANi lihati, jahAhaM veyaraNI nAma vejjo puvabhave vAravatIe Asi / tehiM vi so sutapuDho, tAhe se sAhU dhammaM kahei, tAhe so bhattaM paJca- OM // 98 // OM kkhAti / tiSNi rAIdiyANi jIvittA sahassAraM gato, ohiM pauMjati, jAva pecchati / taM sarIragataM ca sAdhu, tAhe AgaM 18 Rs5000065500006 upadezara0 taraMga 1 Page #224 -------------------------------------------------------------------------- ________________ Jain Education I 6 tUNa devakiM dAei bhaNati ya tumbhappasAdeNa mae devikI latti / tato aNeNa sa sAdhU sAharito tesiM sAhUNa sagAsaMti / evaM tassa vAnarassa sammattasAmAiasutasAmAiacarittAcarittasAmAIANa sAhUNa aNukaMpAe lAbho jAto / | itaradhA nirayapAuggANi kammANi karittA NarayaM gato hoMto, tao cutassa carittasAmAIaM bhavissati siddhI a, itivaitaraNI - vaidyakathA / tathA evameva kazcidvAlo mAturikSudaNDaM yayAce / sApi snehavazAtsambhAvitapittopazamAyopakramya tamAnIyAdAt / (c) so'pi prAgvattaM kiJcidacarvayan mAturvaiyagryAdinA projjhacca / svalpazca pittopazamena zItIbhAvastasyAbhUt / evaM kazcidbhadrakaprakRtirmithyAdRk zrAddhakulodbhavo vA daivAt saGgataM kulakramAgataM vA jainaM guruM prapaccha / so'pi samyaktva dezaviratyAdirUpaM vakti / pratipadyate ca saH, paramanAdRtyA samyagjJAnAdinAnabhigrahitayA pAlayati kadAcinmuJcatyapi / evaM sa bAlavattAdRgdharmArAdhanAdalpameva kukarmmapittopazamaM tena zItimavat sukhaM ca labhate / manuSyAlparddhidevAdigatiM zrIgautama| pratrAjitahAlikavisaDhazyAmalavaNigAdidRSTAntAzcAtra jJeyAH / kazciddharmavirAdhanayA tiryakSvapyutpadyate, paraM sulabhabodhiH syAt zrImunisuvratasvAmibodhitaturagaprAgbhavazreSThivat iti dharmasya prathamo bhedaH / iti bhAvito bAladRSTAntaH / PS6006 atha kazcijjarI jarAdivazAdandhIbhUtaH kadAcitsaJjAtapittodreko vaidyAdivacasA tadupazamAya saJjAtekSubhakSaNazraddha ikSu| daNDaM vadhUpArzve yayAce / sA ca paragRhAgatatvAjjaratI tatkAryasAdhanAkSamA bhaktihInatvAt pratyuta tadveSTikaraNodvignA'va| jJAnAdinA vA pazcAdokastaTAderaNDakhaNDamAnIyArpayat / so'pi carvayan kaTurasaM vibhAvya nAyamikSudaNDa ityAdi vadaMstayoce'tratyA ikSava IdRzA eva bhavanti, pittodrekAdinA bhavatAM svAduviparyayapratibhAsastathApi carvaNe pittopazamo bhAvIti 9990000000000070006 Page #225 -------------------------------------------------------------------------- ________________ NET sU0 vi0 taraMga1 // 99 // 00000000000000000 prayatnAccaya'tAm , so'pyapazyattayA'dhikavimarzAparamarzI vadhUvacaH zraddadhAnaH sarvazaktyA taM carvayati, paraM dazanAdivikA upadekara latvAdazattyA svalpamevAcarvayat / tatastadvapuSyalpasyaiva rasasya pariNatatvAdalpa eva bAlAttvadhikamekamanaskatayA carvaNAda bAlapittAdadhikataraH pittodreko'vardhiSTa / evaM kazcijjIvo mithyAtvamohanIyaluptatattvadRSTirdharmArthI kuguruM dharma yAcate, so'pi rAgadveSalobhAdibhiH svAbhimatasnAnayAgakugurukudevAdimithyAdharma " avalamasvakulAzino jhapAn nijanIDadumalApIDinaH khagAn / anavadyatRNAdino mRgAn , mRgayA'ghAya na bhUbhRtAM natAm" // 1 // ityuktaiH zAntanudazarathAdivannRpANA mAkheTako'pi na niSidhyate, rAjyArtha pANDavavadU gotravadhe'pi na pApaM, pApaghaTAdidAnaiH sarvapApAnAM nAza ityAdi hiMsA|| mahArambhAdipApaM copadizati / so'pi jIvastaM yatnAt kartumupakramate, kurvANazca parasparazAstrArthavisaMvAdajIvaghAtAdyanIhakkarmA vighnasambhavAdi pazyan kiJcidudvignaH san bhautikakriyamANaghRtamedhAdidarzizreSThivat kazcit kuguruM tatkAraNAdi pRcchati / so'pi-purANaM mAnavo dharmaH, sAGgo vedazcikitsitam / AjJAsiddhAni catvAri, na hantavyAni hetu-kA bhiH||1|| ityAdi jinamunidarzanAlApAdibhirmahApApamapi "hastivA mArayenna tu jinabhavanaM pravizedi"tyAdi copadizati / so'pi jIvo mohAndhatayAdhikaparIkSAdhakSamaH kulaguruvad vatsalatvAdidhiyA tadekabhaktastadvacaH zraddadhAnaH sarvazattyA kudharma kurute, paraM tAdRgvapurdhanamahattvaprabhutvAdibalAbhAvAdviziSya pazumedhAdiyAgakoTihomAdi karma devagurusaGghabAdhAdikrUra kukarmAkSamatayA kiyadeva tiryagnarakAdiyogya karmArjayati / tAhagjIvadRSTAntAzcAtra "khadukkhaNAviyapaI chagale" 000000000000000000000 Jain Education Inter For Private & Personel Use Only Mehelibrary.org Page #226 -------------------------------------------------------------------------- ________________ Jain Education In tyAdimunivacanaprabuddhavAsaNacchAga 1, cArudattaniyamitatanmitrahatacchAgadeva 2, dharmarucimunidagdhagaGgAnandanAvika | munidhvastagozAlakabhAvibhavakSatrAdayo jJeyAH / iti pApasya dvitIyo bhedaH / evameva kazcitsajjadRg jarI putraM kalatraM vA ikSudaNDamayAcata / bhaktayA tadarpitaM ca taM carvayan cakSu pazyan rasanayA tadAsvAdaM ca vedayannapayitRpratyayAcca sarvazaktyA carvayannapi radanabalAbhAvAt kiyantameva rasaM vapuSi paryaNInamat / pittopazamaM zItIbhAvamapi ca kiyantamevAkArSIt paraM bAlekSucarvaNAdadhikatarameva / evaM kazcit zrAddhAdirbhavyajIvaH OM sugurUpadezapuruSAntaradharmakriyAdarzanAdinA jAtadharmakarmazraddho bhavAmayavaidyasugurUktaM dharma kurvan vapurdhanaprabhUtAdisAmarthyA (c) bhAvAdAjIvikAdivaiyagryAdinA kiJcidalpameva kurvan madhyamarddhidevAdigatiM labhate / atra sinduvArapuSpajinAca bhAvakAristhavirAnavapuSpIjinArcAkArakA zokArAmikasAmayika kArijaratyAdayo dRSTAntA, anuSThAnAnusAreNaiva yasya dhyAnazaktirapi tamAzritya vyavahArata evAyaM dRSTAntaH / anyathA tu durdhyAnasudhyAne evAzritya keSAJcit saptamanarakapRthvyA mokSasya cArjanamapi bhavatIti / tadbhedazca purastAd vakSyate iti jaraddRSTAntabhAvanayA dvitIyaH puNyabhedaH / atha kazcidyuvA karmavazAdandhIbhUtaH prAgvadeva vimAtrArpita mareNDakhaNDamikSudhiyA sarvazaktyA carvayan dantAdi balavattvAt kUrcakIkRtya tyajan tadrasAtireka pariNatyA prAktanapittodrekAtivRddhyA mriyate, kuSTAdiduSTavyAdhiM vApnoti duHkhI ca syAt / evaM kazcid vapurdravya prabhutvAdibalopapanno'bhigRhItamithyAtvavAn kugurUpadiSTaM zrIdevagurusaGghacaityabAdhAzvamedhA| diyAgamahAsnAna homamithyAdAnAdimithyAtvakukarmANi kazcittu samyagrahagapi paJcendriyavadhAmiSabhakSaNa mahArambhaparigraha 000 jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 100 // Jain Education | mahAsaGgrAmAdimahApApakukarmANi kRtvA saptamIM narakAvanIM yAvadupArjitabahugurukarmA nAnAvidhA durgatIryAti / dRSTAntAzca upadezara dattaparvatakagozAlakajIva kalki kUlavAlakakAlasaukarikAdayo mithyAdRzaH kauNikabrahmadattasubhUmahari pratiharyAdayazca samyagdRzo jJeyAH / ityandhayuvabhAvanayA pApabhedastRtIyaH / taraMga 1 evameva kazcidyuvA sajjadRSTirmAtrArpitamikhaNDaM prAgvaccarvayitvA kUrcakIkRtya tyaktvA ca pariNatatadrasAtirekAt | saJjAtatatpittopazamaH prAptAnupazItimollAsaH paraM sukhamaznute tathaiva kazcit samyagdRSTirvapurdhanamahattvapratiSThAprabhutvAdibalopetaH sugurUpadiSTAni mahAtIrthayAtrA saptakSetrIdhanavApajina prAsAdadevagurusaGghasamuddharaNAdidravyastavarUpANi mahAtapo'nu| SThAnAmAripravartana sAmAyika pauSadhAvazyakAdizrAddhakarmANi yatidharmakarmANi vA kRtvopArjitaba hubahuzubhakarmA dvAdazakalpamanuttaravimAnAni vA yAvatkSINakarmA ca muktiM vApnoti, anantasukhAdibhAk ca bhavati / ata eva pApinAM valitvaM garhitaM puNyavatAM ca zlAghyam / taduktam - baliattaM bhaMte sAhU ? dubaliattaM bhaMte sAhU ? jayaMtI ! atthegaiyANaM jIvANaM dukhaliasaM sAhU, atthe0 baliattaM sAhU, sekeNaTTeNaM taM cevaM, jayaMtI ! je ime jIvA ahammiyA ahammAzugA ahammiTThA ahamakkhAI ahammopajIvI ahammapaloI ahammapalajjaNA ahammasIlasamudAyArA ahammeNaM ceva vittiM kuNamANA vihati / eesi NaM jIvANaM dubaliattaM sAhU, eeNaM jIvA dubalIA samANA no bahUNaM pANANaM bhUANaM sattANaM dukkhaNayAe jAva pariyAvaNayAe vahU'ti / eeNaM jIvA dubaliA samANA appANaM vA paraM vA tadubhayaM vA no bahuhiM ahammiyAhiM saMjoaNAhiM saMjoyaMti / eesiNaM jIvANaM dumbaliattaM sAhU, eeNaM jIvA baliyA samANA bahUNaM pANANaM 4 adukkha inal 1369009999009006 // 100 // Page #228 -------------------------------------------------------------------------- ________________ 0000000000 NayAe vahRti jAva apariAvaNiyAe, eeNaM jIvA baliyA samANA appANaM paraM vA tadubhayaM vA bahuhiM dhammiyAhiM saMjoyaNAhiM saMjoittAro bhavaMti / eeNaM jIvA baliA samANA bahuhiM cautthachaTThahamadasamAiehiM vicittatavokammehi appANaM bhAvemANA viharanti, eesiNaM jIvANaM baliattaM sAhU, se eeNaDeNaM jayaMtI ! evaM vuccai atthegaiyANaM baliattaM sAhU atthegaiyANaM ducaliattaM sAhU iti bhagavatyAM jayantIprazne / dRSTAntAzca zrImahAvIrajIvanandananRpakumArapAlasampratipRthivIdharasAdhvabhayakumAradRDhaprahAridroNagAGgeyapANDavagajasukumAraDhaNDhaNakumArAdayo jJeyA: / iti yuvadRSTAntabhAvanayA tRtIyaH punnybhedH| tathA kazcidvAlAdiH mugdho'ndho vA prAgvad ikSuyaSTicarvaNAzaktyAdinA ikSurasayAcane vimAtrarpita eraNDAdirasaM ppau|| sa carvaNAdikriyAprayAsaM vinApi sadya eva jAtapittodreko viyate, kuSThAdimahAvyAdhi vAmoti / evaM kazcinmithyAdRSTiritaro vA'tyanakaSAyaviSayAdivazo'zaktyA samayasAmagryAdhabhAvAdinA mithyAtvArambhAdidaSTakriyAM vinApi atyugraraudradhyAnAdipariNatyopArjitagurukamoM saptamImapyavanI yAti, tandulamatsyAdayo'tra dRSTAntA jJeyA iti bAlAdibhAvanayA caturthaH paapbhedH|| evameva kazcidvAlAdiH sajjadRSTirikSuyaSTicarvaNAzaktyA yadRcchayA vA yAcitamikSurasaM daNDayAcane vA vAtsalyAtirekAda mAtrArpitaM manohatya ppau| sa carvaNAdikriyAprayAsAbhAve'pi sadya eva sarvapittopazamAnnirUpamazItimasukhabhAga bhavati / evameva kazcittathA bhavyaH prAgbhavatapo'nuSThAnAdinA kRtabahukamenijaro'lpatamasthitika: sugurUpadiSTaM bhAvanAs arumpaattu TET Jain Education in For Private & Personel Use Only I m ainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ Def upadezara. munisundara su0vi0 // 101 // nrutiruttu bhyAsAdvA samAgataM zukladhyAnamithurasamiva pibati / tena ca tapo'nuSThAnAdiprayAsaM vinApi saJjAtaghAtikarmapittakSayaH kevalajJAnaM prApnoti sarvakarmakSayAt sidhyatyapi / dRSTAntAzca marUdevAvasudevabhAryAkanakavatIbharatacakrikUrmAputrelAputranAgaketupRthvIcandrazrIAdityayazaHpramukhanarendrASTakaguNasAgaratatpatnIprabhRtayo jJeyAH / iti bAlAdibhAvanayA caturthaH puNyabhedaH / evaM mithyAtvamArambhAdipApaM vA jinadharmazca samyaktvarUpo viratirUpo vA caturdhAkaraNAdubhayamelane cASTadhA caturvidhamaSTavidhaM ca phalaM janayati / evaM caturdA paribhAvya puNya-pApe tadagryAgrabhidAM prayatnAt / gRhItidAneSu budhA yatadhvaM, labhadhvamajJAnajayazriyaM ca // 1 // iti mahAmunisundaravAksudhAM, sadupadezamayI nipibanti ye| bhavagaduHkhajatApamapAsya te, dadhati nityamanantasukhAdvayam // 2 // // iti tapAgacchAdhipazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe tRtIye'ze yugapatpuNyapApasvalA rUpavarNananAmA prathamastaraGgaH // 101 // OM Jain Education in For Private & Personel Use Only jainelibrary.org i Page #230 -------------------------------------------------------------------------- ________________ atha dvitIyastaraGgaH jayasirivaMchia suhae, aNiTThaharaNe tivggsaarNmi|ihprloghiatthN, varadhamme ujamaha bhaviyA // 1 // so puNa bahuhA vutto, loialouttarAibheehiM / sabuttamaphaladANA, jiNadhammo tesu puNa sAro // 2 // yataH-kaMtherI 1 samIbAula 2, giri 3 niva 4 suravaNa 5 samA paNa dhmmaaH| nAhiya 1 bhikkhA 2 tAvasa 3, sAvaya 4 jaidhammabheehiM // 1 // vyAkhyA-kantherIvana 1 samIbabulavana 2 girivaNa 3 nRpavana 4 suravana 5 samAH nAstikAnAM bhikSUNAM-saugatAnAM! 162 tApasAnAM 3 zrAvakANAM 4 yatInAM 5 dharmAH paJcaprakArA bhvntiitykssraarthH|bhaavaarthstvym-kndheriivnN yathA niSphalaM bhavati sarvataH kevalakaNTakAkIrNatayA janAnAM vidAraNAdyanarthajanakaM ca syAt, duSTAvezanirgamaM ca, evaM nAstikadharmaH sarvathA svalpamapi zubhaphalaM na datte iha ca dhikkArAdi paratra narakagatyAdiduHkhAnartha ca datte / janatAnindyatAdhikkAranRpadaNDAdibhiyA duSpravezaH, praviSTAnAM ca svairaM madyamAMsAdibhakSaNasvaparAvizeSastrIbhogAdiviSayasukhAsvAdalAmpaTyAdinA durnirgamazca tataH sarvathA tyAjya eva / "durgatiprapatatprANidhAraNAddharma ucyate" ityAdiniruktArthAbhAve'pi tadAzritajanairdharmAbhimAnadharaNAt tasya dharmavyapadezaH, evamanyatrApyagre bhAvyam / iti prathamo bhedaH 1 // zamIvabbulavanaM upalakSaNAt khadirabadarIkarIrAdivanaM kevalaM mizraM vA'bhyUhyam / tacca viziSya zubhaphalAni na datte, T4 T5 Ti Ti Ti Ti Tin The Thao Tin Ta TTTT de -saugatAnA kArAdi paratra narapAnayajanakaM ca syAt, mAvAstvayam-kandherI aman Jain Education For Private & Personel Use Only Mharjainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara taraMga 2 // 102 // 000000000000000000000 kintu kaGkAhasaGgarakarIravabbulajaphalAni sAmAnyAni nIrasANi ca datte / sagareti ca prasiddhAnyApAte kiJcinmiSTAnyapi datte, kaNTakAkIrNatayA vidAraNAdyanarthahetuzca syAt / evaM bhikSUNAM dharmo brahmacaryAdikiyakriyAdhyAnAdimayattvAd vyantarAmaratvAdi kiJcicchubhaM phalaM datte / mRdvI zayyA prAtarutthAya peyA, bhaktaM madhye pAnakaM cAparAhe / drAkSApAnaM zarkarA cArdharAtre, mokSazcAnte zAkyaputreNa dRssttH||1|| maNunnaM bhoaNaM bhuccA, maNunnaM sayaNAsaNaM / maNunnaMsi agAraMsi, maNunaM jhAyae muNI // 1 // ityAdivacanAd vapuHparipoSakRnmano'nukUlAhArazayyAdiparibhogAt pAtrapatitAmiSAderaNyaparityAgAca mukhe miSTo'pi bhavAntare durgatyAdyanarthaphalamapi janayatIti so'pi tyAjya eva / iti dvitIyo dhrmbhedH|| girivaNAni ca vicitrANi syurupalakSaNAdaraNyAnIvanAnyapi grAhyANi, teSu hi kecittaravaH snuhIkantherIkumArIpramukhAH phalapradAyinaH kaNTakAdibhirvidAraNAdyanarthajanakAca 1 / keciddhavasallakIpalAzapanasaziMzapAdayo niHsArA niSphalA viziSyAnarthajanakAzca bhavanti 2 / kecidvadarIzamIkhadirAdayo niHsArAzubhaphalAH kaNTakairvidAraNAdyanarthajanakAzca sthuH 3 / kecittu kimpALAdikataravo mukhamiSTapariNAmavirasaphalAH 4 / kecittUdumbarabilvAdayo niHsArazubhaphalAH kaNTakAdyabhAvAdanAjanakAzca vidyante 5 / kecittu nAriGgajambIrakaraNAdayo madhyamaphalAstaravo'nAjanakAzca 6 / kecittu rAjAdanasahakArapriyaGgaprabhRtayaH sarasazubhapuSpaphalA aparigRhItAzcAmI atra gRhyante / parigrahayogyAstu nRpavanamadhye gaNayiSyante 7 / evaM ca tAratamyenAdhamamadhyamottamataruvaicitryAd girivaNAnAmapi vaicitryam / tathA tAvasatti zrIRSabhadevasamayotpannatvenAdyatvAttApasagrahaNaM tasyopalakSaNatvAnnaiyAyikavaizeSikajaiminIyasAyavaiSNavAdyAzritAH 00000000000000 | // 102 // ca tAratamyenAbhapuSpaphalA aparigRhItANAdayo madhyamaphalAstaramA Jain Education a l For Private Personal Use Only IMhilaw.jainelibrary.org Page #232 -------------------------------------------------------------------------- ________________ u. 18 Jain Education In sarve'pi laukikadharmA gRhyante, carakaparivrAjakAdidharmAzca te ca vicitratvAdvicitraphalAH / tathAhi -- kecinmahAyajJastrAnahomAdayaH kantheryAdivat paratra va narakAdyanarthaphalA eva prAyaH, kecitvihApi turumiNIzadattanRpAdevi, na tu kizcicchubhaphalAH / tathA coktamAraNyake - "ye vai iha yathA yathA yajJeSu pazUn vizasanti te" / tathA zukasaMvAde -- yUpaM chittvA OM pazUn hatvA kRtvA rudhirakardamam / yadyevaM gamyate svarge, narake kena gamyate 1 // 1 // skandapurANe'pi - vRkSAMchittvA pazUn hatyA, kRtvA rudhirakardamam / dagdhvA vahnau tilAjyAdi, citraM svargo'bhilaSyate ! // 2 // ityAdi 1 / kecicapAtrAzuddhadAna gAyatryAdijApAdayo dhavapalAzAdivat prAyoDaphalA eva, sAmagrIvizeSAdibhiH kiJcitphalajanakatvamanarthajanakatvaM ca vaneSu dharmeSu (ca) na vivakSitam / atra pratidinaM lakSadAnadAtRgajIbhUtazreSThidAnazAlAdikAraNamahAdAnAdipravarttakanandamaNikArasecanagajIbhUtalakSa bhojyakAribrAhmaNaprabhRtayo dRSTAntA jJeyAH 2 / kecittu sasAvadyAnuSThAnataponiyamadAnAdayastaruroOM paNavApIkUpataDAgAdinirmApaNAnyAyArjitadravya kupAtradAnAdayazca badarIzamyAdivat kiJcidrAjyAdyasAraM zubhaphalaM durlabhabodhitAhInajAtitvapariNAmavirasatvAdyanarthaM ca dadate, kauNikaprAgbhavatapasvivat / ye ca lokottaramithyAdRzaH susaDhAdayo devAditvenotpannA bahusaMsAragAminazca te'pi mithyAtapaH paratvAdasminneva bhaGge jJeyAH 3 / kecittu kimpAkAdivat tattatkadAgrahadevagurvAdipratyanIka tAdibhAvavizeSitAstAdRktapo'nuSThAnAdayaH sakRt svargAdiphalaM dattvA bahusaMsAratiryatvanArakAdiduHkhadAyino gozAlakalAntakadevalokAdhastrayodazasAgarAyuH kilviSatvotpannajamAlyAdInAmiva 4 / kecittu bhadrakabhAvavizeSapAtraguNAdyaparijJAnakRtadAnArcAdayo mithyAtvAnurAgibhiH kRtA udumbarAdivat kiJcidrAjyanRbho 00 jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ munisundaragasAmayyAdyasArazubhaphalameva dadate paroparodhadAnadAtRsundaravaNigAdivat / sundaravaNikpsambandho yathA-ujjayanIpuryA upadezara sU0 vi0 zrIvikramo rAjA / tatra dhanavAn mithyAdRSTiH sundaraH zreSThI, tasya bhAryA yazomatI, putraH priyavarddhanaH / anyadA! taraMga 2 // 103 // 10 daivAt dAridyamAgataM, tataH khinnaH svajanamadhye parAbhavaM pazyan sakuTumbo dezAntaraM cacAla / tasyAdhvani alpajanaH sArtho'milat / anyadA kvacit sarasyAM tena sArthenopakrAnte bhojane ko'pyatravIt-bho bhoH ! kazcidAtmanAM zubhodayo | dRzyate yat sAdhureti / athAyAte munau dhanyamanyAste sArthino jnaaH|utthaayotthaay natvA'smai, bhikSA svasvecchayA daduH O // 1 // sundaraH so'pi mithyaah-gvyessaamuprodhtH| vinApi bhAvanAM kiJcidU, dadau bhikSAM tapasvine // 2 // sAdhI gate'tha te sarve, bhuktvA svasthAnamabhyaguH / sakuTumbaH sundarastu, nagarAntaramAgamat // 3 // atha tatra gatasyAsyA-'paricito hyabhUjanaH / sodarya iva kiMvA no, bhveddaanprbhaavtH?||4|| tenAtha maNDite heDe, vaNijAmApaNAH pare / vyavahAraiH hAsaMcukucuH, padmAnIva vidhUdaye // 5 // anyedhurApaNAneha, sundaratyAgatasya tu / himavellIva vicchAyA, yazomatItyacIkalAthat // 6 ||shresstthin ! yena kramAyAta-bhaktenaiva padAtinA / nAdhvanyamoci tvatpAca, yazca prANasamo mama // 7 // kRtajJo|2 nAmoktiko nAmA, zvAnaH paJcatvamApa sH| taccAdya yujyate nAtaM, putratvena mato hi sH||8|| tacchrutvA sundro'vaadiiIditydhvnyoprodhtH| yataH prabhRtyadAM dAnaM, tadinAnme'bhavacchabham // 9 // yat zvA'kANDe mRtastaccai-tadapi dRzyate zubham / ityuktvAtha balAtkArA-yazomatImabhojayat // 10 // atha navyaM sudhAlipta-makasmAdapi muultH| abhAgyamiva tadvezmA--gradvAraM khaNDazo'patat // 11 // gatvAdde zreSThinastasya, gRhiNI tayavedayat / so'pyuttaramadAdeta-dado'pi OF900000000000 oruptururururururururull Jan Education a l Sw.jainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ - oolllaattukirukaarurrumi zAzyate zubham // 12 // suvarNakamalaiH poSyamANApyaroSitApi ca / pitRbhyAmapyanAhUtA, vadhUH pitRgRhaM yayau // 13 // yazomatyeti kathite, purataH sundarasya tu / vimRzyAntastadaivaiSa, tasyai pratyuttaraM dadau // 14 // yugmam / atha saGkIrNarathyAyAM, pRSThapreraNakarmaNA / piNDIbhUtebhyo'pyamAGgayo, vRSabhebhyaH pRthaga bhavan // 15 // jAtyaratnabhRgoNIko, dezyavANijyakAriNAm / ukSakaH pradope puNya-miva tadnehamAvizat // 16 // yugmam / praviSTaM vRSabhaM vIkSya, prekSAvAn sundarastataH / dizo nirUpya goNI cA-dAya taM niravAsayat // 17 // goNImAnAmatho gartI, khanitvAtra nivezya tAm / liptvopari tataH svastidAna lAsvastikAnadApayat // 18 // bhUyiSThepyatha yAteSu, dineSUddhatya tAM tataH / vibhAvya jAtyaratnAni, dRSTo'vAdIdyazomatIm // 19 ||shvaa na mriyeta yadyapa, tato dhAvet kharaM raTan / balIva Izca na trAsAt, pravizettvadgRhaM ttH|| 20 // mRte'pyasmin yadi dvAraM, tvadnehasya patenna hi / asAvukSA sagoNizca, naiva vezma samAvizet // 21 // atha praviSTo'sau no cedU, gacchet pitRgRhaM vadhUH / tataH kutrApi sA brUyAjane'pyAvirbhavedidam // 22 // atheyAn lAbhavRttAnto'SaDakSINo babhUva yat / / tanizcitamuparodha-dAnasyaitadvijRmbhitam // 23 // iti pratyayito dAna-prabhAve sa tapasvinAm / muJcanmithyAtvabhAvaM ca, sadA dAnaparo'bhavat // 24 // athAnyedyustannagaranRpatya kuzau zUlamabhUt / vividhairapyupAyairanupazAnte tasmin mantrI paTahamavAdayat / sundara zreSThI taM spRSTvA zUlacchediratnAGkamudrikAloDitaM payaH pAyitvA rAjAnaM paTUcakAra / tatastuSTena rAjJA nagarazreSThIcakre / tato bahun vatsarAn zreDitvaM pratipAlya samaye cAritraM svIkRtya divaM yayau / ityuparodhadAne sundarakathA / jinadharmAzritA api sanidAnA'vidhitapodAnAdayo'pyatra bhane jJeyAH / tatkAriNazcandrasUryabahu | 000000 Jain Education a l arjainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ yA upadezara0 taraMga munisundara putrikAdayo dRSTAntAzcAtra / kecittu tApasAdidharmA anatisAvadyatapo'nuSThAnAdimayAH kandamUlaphalAdisacittabhojanAdi-15 sAda sU0 vinA'lpatapaso nAraGgajambIrakaraNAditaruvat jyotiSikabhavanapatyAdivimadhyamadevArddhaphaladAyinaH zrIvIraprAgbhavaparivrAjaka pUraNazreSThiprabhRtivat , saroSasagauravAdisapramAdasaMyamAdayo'pyevameva maNDUkIvadhakakSapakamunimajvAcAryAdivat 6 / kecica // 104 // latAmaliRSyAdivadugratapomayAzcarakaparivrAjakAdidharmA jinamatavizAradastyAjyA eva, / iti bhAvitastRtIyaH puNyabhedaH / / HI nivavaNatti-nRpavanasamAnAH zrAddhadharmA, upalakSaNAt prauDhatamavyavahAryAdivanAnAmapi grahaNaM, nRpavaneSu hi sahakArajamvUrAjAdanAdayo jaghanyAstaravaH,kadalInAlikerapUgAdayo mdhymaaH,maadhviiltaatmaalailaalvnggcndnaagrutgraadyshcottmaaH,| campakarAjacampakajAtipATalAdayaH puSpataravo vicitrAH (vidymaanaaHsyuH)| te ca sarve'pi girivaNatarubhyo'pAlitAsiktebhyaH prAyo'dhikaphalapatrapuSpasaubhAgyAH parigRhItAH surakSitAH sadA sicyamAnAzca sadA vicitrANi sarasamahAANi phalAni zAdadate / evaM zrAddhadharmA api samyaktavasanAthA vratAnyAzritya sAdhikatrayodazakoTIzatabhedamattvAdvicitrA api samyagguru samIpe pratipannatvAt parigRhItA jJAnamayatvAdajJAnamayalaukikadharmebhyo'dhikA aticAraviSayakaSAyAdicorazvApadAdibhyaH surakSitA gurUpadezAgamArthAbhyAsAdibhiH sadA susicyamAnAH saudharmakalpasukhAni jaghanyaphalAni sulabhabodhitayA nizcita-15 samAsannasiddhisukhakAritvena mithyAtvisukhebhyaH subhagAnyAnandAdInAmiva dadate / utkarSatastu jIrNazreSThyAdInAmivA-1 cyutakalpasukhAnyapIti sarvaprayatnena pratipattavyA ArAddhavyAzca te'dhikaadhikaaH| iti dharmasya bhAvatazcaturtho bhedaH / M atha suravanasamA yatidharmAH, suravaneSu hi surANAM tAratamyena RddhimatAM krIDAvaneSu nandanavanAdiSvapi ca nRpavanavajagha 96090090G0000000 // 104 // - in Eduentan mens For Private & Personel Use Only asti.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ Jain Education In nyamadhyamottamA vRkSAH syuH / sarvarttuphalavattvAdinA divyaprabhAvAt sarvarogaviSAdyapahAritvamanazcintitarUpakaraNajarAvalipalitanArAcakSurAdidAnAdibahuzaktiprabhAvayathau (vadau) SadhIpatraphalapuSpavattvAdinA sarvaprAguktavanebhyo'dhikamahimasaubhAgyalatAtarvAdayasteSu syuH / yadyapi kvacid girivanAdiSvapi samahimatarulatAdayaH syustathApi prAyasteSAM devatAdhiSThitatvAtsuraOM vanamadhya eva gaNanA / nandanavanAdiSu tu suradrumA bahavo bahuvidhasarvAGgINa sarvaphalA bhavanti, evaM cAritradharmA api palAzavakuza kuzIla nirgranthasnAtakAdivicitrabhedamayA virAdhitAnAM zrAddhayatidharmANAM mithyAdRgdharmeSveva saGgRhItatvAOM davirAdhitA jaghanyato'pi saudharma kalparddhisukhaphalAni dadate, prAyaH zrAddhadharmajaghanyasukhaphalebhyo'dhikAni / prAgbhave (c) AcAmlavarddhamAnatapaHkArinijatejo'lpita sarva saudharmendrasabhA samUha tejastva dvitIya kalpAgata surAdivat / dvAdazakalpagrai(c) veyakAdisukhAni madhyamAni, utkarSatastvanuttaravimAnasukhAni sAMsArikANi saMsArAtItaM ca mokSaphalaM dadate / tasmAtte sarvazaktyottarottarA ArAdhanIyAH / atra ca gatisaGgrahagAthA - mucchimaniribhavaNavaNe, paNidisahasArimicchanaravaMbhe / accu a sahaabhavA, gevije muNi sive dhammA // 1 // asyAH svakRtagAthAyAH kiJcidvayAkhyA - saMmUrcchimAstiryaJcastepAmAdyaOM guNasthAnasyaiva saMbhavAt mithyAtapo'nuSThAnAdinA'kAmanirjarAdinA vA utkarSato bhavanapativyantareSUtpadyante / palyopa mAsaMkhyeyabhAgAyuSdhveva natu jyotiSkAdiSu teSAM jaghanyato'pi palyopamASTamabhAgAyukatvAt / pazJcendriyatiryaJcaH saMmUcchi mAnAM prAgapyupAdAnAdgarbhajAH mithyAvinAM brahmalokAdadhikagaterabhAvAt / jAtismRtyAdinA'tizayajJAnyupadezAdinA vA vodhiprAptau jainatapo'nuSThAnAdinotkarSato'STame sahasrAre kalpe gacchanti, aravandarSivodhitazrIpArzvajIvagajAdivat / OM jainelibrary.org Page #237 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 2 munisundara mithyAdRgnarAstAmalipUraNAdivat bahutapaHkaSTAnuSThAnAdinApi utkarSataH paJcame brahmadevaloke yAnti / zrAddhA utkarSatosU0 vi0cyu te dvAdaze kalpe / abhavyA mithyAtvino'pi dRSTasAMsArikasukhAbhilASatayA samyakcAritraduSkaratapo'nuSThAnAdinA aveyake utkarSata utpadyante / munayo dravyabhAvacAritrabhAjo gRhiveSAdibhAjo vA valkalacIribharatAdivadutpannakevala-19 // 105 // jJAnA Ayurante marudevyAdayazcAntakRtkevalinaH zive mokSe gacchanti iti sAmAnyato gatisvarUpaM, vibhAgatastu-tA-16 vasa jA joisiyA, caragaparivAyavaMbhalogo jaa| jA sahassAro paMciMdi, tiria jA accuo saDDA // 1 // laMtami caudapu-1 vissa tAvasAINa vaMtaresu / ityAgamAjjJeyam / iti bhAvitaH sarvottamaH paJcamo dhrmbhedH| vibhAvya bhedAniti paJca dharme, taduttare bhedayuge yatadhvam / bhavyA ! yato mohajayazriyA drAk, kaivalyalakSmIH sulabhA bhavedvaH // 1 // // iti tapAgacchAdhipazrImunisundarasUriviracite upadezaratnAkare prAcyataTe dharmayogyAyogyatvavicAre tRtIye'ze paJca-1 vidhavanadRSTAntagarbhapuNyaprakAradarzananAmA dvitiiystrnggH|| sam - pshaa||105|| 86860 Jain Education in For Private & Personel Use Only ainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ 19090900 paakpprkum MARATTA meena // atha tRtIyastaraGgaH // jayasirivaMchiasuhae, aNiThThaharaNe tivaggasAraMmi / ihaparalogahiatthaM, varadhamme ujjamaha bhaviA // 1 // so dulaho jaM vahave, kammANi suhatthiNo vimohvsaa| taha taha kuNaMti jIvA, jaha jaha pAvaMti duhapaMtiM // 2 // thovA puNa ke jIA, suhatthiNo sugurulddhtduvaayaa| tesu a taratamajogA, pavittio huMti suhiNovi // 3 // yataH-salahA 1 masaya 2 jhaso 3 raga 4 bhiga 5 mAsAhasa 6 birAla 7 suga 8kariNo9 / hari 10 bhAraMDA ya 11 jahA, taha duhasuhiNo suhatthinarA // 4 // nAhia 1 balapiMDolaga 2 niogi 3 niva 4 micchadihi 5 pAsatthA 6 / tivihagihi 7 8 9 duvihamuNiNo 10-11, ikkArasaM // kugaisugaigayA // 5 // anayoAkhyA-iha prathamagAthAyAM dRSTAntA ekAdaza, dvitIyagAthAyAM caikAdaza dArzantikAH / tatazca yathA zala C DEHS6000 uruktiraakaaynnnaar in Education For Private & Personel Use Only PUjainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 106 // mAdayo'pi vibhaktezca prAkRtatvAlope sukhArthino'pi ajJAnamohapAratantryetarakriyamANa kartavyavazAt kugatau sugatau ca gatAH santo duHkhinaH sukhinazca bhavanti / tathA narANAmeva vizeSato dharmasAdhanArhatAdiyogAttanmukhyatayA vyapadezAnnarA api kevalaM sukhArthino'pi ajJAnamohAdivazA'vazatayA kRtaiH svakarmabhirduHkhinaH sukhinazca bhavanti / te ca dvitIya OM gAthoktA nAstikAdaya ekAdazetyekAdazaprakArA iti samudAyArthaH / atha pratyekaM dRSTAntadASTantikayojanayA gAdhayoOM rdvayorbhAvanA / tathAhi -- zalabhAH pataGgAzcakSurindriyavazAttejomAtravimohitAH pariNAma hitAhitavicArazUnyatayA sukhArthino'pi jhaTityeva dIpAgnau patanto dAhaduHkhameva labhante / tathA nAstikAH paJcaprakAraviSayasukhalAmpaTyA daihikasukhamAtrArthinaH pAratrika sukhasaMbhAraprAptyupAyavimarzavimukhA narakaduHkhAdyavagaNayya sukhArthino'pi nAstikavAdAgnau patitA (6) anantaduHkhadAhabhAja eva bhavantIti prathamA dRSTAntadASTantikayojanA 1 / Jain Education upa yathA ca mazakA upalakSaNAddezAdayazca manuSyasiMhagajavRSabhAdInAM daMzai rudhirapAyitayA paropatApinyaivAjIvikayA jIvantaH karAghAtAdinA maraNAdyAyatiduHkhamavimRzya dazantastenaiva mriyante, iha paratra ca duHkhinazca bhavanti / evaM 8 valapiMDolagatti - balAtkArabhikSAjIvinazcArikakaMga ka tRtIyaprakRtika kuSTha vyAdhika naurasikamanmanamuNDakasarpagharAdaya | lakSaNAncauragranthicchoTakapizunabandigrAhaka mArgaparimoSidAmbhikaprabhRtayazca nityaM paracchidrAnveSiNaH satataM paradravyAbhilASiNo vivAhadharmasAdharmika vAtsalyAdiharSakAryeSvanyathApi vA ziraudarasphoTAdikukarmabhiH satataM paradhanApagra haNAdyupAyaikacintAraudrArtadurthyAnopArjya mAnanarakAdyaI pApabandhavividhapaizunyAdikukarmabhizca parodvejakapravRttijIvinaH svo 300006 9990000956 0000 upadezara taraMga 3 // 106 // 5) ww.jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ - 0000000000000000000 darapUrtimAtrasukhAbhilASiNaH parasantApanajapAratrikaduHkha nirapekSAstathA tathA sukhArthitayApi kukarmasu pravartamAnA ihApi sarvajanagarhaNIyAH paratra durgatiduHkhAnyanubhavantIti dvitIyadRSTAntadAAntikayojanA / __ tathA yathA jhapA matsyA rasaneMdriyasukhalAmmaTyAt svodarapUraNamAtrArthapravRttayaH svavapumahattvabalagarvitA alpabalasvakulakasyApi bhakSaNapApena saptamanarakAvadhi duHkhaM labhante, ihApyAhArAdyartha pramattA bhramanto dhIvarajAlapatitAH kadarthyante, prauDhamatsyAntarairapi bhakSyante ca / tathA niyogino vRpavyApAriNaH svAmivalagarvitAH ziSTadhanilokacchalAnyanveSayantaH svaviSayasukhamahattvAdisAdhanArtha svasvakIyaviSayasukhasAdhanAdyarthaM svAmiraJjanAdyartha ca dhanotpattaye lazcAgrahaNAdiziSTalo-16 kadaNDanasantApanAdi vidadhate, caurasamUhagrAmaghAtAdyapi kurvate, nRpAnapyupAyairghAtayanti cANAkyavat / viSAdIni nRpAdInAmapi dadate, yuddhAdInapi sarvAn mahArambhAn kurvate kArayante ca / evaM pApaiH kAle ihApi nRpadaNDacArakakSepanigaDAdivandhatADanAttaDvAdhAmaraNakuTumbadharaNaprabhRtinAnAparAbhavAdikadarthanAM sahante, abhinavarAjamAnyabhUtavyAbhilA viniyogyantaraiH pizunairapi ca parAbhibhUyante, pratipakSasacivena kalpakamantrivat , subandhusacivAdibhizcANAkyAdivat , lAvararucidvijAdibhiH zakaTAlAdivat , sampratyapyanubhUyamAnabahupizunamacyAdivacca / pretya ca vividhadurgatipAtAnantabhava bhramaNAdiduHkhAni prApnuvantIti dRSTAntadAntikayojanayA tRtIyaH prakAraH 3 / | atha ca yathoragAH svabhAvAdapi karakopanAbhimAnaprakRtayaH padasparzAdinA svalpakAraNenApyabhimAnavattayA sajAhAtakopAt svecchayA cAparAnuttamanarAn daMzaM daMzaM kadarthayanti mArayantyapi ca / AhArAdyarthamapi bhekondarAdilaghupakSi - Jain Education Menit For Private & Personel Use Only Brjainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ // 107 // tacchAvAdIn laghusarpAdInapi gilanti, svApatyAnyapi bhakSayanti, sphuTATopAdinA jagadapi bhApayante ca / kecinmohAdinA nidhIMzcAdhiSThAya tiSThanti tadarthaM ca parAn dRgviSAdinA ghnanti ityAdipApaiH pacyamAnA ihApi janaiH samarthaiH pApatayA 6) bhiyA vA vyApAdyante, mAntrikaizca dhRtvA dhRtvA pratigRhaM bhrAmyamANA vividhaM kadarthyante karaNDakakSepakSuttRSAdikaSTAnyanubhAvyante, mahadbhiH sapaiMzca gilyante, mRtAzca paJcamIM narakapRthvIM yAvaddurgatiduHkhAnyanubhavanti / evaM nRpAH krUraprakRtayo mithyaizvaryAdyabhimAnonDurA mahApApebhyo'pi paralokabhayavivarjitAH svalpenApyaparAdhena kruddhA nagaramanuSyaghAtAdIni ma OM hApApAni kurvate, zrIvIrajIvatripRSThahariNA gAyanAvisraSTa purodhaH karNatatatrapukSepaghAtavad, dezagrAmaghAtajvAlanAdyapi kurvate, () mlecchAdayazca caityAdidhvaMsAdInyapi, ghoraraNArambhaiH kauNikAdivannarakaduHkhAnyarjayanti / pANDavAdivadgotravadhAdipApaizca kanakaketu parazurAmAdivat sutapitRmAtRbhrAtRpatnyAdighAtAdInyapi kurvanti / prauDhAzca laghUnnRpAnudvejayanti viDambayanti, prantyapi / evaM ca sukhArthino'pi mahApApapravRttyA tatparipAkena rAjyabhraMzacArakakSepapratigRhabhikSAbhramaNatADananigaDanAdyaneOM kadhA viDambanA vadhavandhAdiduHkhAni muJjasahasrArjunacaNDama dyotendrAkhyavidyAdharAdivat prauDhanRpAntarebhya ihANyAsAdayanti paratra ca saptamanarakAvadhighorAtighoratama durgatiduHkhAnyanubhavantIti dRSTAntadAntikabhAvanayA caturthaprakArasamarthanA 4 // ete ca catuSprakArA api kevalakAmArthamAtrAbhilApatayA prAyaH sarvathA dharmavimukhA eva bhavanti / atha ca mRgAdidRSTAntairdharmArthino mithyAtvAdibhAvitatayA sukhArthino'pi samyaksukhopAyasyAparijJAnAttadanukUlaM pravartamAnA duHkhamanubhavantyalpaM vA sukhamiti pradarzyate -tatra ca yathA mRgA mRgayuNaikasyAM dizi pAzaM baddhaM dRSTvA maraNAd vibhyataH zaraNaM munisundara sU0 vi0 1000006 Jain Education Internation upadezara0 taraMga 3 // 107 // jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ yastadanugatA janAnAH kugurUktakuzAzanamayAnuSThAnAni papa jainasamayA mAtrANaM cecchanto'pi tadupAyaM nAzadizamavisaMvidAnAstathA nazyanti yathA pAza eva patanti, sukhArthino'pi bandhamaraNA| dikadarthanAduHkhAnyanubhavanti / evaM laukikamithyAdRSTayaH saugatazaivazAktajaiminIyavaizeSikAdimatAnugatA vatino dvijAdayazcarakaparivrAjakatridaNDikayAjJikAdayastadanugatA nRpAmAtyavaNigAdayo vA kiJcitkaizcidvairAgyopadezazAstrItijarA-1 maraNAdibhavaduHkhebhyo vibhyato'pi tebhyaH zaraNatrANadizamajAnAnAH kugurUktakuzAstroktibhirvyAmUDhAstaddarzitAni dharmabuddhyA / kAyAgAgnihomakudevA pazuhomavadhamAghAdisnAnakudAnavRkSAropaNakanyAvivAhAdimahArambhamayAnuSThAnAni dharmAsAdhanAdvitathA ni kurvANAH karmavipAkamRgayUpasthApitapApabandhapAzeSveva patitA ihApi paratra ca svargApavargAdisukhArthino'pi jainasamayaprasiddhabhadrakamahiSaprAguktacArudattasambandhicchAgAdibahudRSTAntaranantabhavaduHkhatatisantApameva labhante / keciccAtyugratapo'nu ThAnogAbhyAsAdibhiH kAnicit svargarAjyAdisukhAni prAdhyApi bhavaduHkhebhyo na mucyante eva / taduktaM zrIsUtrakRdaGgeMojaivi anigiNe kise care, jaivi abhuMjaI maasmNtso| je iha mAyAi mijaI, AgantA gambhA yaNaMtaso // 1 // iti kApaJcamo dRSTAntadAAntikayojanayA naraprakAraH 5 / A atha ca yathA mAsAhasapakSiNo rasanendriyavazAH pariNAmavirasa yathA kriyAM vidanto'pi AmiSagRddhyA prasuptasya mRgArelArvikasitamukhasya daMSTrAntarAmiSalavAn zIghraM caJcvA''kRSya tarvAdiniviSTA mAsAhasa mAsAhasamiti bruvANA bhakSitamAMsAH punaHpunastathAkaraNAdaviramanta ekadA mRgArimukhayantranipIDitAH sukhArthino'pi maraNAdiduHkhaM bhajante / tathA pArzvasthA upalakSaNAt kuzIlAdayo lokottaradRzo'dhItazrutajinAgamAdibhiH pramAdAdbhavaduHkhajAlanipAtahetUn vidanto'pIndriyA | 000OOOOOOOOOOO 000000000 ATTERTAINMEANIBANDHAama Jain Education in all For Private & Personel Use Only Jiohidainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 108 // disukhalAmpayyAt parebhyaH zivamArgAnukUlAnuSThAnAdyupadizanto'pi svayamakurvANA asaMyamapadeSu pravartamAnAH sukhArthi no'pyanantabhava bhramaNaduHkhabhAjanaM bhavanti / kecittu brahmacaryAdikiJcitkriyAdinA kilviSikAmarAdiSu utpannA api tRta yutA bhavagAmina eva prAyo bhavantIti mAsAhasa pakSidRSTAntena SaSTho naraprakAraH pArzvasthAdirUpaH 6 / Parar faster rasanendriyasukhalAmpayyAd dugdhaM pibantastaddhanikebhyo'nartha vidanto'pi tatpAnAdaviramanto (c) laguDaM dRSTvA kecit kadAcinnaSTuM zaknuvanti, kecicca sahasA tadAhatAH sukhArthino'pi duHkhino mriyante / evaM kaMcina(hiNaH sAmAnyA niyogyAdayo rAjAnazca zrAddhadharmajJA ghorArambhasarvAsravapravRttyAdipApairbhAvIni ghoradurgatiduHkhAni vida nto'pi te pApadravyapazJcaprakAra viSayAdilubdhAstAdRgdhanarAjamAnarAjyAdimudhAbhimAnabhAjo bahvArambharAjavyApArayuddhaOM grAmanagaraghAtAdIni kurvANAH, kiM bahunA ? kecitsarvaprakArANyapi pApAni pravartayantaH sarvathAdhyAsravaviratipratipattipAlanAdirahitAzca prAnte kecitkiJcidArAkhuM zaktA bhavanti te ca kAJcitsugatiM labhante, ceTakakoNika saGgamamRtavaruNAdivad madhunRpAdivacca / kecitpunaH prAnte'pi prAgabhyAsAdAtmAnaM pApebhyo nivartayitumazaktA maraNalaguDAhatA mAjAravadvividhaduHkhAnyanubhavanti durgatigatAH, zreNikanRpasatyabrahmadattAdivat AnandAdiniyogitApasazreSThyAdivacca / iti sukhAthino'pi duHkhina evAlpasukhA vA bhaveyuriti saptamo naraprakAraH prathamazca jainadharmavigrahasthaprakAraH 7 / 966900to atha ca yathA zukA avaddhA api 'nalakadalavilolatkIravadvaJcitAH sma' iti vacanAt svaM baddhaM manyamAnA alpairapi vA // 108 // bandhanairbaddhAH paJjaravAsaniyantraNAM sahante / paJjarAnmuktA api vA manuSyakarAdau sthitAH satatamiSTaphalAhArAdibhiH poSya | upadezara0 taraMga 3 1. jainelibrary.org Page #244 -------------------------------------------------------------------------- ________________ mANatayA tatsukhAsvAdarasikA noDDIya svairaM yAnti, mAjIrAdibhiyA paJjara evaM pravizanti tiSThanti c| paraM kIDamAMsA-5 danAdipApaM na kurvate, AhArabhUSaNalAlanakrIDanAdisukhaM cehAnubhavanti / kecittu zrAddhasaMsargAdinA viditAdRtakiyatzrAddhadharmeNa zatruJjayamRtazukajinAkSataphalapUjAkArizukayugalAdivatkAzcitsugatimapi prApya sukhArthinaH sukhmnubhvnti| apare tvaviditazrAddhadharmA api vizeSapApAkaraNAdvizeSaduHkhaM nAnubhavanti, tathA kecidgRhiNo vijJAtapratipannakiyacchrAddhadharmA | api viSayagRddhiM tyaktamazaknuvantaH kalatraputrAdimohabandhanaiH pUrvamasadbhirapi AzAmAtreNa baddhaM manyamAnAH pazcAcca sadbhi rapicchettuM zakyairapyasAttvikaprakRtitayA viSayatRSNayA baddhA gArhasthyapaJjaravAsaniyantraNAmanubhavanti, tato nirgantuM zaknuvanto'pi parISahAdibhyo bibhyatastamevAdhyAsate natu yatidharma pratipadyante sukhArthitayA, kiyatpratipAlitasamyaktvasthUlaprANAtipAtAdiviratisAmAyikAdyanuSThAnarUpamadhyamazrAddhadharmAdvizeSamahArambhAdhakaraNAcca pretya saudharmAdikalpAdisukhamanubhavanti, zrIvIrajIvanayasArAdivat / kecittu vizeSazrAddhadharmAnuSThAnAdirahitA api vizeSArambhAdipApAnyakRtvAkiyaddAnAdibhirdhanasArthavAhAdivanmanuSyAdibhogasukhAnyapyaznuvate / iti dvitIyo dharmavadgRhasthaprakAro, naraprakArazcASTama iti 82 / atha yathA kariNa uttamaprakRtayo 1, rAjyazriyaM samalaGkurvate 2, sulakSaNAzca tAM vardhayantastAM khaM ca mahimaprauDhimAropayante 3, uttamAneva cAhArAnAharanti 4, rAjatallokaizca pUjyante 5, rakSyante ca 6, sadalaGkArAdisubhagAzca zlAghyante sarvaiH 7, prAyo niyantritAzca bhavanti 8, raNAdiSu zauNDIryazAlino na pazcAdapanAmanti 9, jayaM ca prApnuvanti 10, saronadyAdiSu samyagmajanto yatheSTaM vimalaM jalaM pibantazca tApatRSNAdirahitAH zItimasampadaM bhajante 11, svabhAu.19 16 DO9000osalI @@@@OO SONGSCOOOOOO Jan Education For Private Personal use only Page #245 -------------------------------------------------------------------------- ________________ // 109 // vAlibhirantarAntarA svaM kharaNTayanti 12, punaH snAnAdinA zudhyanti ca 13, mandAzca samyakpAlayante 14, mRtA api ca saMguptAH kriyante 15, evaM kecicchrAddhA jJAtapariNatAdRtazuddhazrAddhadharmottamaprakRtayaH 1, zrImajjina patizAsanaOM zriyamalaGkurvate 2," dhammarayaNassa juggo akkhuddo rUvavaM pagaisomo" ityAdiguNabhAjazca tAM svaM ca mahimaprathimAnamAnayanti 3, uttamAneva ca pApabhIrutayA sacittAdiparihAriNaH prAsukaiSaNIyAdiguNAnAhArAnAharanti 4, tadguNaprItaizca rAjAmAtyAdiOM ziSTaprauDhalokaiH pratiSThAtIrthayAtrAsAdharmika vAtsalyAdimaheSu pUjyante phalapuSpavastrAlaGkArAdibhiH / zrIkumArapAlena cchADAzrAddhavat 5, rakSyante ca sArabhUtatvAccaurAdyupadravebhyo nRpAdibhiH dharmadattena prAgbhave'vamAdibhyo rakSitazrAddhavat 6 / dharmopaSTambhadayaucityasaptakSetryAdyanumata vividhadAnazIlAdyalaGkArasubhagAzca zlAdhyante sarvajanaiH 7 / prAyaH samyaktvANuvrataOM guNatrata zikSAvratatapoyoganiyamAdibhizca niyantritAtmAno bhavanti 8 / samyaksvasamayaparasamayAditattvArthaveditayA mithyAvAdivAdaraNAdiSu zukabhaTTArakanoditasudarzana zreSThavad bauddhAkSobhitazrImatI buddhasaGghavat sujyeSThAdivat svayaMbuddhamantryAdivacca na bhajyante / athavA parISahadaivatopasargadravyAdicaturvidhavipadrogasaGkaTAdiSu raNeSviva na dharmakarmabhyo manAgapyapasaranti 9 / evaM karmaripujayaM ca prApnuvanti 10 / AvazyakapauSadhAdiSu samyaksaMvegasudhyAnajalaM pibanto jinAgaOM mArtharasairAtmAnaM zucayantazca kaSAyatApabhavatRSNAdirahitA niHsImasantoSadharmasamAdhAnazaityasampadaM bhajante 11 / nyAyya samayeSu samucitaviSayopabhogasvakuTumbanirvAhArthadravyopArjana hetu kasva kula kramAgatAnindyocitadharmavyavahArAdikiyadArambhAdijanitakarmarajobhiH svaM kharaNTayanto'pi 12 / samyakpratikramaNAlocanAprAyazcittAnuSThAnAdibhiryathAvacchodhayanti munisundara sU0 vi0 Jain Education Inte upadezara taraMga 3 // 109 // Page #246 -------------------------------------------------------------------------- ________________ ca 13 / kadAcitkarmavazAdanAbhogAdinA saJjAtapramAdaskhalitamAndyA gItArthagurvAdibhirvidhivat smAraNAdibhiH zrIgauta-13 mena mahAzatakazrAddhavatpAlyante zuddhadharme sajjIkriyanta ityarthaH 14 / samyagvidhinA tyaktadehAzca dvAdaza kalpAn yAvat sukhasampatpadavI prAmuvanti, kramAdalpairbhavairmahodayasukhAni ca 15 / evaM sukhArthinaH samyaktadupAyapravRttyA sukhina eva yA bhavantIti tRtIyo gRhibhedo navamazca naraprakAraH 9 / | iti biDAlazukakaridRSTAntatrayeNa vividhA gRhiNo vyaakhyaataaH| atha dvidhA munayaH-sthavirakalpikA jinklpikaashc| kA tatra yathA harayaH siMhA durdharSamahAvalazAliprakRtayo 1, jIrNatRNAdiparihAreNa balapuSTikRnmahAmAMsAnyevAharantaH 2, svaga ndhakSveDAmAtreNa mRgAdIn kSudrajantUMstrAsayanto mahAgajAdInapi lakSayantaH 3, kairapi yathA tathA pAzeSu pAtayitumazakyAH |4, mahAbhaTAdInAmapi vazatAmayAntaH 5, zUrai raNAdyarthamAhUtAzca ghorakSveDAni?SaiH pucchAcchoTavikaTadaMSTrAkrakacaistIkSNanakharAyudhazca parAn zUrAnapi bhApayamAnAH sadyaH samutthitA eva trAsayanto'trastAMzca vidArayanto 6, nijAvAsasthAnaM girivanaguhAdikabhaGka(kaM tadbhaGga)gajazUkaracchettRpuruSAdibhyo rakSanti 7,tadbalena cAtmAnaM sukhayanto banAntarAnItaikaikAdipazupradAna-1 sevAzaraNamArgaNAdibhiH prasAditAH svavanavAsinaH pazUn sarvopadravebhyo yathAI rakSantastaiH parivRtAzca sarvazvApadeSvAdhipa-15 tyamanubhavantastaiH zlAdhyamAnAzca bhrAjante, tathA sthavirakalpikA vizuddhAcArA mahAmunayaH tapastejovirAjitA gurvAdi-10 padapratiSThitAzca svaparamatAgamatauditattvaveditayA sarvamithyAdRzAM parAbhavakSamatayA durdharSavAdAdivalazAlipravRddhaprabhAvAH 1, tRNavadazuddhAhArAdiparihAreNa dharmavapuHpuSTikRtzuddhapiNDazayyAvastrapAtrAdiparibhogiNo 2, mRgAdIniva mithyAviSaya-1 00000000000000000 Jan Education a l For Private Personel Use Only A njainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ upadezara taraMga 3 manisandarakaSAyAbhilASAdIn bhavyamanovanebhyaHsvopadezamAtreNa trAsayanto mahAmahimoddharatayA sarvetidurbhikSamarakAdyapadravAn mahA-10 sU0 vi0 gajAniba sAIyojanadvayAdimitabhUmau nighnantazca 3, kairapi mithyAdharmopadezakaiH prabhAvaprauDherapi kuzAstropadezAdibhiH zaGkAkADAdyaticArapAzeSu zukAdibhiH sthAvaccAputrAdivat, ruupaadipaatrdevaanggnaanrllnaadibhirbhyaavyntriikssobhitaa||110|| kSubdhasudarzanaRSivat, kusumapurazreSThidhanasutAdhanalobhAdyakSubdhazrIvatrasvAmivacca mohapAzeSu pAtayitumazakyAH 4, svaja-1 nabhaktazrAvakazrAvikAdInAmapi mahAbhaktidAnavandanapUjAstavAdibhiH "palimaMthamahaM viANiA, jAviya vaMdaNapUyaNA ihaM / / suhume salle duruddhare, viUmaM tA parihijja saMthave" // 1 // ityAdiAgamAnusAreNa tadaihikapratyupakArAkaraNAdinAhaGkArAdisUkSmazalyAdyanutpattyA vA vazatAmayAnto mahAvAdibhirvAdArthamAhUtAzca sadyaH samutthitA evaM nAnApramANahetuyuktikalApadurdharopanyAsAdibhistAn parAbhavabhayavihvalAMstrAsayanto'trastAMzca nirjayanto 6, nijavAsasthAnaM zrIjinazAsanaM svagacchaka vA kuvAdibhyaH pramAdAdibhyazca rakSanti 7, tathAsmin jinazAsanavane svagacchaguhAsthAne ca bahuvidhabhavyajanapratibodha-2 puNyalAbhAnurUpaM nAnAkSetreSu viharantastiSThantazcocitavizuddhAhAravastrazayyApAtrAdidAnaiH zrIgurUnarcayadbhiH svaM kRtArthayadbhizca : bahuvidhai rAjAmAtyamahebhyAdibhavyanivahaH svazuddhopadezasAraNAheyArthavAraNocitapreraNAdibhirmithyAtvaviSayakaSAyAdiripu-16 bhyastrAyamANairavizramaM vandanastutipUjAsevAdiparaiH parivRtA bhrAjante / atra ca vizeSAgamacchedagranthaprasiddha kathAnaka davAgnau prajvalite zvApadanadyuttAraNAdisambandhaM prAglikhitamatra jJeyam / kiJca kasmiMzcidvane ekaH siMho nivasati / sa ca* lA sarvaistadvanazvApadevanAntarAdekaikazvApadArpaNena sevAdibhizca prasAditastena dattAbhayaiH sarvopadravebhyazca trAyamANaiH sevamAno 0000000000000000 OOOOOOOOGGGGGGGrukuru // 110 // Jain Education a l For Private Personal use only w.jainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ ennnOCCCCCCCCCCCCOUiru virAjate / atha ca gateSu kiyatsu dineSu ekaH zvApadaH kvacitkathaJcit kUpamadhye pAta / taM dRSTvA ca zvApadAH siMhamupasRtyAvocan-svAmI tvaM naH, tataH kathamapi kUpAdenaM samuddhareti / so'pi saJjAtakRpastaiH saha kUpasyopakaNThamAgatya tAnuvAca-bho ! bhavatsu samarthatamaH kazcinmatpucchaM dRDhamavalambatAM, tasya cAparaH, evaM tAvadyAvat kUpajalaM kazcitparyApnoti / tatpucchavilagnazca prAkpatitaH sukhena kRpAnnissariSyatIti / taizca tathA kRte tatpakiM kUpamadhye kSiptvA siMho'pi mahAbalena taM tatpRSThalagnaprAkpatitazvApadaM cAkRSya kUpAhirnissArya ca sajAtAdhikabhaktibhistaiH sevyamAnaH sukhaM vilalAsa / tathA dRSTvAtha kazcicchRgAlaH prAgvalabdhopAyo garvitastathaiva kRtvA tatpatibhArAkAntaH svaM dhartamazaktaH kUpe papAta / tAnapi cApIpatat iti siMhasadRzA guravaH svaM svAzritAMzca janmamaraNAdiduHkhadavAgnI lagne bhavaviSayatRSNAnadI samuttArya tasmAdrakSituM kSamante / durgatikUpe ca nipatitAMstasmAduddhartu pragalbhante / zRgAlasadRzAzca kuguravaH zrutArthAdijJAnakriyAnuSThAnAdibalavikalAH svaM svAzritAMzca majayanti nipAtayanti ceti siMhasadRzAH suguravaH samAzrayaNIyAH sukhArthibhiH / anayA dizA ca tIrthakaragaNadharAdayo'pi svishesstmmhimaadisuuckvishessnnaiaakhyeyaaH| evaM ca te munaya iha zrIsaGghalokevAdhipatyamanubhavantastairvandananamaskaraNapUjanastavanAdibhirmahimaprakarSamAropyamANAstadbhava evaikAdisvalpabhavairvA zivagAmina iti sukhArthinaH samyaktadupAyavRttyottarottaraM sukhamanubhavanti / iti prathamo muniprakAro mUlato dazamazca naraprakAraH 10 // 10 | atha yathA bhAraNDA dvijIvA dvimukhA ekodarAzcetyAdilakSagA mahAvapuSaH pakSivizeSAH sadApyapramattAH svaM svAzritAMzca |kiyato girinadIsamudrAdIn durulAnuttArayanto yatkiJcitpAzAdibhayasthAnaM zaGkamAnAH sarvA'grAhyaprakAramatyuccaizcarantaH JainEduca For Private Personel Use Only Page #249 -------------------------------------------------------------------------- ________________ OMOMOM upadezara0 taraMga 3 @ munisundara kairapi kathaJcanApi pAzAdiSu pAtayitumazakyAH sukhArthinaH svairavihArAdisukhamanubhavanti, evaM jinakalpikapratimApratisU0 vipannakAdyA munayaH pUrvapAThAdinA yogyatayA gurvanujJAtatayA ekakApratibaddhavihAriNaH sarvathA niHsaGgA niSpramAdAH svaM vizeSopadezadAnAdirahitatayA kiyata eva svAzritAMzca pramAdatRSNAbhavaduHkhebhyastArayanto yatrAstamitasthAyina AgamoktajinakalpAdyAcAramAcaranta ihApi jagatpUjyA ekAdibhavaiH zivagAminazca sukhArthino dvAdazamAsaparyAyA ihApyanuttarasukhaM bhavAntare ca siddhisukhaM nirupAdhyamizramavyayamanantamanubhavantIti dvitIyo muniprakAra ekAdazazca naraprakAraH 11 / eteSu |ca naraprakAreSvAdyAzcatvAraH prakArAH prAyaH sarvathA dharmanirapekSA eva sambhavanti, zeSAstu prAyo dharmasApekSAH kramAduttarottaramuttamAzca sarve'pIti / ekAdazaivaM nRbhido'vagatya, tathA yatadhvaM kRtinaH ! sukhaarthaaH| kramAdyathA prApnuta muktisIma, zarmaiva karmArijayazriyeddhAH // 1 // // iti tapAzrImunisundarasUriviracite upadezaratnAkare jayazyaGke prathame taTe tRtIye'ze ekAdazasukhArthinaraprakAravyAkhyAnAmA tRtiiystrnggH|| 000000000000 2000@@@@@@@ // 111 // Jain Education For Private & Personel Use Only A jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ // atha cturthstrnggH|| 10 kammariUjayasirie, bhavADaviM lNghiuNsivpurNmi|ji suhamaNaMtamicchaha,jiNadhammaMtA kuNaha pyyaa||1|| jIvA suhatthiNo jaM suhaM puNo sivapuraMmi saMpunnaM / taM suddhanANakiriA-juA duaMjaMti na ya iyare // 2 // yataH-sabalA 17balapaya 2 paMgU 3 bhaMte 3 yara 6 jaMti jaha puraM cha nraa| taha miccha 1 sammadihi a 2 sabaleyara 3-4 kiria 5 akiria 6 sivaM // 3 // asyA vyAkhyA-yatheti dRSTAntArthe AvRttyA prakArArthe ca vyAkhyAyate / yathA SaDU narAH puraM sopaskAratvAt prAptamiSTaM yatheti yena prakAreNa zIghrazIghratarazIghratamAzIghrAzIghratarAzIghratamarUpeNa yAnti, upalakSaNatvAnna yAntyapi / tathA SaD narA jAtyAzrayaNAt SaDjAtIyA narAH zivapuraM tathetyAsyApyAvRttyA dvidhA vyAkhyAnAttathA tenaiva zIghrAdiprakAreNa yAntIti vAkyadvayasamudAyArthayojanA / atha ke te puraM gantAraH SaD narAH ? ityAha-sabalAbaleti, sabalau tvaritagatikSamau itarau cAbalau pAdau yayostau ca paGgazceti trayaH, ete trayo'pi bhrAntA digvyAmohAdinA pUrvAdisthAne pazcimAdimAninaH, itare cAbhrAntA yathAsthitadigdarzinaH iti SaT / ete ke te(ye) zivaM gantAraH SaDityAha-taha micchetyAdi, mithyAdRSTiH samyagdRSTizceti dvau, dvAvapi ca sabalakriyAvabalakriyAvakriyau ceti SaT, kriyeti sAmAnyoktAvapi mithyA 00000000000000000 20CGrurururururururu jApaDU narA jAtyAzrayaNAt pahA | atha ke te puraM gantAraH pacAntA digvyAmohAdinA puvAtahamicchetyAdi, Join Education For Private Personel Use Only rainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 112 // 000000000000000004 zo mithyAkriyA jJeyAH samyagdRzazca samyakkriyAH sarvatra vibhaktilopaH prAkRtatvAt / atra dRSTAnte dArzantike ca / upadezara0 paDU narA ityukte'pi jAtipradhAnatvAnnirdezasya paDU narajAtayo grAhyA iti gAthApadArthaH / atha bhAvanA yathA-kSiti-15 taraMga 4 pratiSThitaM nAma nagaraM, tatra SaD narA vyavasAyakRte vyavahRtikriyAsu suhRdaH parivasanti / tairanyadA zrutam-ito viMzato yojaneSu ratnapuraM nagaraM pUrvasyAM dizi, tatra dezAntarAd dukUlakAdikrayANakAni bahUni gRhItvA vyavahAriNo vikrayArtha || prAptAH santi, prAgapi santi vaa| tadgrahaNArtha purAntarebhyo'pi vaNijastatrAjigamiSayaH santItyAdi / tatastaizcintitamyadi vayaM zIghraM yAmastadA dukUlAnyasmAkaM sukhena caTanti samarthAni ca, pazcAdahUnAM grAhakANAmAgamanena caTiSyanti mahA_Ni vA bhaviSyanti, etatpuratolyazcotsUre ughaTante, tena yadi purAdahivanasthe yakSAyatane vAsakaM kurmaH tadA bahvayAM |nizi utthAya tatra pure zIghraM gacchAma iti vicintya te sandhyAyAM tatra yakSAyatane nIvIdhanAni saGgahya gatvA sussupuH|| ahaMpUrvikayA bahunizAyAmutthAya zIghra tatra jigamiSavaH, teSu caikaH sabalapAdaH, pAdabalAJca yatra tatra zIghragamanAdinA dhanArjanalokaprazaMsAdinA sAbhimAnaH svabhAvAdbhavaddigmohaH 1, dvitIyazcAbalapAdo bhavadigmoho'lpAbhimAnaH 2, tRtI-2 yazca sabalapAdo'sambhavaddigmohaH 3, caturthazcAvalapAdo'sambhavaddiAmohaH 4, paJcamazca paGgarbhavadigmohaH 5, SaSThaH paGgarbhavadigmohaH 6, etau ca paGgu yatra yakSAyatane gacchadAgacchadvahusArthAdimilanasaGketasthAnatvAt zakaTAdi bhATakena kRtvA manISitapure yAsyAva iti dhiyA zakaTAdinA tatra prAptAviti / tatra ca sa yakSaH pUjApraNAmAdimAtrAdapi tuSyati / tuSTazca svabhaktAn digmohAdyapahAreNa vighnApahAropadezAdinA ceSTapuraM prApayati / tataH sarve'pi pathikAstatsvarUpaM vidantaH prAyastaM POOOOOOOOOOOOOGGrum JainEducation For Private Personal Use Only DIDr.jainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ Jain Education Int 500 praNAmAdibhiH santoSya yathAtadupadezaM pathi gantuM pravartante, iSTaM purAdi ca prApnuvanti / ye ca garbhAjJAnAdinA tamavagaNayya | pravartante, te ca bahavo'pi digmohAdinA sambhavadvighnatayA ajJAnAdinA vA neSTaM prApnuvantIti sthitiH / atha prathamaH krayANakeSu bhUrilobhasamanvitatvAdahaMpUrvikrayA tatpuragamanaikacintAvazAdana gacchadRDhanidrAtizayaH prathamapraharasyaivAnte samutthitaH / | zeSANAM jAgaryAbhayAdakRtasaJcAlo'tidravyArjana ra sikatayA rAbhasyAdavilokitamArgAdicihno'parIkSitanakSatrAdisthitirni - bhRtavRttyaiva garvAjJAnarAbhasyAdinA yakSaM praNAmAdyakaraNenAvagaNayya saJjAtadigvyAmohAt pazcimAyAM rAbhasyAdabhimAnAnmA|rgasyAparIkSaNAdanAdarAccAraNyAnAM divyAmohAt kasmiMzcinmArgAbhA se dadhAve / nizAtrA hulyAdaraNyagamanAdinA ca vize|papathikAdInAmamilanA nmilane'pyabhimAnagrahilatvenApracchanAdatiprabalAMhitayA bhRzaM tvaritagamanAcca yAmatrayeNa daza yoja nAnyagamat / tatazca pRSThe'ruNodayaM dRSTvA jAtadigmohAtirekaH sUryodayAnnizcitadigvaiparItyAgamanaH svapAdabalarAbhasyAbhimAnAdi zocanniSTapuraprAptau nirAza iva bhavan sadyaH pazcAdvavale / paraM mahatyaraNye nipatitatvAt mArgAparijJAnagADhakSutpi| pAsAzramasaJjAtapAdasphoTaglAnyAdibhirvAsaka sthAna kayakSabhavanaM yAvadapyAgantuM na zaktaH / kathaM punardviguNadUrIbhUtamArge iSTapure gantum ? / atha ca kadAcidaraNye yatastato bhramaNAdinA yathApravRttyaiva karmavazAttAdRgmilitapuruSavizeSopadezena vA mArge labdhvA bahunA kAlena yakSAyatanaM sametaH / tatazca pUrvasvagarvapramAdAdi zocan pramANAdibhiryakSaM toSayitvA tadupa| dezamahimAdinA jJAteSTapuramArgaH sarvAn pAktanAn sArthikAMzcalitAniSTapure prAptAMzca jJAtvA galitAbhimAnazcalan kiyatA kAlena sarvebhyaH pazcAdiSTapuraM prApa 1 / 1000 lainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ i munisundara sU0vi0 iruirum upadezara taraMga4 // 113 // .ooCTOCES atha dvitIyastAdRggADhodyamavikalatvAnnizAyA dvitIyayAme samutthAya prathamaM sArthakaM tatrAnavalokya tena svaM vaJcitaM manyamAnaH krayANakArthaM tvaramANo garvAjJAnAdinA yakSamavagaNayya pUrvavatsaJjAtadigmohAt pazcimAyAmeva calitaH / satvaraM calannapi pazcAdutthitatvAdavalapAdatvAccAruNodayasamaye tricaturANi yojanAnyagAt / tataH pRSThe udyantaM bhAnuM vibhAvya nizcitadigmohAdiH prAgvat zocanAdiparaH pazcAdvalitaH / svalpamArgAgamanAlpazramAdinA pUrvotthitAtmAgeva yakSAyatanaM prApya yakSabhaktitadupadezAdinA samyagmArge calitaH / pUrvotthitAt pUrvamiSTapuraM prApa bahunA kAlena 2 / ___ atha kiyannizAsamayAtikrame tRtIyaH samutthito dvau calito jJAtvA viziSya tvaramANaH svabhAvAdapyasambhavaddigmohaH punaryakSastutipUjopadezairbahunakSatramArgacihnAdivilokanaizca nirNIte sveSTapuramArge tvaritaM cacAla / sabalapAdatvAcca sarvebhyaH lAprAgeva tatra prApa / manovAJchitAni krayANakAni sukhenApyalabhata 3 / ___ atha caturtho'pi tathaiva samutthitaH / paGgavarjAn sarvAMzcalitAna jJAtvA viziSya tvaramANastathaiva tRtIyamitravadyakSabhakti-|| sadupadezAdibhirniNIte mArge kiJcidabalapadatvAt tRtIyamitrAdanu prathamadvitIyAbhyAM prAk sveSTapuraM prApa, prArthitakrayANakAni ca lebhe 4 / ____ete ca catvAro'pi gatikriyAvattvAttadbaleneSTapuraM prApuH, paGga tvevameva sthitau / atha ca kiyatA samayena prathamapaGgurutthitaH suhRdazcalitAn jJAtvA bhRzamiSTapure gamanAya bhrAmyannapi gatikriyAvikalatvAtsvaM zocanneva sthitaH / kiyatA kAlena pazcimAyAmapi tvaritaM yatkiJcicchakaTAzvAdivAhanaM dRSTvA svabhAvAdyakSAvagaNanayA sAtatIvratamadigmohatayA sUryodayA-| k* // 113 // memosa Jain Education Inter M For Private & Personel Use Only Page #254 -------------------------------------------------------------------------- ________________ dinApyaparIkSitadigvaiparItyo dravyAdinA tamAruhya tathA kathaJcijagAma yathA tasya purasya kadApi vArtAmapi na lebhe, kutaH prAptiH ? / savAhano'pyaTavyAdau patito'saGghayavarSANyapyasalayaduHkhabhAgabhUt / kazcitpunarasaGkha-yavaH kathazcit prAktanaM yakSavanaM prApya yakSasyArAdhanayA taddattaphalairoSadhyAdivizeSairvA saJjAtapadapATavo militavAhano vAnekaivarSeH sveSTapurasya nivR-ka ttadigmohatayA sanmArge calito lebhe ca tatpuraM tatra krayANakAni ceti 5 / lA atha SaSThaH suhRttathaiva sarveSAM calanAdinA svaM zocan yakSamahimnA svabhAvAcca dUranaSTadigmohaH karmAnubhAvAdbahunA svalpena vA kAlena militavAhanena samyagArAdhanAttuSTayakSadattaiH phalairoSadhIvizeSairvA saJjAtapadapATavo vA tathaiva varSAdimadhye tatpuraM prApa krayANakAni ceti 6 / evaM bhAvitA dRSTAntarUpAH SaD nraaH| | atha dArTAntikaSaDnarabhAvanA-kSitipratiSThitapurasamaH saMsAraH, yakSavanasamA manuSyagatiH, yakSAyatanasamaH suvihitagacchaH, yakSasamAH zrIsadguravaH, yakSAdezasamo gurUpadezo jinAgamo vA, iSTapurasamo mokSaH svargo'pi vA, krayANakasamAnyanantAni zivasukhAni svaHsukhAnyapi, paDUnarasamAH pada zivAdyarthinaH puruSA, digmohasamaM mithyAtvaM, adigmohasamaM samyaktvaM, pAdavalasamA taponiyamAdikriyA, sA ca bhrAntasya mithyAkriyAtapaHpAraNakakandamUlaphalAzanasnAnAgnihotrayA-] gamithyAdAnakugurukutIrthakudevopAstisandhyAvandanAdikA, abhrAntasya ca samyakriyAsamyaktapoyamaniyamAvazyakasaddAnabrahmavratatIrthasevAdikA / atha ca yathA kSitipratiSThitapuravAsinaH SaT puruSAH krayANakajighRkSayA iSTapuraM prati jigamiSayA yakSavane'vAtsustathA kecitsaMsAravAsino jIvA devAdigatau cyavanAdiduHkhabhagnA mokSasaukhyamanupamaM jJAtvA tadartha jAta viNtlu aNtNtu0000000000 Jain Education For Private & Personel Use Only ainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ : @ munisundara sU0vi0 // 114 // @@ @@ SSEcha (r)(r)(r)0000000000 spRhAH karmapariNativazAdeva vA manuSyagati prApuH / tatra caikaH prathamaH kugurUpadiSTazAstrArthabhAvitatayA'bhigRhItamithyAtvI upadezara0 digmohasamatattvavyAmohavAn pUrvoktamithyAkriyAsu manovAkkAyadhanAdivalavattayA bhRzamudhukto viSNupurANAdhuktazatadhanu-lA taraMga 4 pAdidRSTAntebhyo vedapurANAdyuktibhizca saJjAtajinadharmadveSAt svajJAnakriyAgarvAcca yakSatulyaM samyagguruM tadupadezAMzca duurtH| parihArAdinA'vagaNayya sarvebhyaH prAgeveSTapurasamaM mokSaM gantuM samutthito nijajJAnakriyAdigarvAdinA'nyadarzanisaMsargAlApajaprAyazcittabhiyA vA mArgamilitasamyakpathikatulyAn jainamunizrAddhAdIn sumArgamapRcchan yathA yathA prabalapAdatvaritagatisamA anantajIvapiNDAtmakamUlakasevAlAdibhojanAgnihotrayajJAdikA mithyAtvakriyAH prabalAH kurute tathA tathA tajjanitamahArambhajIvagha tAdipApakarmavazAdazvagrIvanRpatipurohitAdivadU gADhagADha taragADhatamaduHkhamayakumanuSya tiryagnarakAdiku-12 gatipatito durlabhabodhitayA'nantabhavAraNye caturazItilakSajIvayoniSu bhrAmyan zivapurAdU bhRzaM dUravaryeva jAyate / punaranantena kAlena tatrAgAmukatvAt "kiriyAvAI niamA bhavio niyamA sukkapakkhIaMto puggalapariahassa nimA sijjhihii, sammadichI micchAdichI vA hujjA " iti dazAzrutaskandhacU[pAsakapratimAdhikArAdivacanAt kriyArucitvenAvazyaM zivagAmitayA yathApravRtta karaNAduttIrNo'pUrvakaraNasUryodaye svaM bhrAntaM manyamAno'kAmanirjarAyogAdinA kathaJcinmanujabhavaM prApya karmakSayopazamavazAjAtatattvAnveSaNazraddho mizrAdi(?)guNasthAnakayogAdapagatadigmohasamamithyAtvahetukatattvavyAmohaH kathamapi yakSasamaM sadguruM prApya tadupadezabahumAnAdavagataM jJAnAdimokSamArga tadanugatasamyaganuSThAnAdinA // 114 // bhajamAna utkarSataH pudgalaparAvarttamadhye parebhyazcatubhyo mitrebhyaH pazcAdanantena kAlena sveSTa purasamaM mokSamavApno tIti prathama @@@ g@@ Jain Education a l For Private Personel Use Only GILarjainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ 0 90000000000 puruSabhAvanA / zatadhanurnupasambandhaH punarayam-kApi pure rAjA zatadhanuH zaivyA patnI pativratA / dampatI paramavaiSNavI kArtikyAmupoSitau gaGgAyAM snAtau sammukhamAyAntaM pAkhaNDinaM dRSTavantau / rAjA taM svacApAcAryamitratvAd gauravAdAlApayat , patnI tu taM dRSTvA raviM dadarza / tataH kAlena rAjA mRtvA vaidezapure zvA jajJe, patnI tu anumRtA kAzirAjasutA jAtismarAjani / sA yauvane pitaraM varaM vilokayantaM niSedhya jJAnena jJAtvA tatra gatvA taM zunaM varAhArairapoSayat / taM |cATrani kurvantaM sA prAha-smarasi ? tIrthasnAnAdanu pAkhaNDyAlApena mama cATukAraH zvA jAtastvam / tataH sa nirviNNa-1 styaktAhAraH zRgAlo'bhUt / tatrApi tayA tathaiva jAtiM smArita AhAraM tyaktvA vRko jajJe / evaM gRdhraH, kAko, mayUrazca / tatra mayUrabhave ca tayA janakanAmanRpeNa kriyamANAzvamedhakatoravabhRthe kAritasnAno mRtvA janakanRpasya suto'bhUt / tatastAM pitRgRhe prAptAM tadAdezAt pitRprArabdhasvayaMvare pariNIya bhogAn bhuktvA svargataH, sApi sahaiva / tasmAtpAkhaNDibhiH pApairAlApasparzanaM tyajet / vizeSataH kriyAkAle, yajJAdau vApi diikssitH|| 1 // eSa pAkhaNDisaMlApAddoSaH prokto mayA dvij!| tathAzvamedhAvabhRthasnAnamAhAtmyameva ca // 2 // kriyAhAnihe yasya, mAsamekaM prajAyate / tasyAvalokanA sUrya, pazyeta mtimaannrH||3|| kiM punaryaistu saMtyaktA, trayI sarvAtmanA dvija ! / pAkhaNDabhojibhiH paapai--rvedvaakyvirodhibhiH||4|| ete pAkhaNDinaH pApA, na hyetaanaalpedbudhH| puNyaM nazyati saMbhASAdeteSAM tadinodbhavam // 5 // " viSNupurANe tRtiiyeshe'ssttaadshe'dhyaaye| ___ atha dvitIyo'balapAdabhavaddigmohasamaH kazcit bhavyo'nabhigRhItamithyAdRSTiH kiJcinmArgAnuyAyimithyAdarzanAnuga +0000000000000000000000 3.20 Jain Education For Private Personel Use Only jainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ upadezaraH taraMga 4 munisundara tavratadAnatapaHkandamUlabhakSaNasnAnAdikriyAM kurvANo jinacaityamunizrAddhAdiSu pradveSAbhAvAtteSAmapi saMsargavacanAkarNanA- sU0 vi0dinA nAgadevatApazubalimahAkoTihomAdikAsu mahArambhAsu krUrakriyAsvarajyan cANDalIbhUtaviprAdivanmanuSya kugatIstirya gyonIrvA bhrAntvA prAkpuruSavanmokSAdanatidUre bhUtvA pUrvavadapUrvakaraNasUryodaye nivRttadigmohasamamithyAtvatattvavyAmoho // 115 // vyAvRttamanAH kathamapi yakSavanasamAM manuSyagatiM prApya yakSasamaM guruM cAdhigatya tadupadezAt samyagmArgapravRtto'lpabhramaNena pUrvapuruSAtpUrvamutkarSato'nantairbhavainyUnapudgalaparAvarttamadhye muktimadhigacchatIti dvitIyapuruSabhAvanA / cANDalIbhUtaviprakathA tviyam-vArANasyAM puri indrazarmA vipro vedAdyazeSavidyAsthAnapArINaH kulamadamattazcAbhUt / yAtrAvivAhadIkSAgRhadevakulataTAkavApyAdisthApanAdiSu janmamaraNAdiSu ca sa evAgresaraH kriyate janaiH pUjyate ca / jainamunizrAddhAdisaMsargAdinA pazuvadhAdimayayAgAdikriyAsvarajyan svakulocitAH snAnAdikA mithyAkriyAH kurute / anyadA yAtrAvasare sakriyamANo janairabhimAnaM gato nIcagotrakarma nibadhya tatraiva cANDAlasya suto'bhUnnAmnA puSpadantaH kurUpaH kRSNavoM gItarucizca jAtaH / lokahIlyate, tasmai kanyAM ko'pi na datte / tato durbhago daridraH svakarmanindAparaH pratyahamindrazarmagRhe gAyana bhikSA yAcate / anyadA tatra pure'tizayajJAnI candro nAma gaNabhRt smvsRtH| sa kulamadapararAja. sutAdisvaziSyANAM pratibodhAya taiH sahita indrazarmagRhaM prApto bhikSAgrahaNamiSeNa puSpadantAdInAM pratibodhAya ca tAvatpuSpadantaM gRhajanahIMlyamAnaM dadarza / tata indrazarmaNo jyeSThaputraM madhuzarmavipraM pratyAha guru-madhuzarman ! svajanaka mA'vahIlaya / tato vismayApannaH sa proce-mama pitA snAnAdikriyAparaH kathaM cANDAlatvaM yAyAt ? / gururUce-bhadra !na 0000000000000000 0999oOOD00000 // 115 // Jain Education in a l For Private Personel Use Only ANMainelibrary.org Page #258 -------------------------------------------------------------------------- ________________ 3000000000000000000000 vAhyazaucenAtmanaH zucitvam / atroktipratyuktI, tacchRNvataH puSpadantasya jAtismaraNaM, tato'bhijJAnapUraNAdinA sutAdi-16 kAkuTumbapratyAyanam / tato gurUktadharmapratipattyA kAntAnagaryA vibhunRpasya nandanAmA suto'bhUt / sarvaguNakalAsampUrNaH || kramAd dvAtriMzatkanyA yugapatpariNAyito rAjye nivezitazca / viSayasukhagRddha uditAstamitAdyapi na viveda, dUre dhrmH| anyadA prAgbhavaputreNa zrAddhadharmArAdhanAta sahasrArakalpaM prAptenAgatya nizi bahUpAyaiH pratibodhito gurupAyeM dIkSAM gRhItvA | acyute prApat / kramAnmokSaM prApsyati alpairbhavairiti / | atha tRtIyAsaMbhavahigmohapAdabalasamanvitapuruSasamaH kazcidbhavyo yakSasamaM sadgurumadhigatya tadupadezAnmohanIyAdikamakSayopazamavazena saJjAtacaraNapariNAmaH samyakcAritraM pratipadya caraNakaraNAnugatA dvAdazavidhatapo'nuSThAnAdikriyAH| kurvANaH parISahopasargAn samyaksahamAnaH sarvadApyapramattatayA jJAnAdiguNAnArAdhya tasminbhave utkarSataH saptASTabhavA kA sarvebhyaH pUrva muktiM tatsukhAni cAsAdayatIti tRtiiynrbhaavnaa| ___ atha caturthAsambhavaddigmohAbalapAdasamaH kazcidbhavyastathaiva gurUpadezAccAritradharmArAdhanAzaktatayA dvAdazavidhaM gRhi dharma pratipadya samyagjJAnadAnakiyattapaHSavidhAvazyakapauSadhAdikriyAM kurvANaH saptakSetryArAdhanatatparastRtIyabhave utkalApato'pratipatitasamyaktvapariNAmo "do vAre vijayAisu gayassa tinicue ahava tAI" iti vacanAt paJcame saptame vA2 bhave pratipatitasamyaktvapariNAmastu saGkhyAtAdikairbhavaistRtIyabhavyapuruSAt pazcAt prathamadvitIyAbhyAM ca pUrva muktiM tatsukhAni ca samadhigacchatIti bhAvitazcaturthaH purussH| BOGOOGGGGGGGGG en Educator For Private Personel Use Only w.jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ munisundarA atha paGganaradvayabhAvanA-yathA paJcamo naraH paGgurdigmohAtzayAno'pyaTavyAM papAta, tathA kazcinmithyAdRSTirakriyA- upadezara0 sU0 vi0 vAdI ajJAnavAdI niyatyAdivAdI vA nAstikAdirvA sarvathA mithyAtvAnugatAsu samyagdarzanAnugatAsu vA kriyAsvaruci taraMga4 rakriyatvena 'yadi viditaM kapilamataM te, prAsyasi mokSamacireNa'ityAdi zAstrAnusAreNa jJAnamAtreNa niyatyAdibhireva vA mokSaM vidan sarvathApi jIvAdyasattvena mokSasyApyabhAvameva vA vadan sa hiMsAdyAnavapravRttyA svairamindriyArtheSu ramamANo bahudhA kukarmANyupacitya narakAdibahuvidhakuyoniSu janmamaraNAdibhiranantAnapi pudgalaparAvarttAn pUrayannabhavyaH kadApi na mokSamadhigacchati / yadi ca bhavyaH syAttadA'nantaiH pudgalaparAvatteH prathamabhavyavat kadAcitkathaJcit sAmagyavAptyA sidhyatyapIti pnycmbhvyaabhvybhaavnaa| lA athAsambhavadigmohadvitIyapaGgarUpaSaSThanaravat kazcidbhavyaH samyagdRSTizcAritrAvaraNAdikarmAnubhAvAttapovratAvazyakAdi-12 |kriyAsu sarvathApyazaktimAn yakSopadezasamagurUpadezAdyathAvatsamyaktattvazraddhAnaparaH kriyAnumodanAdinA vaimAnikaputpadya baddhAyuSkatayA rAjyAdibahvArambhapravRttyAdinA vA zreNikakRSNasatyakividyAdharAdivannarake cotpadya punaH samyaktvAnubhAvAd yakSavanasamAM manuSyagati prApya yakSasamasadgurUpadezAllabdhacaraNa kriyApATavo'pratipatitasamyaktvaH SaTSaSTisAgaropamamadhye utkarSato'rdhapudgalaparAvarttamadhye siddhiM tatsukhAni ca bhajate / kazcittu militavAhanavat sadgurUpadezAtkarmakSayopazamAdvAra prAgbhavArAdhitasaMyamAnubhAvataH saJjAtAlpabhavasthitikatvAdinA vA marudevAbharatapRthvIcandranRpaguNasAgarakumArakUrmAputraha- // 116 STAntaiH saJjAtacaramapariNAmamAtreNa pratipannabhAvasaMyamo bhAvanAprakarSavazAgatazukladhyAnAnubhAvAt kSapitakarmA samutpa-10 000000000000000 OOOOOOGGGGGGGES Jain Educational For Private & Personel Use Only EDIS.jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ nikevalajJAnastatsamaya eva bahAyudRSTvA pratipannadravyabhAvacAritraH samayAntare vA zivasampadupaitIti bhAvitaH SaSThaH / evaM ca samyagdRSTiH prabalasaMyamakriyaH sarvebhyo'pi prAga muktimadhigacchati tadbhave'pi tasya muktigamanAt 1 / tadanu samyagdRSTiyatidharmApekSayA svalpabalakriyaH zrAddhaH 2 / tadanu cAnabhigRhItamithyAdRSTiragADhamithyAkriyaH 3 / tadanu cAbhigRhItamithyAdRggADhamithyAkriyaH 4 / tadanu ca mithyAdRkkiyo yadi bhavyaH syAdabhavyastu na yAtyeva 5 / samyagdRSTirakriyastu sAmagrIvizeSAcchIghramazIghramardhapudgalaparAvartamadhye vA zivasukhAni labhate / iti zivagamanakramatattvamadhigatya samyagjJAnadaniyutAyAmeva kriyAyAM budhA yatante ityupadezarahasyam / SaTpuruSIdRSTAntAvagataH, sajjJAnadarzanayutAsu / vijJAH ! kriyAsu niratAH, karmArijayazriyA zivaM bhajata // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe tRtIye'ze SaTpuruSIdRSTAntabhAvanayA zivasukhaprAptitattvopadezanAmA cturthstrnggH|| 00000000000000000000000 iraakirupaalrum Jain Education Inter For Private & Personel Use Only Postainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 117 // Jain Education // atha paJcamastaraGgaH // jayasirivaMchiasuhae, aNiTTaharaNe tivaggasAraMmi / ihaparalogahiatthaM, sammaM dhammaMmi ujjamaha // 1 // so puNa bahuhA vutto, loialouttarAibheehiM / sabuttamaphaladANo, jiNadhammo tesu puNa sAro // 2 // yataH - lahu 1 vaDDa 2 sAra 3 sArA 4, jaha rukkhA akka 1 dakkha 2 vaDa 3 cUA 4 / taha miccha 1 samma 2 kiriyAi dANajattAiA 3-4 dhammA // 1 // laghuvRddhapadAbhyAM asArasArapadAbhyAM caturbhaGgI sUcitA / tatazca ladhvasAra 1 laghusAra 2 vRddhAsAra 3 vRddhasArAzcaturddhA yathA vRkSAH, tAneva dRSTAntopadarzanAya nAmata Aha-- arka 1 drAkSA 2 vaTa 3 cUtAH 4, tathA dharmA api caturdhA syustAneva vizeSayati micchetyAdi, Adizabdasya pratyekaM yogAt mithyAkriyAdi 1 samyakkriyAdi 2 mithyAdAnayAtrAdi 3 | samyagdAnayAtrAdayaH 4 / tatra yathA arkadrumo laghuH zizubhirapyAkramaNIyatvAdasArazca tucchataracchAyAtvanakhacchedyatvAkhAdyaphalatvAdibhiH, tathA cAnyoktivAdI -arkAH ! kiM phalasaJcayena bhavatAM kiJca prasUnairnavaiH, kiMvA bhUrilatAcayena 7) mahatA gotreNa kiM bhUyasA ? / yeSAmekatamo babhUva sa punarnaivAsti kazcitkule, cchAyAyAmupavizya yasya pathikastRptiM phalaiH kurvate // 1 // tathA mithyAkriyA sandhyAvandanasnAnayajJavRkSAropagotradevyAdideva pUjAjIvAdiva lisaptazatIpATha mahAbhArata| rAmAyaNazravaNAdikA tadAdirUpo dharmaH sarveSAM sukhAsevyatvAllaghuH asArazca kSodAkSamatvAt / tathA ca taddharmAnusAriNAM 1) 366666606 ! (8) upadezara0 taraMga 5 // 117 // jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ vacaH - purANaM mAnavo dharmaH, sAGgo vedazcikitsitam / AjJAsiddhAni catvAri, na hantavyAni hetubhiH // 1 // hiMsAdikaluSatvena svArAdhakAnAM pratyuta durgatipAtahetutvAcca "khaDDa khaNAvia paI chagalA, paiM Arovia rukkha paIM jiya vattia janna bahu, kAM bubui murukkhu" // 1 // iti gAthAzravaNAdduddhacchagalIbhUtadvijAdInAM prAgbhavadharma iveti 1 / yathA ca drAkSAtarurlaghurmaNDapAdyArUDhatve'pi zizUnAmapi sukhagrAhyatvAt sArazca tatphalAnAM madhuratvapittAdivikArA| pahAritvAdihetubhiH, tathA samyakkriyA SaDAvazyakavidhipratilekhanApramArjanAjinamuninamana jinavacanazravaNatadguNAnumodanAOM dirUpA tadrUpo dharmaH zarIradhanAdisAmarthya rahitAnAmapi sukhagrAhyatvAd bahirmukhajaneSu tathA mahimAdyahetutvAcca laghustatrava OM bhave bhavAntare vA vismayAvahalakSmI sAmrAjyAdimokSAvadhimahAphalapradAyitvAt sArazca / tathA cAgamaH - joge joge jiNasAsaNaMmi dukkhakkhayaM paraMjaMtA / ikkikkami aNaMtA, vaTTatA kevalI jAyA // 1 // dRSTAntAzcAtrAtimukta karperdakamRttikAvirAdhanAM kRtavata IryApathikIpratikramaNaM, kaisaricaurasya sAmAyikapariNAmaH, zrIsampratinRpaprAgbhavadramakasAdhoravya sAmAyika, zrIkRSNa mahAnRpasyASTAdazasahasrasAdhukRtikarmmapradAnaM, zrIzItalAcAryasya vA bhAgineyakevalinAM bhAvataH kRtikarmakaraNaM, mRgAvatyA mithyAduSkRtapradAnaM, prasannacandrarAjarSeH pazcAttApakaraNaM, prasannacandranRpabhrAturvalkalacIriNaH pAtrakapratilekhanA, mUladevasya kulmASapradAnaM, durgatanAryAH zrIsinduvArapuSpaiH zrIvIrArcApariNAmaH, nandamaNikAradadurasya jinavandanamanoratho, dharaNendraprAgbhavabhujaGgasya paJcaparameSThimantrazravaNaM, rAjasiMhaprAgbhavapulindra mithunasya paJcaparameSThimantrasmaraNAdi ca 2 / Jain Educationonal Page #263 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 118 // Jain Education 0000 vaTo nyagrodhataruH, sa yathA vRddho'sArazca / tatra vRddho'paravRkSAdhikamUlazAkhAprazAkhAdivistAritvAt, asArastucchatara| phalatvAt / tathA cAnyoktivAdivacaH - ruGkA svapallavairvyAma, mUlaistu vaDavAmukham / re nyagrodha ! phalaM hInaM, dadAnaH kiM na lajjase ? // 1 // iti / mithyAdAnayAtrAdirdharmo vRddho'sArazca tatra mithyApadasyobhayatra sambandhAt mithyAdAnAni zaivAdisamayaprasiddhAni sahasra bhojyalakSabhojyAdirUpANi yajJAdiSu suvarNAdidAnarUpANi vA parvasaGkrAntyAdyavasareSvanyathApi vA OM viprAdInAM deyAni gokanyA suvarNapRthvyAdidAnAni suvarNadhenuprabhRtidAnAni ca mithyAyAtrAzca gaGgAgodAvarItryambakAditIrthagocarAH, AdizabdAdvApIkUpataTAkaprapAsatrAdiparigrahaH, tadrUpo dharmaH prabhUtadhanavyayasAdhyatvaprabhUtasamudAyamilanaprasiddhihetutvAdibhirvRddhaH parabhave tucchaM phalaM sakRdallabhogasukharUpaM tiryaggatyAdigatAnAM pradatte ityasArazca, lakSabhojyakArayitRsecanakagajIbhUtaviprasyeva pratidinalakSasuvarNadAtRgajIbhUtazreSThina iva ca / tatsambandho yathA-- kacitpure kazcicchreSThI dAnazauNDaH pAtrApAtrAdiviveka vikalaH svarNalakSaM pratyahaM dattvaiva khaTvAto'dhazcaraNaM muJcati / tasya caikA prAtiveOM zmikI vRddhA sAmAyikaM pratidinaM karoti / anyadobhayorapi kutazciddhetoH svasvakarttavyaviSayo bhaGgapAto'bhavat / tena dvayoH khedaH / adhikataraM khidyamAnAM vRddhAM vIkSya gavAkSasthaH zreSThI hAsyAduvAca - kimevaM khidyase ? adya bahutarA OM paDapaDA kAryeti / jaratyUce - svadAnagarvitastvaM kimiti sAmAyikAvajJAM karoSi ? yataH -- kaMcaNamaNisovANaM0 1 / zreSThya(c) nyadArttadhyAnAnmRtvA karI jAtaH / jaratI sAmAyikadhyAnAdrAjJaH sutA'jani / anyadA sa karI tenaiva rAjJA dhRtaH paTTakaritvaM prApa / sa ekadA rAjamArga svagRhAdi dRSTvA jAtajAtismRtiH khedAdbhUmau patitvA sthito nottiSThati vaidyAdibhiH 9900066666964 upadezara0 taraMga 5 // 118 // Jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ SAFEET ORCHEORETOO pratikriyAkaraNe'pi / taM draSTumAgatAyAstasyA rAjJaH sutAyA api svagRhAdi dRSTvA jAtismRtirajAyata / tato rAjasutayoktam-uhi siDhi manabhaMti kari, kari hUadANavaseNa / huM sAmAiarAjadhUa, bahuguNasamathaiatteNa // 1 // tadvacaH zrutvA zIghramuttasthau karI, nRpAdInAM vismyH| tato rAjakanyoktaM kariNaH pUrva bhavaM zrutvA dharmaviSayAdarAdi teSAM babhUva / atra jaratyAH sAmAyika dvitIyabhaGgaviSayamapyudAharaNam / ye ca paJcendriyavadhAdikaluSitA mahAyAgAdayaste mahAnarakAdyanarthaphalA eva / na tu vaTavattucchaphalA api nApyarkavallaghavo bahudhanAdi bahUpakramasAdhyatvAditi nAtra caturbhajhyAmavatarantIti / __ yathA ca cUtaH sahakArataruvRddhaH sArazca / tatra vRddho'paratarubhyo'dhikazAkhAprazAkhAdivistAratvAt, sArazca cchAyA-1 patrAdInAM maGgalyatvAt / maJjarIkorakaphalAdInAM punaH prAyo'paratarubhyo'dhikamahimatvAcca / tathA cAnyoktivAdivacaHsA tAdRkSanRbhakSalakSaviSamA laGkA na TaGkAdapi, grAhyaH kazcanabhUbhRdapsu dadhire ratnAni ratnAkaraH / hA daiveti vaco vinA na dadate vajrANi vajrAkarAstenAhaM sahakAra ! sAraphaladaM tvAmarthituM saGgataH // 1 // tathA samyagdAnayAtrAdidharmo vRddhaH / sArazca / tatra samyagdAnAninyAyArjitadhanasya jinaprAsAdajIrNoddhArajinapratimAtatpratiSThApUjAgurusAdharmikAdiSu vidhivanni-15 yogarUpANi samyagyAtrAzca yathoktavidhi jaGgamasthAvaratIrthayAtrA rathayAtrA AdizabdAdapare'piprabhAvanAGgatvaM gatAstapaHsatya-1 zIlAdiguNA dezaviratisarvaviratyAdayo vA dhAH, jAtAvekavacanaM, tataH sa eSa dharmo vRddhaH subahudhanAdisAmagrIsAdhyatvena caturAcaturajanamadhyabahuprasiddhinibandhanatvAdibhizca sArazca, mithyAdRzAmapi jinadharme bodhihetutayA tIrthaGkaratvaca 000000000000000000000000 Jain Education Intern For Private & Personel Use Only Penelibrary.org Page #265 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 119 // Jain Education Inf kritvendratvAdipadasamRddhiphalatvena ca / yathA zrIbharatacakrizrIdaNDavIryanRpazrIkRSNanarendra zrIdazArNabhadrazrIsampratizrIvikramAdityazrIkumArapAlazrIvasupAla zrI udayanamantrivAgbhaTTa zrI pRthvIdhara AbhUjaga sImahuNasIprabhRtInAM samyagdAnayAtrAdirdharmaH / atha yathArha prAsAdakaraNayAtrA vidhivistaraH sAdharmikAdidAnasambandhazca sthAnAntarAdavatArya vAcyaH / arkAdipAdapanidarzanatazcaturdhA, dharmasthitiM kRtivarA ! vinizamya dharme / sAre yatadhvamadhikaM vyapahAya mohaM, cedro bhavArivijayazriyamAtumIhA // 1 // // iti tapAgacchezazrImunisundara sUriviracite zrIupadezaratnAkare jayazyaGke prAcyataTe tRtIye'ze paJcamastaraGgaH // 00000 9996566 upadezara * taraMga 5 // 119 // Hainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ 8000000000000000 // atha sssstthstrnggH|| jayasirivaMchia0 / so puNa bahuhA vutto, loialouttarAibheehiM / savvuttamaphaladANo, jiNadhammo tesu puNasAro // 2 // yataH-kevala 1 bahu 2 pa 3 sArAsAra 4 dumA huMti jaha vaNA cauhA / jiNasava 1 desa 2 miccha 3 nAhia 4 dhammA tahA phalayA // 1 // vyAkhyA-vaNatti, vanAni prAkRtatvAtpuMstvaM, kevaletyAdi kevalAzca vavazvAlpe ca kevalabahvalpe, sArAzca asArAzca sArAsArAH, tataH kevalabahvalpe ca te sArAsArAzceti vizeSaNakarmadhArayaH / kevalabahvalpasArAsArA dumA yeSu tAnItyanena vizeSaNena caturbhaGgI sUcitA / tato'yamarthaH-yathA kevalasAradumANi 1, bahusAradrumANi alpAsAradrumANi ca 2, alpasAradumANi bahasAradumANi ca 3, kevalAsAradrumANi 4 ceti caturdA vanAni bhavanti yathA phaladAni ca bhavanti / dAntikoktau tahA phalayA ityukteryathA phaladAnItyatrAdhyAhiyate / yatheti yena kevlshubhaadiprkaarennetyrthH| tatra sArA kA drumAH sdaaphlaamRtphlaadishkaarnaalikerkdliidraakssaadyH| asArAH punaH snuhIdhattUrakArkamadanAraJjendravAraNakimpAkAdayaH, kantherizamIbabbUlavadarIkarIrAdayazceti / tathA tena vanaprakAreNa vakSyamANAzcatvAro dharmA bhavanti, tathA tenaiva kevalazubhAdiprakAreNa phaladAzca bhavantIti / ke te dharmA ? ityAha-jiNasavetyAdi jinasya sambandhI jinapraNIta ityrthH| INTERNATIRTANI Jain Education a l For Private & Personel Use Only akiow.jainelibrary.org IME Page #267 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 120 // Jain Education sabatti - sarvaviratirdharmaH, desatti - dezaviratizca dharmaH / ubhayatra padaikadeze padopacAro jJeyaH, evamagre'pi, micchattimithyAdRzAM dharmo jinapraNItavyatiriktaH sarvo'pi naiyAyikAdyAstikavAdisammataH / nAhiatti-nAstikA ye dharmAdharmAtmaparalokAdyastitvaM na pratipadyante / tathA cAbhyadhustanmatIyAH - etAvAneva loko'yaM, yAvAnindriyagocaraH / bhadre ! vRkapadaM pazya, yadvadanti bahuzrutAH // 1 // piva khAda ca cArulocane !, yadatItaM varagAtri ! tanna te / nahi bhIru ! gataM nivartate, samudayamAtramidaM kalevaram // 2 // ityAdi / teSAM dharmazca "maMsaM majjaM khajjae pijjae vA, kolo dhammo kassa no bhAdi rammo // 1 // ityAdilakSaNa iti / atroktidvayamadhyasthaM tatheti padaM ghaNTAlAlAnyAyenobhayatra yojyaM tathaiva ca prAgvyAkhyAtamiti / athaitadbhAvyate - yathA prathamavaneSu sarve'pi taravaH kevalaM sArA evAmRtAmrAdayaH, atazca tAni vanAni kevalaM zubhAnyevAmRtAmraphalAdIni phalAni dadate natu kAnyapyazubhAni / teSAM chAyAdyapi tRSNAtApazokAdiduHkhahRt tAdRkzaityAnandasukhakRcceti gAthAnuktamapi svayaM lakSyam / tathA zrIjinapraNIte sarvaviratidharme kSAntyAdayaH samitigutyAdayazca / sarvepi kevalaM sArA eva krodhAdidoSapratipakSatvena jIvarakSAvidhAnAdivivekamayatvena zubhaikapariNAma hetutvena pratyekaM | mokSAvadhisa kalavAJchitazubhaikaphalapradAnasamarthatvena ca / tatra kSAntau kUragaDukAdayaH, mArdave bAhubalyAdayaH, Arjave mRgAOM vatyAdayaH, lobhatyAge kapilarSyAdayaH, evaM jIvarakSApariNAmAdi sarveSvapi dharmaprabhedeSu pratyekaM mokSAvadhisukhaphalapradattve metAryaRSyAdayazca dRSTAntAH svayamavatAryAH / tataH sarvaviratidharmaH kevalasAraH kevalaM zubhaphalapradazca, azubhaphalapradAnAmadharmabhedAnAM pramAdAdInAM ca tatra sarvathA niSedhAt / yadAgamaH sayayaM vosadvacattadehe, akuThe vahae va bhUsie vA / puDhavisame muNI 100000 upadezara 0 taraMga 6 // 120 // Page #268 -------------------------------------------------------------------------- ________________ u.21 Jain Education Inte 20000000006 '' havijjA aniANe ako uhale je sa bhikkhU // 1 // ityAdi / tasya cchAyApi ca hRdi pariNAmarUpA nikhilaviyoga rogazokAdiduHkhatApAdyapahRtra bhAryAviyogArditazrIdattebhyaH prAdurbhUtasaptamahAvyAdhikasanatkumAraca kriSaSTisahasrasutamaraNajazokArttasagaracakrayAdInAmiva amandazaityAnandasukhahetuzca / tathA cAgamaH - amarovamaM jANia sukkhamuttamaM rayANa pariyAiti / api ca- 'je ime ajattAe samaNA niggaMthA viharaMti, eeNaM kassa teullesaM vIIvayaMti ? goamA ! mAsapariAe samaNe vANamaMtarANaM teullesaM viIvayai, dumAsapariAe asuriMdavajiANaM bhavaNavAsINaM, timAsapariAe asurANaM, camAsapariAe gahaNakkhattatArANaM paJcamAsapariAe caMdimasUriANaM, chammAsapariAe sohammIsANadevANaM, sattamAsapariAe saNaM kumAramAhiMdANaM, aTThamAsapariAe sukkasahassAra devANaM, navamAsapariAe dasamAsapariAe ANayapANayaAraNaaccuadevANaM, ekkArasamAsapariAe gevijjANaM, vArasamAsapariAe aNuttaradevANaM, teullesaM viIvayai / tao sukke pacchA sijjhai / atra tejolezyA cittasukhalAbhalakSaNA / iti bhagavatyaGge 14 zate navamoddezake / yadvA tasya cchAyA cAritriNAmAsattyAdirUpA sApi vairAditApApahatrIM, yathA baladevarSerAsattyA vyAghramRgAdInAM vairAdyupazamaH, bahUnAM ca mithyAtvopazamabodhibIjaprAtyAdi ca / AmazauSadhyAdilabdhimatAM maharSINAmAsacyA taddehaspRSTapavanAdi - OM bhirapi sarvAmayapraNAzaH, jaGgamasthAvara viSAdyAvega kSudravyantarAdidoSAdyazeSopadravavyapagamaJca, anyeSAmapi tathAvidhacAritrabhRtAmAsacyA sakalarogamarakAdyupadrava durbhikSAdItibhItyupazamazca zAstreSu pade pade zrUyate / tatsambandhA bahuzrutaiOM ryathArha svayamavatAryAH / iti bhAvitaH kevalasAro viratirUpaH prathamo dharmabhedaH 1 / ainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 121 // upadezara taraMga 6 0000000000000000000 jinapraNIto dezaviratirUpo gRhidharmaH punardvitIyavanatulyaH / yathA dvitIyavane bahavastaravaH sArAH kecana kecana | vA'sArA api, tathA dezaviratau gRhidharme dezato jIvAdayaH satyazaucazIlasantoSAdayaH sarve sArA eva / zrIjinapUjA-1 zrItIrthayAtrAsupAtradAnAdayazca iha bhave'pi tAdRzayazaHpratiSThAprAyaHsurasAhAyyAdihetutvena pretya dvAdazakarupAvadhisukhasampadavAptihetutvena ca / atra dRSTAntA bahavo'pi pratItA eva / kecana punastatraihikakuTumbanirvAhAdyartha dezavirativacanAdapratiSiddhAH kRSyAdyAH pANigrahaNAdayazcArambhAH pApahetutvAdasArA iti dvitIyo dhrmbhedH2| ..mithyAzAmanAstikavAdinAM punrdhrmstRtiiyvnsmH| yathA tRtIye vane bahavo'sArAstaravaH kecana punaH sArA api, tathA tatra dharme'galitajalapAnasnAnanizAbhojanakandamUlAdyazanadevapUjAyajJAdicchalacchAgAdijIvavizasanaguDasuvarNAdidhanudAnAgnihotrapazcAgnisAdhanAdayaH kanyAdidAnakanyAphalapaNDavivAhAzamIvivAhAdayo yattanmipakalpanIyA jIvavadhA| satyastainyAbrahmAdInAmadoSatvaprathanAdayazca prAyaH sarve'pi pApaikamayatvena durgatiphalatvAdasArA eva / abrahmAdyanujJApratipAdanaM ca smRtyAdau / tathAhi AtreyasmRtau-na strI duSyati jAreNa, nAgnidahanakarmaNA / nApo mUtrapurISeNa, na vipro veda| kameNA // 1 // na tyAjyA dRSitA nArI, nAsyAstyAgo vidhIyate / striyo hi dravyamatulaM, netA duSyanti karhicit // 2 // ityAdi / bhAgavate ca-kAmAdupagatAM gacchedagamyAmapi yoSitam / jitendriyo'pi tAM tyaktvA, yujyate strIvadhana sH||1|| kAmArtA svayamAyAtAM, na bhule yo nitambinIm / so'vazyaM narakaM yAti, tanniHzvAsahato naraH // 2 // ityAdi / tathA yadyapi brAhmaNo parakIyamAdatte cchalena vA, tathApi tasya nAdattAdAnam / yataH-sarvamidaM brAhma OOOOOOOaarum // 121 // Jan Education For Private Personal Use Only UMMainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ 39000000000000000000000 Nebhyo dattaM, brAhmaNAnAM tu daurbalyAd vRSalAH paribhuJjate, tasmAdapaharan brAhmaNaH svamAdatte svayameva brAhmaNo bhule svaMvaste svaM dadAtIti / tathA-na narmayuktaM hyanRtaM hinasti, na strISu rAjanna vivAhakAle / prANAtyaye sarvadhanApahAre, pazcAnRtAnyAhurapAtakAni // 1 // tathA sautrAmaNIyAnAmadhyayane vizvarUpaprazne prathamakANDe iSTIkalpe paThitam / tasmAjyAyAMzca kanIyAMzca snuSA ca zvazurazca surAM pItvA pralalApatuH, Asave mAlavyaM hi pAsyAvai mAlavyaM, tato brAhmaNaH surAM pibet tataH sautrAmaNIyayajJe svagRhe madyasandhAnaM pAnamanuSThIyate / tatraiva ca-naivaM surAM pItvA hinasti ya evaMvidhAM surAM| | pibet prajApativIryamAdadhAti / ityetAni surApAnavacanAni / tathA sUtre tittiriANake-SatriMze saMvatsare sthite gRhapa-| tima'gayAyAM yAyAt , sa tatra yAtvA yAn mRgAn hanti te tarasA samAneyAH puroDAzIbhavanti iti yAgakarmaNi / / tathA-paTsahasrANi niyujyante, pazUnAM madhyame'hani / azvamedhasya vacanA--dUnAni pshubhistribhiH||1|| ityAdi / tathA dvividhA RSayaH, eke nivRttamAMsA eke tvnivRttmaaNsaaH| ye nivRttamAMsAsteSAM dadhidugdhamadhumizro madhuparkaH, ye tvanivRttamAMsAsteSAmabhyAgatAya zrotriyAya mahokSaM vA mahAjaM vA vatsatarI vA pacyate / ityAdyAmiSabhakSaNavacanAni / evaM rAgadveSamohAndhaimithyAgbhiH pade pade yathAsvaihikArthasaMsaddhijIvavadhAlIkastainyaparastrIgamanasurAmAMsabhakSaNAdIni mahApAtakAnyapi dharmatayA kalpayitvA vidheyatAmAropitAnIti tatpratipAdakAni vacanAni kiyanti likhyante ? digmAnaM| punardarzitamiti / zrInemicaritre vasudevahiNDau cArudattAdhikAraprasiddhacchAgAdayo dRSTAntA apyatra yathArha yojyAH / evaM teSAM dharme bahavo dharmaprakArA asArA eveti / kecitpunaH svalpatarAH keSucitkizcidbrahmacaryatapaHprabhRtayo guNAH sArA FROaarFFERRorururururururuk Jain Education U a For Private & Personel Use Only MONw.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ 60 munisundara sU0 vi0 // 122 // ste'pi prAyaH kapAya bahulatvasamyagjIvA jIvAdisvarUpAparijJAna jIvarakSA satyavacanAdivivekAbhAvakaluSitatvena na tathA prazaM| sAspadaM nApi pretya tathA phaladAyinaH, tairutkarSato'pi paJcamadevalokAdhika sukhasampadAM dAtumazakyatvAt; pUraNazreSTyAdaya(c) zcAtra dRSTAntAH / tathA cAgamaH - jaM taM kathaM purA pUraNeNa aidukkaraM ciraM kAlaM / jai taM dayAvaro iha kariMtu to saphalayaM | hutaM // 1 // prAyastairbhavanapati jyotiSkAmarAdipadavI kiyadrAjya sampadeva vA'tyugratapobhirapi dAtuM zakyate, sApi ca sampaprAyaH pApAnubandhinI narakAdidurgatiheturyathA kaMsakauNikanRpaprAgbhavatApasAdInAmiti bhAvitastRtIyo dharmabhedaH 3 / nAstikadharmastu caturthavanasannibhaH / yathA turIyavane sarve'pi taravaH snuhIkantheridhattUra kArka kimpAkendravAraNAdayozubhA eva, azubhaphalapradAzca tathA nAstikadharme'pi sarve taduktA dharmamArgA azubhAH, ihApi janamadhye nindyatyasalokapaGktibahiSkaraNAdyapayazohetvAdibhiH, azubhaphalAzcehApi nRpAdibhyo dhanahAnyAdipradatvena pretya durgatipradatvena ceti / caturvananidarzanAditi caturvidhaM dhIdhanAH, zubhAzubhaphalaM javAtsamavabudhya dharmaM jane / zubhaikaphalade sadA jinavarendradharme'dhikaM yatadhvamacirAdyathA bhavajayazriyaM prApnuta // 1 // // iti tapAgacchezazrI munisundarasUriviracite zrIupadezaratnAkare jayazyaGke prAcyataTe tRtIye'Mze SaSThastaraGgaH // Jain Education! 900009999009EUR upadezara taraMga 6 // 122 // jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ 900000000000000000 // atha sptmstrnggH|| punarnidarzanAntareNa dharmaviSayameva svarUpaM prarUpayati muhapariNAme rammArammaM jaha osahaM bhave cuhaa| ia buddhadhamma 1 jiNatava 2 pabhAvaNAdhamma 3 micchANi 4 // 1 // vyAkhyA-yathauSadhaM caturDA, mukhe pariNAme ca ramyamaramyaM ceti / tathAhi-mukhe ramyaM mukhapriyatvAt , pariNAme cAramya kaTukavipAkatvAt , yathA'bhinavajvarasya kSIrazarkarArUpamauSadham 1 / tathA mukhe na ramyaM kaTukatvAdinA, pariNAme ca ramya guNahetutvAdU yathA tridoSajvarAtasyASTAdazakkAthaH 2 / mukhe pariNAme'pi ca ramyaM yathA jIrNajvariNaH zarkarAgokSIrI Sadham 3 / mukhe pariNAme cobhayatrApyaramyaM ca yathA paittikajvarAtasya pralapatastridoSajvarabhrAntyA kAryamANo'STAdazakvAtha Moeva mukhe kaTutvAt pariNAme'dhikataraM pittodrekAdihetutvAcceti 4 / iatti-itiH prakAre, mukhapariNAmaramyacaturauSadhaMANIprakAreNetyarthaH / buddhadharmazca jinasya sambandhinau tapaHprabhAvanArUpo dharmoM ca mithyAtvaM ceti catvAri jJeyAni / tathAhi bauddhadharmastAvanmukhe ApAte karaNAvasare itiyAvad ramyo ramaNIyaH, paJcendriyaprItikarazayanAsanAdisevArUpatvAta. tathA cocastanmatIyA:-mRdvI zayyA prAtarutthAya peyA, madhye bhaktaM pAnakaM caapraahe| drAkSAkhaNDaM zarkarA cArdharAtre, mokSazcAnte zAkyasiMhena dRssttH||shaaapi ca,maNunnaM bhoaNaM bhuccA,maNunnaM synnaasnnN| maNunnaMsi agAraMsi,maNunaM jhAyae munnii||prinnaame| iruntrururururururururururu Sanam Jain Education Intel For Private & Personel Use Only nelibrary.org Page #273 -------------------------------------------------------------------------- ________________ @@@6000 upadezara0 taraMga 7 @ munisundara o vipAke punarna ramyaH, durgatiphalatvena kaTuvipAkatvAt / durgatiphalatvaM ca tasya hiMsAdimayatvAt / tathAhi-pAtrapatitamAsU0 vi0 | miSAdyapi na tyAjyamiti hi taddharmaH, tatazcAmiSabhakSiNAM hiMsA sphuTaiva / taduktam-anumantA vizasitA, nihantA kry||123 // vikrayI / saMskartA copahartA ca, khAdakazceti ghaatkaaH||1|| api ca-ye bhakSayantyanyapalaM svakIyapalapuSTaye / ta eva ghAtakA yanna, vadhako bhakSakaM vinaa||2|| evaM madyapAnAdiSvapi durgatiphalatvaM vAcyam / indriyapoSaNamapi durgatihetureva / yaduktam-adAntairindriyahayai-zcalairapathagAmibhiH / AkRSya narakAraNye, jantuH sapadi nIyate // 1 // indriyapoSaNAsakAnAM ca manaHzuddhirapi durlabhA, tatazca rAjabhayAdinA kAyena kiJcidbrahmabhRtAmapi teSAM manaHzuddhivikalAnAM va brahmaNo'pi phalam ?, pratyuta dRptendriyANAM teSAM rAgapratyayo durgatiphalaH karmabandho'pi sambhAvyate / yaduktam-manaH saMvRNu he vidvanasaMvRtamanA ytH| yAti tandulamatsyo drAk, saptamI narakAvanIm // 1 // nApi tatra kimapyanyadapi sukRtaM, yatteSAM durgatiprapatayAlUnAM hastAvalambAyeti mukhe miSTaH pariNAme kaTutarazca sa yuktyupapanna eveti 1 / / | tathA jinasya sambandhi jinena praNItatvAd yattapo dvAdazavidhaM, yadvA tapaHkSAntyAdirUpaH zramaNadharmaH tadeva dharmaH, sa Irol mukhe na ramyo dvAviMzatiparISahasahanAdiduSkaracaryArUpatvAt / taduktam-tariabo asamuddo, bAhAhiM imo mhllkllolo| nissAyavAluAe, cAveabo sayA kvlo||1|| caMkamiavaM nisiagga-khaggadhArAi appamatteNa / pAyavA ya sahelaM, haavahajAlAvalI sayayaM // 2 // gaMgApaDisoeNaM, tolaNiavo tulAi surasalo / jaiavaM taha egAgiNAvi bhImAriduTThaphalaM // 3 // rAhAvehaviNimmia-cakkahialakkhamaggaputtaliA / vidheadhA vasta, uvasaggaparisahe je // 4 // tihua-19 @00@@@@@@ 0000000000000000000001 // 123 // Jain Education Intel For Private & Personel Use Only aathinelibrary.org Page #274 -------------------------------------------------------------------------- ________________ NajayappaDAgA, agahiapuSA taheva gahiavA / ia evamAi sAhUNa, dukkarA hoi pavajjA // 5 // ityAdi / pariNAme tu ramyaH, ekadivasArAdhitasyApi saMyamasya jaghanyArAdhanAyAmapi vaimAnikadevasukharddhiphalatvAt / utkRSTArAdhanAyAM tu mokSAnantasukhaphalatvAt / tathA cAgamaH -nANadaMsaNacaritArAhaNA kaivihA pannatA ? goamA ! tivihA pannattA / taM jahAukkosA majjhimA jahannA / ukkosiAe nANadaMsaNacaritArAhaNAe teNeva bhavaggehaNeNaM sijjhai, majjhimArAhaNAe taiaM (c) bhavaggahaNaM nAikamai, jahannArAhaNAe sattaTThabhavaggahaNAIM nAikamai / bhagavatyAm / tapaHpakSe'pi mukhe pariNAme va ramyatvAramyatve svayaM bhAvye / tatra dhammillAdayo dRSTAntA api yathArha jJeyA iti dvitIyo dharmabhedaH 2 / atha jinasyaiva sambandhI tatpraNItatvAtprabhAvanArUpo dharmaH / tatra prabhAvyate prabhAvanA udyota itiyAvat / sA cAtrAdhikArAjjinadharmasyaiva upacArAtpunarjinazAsanasyodyotakArako dharmo'pi prabhAvanA, sa ca zrAddhAnAM saGghapatIbhUya zrItIrthayAtrAkaraNanavyazrIjinaprAsAdakAraNa jIrNa taduddharaNapratimApratiSThA kAraNapustaka lekhana vAcanacaturvidhazrI saGgha vividhabhaktikararaNAdirUpaH sAdhUnAM tu nRpatipratibodhAdiH / taduktam- pAvayaNI 1 dhammakahI 2, vAI 3 nemittio 4 tavassI a 5 / vijjA 6 siddho 7 a kaI 8 aTTheva pabhAvagA bhaNiA // 1 devagurudharmapratyanIkaparAjayAdizvobhayeSAm eSa ca dharmaOM stRtIyauSadhavanmukhe'pi ramyaH, karaNAvasare'pi etaddharmakarttustathAvidhavapuH kaSTAhetutvena tAdRghRdayAhnAdapradatvena caturAcaturanarAdiSu prazaMsaikahetutvAdibhistAdRk prauDhipradattAdibhizca pariNAme ca tIrthakara cakrimahendrapadavyAdihetutvena ramya eva / Jain Education Letonal 90004 w.jainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ taraMga 7 munisundara yaduvAca-cAuvaNNaM saMgha, kAuNa ya titthavaMdaNaM kAhI / iMdo a cakkavaTTI, titthayaro jAyae Niyamo // 1 // evaM zeSa- upadezara sU0 vi0 prabhAvanApuNyaphalaprakAzakAgamAdipadAnyapi yathArha vAcyAnIti tRtIyo dhrmbhedH3|| tathA mithyAtvaM devagurudharmatattveSu viparyastA matiH, tayA kriyamANA snAnasandhyAvandanayAgAdikA kriyApi bauddhadharmasya // 124 // pRthakpratipAditA (iti) tadvyatiriktA naiyAyikajeminIyAdikutIthisaMmatA seha gRhyate / sA punasturIyauSadhavanmukhe'pi na ramyA, pazumedhAdiyAgAdikAriNAM guDasuvarNadhenujvaladgaDurikApApaghaTAdikAriNAM cehApi tAdRgavarNavAdaniHzUkatAdidarza nAt , pariNAme'pi na ramyA, pretya narakAdidurgatiphalatvAddattanRpAdInAmiveti / yadvA mAsakSapaNAditapastatpAraNakandamUkAlasevAlAdyazananAgnyajaTAbhasmoddhRlapaJcAgnisAdhanAdhomugva dhUmapAnamAghAdisnAnavanavAsAdikaSTakAriNAM tAstAH kriyA mukhe-oll spi na ramyA zarIrasyAtiklezakaratvAdibhiH, pariNAme'pi ca na ramyAH saMsAraduHkhaikaphalatvAt / yato'nantarabhave'lparddhivyantarAdyamaratvAlparAjyAdirUpaM kiyatphalaM pradAyApi tAstato'nantaraM narakAdidurgatihetava eva bhavanti, kauNikanRpaprAgbhavatApasAdInAmiveti bhAvitazcaturtho mithyAtvarUpo dharmabhedaH 4 / yatadhvamitthaM hi mahauSadhAnAM, nidarzanAddharmacaturvidhatvam / nibudhya tatrobhayathApi ramye, bhAvena bhAvArijayazriye jJAH ! // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe tRtIye'ze sptmstrnggH|| 00000000000000000006 - 0000000000000000 MEDIA // 124 // in duelan For Private & Personel Use Only PHjainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ 00 0 - . // athASTamastaraGgaH // auSadhadRSTAntena zAstrANyapyAzritya caturbhaGgImAhamuha 1 pariNAmesu 2 jahA miTTa 1 mamiTuM 2 ca osahaM cuhaa| bhAraha 1 narayavibhattI 2 jiNAi 3 dhuttAi 4 cariAI // 1 // auSadhacaturbhaGgIbhAvanA prAgvat , dAntikayojanA tvevam-bhArahatti, mahAbhAratam upalakSaNAnmithyAtvipraNItarAmAyaNAdiparigrahaH / tAni hi prAyo yuddhAdirasamayatvena zrotRNAmApAte rasadAyIni pariNAme punaH kaTUni durgatinibandhakAnasAndraraudradhyAnaniSkaruNatvakapaTaparadrohAdiduSpariNAmahetutveneti prathamauSadhavanmukhe miSTAni pariNAme punaramiSTAnIti | prathamo bhnggH1| I narakavibhaktirnarakasvarUpapratipAdakamadhyayanaM jainazAstravizeSaH, upalakSaNAttathAvidhAni pApakarmavipAkapratipAdakAnya-! jAparANyapi zAstrANi grAhyANi / tAni ca zrotRRNAM bhayotpAdakatvena ApAte kaTUni, pApapravRtternivartakatvena pariNAme puna-1 miSTAnIti dvitIyauSadhavanmukhe na miSTAni pariNAme tu miSTAnIti 2 / jinAmatIkarAH, AdizabdAt zrIbharatacakrizrIrAmazrIkumArapAlAdidharmavIradayAvIradAnavIrAdipuruSagrahasteSAM cari-1 00000000000000000000000 40000000 Jan Education in For Private Personal use only Jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ 0000 upadezara0 taraMga8 munisundara zAtrANi ca zrotRNAmApAte'pi vIrarasAdipradhAnatvena rasadAyIni mokSAdisadgatihetucAritrAdizubhapariNAmanivandhanatvena sU0 vi0kA pariNAme'pi mahArasapradAnIti tRtIyauSadhavadubhayathApi miSTAnIti 3 / / // 125 // | dhUrtAH zazimUladevAdayaH prasiddhAH, teSAM caritrANi caturAcaturajanavaJcananAnAvidhakapaTabuddhivAcyAni / teSAM na tAha ko'pi zRGgArAdirasAvatAraH nApi dharmAvatAraH, kintu kapaTabuddhiparavaJcanAgheva / tacca nyAyojjhitatvena satAM sarvathAbhopyanucitamiti zrotRRNAM mukhe na svadate, paravaJcanabuddhipradarzakatvena ca keSAJcittAdRkpApapravRttihetUbhavane'pi pariNAme'pi na sundaramityatasturIyauSadhavanmukhe pariNAme'pi ca tAni na miSTAni / yadyapi zrotRRNAM kiJcitkautukakAritvaM teSvapyasti | hAsyAdirasAbhAsahetuH, tathApi tadalpataratvAnna vivakSitam / upalakSaNAt kAsikAdInyapi zAstrANyatra bhaGge jJeyAni / lAevaM zAstraviSayAM caturbhaGgI vibhAvya pariNAmaragyazAstrAkarNana vidhAvupakramyaM nAnyatretyupadezatattvam / vibhAvya bhaiSajyanidarzanAcatu-bhaGgImimAmAgamadharmagocarAm / vidhatta yatnaM pariNAmaramyayo-stayorbhavArAtijayazriye budhAH ! // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe tRtIye'ze aSTamastaraGgaH // // smpuurnnstRtiiyo'shH|| COU // 125 // Jain Education Interay For Private & Personel Use Only H ainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ 10000000000000 // atha caturthe'ze prathamastaraGgaH // so puNa juggotti gataM, gahijae vihiNetti turya dvAraM vivarItukAma AhavihiaNusArA osahicunnAI jaha phalaMti logNmi| taha dhammo vi taotaM, paripunnavihIi ajiNaha // 1 // - vyAkhyA-osahicunnAitti, auSadhyo vicitrAstatra kAzcitsuvarNasiddhinivandhanaM, kAzciddhanAkSayatvakAriNyaH, kAzcidarthitadhanapradAH, kAzcinmanuSyapazvAdirUpaparAvarttamahimabhRtaH, kAzcitpuruSastrIrUpaparAvarttahetavaH, kAzcitpannagaviSApahArAH, kAzcidbhUtazAkinyAdidoSanigrahakRtaH / evamanekavidhamahimabhRto bahuvidhA aparA aparA api mahauSadhyaH zrUyante / tathA cUrNAnyapi suvarNasiddhiprabhRtyanekavidhasiddhihetUni loke prathitAni / AdizabdAnmantrAJjanaguTikAdigrahaH / cikitsAzAstrapratItA auSadhIcUrNaguTikAJjanarasAyanAdayo'pyatra svIkAryAH / ete sarve'pi yathAvidheranusArAt phalaMtitti phalaM dadati, korthaH ? pUrNavidhiyoge svaM phalaM pUrNa dadati asampUrNa vidhAvasampUrNa hIne hInaM ca phalaM dadati, sarvathA vidhyabhAve phalaM na kiJciddadati / avidhinA prayuktA anarthaphalA api bhavantIti / zrUyate ca kvacitsanniveze dvau viprau daridrau dhanArjanArtha bhrAmyantau kvacitsiddhapuruSamArAddhavantau / tena ca tadvinayatuSTena tayoH suvarNasiddhipradAni vidyAsAdhitatumbIphalabIjAnyarpitAni / vidhizcoce-zatakRtvaH kRSTe kSetre khalvetAnyupyante, tato'Gkarotpattau tadupari sarvatra cchAyArtha maNDapaH kriyate yathA sUryAtapo na lagati / tato vidhinA prarUDhaM tadvalyAdi jvAlayitvA bhasma kriyate, tatastAne vahni 00000000000000 Jain Education For Private Personel Use Only ainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ n upadezara0 taraMga8 munisundara tapte tadaMzamAtraM kSipyate, sarva suvarNIbhavati tattAmramityAdi / tatastau viprau gRhamAgatau / tatastayorekaH svaguruSvAsthAsU0 vi0 vAnudyamI sampUrNa vidhiM kRtvA suvarNasiddhibhAgabhUt / dvitIyaH punaralasaH paJcAzatkRtvaH kRSTe kSetre tadvApAdiprakAreNArddha mAtraM vidhiM kurvana ropyasiddhiM prAptavAMzceti / evaM hIne vidhau sarvathA vidhyabhAve'vidhiprayoge ca yathAI nidarzanAni // 126 // mntvyaani| dAntikamAha-taha dhammo vitti, tathA tenauSadhyAdiprakAreNa dharmo vidheranusArAtpUrNaphalo'sampUrNaphalo hInaphakAlo'phalo'narthaphalo vA bhavatIti / tatra pUrNaphalapradaH pUrNavidhikRtaH zrIjinapUjAdharmaH zrIzreNikanRpasya tIrthakarasampatpra datvAt / asampUrNaphalo'sampUrNavidhikRto devapAlAdInAM rAjyAdipradatvAt / hInaphalazca sa eva hInavidhikRto yathA| kavivihalaNAdInAM mithyAdRzAmaihikadhanAdyarthinAM arthitadhanAdimAtrapradatvAca hInaphalaH sa jJeyaH / aphalaH punarbhAvazUnya-kA tayA kRtaH, sa eva yathA nandakasya / tatsambandhazca madhyamAdhikAre dvitIye'ze'STamataraGge likhita itti bhAvazUnyatayA kA kRto'pi hi sarvo'pi vidhira kRta iva syAt phalAnarpakatvAdityato bhAvazUnyakriyAsu satISvapi vidhyabhAva eva jnyeyH| anarthaphalastu puNyasAranRpatajananyAdInAmavidhikRtatvena / tatkathA yathA-kAmarUpapattane mAtaGgasyaikasya putro jaatH|| sa jAtamAtra eva pUrvabhavavairiNA vyantareNApahRtya vane muktH| itazca tannagaranRpo rAjapATikAyAM gato, vane taM bAlaM vIkSyAputratvena gRhItvA pAlayAmAsa, puNyasAra iti nAma cAsya cakre / kramAdudyauvanaM taM rAjye nyasya nRpaH prvtraaj| ol kAlena kevalI jAtaH kAmarUpe prApat / puNyasAro vandituM gataH, paurAzca puNyasArajananI mAtaGgayapi tatrAgAt / rAjAnaM dRSTvA stanyamakSarat / tadRSTvA rAjJA hetuM pRSTaH kevalI prAha-rAjan tavaiSA mAtA, mayA tvaM vane patito lbdhH| TGTOaataarum 2000000000000000000000 // 126 // Jan Education For Private Personal use only AN.jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ u. 22 Jain Education Int rAjJA pRSTam -- kena karmaNAhaM mAtaGge jAtaH ?, jJAnI proce - prAgbhave tvaM mahebhyo'bhUH / tvayaikadA jinaM pUjayatA puSpaM bhUmipatitaM devasyAnAropyaM jAnatApyavajJayAropitaM, tena tvaM mAtaGgo jAtaH / uktaJca - uccirDa phalakusumaM, nevijjaM vA jiNassa jo deI / so nIagoakammaM, baMdhai pAyannajammaMmi // 1 // yA ca tava pUrvabhave mAtAbhUttayaikadA strIdharme'pi OM devapUjA kRtA, tatkarmaNA saipA mAtaGgI jAtA / yataH - dharmAnuSThAnavaitathyAt, pratyapAyo mahAnbhavet / raudraduHkhaudhajanano, OM duSprayuktAdivauSadhAt // 1 // tacchrutvA vairAgyAdrAjJA dIkSA gRhIteti avidhidevapUjAphalakathA / devapUjAvidhizca granthAantarAjjJeyaH / vidhinaiva ca jinapUjAyAM yatanIyam / uktaJca - zaucena zucibhirvastra - stapasA''rAdhitastathA / yakSazcitraka | rasyeva, prasIdati jino yataH // 1 // api ca manovAkkAyavastrorvI- pUjopakaraNasthiteH / zuddhiH saptavidhA kAryA, zrI arhatpUjanakSaNe // 1 // evamapareSvapi dharmeSu pUrNApUrNAdividhitve pUrNApUrNAdiphalatvaM svayaM vAcyamiti / iti vidhiphalaM nibudhyA - rAdhyata vibudhA ! vizuddhavidhidharmam / vAJchitavimohavijaya - zriyo'GkapAlIsukhAni yadi // 1 // // iti tapAgaccheza - zrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe caturthe'ze vidhizuddhinAni prathamastaraGgaH // 99009503 ainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 2 manisundara sU0 vi0 // 127 // // atha dvitiiystrnggH|| punarbhaGgayantareNa yogyAyogyadharmasvarUpamAha parihA 1 pasugaNakalusiajinnaMbu 2 navaMbu 3 mANasasarAbhA 4 / miccha 1 kubhAva 2 pamAyAvihI 3 yarehiM 4 caura dhammA // 1 // vyAkhyA-pariheti parikhAsambandhi 1, pasugaNakalusiaMti-pazugaNaiH kaluSitaM palvalAdisambandhi ca 2, yajIrNa vodisamayajavRSTijanma ambu jalamiti dvau dRSTAntau / tathA navaM sadyaskavRSTibhavaM cAmbu iti tRtIyo dRSTAntaH / mAnasasaraH prasiddhaM tAtsthyAttavyapadeza itinyAyAttatsambandhi ca jalaM caturthoM dRSTAntaH / ebhizcaturbhirjalaiH saha samAnAmA zobhA yeSAM, yadvaiteSAM caturNA jalAnAmiva AbhA yeSAM te prikhaa-pshugnnklussitjiirnnaambu-nvaambu-maanssraabhaaH| ke te?, ityAha-micchetyAdi, mithyAtva 1 kubhAva 2 pramAdAvidhibhiH 3, taditaraiH samyaktvazubhabhAvApramattatvavidhibhizca yutAzcatvAro dho bhvntiityuktisNttngH| tatra mithyAtvaM devagurudharmatattveSu mativiparyayaH, tadanusAriNyaH kriyAzca / kubhAvo |maatsyonutaaplobhdmbhaadiH| pramAdA mdyaadyH| taduktam-majaM visayakasAyA, niddA vigahA ya paMcamI bhaNiyA / ee paMca pamAyA, jIvaM pADaMti saMsAre // 1 // yadvA prmaado'ssttvidhH| yaduktam-pamAo a jiNiMdehi, bhaNio ahbheao| annANaM saMsao ceva, micchAnANaM taheva ya ||1||raago doso maibbhaMso, dhammami a annaayro| jogANaM duppa-1 3300000000 nAtiko // 127 // Ots Jain Education Intel For Private & Personel Use Only Page #282 -------------------------------------------------------------------------- ________________ CG0000600 00000000000006 kANIhANaM, ahA vjiabo||2|| iti / avidhizca kAlavinayAdivyatikramaH, yadvA pramAdA evAvidhiH pramAdAvi dhiriti / dharmo dAnAdirUpaH, zeSaM spaSTamiti / athaitadbhAvyate-yathA parikhAsambandhi jIrNamambu nikhilanagaragatamalamUbanaragavAdizunAdikalevarakacavarAdibhirazucitaraM pUtitarma jugupsanIyaM bhavati / na ca tadgADhakAraNe'pi kaizcinmalazaucAdyarthamapi spRzyate / kutazcittasparzasambhave tu tatprakSAlanArtha jalAntaropAdAnaM ca kriyate / pazubhirapi prAyastatpAnAdi| nAdriyate, kevalaM ga zUkarAdInAM cettadAdaraNIyaM syAt , tathA mithyAtvena kaluSito dharmaH prAyo mithyAtvasahacAribhiH |bahutararAgadveSamadamatsaralobhadambhamohAdibhirmalinatamo yAgAdicchalaprANivadhaprabhRtibhirazucitaraH sarvathA tattvAdivicAravivekAdhanAspadaM vidambhacetasAM mokSAbhilASiNAmAtmanaH zuddhimicchatA sarvathApyanAdaraNIya eva, pratyuta tIvrataraduritamalopazleSahetutvAd dUrataraM pariharaNIya eva, kevalaM bahulakarmaNAM nibiDamohopahatavivekacakSuSAm ata eva tAdRkpazuprAyANAM keSAzcidyadyAdaraNIyaH syAt, zrIkAlikasUribhAgineyadattanRpAderiveti prathamadharmabhedabhAvanA 1 / tathA jalaM prAyo vRSTyabhAve varSAdyatikrame vinazyati, tatastad duHsvAdu durgandhaM vikArakRcca bhavati / tat punaH pshugnnaiH| kaluSitaM cettadA viziSya duHsvAdutvAdyupetamapeyaM syAt , dUre'pi jalAntaralAbhe snAnAdAvapyanupayogi c| jalAntarAlAbhe |ca kadAcittathAvidhe'vasare yadi pIyate tadApi tathAvidhaM tRDupazamAdyapi na karoti, pratyuta kiJcidAmayAdivikArakRdapi| syAt / tena snAne'GgazuddhyAdyapi tathA na bhavati, vastrAdInAmapi na zuddhiH pratyuta kizcinmalopazleSo'pi bhavati / prN| kA parikhodakAdviziSTaM jalAntarAlAbhAdikAraNe janairAdriyamANatvAnmanuSyamalamUtragozunAdikalevarAdyazucirahitatvAcceti / iruptaavtu Jain Educational Akww.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ munisundara tad evaMvidhaM jIrNAmbu tadvat kubhAvairmatsarazaithilyAdibhirdUSito dharma ihApyayazohetutvena durgandhaH, kartustathAvidharucerahetu- upadezara sU0 vi0 tveina duHsvAduzca / yadvA pretya tathAvidhanirmalasukhasampatteraprApakatvena duHsvAduzca / nidhidevasyeva kiyatikArakaca bhavati / taraMga 2 // 128 // pretya durgatidAyitvAdinA zunIbhUtakuntalArAjhyAH sapattImatsarakaluSitajinAcoprAsAdavidhApanAdidharma iva, kiJca pratyata kiJcidazubhakarmabandhahetunA tena tathAtmanaH zuddhizca na bhavati / tatastAdRzaH so'pi heyaH, prAguktamithyAtvakaluSitadharmAtpunaH so'pi bhavyaH; kadAcittAdRzAdapyabhyAsAdbhAvazuddhisambhave tatastadbhave'pi kutazcijAtismRtyAdinA bhavAntare'pi vA keSAJcicchuddhadharmAvApyA samIhitasiddheH buddhadAsazreSThina iva prAguktakuntalArAzyAdInAmiva (vaa)| yaH punarudAyinRpamA-16 rakAdInAmabhayakumAramantribandhanArtha kapaTazrAvikIbhUtagaNikAdInAM ca cAritrAnuSThAnadevArcAdidharmaH kevalaihikArthasiddhimAtranibandhanaH, sa sarvathA bhAvarahitatvena niSphalatvAnnAdhikRtaH / evaMvidhazca dharmo jIvenAnantazaH prAptaH sambhavI, paraM na kimapi tatphalaM prAptam / yadArSam saMsArasAgaramiNaM, paribbhamaMtehiM sabajIvahiM / gahiANi a mukkANi a aNaMtaso dvliNgaaii||1|| tathA-pAeNaNaMtadeula jiNapaDimA kAriAu jIveNaM / asamaMjasavittIe, na hu siddho dasaNalavo vi // 1 // iti dvitIyadharmabhedabhAvanA 2 / / | nidhidevakathA tviyam-tAmaliyAM mitraseno rAjA, sumantrI mantrI, vinayandharagurupArzve anyadA dharmazravaNaM "zuddhabhAvayukto dharmaH zreyase" yataH azuddhabhAvayuktAddharmAddhanameva labhyate, zuddhabhAvayuktAttu dhanaM pariNAmasundarA mtibhogaashc / yaa||128|| kA rAjAha-dhanibhogavatorantaraM na pazyAmi / gururAha-kanyakune nidhidevabhogadevau dRSTvA svayameva tayorantaraM jJAsyasi / 000000000000000000000 0000000000000000000000 Jain Education a For Private & Personel Use Only [UNITrainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ oNGAGOGOSS tato rAjJA tatsvarUpAvalokanAya mantrI kanyakuje prahitaH / tannagare prAtaH sa viMzatikoTihemasvAmino nidhidevasya gRhaM pRcchan prAtaretannAma mA grahIriti vadadbhioMkairdaya'mAnAdhvA tadgRhadvAre praaptH| tatra jIrNamalinavastrarajjumelanavyagraM nirlakSaNaM naraM dRSTvA'pRcchat-ko nidhidevaH , tena pratyuktam-kimartham ?, sa Uce-tasyAhaM prAghUrNako'smi / tenoktambhakSito'haM prAghUrNakaighRNairiva kASThaM, tvamapyAgaccha, nyUnaM pUraya, ahaM nidhidevH| tataH sa tena mantriNA saha pretaprAyamanuSyayuktagRhamadhye gataH, vArivyayabhayenAdhautapada eva mantriNA samaM kaGga-valla-tailAdi bhuktavAn / mantriNA pittopazAntyai dugdhaM mArgitaM, bahakathanAnnidhidevazreSThinA tadAnayane vaNThenAntarA tadbhAjanaM bhagnam / AcAnte khadiracUrNa dattam / pazcAttena samudhaNikAyAM bhrAntaH sAyaM zapathazatairjINekanyA kRtyAsamatadbhAyaryApAzcAt prArthya vaNThasamIpe suptaH / rAtrI vAkyam '2 vaNTha ! tava dugdhAnayane'dya bhAjanabhaGgena kSAntaM, na punarevaM kArya'mityuktvA yAntI striyamapazyat / prAtarbhogadevagRha yayau / tatra saptabhUmike surUpANi suveSANi divyAbharaNabhUSitAni mAnuSANi dRSTvA savismayo dvArapAlaM proce-bhadra ! va bhogadevaH ? tenoktam-kiM kAryam ? manyUce 'tasya prAghUrNako'smi' / dvArasthenoktam 'atra bhadrAsane upaviza yAvadAyAti svAmI,' tataH kSaNAntare divyagaGgAjalAzvArUDho mayUrAtapatranivAritAtapaH kRtArthayannarthijanaM sabahuparivAraH sameto bhogadevavyavahArI / mantrI militaH, harSasvAgatapraznAdi c| tataH svAvAsamadhye nItvA snAnadevArcanapUrva hemabhAjane bhojanArtha mantrI svena shopveshitH| lakSmIrUpayA divyAbharaNaveSayA tatpalyA svarNasthAle pariveSitAni nAnAvidhasarasazItalasukomalasusaMskRtasusvAduvastUni patriMzadvidhapakvAnnAni kalamazAlidAlyAdIni ca bubhuje / dano velAyAM tanmA 00000000000000000000004 Jain Education in For Private Personel Use Only Mainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ 00009OM munisundarI narjA- viTAlitaM tAvattadvAmAntarAdAgatam / AcAnte karpUrabITakaM dattaM, tato dharmAzcaryakathA / nizi divyapalyA upadezara0 sU0 vi0 zAyitaH / madhyarAtre prAgvad dhvaniH-"re vaNTha ! kriyAkuNTha dadhi nissAraM bhuktaM, mayA navInAnayanena kSAntaM, ataH taraMga 2 // 129 // paramevaM na kAryam , anyathA gRhAtkarSayiSyAmi" ityuktavatI divyaveSA striyaM gacchantIM dRSTvA mantrI prAha-bhadre ! kA tvam ? keyaM vAcoyuktiH ?, paratrAtra ca tvatkRtaiveti manye / sA prAha-etayoH kuladevyasmi / nRpasaMzayaM bhaGgaM tavAtra samAgatasya sarvametanmayA darzitam / mantryUce he devi ! dvayoH sadane saGkhyAtItaM dhanaM, paramekasyaivaM bhogalIlA, aparasya lAtu tadvaiparItyaM, tatra ko hetuH ? devyUce-mannin ! prAgbhavadharma eva tatra hetuH| prAgbhave etau dvau bhrAtarAvabhUtAm / anyadA | gurUnnantuM vane gatau / laghubhrAtrA sAdhusaGghATakaH svagRhe prAsukAnnagrahaNAya nimntritH| bhikSAkAle svagRhAgataH prAsukAnAdi pratilAbhito bhaktyA, tadvIkSya laghubhrAtari IyAM dadhatA jyeSThabhrAtrA bhAvaM vinApi svagRhaM nItvA pratilAbhitaH sH| tadavasare ca dvAvapyAyurvavA nidhidevabhogadevI jAtI / prAg yanmatsareNa dAnaM dattaM tatkarmaNA nidhidevasya dhanaM Jeo bhogarahitaM nirvivekatvaM nirdharmatvAdi ca jajJe / bhAvadAnAttu bhogadevasya bhogA vivekAdi ceti / tacchrutvA mantrI gatasalAndehaH svasthAnaM prApya rAjAnaM prAbU budhat iti nidhidevakathA / ___ yathA ca navyamambu prAyaH sarvajanAnAM peyaM bhavati, snAnAdAvupayogi ca, paraM mRdgaDulatvAnna tathA guNakaraM yathA nirmalaM| jalam , ata eva nirmalajalasevArasikairhasaistadrataraM tyajyate eveti, tathA pramAdAdibhiravidhinA ca pramAdarUpAvidhinA // 129 // vA kaluSo dharmaH prAyaH sarvairjanairAdriyate, paraM sa tathA guNakaro na bhavati, na cAtmanastathA zuddhikRdapi / ata eva nirma 8000 Jain Education in For Private & Personel Use Only Edainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ DOAS SECRECOCTOOOOOO lasukhaphalArthibhihasopamairvivekivaraiH sa tyAjya eva / caturbhaGgagata eva ca nirmalo dharma AdaraNIyaH / pramAdAdityAgAkSamaiH punaH zuddhadharmAvAptAvudyamaparaiH zuddhadharmAnurAgibhiH pramAdAvidhyAdikaluSo'pi dharmo na tyAjyaH / tAdRzAdapi tasmAtkrameNa zuddhadharmasyApi prAptisambhavAt / dRzyate khalvazuddhAdapyabhyAsAnnirmalakriyAkauzalotpattiryathA nATyAdiSu / tathA cAgame'piavihikayA varamakayaM, asUyavayaNaM vayaMti samayannU / pAyacchittaM jamhA, akae garuaM kae lhuaN||1|| dRSTAntAzcAtra pramAdakaluSasAmAyikadharmakartRvisaDhazrAddhAdayo jJeyAH / iti tRtIyadharmabhedabhAvanA 3 / / | atha yathA mAnasasarojalaM sadA nirmalaM rAjahaMsAnAM ca sadA sevyaM tApatRSNocchedi zuddhikRcca, tathA mithyAtvAdibhirakaluSito nirmalo dharmaH sakalApattApaviSayAditRSNocchedI nikhiladuritamalApahartRtvenAtmanaH zuddhikAraNaM vivekibhiH sadA sevyazca, zrIAnandakAmadevAdizrAvakairiva zrIvardhamAnasvAmivacasA paruSabhASaNapAtakAlocimahAzatakazrAddheneva vaa| saM ca sevitastadbhave dvitrAdibhavamadhye vA paramAnandasampadamapi datte, svabhAgineyarSINAM dvitIyavAraM vandanakakartRzrIzItalAcAryeryApathikIpratikrAmakAtimuktarSiekadinacAritrArAdhakazrIpuNDarIkarAjarSiprabhRtayo'nye'pi yathArha niSkalaGkadharmakaraNe dRSTAntA yojyA iti / anekabhedaM parikhodakAdi-nidarzanairityavabudhya dharmam / banIta buddhiM vibudhA ! vizuddhe, tasminvimohArijayazriye svAm // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare jayazyake prAcyataTe caturthe'ze dvitIyastaraGgaH // Jain Education For Private & Personel Use Only @ O Page #287 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 130 // dosa 1 guNo 2 bhaya 3 NubhayaM 4, jaha kujA osahaM tahA dhammo / micchattaM 1 aniANo 2, saniANo 3 bhAvasuno 4 a 1 // vyAkhyA-yathauSadhaM caturddhA, tatra kiJcidauSadhaM rogiNaH kevalaM doSameva vyAdhiprakoparUpaM kurute, yathA paittikajvarArttasya tadatirekAt pralapatastridoSajvarabhrAntyA vaidyena prayujyamAno'STAdazakvAthaH / sa hi tasya rogiNaH pittamadhikataraM prakopayati, tadAzritAni vyAdhyantarANyuddIpayati, na punaH kamapi guNalezamapyutsAdayatIti 1 / kiJcitpunarauSadhaM guNatti -guNameva vyAdhyupazamarUpaM kurute, na manAgapi doSaM, yathA tridoSajvarArttasyASTAdazakvAthaH, sa hi tridoSajvaraM zamayitvA''rogyarUpaM OM guNaM karotIti 2 / aparaM punarauSadhaM ubhayatti - ubhayaM guNaM doSaM ca tulyameva karoti yathA'bhinavapittajvaravyathitasya sazarkara gokSIrauSadham, taddhi tasya rogiNaH kiJcitpittotthadAhopazamakRtvAdguNaM punardAhAdhikyazleSmAdyupaghAtAntarotpatti5) hetutvAddoSaM ca karotIti / yadvA yathA vAtapittajvarArditasya mustApapaTakvAthaH, sa hi pittaM prazamayati vAtaM punaradhikaM prakopayatIti guNadoSobhayakara iti 3 / anyatpunarauSadhaM aNubhayatti--ubhayaM guNadoSarUpaM na ubhayaM anubhayaM tatkarotIti; guNaM doSaM vA kimapi na karotItyarthaH / yathA vAtapittajvariNaH sasaindhavajIrakaM bIjapUrakaM, taddhi na vAtapitte zama yati nApi prakopayati samatAM sRjatItyanubhayakArakamityauSadhacaturbhaGgI / 000000 // atha tRtIyastaraGgaH // athauSadhacaturbhaGgadRSTAntena vidhyavidhidharmavicAramAha upadezara0 taraMga 3 // 130 // w.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ 000000 TECGOGSPOoruruttu dRSTAntamuktvA dArTAntikamAha-tahA dhammotti, tathA tenauSadhaprakAreNa dharmo'pi yathAkrama doSa 1guNaM 2 doSaguNobhayaM 3 doSaguNobhathAbhAvaM 4 ca kuruta iti saMTaGkaH / sa kaska iti krameNAha-micchattaMti mithyAtvaM devagurudharmAditattveSu viparyastA matiH, tadUgocarAH kutIrthikalpitAstAstAH snAnayajJAdikriyAzca, tatsvarUpaM ca prAga bahuzaH prathitamiti neha | prathyate / tadeva mithyAdRgjaneSu dharmetirUDhedharmaH sa kevalaM doSaM caturgatidurantaduHkhalakSanibandhanatvAt kurute, yajJakartRturamaNipurIzadattanRpAdInAmiva / keSAJcittApasacarakAdInAM svasvA(gamA)nusAreNAlpasAvadhaparANAM mAsakSapaNAdikaSTatapaHkRtAM yadyapi kiJcidrAjyAdizubhaphalaprAptiH zrUyate, tathApyanantarabhave prAyo niyamAnnarakAdidurgatiduHkhAni prAmuvatAM teSAM sA zvayathupInatvasyaiva tulyeti na doSatvaM vyabhicaratIti / tathA aniANotti-nidAnaM pretya tapaHphalaprArthanaM tena rahitoDanidAna upalakSaNAdaihikArthaprArthanAdirahitazca / tathA cAgamaH-no iha logaTTayAe tavamahihijetyAdi / ata eva zuddho yo dharmaH mithyAtvasya prAgutastadvyatiriktaHzrIsamyaktvajJAnacAritralakSaNaH sarvajJapraNItaH sa guNaM karmakSayalakSaNaM kurute,yattata utkarSAttatrApi bhave mahodayAnantasukhAvAptiH vAJchitaphala-dhana-sukha-saMyoga-rAjyAdisAMsArikazubhaphalaprAptiH punaH prasaGgataH sRjati jantUnAM, zrIzreyAMsa-candanabAlA-saGgamakAdInAM dAnAdipuNyAnyatrodAharaNIkAryANIti dvitIyo dharmapra| kaarH| saniANotti-nidAnaM tapaHphalaprArthanaM tena sahitaH sanidAno'dhikArAt sarvajJapraNIta eva dharmaH, sa ca doSaM guNaM cetyubhayaM karoti / svArAdhakasyAnantarabhave prArthitarAjyAdizubhaphalArpakatvena tatra prAgbhave kRtanidAnatvena dharmAprAptyA'nantara| bhave narakAdidurgatipradatvena ca, yathA brahmadattajIvasambhUtAdInAM, sambhUtabhrAtRcitraRSyAdayazca nirnidAnadharme dRSTAntA jnyeyaaH| ROO Jain Education Inter For Private & Personel Use Only pa ainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 3 Tet Tet Tet Te irururururururururururururururururururu atrAha kazcit-nanu mithyAtvakriyAdharmaphalasya rAjyAderanantarabhave durgatihetutvena doSatvaM prAkpratyapAdi, iha tu sanidAnadharmaphalasya rAjyAdestathaiva durgatihetutve'pi guNatvaM tatra ko vizeSaH ?, ucyate-mithyAktapasAM tathAvidhavivekarahitatvena prAyaH pApAnubandhitvAttatphalarAjyAdeH svaprAptimatAM nRpAdInAM dharmavaimukhyamahArambhAdipravartakatvenaiva keSAJciddharmAbhimukhe ca hiMsAdimayayajJAdimithyAtvakriyaikarucitatpravartakatvAdibhizca durlabhabodhitAkaraNena doSarUpatvam / sanidAnajinamatIyatapaHphalarAjyAdi punaH svaprAptimatAM nRpAdInAM sarvaviratyAdivizeSadharmAnupalambhakatve'pi jinadharmAnurAgAdedharmasya yathArha prApakatvena bhavAntare sulabhabodhitAkaraNAdU guNatvamiti vizeSajJairhetvantaraM vA yathAyuktyatra vAcyamiti | tRtIyo dharmaprakAraH / bhAvasunnotti-bhAvazcetasi dharmapariNAmaH tena zUnyo rahitaH punardharmo aNubhayaMti-ubhayaM guNadopalakSaNaM tasyAbhAvaM racayati, na guNaM nApi doSaM racayatItyarthaH / yathA zrIkRSNena saha vandanakarturvIrakasya, tasya hyaSTAda zasahasramunivarANAM vandanakakaraNe'pi bhAvazUnyatvena na kiJcitphalamabhUt / evaM dAnAdyazeSAparapuNyakarmasvapi bhAvazUnya-| kA svakaraNe yathArhamudAharaNAni jJeyAnIti caturtho dhrmprkaarH|| auSadhanidarzanAditi, caturvidhatvaM nibudhya dharmasya / suvizuddhe jinadharme, bhavaripuvijayazriye yatyam // 1 // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe vidhi zuddhinAmni caturthe'ze tRtiiystrnggH|| Tet // 131 // Tet Jain Education in For Private & Personel Use Only Ajainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ >GOOOOOOOOOTECTOOOttuttu // atha caturthastaraGgaH // pUrvoktabhaiSajyacaturbhaGgInidarzanenaiva punarbhaGgayantareNa dharmacAturvidhyamAha dosa 1 guNo 2 bhaya 3 NubhayaM 4, jaha kujjA osahaM tahA dhammo / micchattaM 1 taccatto 2, tammIso 3 bhAvasunno 4 a||1|| kA pUrvArddhavyAkhyA prAgvat / uttarArddhavyAkhyAmAha-tathA dharmo'pi caturdhA kramAddoSa 1 guNaM 2 ubhayam 3 bhanubhayaM 4 ca karoti / kaska ? ityAha-micchattaMti-mithyAtvaM prAgvajjheyam / taccattotti-tena mithyAtvena tyaktaH zuddhasamyaktvA-10 kAdirUpaH, sa kevalaM guNaM mukhyavRttyA karmakSayalakSaNaM prasaGgatastu cakrizakrAdisampalakSaNaM ca karoti, kArtikazreSThizrIzreNika nRpazrIkumArapAlAdInAmiveti dvitIyo bhedaH 2 / tammIsotti-tena mithyAtvena mizraH kaluSitazca dharma ubhayaM guNaM doSa ca praNayati yathA nandamaNikArasya, sa hi svaM zrIvarddhamAnajinamukhena pratipannaM dharma kUpArAmAdikAraNAdimithyAkarmabhiH | kaluSIkRtya svakAritavApyAM darduratvaM prAptavAn / pAnIyahAriNImukhAt zrIvardhamAnasamavasaraNaM zrutvA bodhiM punarlabdhavAMzca / tasya hi tiryagAdiprAptirUpaM doSaM punarbodhilAbharUpaM guNaM ca sa kRtavAniti tRtIyo dharmabhedaH 3 / bhAvazUnyo dharmaH prAgvat 4 / // iti cturthstrnggH|| 00000000000000000000000 Jain Educatior onal For Private Personal Use Only How.jainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 132 // upadezara0 taraMga 5 0000000000000000000009 // atha pnycmstrnggH|| punastathaivauSadhadRSTAntena prakArAntareNa dharmacAturvidhyamAha dosa 1 guNo 2 bhaya 3 NubhayaM, jaha kujjA osahaM tahA dhmmo| micchatta 1 maNAraMbho 2, sAraMbho 3 bhAvasunno 4 a||1|| vyAkhyA prAgvat , navaraM ArambhaH SaDjIvakAyopamaIstena sahitaH sArambho dharmo gRhasthAnAm / ArambharahitaH kA punardharmaH zramaNasambandhI sarvaviratisAmayikAdirUpaH / tatra mithyAtvaM prathamauSadhavadopamevAzubhakarmabandhalakSaNaM kurute tura-16 miNipurIzadattanRpAderiva 1 / anArambho dharmastu yatisambandhI dvitIyauSadhavatkevalaM guNaM zubhaprakRtibandhalakSaNaM karmakSaya-10 lakSaNaM bA kurute puNDarIkanRpAderiva, atimuktakakUragaDukarSiprabhRtInAmiva, kesaricauradRDhaprahAriprabhRtInAmiva ca / / taduktam-krUrAcAro'pi saMsArakArAyA mucyate drutam / kesarIva truTatkarmadAmA sAmAyikavratI // 1 // kizca, egadivasaM pi| jIvo pabajamuvAgao anannamaNo / jaivi na pAvai mukkhaM, avassa mANio hoi||1|| api ca, kaMcaNamaNisovANaM, thaMbhasahassUsiaM suvannatalaM / jo kArija jiNaharaM, tao vi tavasaMjamo ahio // 1 // iti 2 / atha sArambho dharmo gRhisambandhI bahudoSArambhanivRttyanatidoSArambhasArthakapravRttyAdirUpaH, sa tRtIyauSadhavad guNaM zrIsamyaktvadevaguru-17 bhaktisthUlahiMsAviratyAdisukRtarUpaM, doSaM cAjIvikAdyarthe SaTkAyopamardAdirUpaM karotIti / yadvA gRhiNAmapi dharmo dvidhA-15 0000000000000000 // 132 // Jain Education La For Private & Personel Use Only W w.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ sArambho'nArambhazca / tatra sArambhaH zrIjainaprAsAdapratimApratiSThAyAtrAsnAtrAdipUjAsAdharmikavAtsalyAdirUpaH, sa catRtIyoSadhavadguNaM svakartustAdRgnirmalazubhAdhyavasAyahetutvena jinAjJArAdhanapravRttatvena ca puNyaprakRtibandhalakSaNaM doSaM ca prASaTakAyArambhapravRttatvena kizcidazubhaprakRtibandhalakSaNaM karoti, ata eva na tathA shuddhH| tathA cAbhyadhiSmahi-dravyastavAtmA dhanasAdhano na, dharmo'pi sArambhatayA'tizuddhaH / nissaGgatAtmA tvatizuddhiyogAnmuktizriyaM yacchati tadbhave'pi ||1||(adhyaa0 kalpa) iti / anArambhaH punaH sAmAyikapauSadhAdidharmaH, so'pi tRtIyauSadhatulyatvaM nAtikAmati, ArambhapravRttaputrAdiSvanumatipravRttatvena gRhaputrakalatrAdiparigrahavattvAdibhizca tattvataH sArambhatvAt / tathA cAgamaH-kAmI sagharaMgaNao, thUlapainnA si hoi dttttyaa|che aNabheaNakaraNo, udiTakaDaMpi so bhuMjai (je)||1||pNcvisyaa kAmetti kAmI, saha gRhaNa sagRhaH, aGganA strI saha aGganayA sAGganaH, zUlapainnA desaviraitti vuttaM bhavai, sAhUNaM tu sabaviraI, vRkSAdicchedane pRthvyAdibhedane pravRttaHsAmAyikabhAvAdanyatra "jaM ca uddiDhakaDaM taM kaDasAmAio vibhuMjai" evaM sa sarvavirato na bhavatIti shriinishiithcuunnau| ata eva na tathA zuddhaH, tata eva caikadinasambandhyapi cAritraM zuddhatvAdyathA siddhiM sarvArthasiddhiM vA dattena tathA suciramArAdhito'pi zrAddhAnAM sAmAyikapauSadhAdidharmaH, ityataHzrAddhadhamestRtIyoSadhasyaiva tulya iti bhAvazUnyaH punaH sarvo'pi dharmasturIyoSadhavadgaNaM dopaM vA kimapi na karotIti / taduktam-dhanaM vittaM dattaM jinavacanamabhyastamakhilaM, kriyAkANDa caNDaM racitamavanI suptamasakRt / tapastaptaM tIvra caraNamapi cINa cirataraM, na ceccitte bhAvastuSavapanavatsarvamaphalam // 1 // (sUktamuktAvalI) zrInemivandakazrIkRSNasutapAlakAdayo dRSTAntA jnyeyaaH|| // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe caturthe'ze pnycmstrnggH|| 00000000000000000000000 u.13 Jan Education Intema For Private Personel Use Only Page #293 -------------------------------------------------------------------------- ________________ P upadezara taraMga 6 sU0 vi0 munisundara // atha sssstthstrnggH|| tenaivauSadhadRSTAntena punaH prakArAntareNa dharmasya cturvidhtvmaah||133|| dosa 1 guNo 2 bhaya3NubhayaM 4, jaha kujjA osahaM tahA dhmmo| micchattaM 1 vihijutto 2, vihihINo 3 bhAvasunno 4 a // 1 // AdyantayordharmayobhAvanA prAgvat / vidhiyukto dharmaH punadvitIyauSadhavatkevalaM guNaM kevalazubhaprakRtivandhalakSaNaM karma-1 kSayalakSaNaM vA saMsAravAsAvadhi sthAne 2 manovAJchitAdhikaniSpratyUhanirmalasugvasampatprAptilakSaNaM vA karotIti tatra vidhistAvadyo yatra jinapUjAdAnajJAnAdhyayanasAmAdhikapratikramaNAdiSu proktaH sa tatra tatra jJeyaH, yathA jinapUjAyAH kAla zaucabahumAnAdiH / uktazca-kAle suibhUeNaM, visipapphAie hi vihiNA u / sArathuithuttagaruI, jiNapUA hoi kAyabA lou1 // paJcAzake / dAne vidhiryathA-"AsaMsAi virahio, saddhAromaMcakaMcuijjato / kammakkhayahe cia, dijjA dANaM supattesu // 1 // AraMbhaniattANaM, akuNaMtANaM akAravitANaM / dhammaTThA dAyavaM, gihIhi dhamme kayamaNANaM // 2 // i. mukkhaheudANaM, dAyavaM suttvnniavihiie"| AvazyakaniyuktAvapi-"atihisaMvibhAgo nAma nAyAgayANaM kappaNijjANaM anna pANAiNaM desakAla saddhAsakkArakamajuaM parAe bhattIe AyANuggahabuddhIe saMjayANa dANamiti" / jJAnagrahaNAdau vidhi-16 kAryathA-kAle viNae bahumANe, uvahANe taha ya niNhavaNe / vaMjaNaatthatadubhae, aTThaviho nANamAyAro // 1 // apica FAT saMsAravAsAvadhi sthAne 2 manAvamaNAdiSu proktaH sa tatra tatra zeya, pUA hoi kAyabA OSSSHOCOPIO // 133 // Jain Education Index For Private & Personel Use Only wwwgainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ OOOreparee mamatmeO GOOOOOOOOOOO saMviggo gIattho, majjhattho desakAlabhAvannU / nANassa hoi dAyA, jo suddhaparUvao sAhU // 1 // akkhali amiliAi-17 guNe kAlaggahaNAio vihI sutte / majjaNanisijaakkhA, iccAi kamo tvtthNmi||2|| nidAvigahAparivajiehiM guttehiM paMjaliuDehiM / bhattibahumANapuvaM, uvauttehiM suNeavaM // 3 // ityAdi / sAmAyika vidhiH punarmanovAkAyaduSpraNidhAnavarjanAdirUpaH, pratikramaNe ca-"addhanibuDDe sUre, suttaM karbhuti gIatyA' ityAdyAgamokto vidhiH| evamanyeSyapi dhrmpdessu| yathArha vidhijJeyaH / apica-"dhannANaM vihijogo, vihipakkhArAhagA sayA dhannA / vihibahumANI dhannA, vihipakkhaadU|sagA dhannA // 1 // AsannasiddhiANaM, vihibahumAyo havija kesi pi / vihicAu avihibhattI, abhavajiadUrabhavANaM // 2 // " tatra vidhidAne zrIzAlibhadraprAgbhavasaGgamAdayo dRSTAntA jnyeyaaH| uktaJca-pUrva na mantro na tadA vicAraH, spardhA na kenApi phale na vAJchA / pazcAnna tApo'nuzayo na garyo, harSo'STamaH saGgamake babhUva // 1 // iti / tenaiva pUrvoktasvarUpeNa vidhinA hIno dharmaH punastRtIyauSadhayadubhayaM guNaM ca dovaM ca karotIti / yathA nidhidevasya dAnam, tena hi prAgbhaveza laghubhrAtari matsarabhRtA munibhyo yadattaM tena tasya viMzatikoTisvarNAdhipatyarUpo guNastadbhogarAhityanirvivekatvadharmadurlabhatvAdirUpo doSazca vydhaayiiti| dharmo'pyaho ! vidhyavidhiprayogo-dbhavo kiletthaM guNadoSakRttAm / vibhAvya bhAvArijayazriye jJA ! yatadhvamasmin vidhisAvadhAnAH // 1 // // iti sssstthstrnggH|| HAMIN PHONDOO Jain Education For Private & Personel Use Only Pujainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 134 // Jain Education 90000000 // atha saptamastaraGgaH // punaH prakArAntareNauSadhaSaDbhaGgIdRSTAntena dharmaSaDbhaGgImAha guNa 1 dosa 2 sama 3 nnayarAhia 4 5 NubhayaM 6 osahaM jahA kujjA / taha samma 1 miccha 2 mIsaga 3 dhammo vihihINu 45 bhAvasunno 6 a // 1 // gItiH / yathauSadhaM SoDhA tathA dharmo'pi SoDhA bhavatIti / atha dRSTAntadASTantikayorvyAkhyAM yojanAM ca pratyekamAha - guNatti, yathA kiJcidauSadhaM suvaidyavacasA vidhivadAsevitaM rogiNo guNameva rogopazamAdilakSaNaM karoti, yathA paittikajvarArttasya candanAdikAthaH / taha sammatti, tathA samyaktvamityasyopalakSaNatvAt samyaktvasahito dharmaH sarvo'pi vidhihInasya | pRthagbhaNanAdatra vidhisahitatvaM jJeyam / tatazca suguruvacasA vidhivadArAdhito guNameveha bhave yazaH saubhAgya prAtyAdilakSaNaM OM parabhave punarindratvacakritva tIrtha kRttvAdisampalakSaNaM zivAvadhyuttarottarasukhasamRddhiprAptilakSaNaM vA, azubhakarmakSayazubhapra kRtibandhalakSaNaM vA karotIti / dRSTAntAzcAtra kArttikazreSTyAdayo jJeyA iti prathamayordRSTAntadASTantikayorbhAvanA ? | (2) dosatti--yathA kiJcidauSadhaM doSameva viziSya vyAdhyudbhAvanarUpaM karoti / tathAhi -- paittikajvarArttasya rogiNaH pitto drekeNa pralapato'lpamedhAH kazcidbhiSak tridoSajvara bhrAntyA'STAdazakkAthaM kArayati, sa punarviziSya tadvikAroddIpanena taM // 134 // rogiNaM mahApadaM prApayati, na punarlezato guNaM kurute; ityato yathA paittikajvarasyASTAdazakvAthaH kevaladoSakaraH, tathA miccha upadezara* taraMga 7 H tw.jainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ @@@@ D 00000 @@@@ tti-mithyAtvaM kevalaM doSaM azubhaprakRtibandhalakSaNaM iha pretya ca tathAvidhAvivekAkIrtiduHkhadaurgatyAdyApatprAptyAdisvarUpaM vA vidadhatIti / atrApi dRSTAntAsturamiNipurIzadattanRpAdayaH prAgvajjJeyA iti dvitIyayorbhAvanA 2 / samatti-kizcitpunarauSadhaM doSa guNaM ca prAguktasvarUpaM samaM tulyameva karoti yathA vAtapittajvariNaH padmAkSAdikvAthaH, sa hi pittopazamanAdrogiNo yAvantaM guNaM kurute vAtavikAravardhanAttAvantaM doSamapIti / tathA mIsatti-samyaktvamithyAtvAbhyAM mizro dharmaH, sa prAguktasvarUpaM guNaM doSaM ca samaM karoti yathA zrIdharasya / tatsambandho yathAgajapure zrIdharanAmA vaNigavAtsIt , prakRtyA bhdrkH| so'nyadA muneH pArthe dharmamoSIjinapUjAphalaM ca / tato jinadharma prapannaH arhatpratimA nirmApayAmAsa / tAM bhaktyA trisandhyamarcayati sma / anyadA zrIjinapratimA tAmabhyarcya tadagre dhUpamutkSipannabhigrahaM jagrAha " etAvati dhUpe'nutkSipte itaH sthAnAnna calAmI"ti / devAttatrAhirniragamattathApi taM nizcalaM yAvatsa dazati tAvattatsattvatuSTA zAsanadevatA taM sarpa dUrIcakAra, toSAlakSmIpradaM maNiM tasmai dade c| tato ratnAnubhAvatastasya gRhe lakSmIravardhata tathA tathA tasya jinapUjAdaro'pyadhikaM vavRdhe / anyadA kasyacinmithyAdRzaH pArzve taddharmamazRNot / bhadrakatvAttasya pariNataH so'pi, tadvacasA'kArayadekasya sapratyayasya yakSasya pratimA zrIjinapratimAvattatsamAsanasthAM tAmapUjayacca / bhaktyA kramAt kasyacit kasyacidvacasA caNDikAyA gaNezasya ca mUrtI kArayitvA'rcayati sm|bhaavukdrvyN hi jIvaHprAyaH sadasatsaGgatyA guNadoSau prApyete tumbakavat / taduktam-eke bhejuryatikaragatAstumbakAH pAtralIlAM, gAyantyanye sarasamadhuraM zuddhavaMze vilagnAH / anye kecidathitasuguNA dustaraM tArayante, teSAM @@@@ DOOOOOOO @ Jain Education Inter For Private Personel Use Only Relainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ munisundara upadezara0 taraga 7 @ @@ madhye jvalitahRdayA raktamanye pibanti // 1 // anyadA taskaraistasya gRhasarvasvaM muSitam / tataH kSubdho yAvattaM devIdattaM maNiM gaveSayettAvatsopi na lebhe / kramAccheSApi zrIrgatA, bhojanasyApi sandehaH papAta / duHkhitaH sa zrIdharasteSAM devA-1 nAmagre dinatrayaM kRtopavAsastasthau / tRtIye'hni te devAH prAdurbhUya jaguH-bhoH kimarthamevaM laGghanaparo'smAnasmASIH' ? lakSmI me datte'ti so'vadat / tataH kuladevyUce-"re duSTa ! madagrataH zIghramuttiSTha, ete devAstavAbhISTaM dAsyanti ye bhaktyA svagRhe samAnIya yattvayA pUjyamAnAH santi " / tataste devAH smitvA procuH, gaNezazcaNDikAM proce / bhadre ! bhakte'bhISTapradA bhava / caNDikApyAcacakSe "yakSo'yametasyAbhISTaM svayaM dAsyati, yaH prauDhAsane niviSTo matpUrva puujyte"| yakSo'pyabhASiTa-"etasyAbhISTaM zAsanadevataiva dAtrI, yayA prAgapi lakSmIpradaM ratnaM dattam" / evaM devAnAM parihAsapuraHsarA giraH zrutvA zrIdharo viSaNNo'bhUt / tatastaM zAsanadevyAha sma-"bhoH pazya mitho'marSavadbhiramIbhirakhilaMdaivaistavopekSaiva vyadhIyata / tatazcettvaM sarvAnetAMstyaktvA ekAgramanAH zrIjinaM pUjayasi tadA tava gRhAGgaNe sarvAH samRddhayaH sphuranti / etairdevairapi zrIjinasyaiva pUjayA vAJchitAnyavApyante / tato devAnAmapyadhidevametaM zrIjinamekAgrabhaktyA'rcaya yadi lakSmIsukhAdi| vAJchasi / tato yakSAdIn savinayaM svagRhAdvisRjya zrIdharo nizcalacittaH zrIjinamArAdhyati sma / tatastuSTA zAsanasurI ratnakoTI datte sma / tatastrisandhyaM jinArcanakRtsvAH zriyaH saptakSetryAM saphalayaMstadbhave sukhI kIrtibhAjanaM cAjani, pretya punarAsannasiddhika iti / zrIdharazreSThI khalu pUrva jinabhattyekAgramanA apyantarAle mizraM dharma vyadhatta, sa ca dharmastasya tatrApi bhave guNaM doSaM ca tulyamatanot / tathAhi-tasya yA dhanAdihAnistAdRgdaurgatyaduHkhAdyavAptizca doSaH, zAsanadevI OM000000000000 OMOM999900 // 135 // For Private & Personel Use Only Mainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ jasala caarupaakrutuirutturukrukrukru vacasA punaryA jinadharmekAmyAdiprAptiH sA guNaH, guNadoSayostulyatvaM cAtra vyAvahArikamavagantavyam / tataH punarjinakAdhamaikAgryaprAptito vAJchitasukhalakSmIlAbharUpo guNaH prAguktadoSeNa tulya iti / evaM mizradharmasya tatkAriNAM parabhave'pi tulyaguNadoSakRttvaM yathArha bhAvanIyam / dRSTAntA api nandamaNikArAdayo yathArha darzanIyA iti tRtIyauSadhadRSTAntadA ntikabhAvanA 3 / | kiJcitpunarauSadhaM annayarAhiaMti-guNadoSayoranyatarama(da)dhika rcyti| praakRttvaadvibhktilopH| tatra kiJcidauSadhaM guNamadhikaM racayati doSaM punaH svalpaM yathA kaphapittajyariNaH kSudrAdikvAthaH / sa hi kizcitpittaM proddIpayati paraM pittasya supratIkAratvAt svalpo doSaH, zleSmANaM tu zamayati sa khalu bahuguNaH zleSmaNo duSpratIkAratvAditi / tathA vihihI-10 Nutti-vidhinA hInastyakto dharmaH pArizeSyAjinapraNIto'nyataraM guNaM doSa vA prAkpratipAditasvarUpamadhikaM prathayatIti / tatra vidhihInetyukte'pyavidhikaluSito dharma iti pratipattavyam / tatrAvidhirnAma maatsryshaithilyprmaadaadikH| avocameva-zaithilyamAtsaryakadAgrahakrudho'nutApadambhAvidhigauravANi ca / pramAdamAnau kuguruH kusaGgatiH, zlAghArthitA vA sukRte malA ime||1||(adhyaa0 kalpa) atrAvidhisvarUpavAcye vRtte yatpunaravidhItipadagrahaNaM tanyUnAdhikadharmAnuSThAnakaraNaviSayatayA vyAkhyeyamiti / sa cAvidhiH sAmAnyena dvidhA, atIvrakAyAnavadhAnAdimAtrotthaH kAyavAGmanaso'tIvaduSpraNidhAnAdijanitazca / tamAyenAvidhinA mizrito jinadharmaH subahuguNaM karoti svalpaM punardoSa, zrIjinapratimAyA bhUpatitapuSpAdhiropAdyavidhipUjAkRto mahebhyasyeva karakaNDunRpAdInAmiva ca / teSAM hi sakRnmAtaGgakulajanmaprAptyAdirUpo doSaH svalpo'bhUt, Jain Education For Private & Personel Use Only jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ manisandarakAbAlya eva mahAnRpakulaprAptisAmrAjyasukhasampallabdhiyathAvasaracAritrakevalajJAnAdyavAptilakSaNo guNaH punarbahustasmAddharmA-10 upadezara0 sU0 vi0diti turyoSadhadRSTAntadAAntikabhAvanA 4 / / | taraMga 7 | aparaM punarauSadhaM svalpaM guNaM bahuM ca doSaM tanotIti / yathA kaphapittajvariNaH sitAgaDUcyauSadhaM, taddhi tasya pittopsh||136|| manarUpaM guNaM svalpaM kalpayati doSaM tu bahuM zleSmavardhanAt , zleSmA khalu duSpratIkAra iti / tathA dvitIyabhaGgagatenAvidhinA mizrito dharmaH svalpaM guNaM bahuM ca doSaM karotIti / yathA sanidAnaM tapaH sambhUtasya, tasya hi tasmAttapasazcakritvAvAptirUpo guNaH svalpaH saptamapRthvyAdidurgatiprAptirUpo bahurdoSa iti / anyAnyapi nidarzanAni yathArhamatrAvatArya vAcyAnIti kRtA paJcamadRSTAntadAAntikaghaTaneti 5 / / | aNubhayaMti-kiJcidauSadhaM na guNaM na ca doSaM tanoti yathA'bhinave jvare kevlgdduuciikkaathH| sa hi tadA rogiNo na gaNaM nApi doSa eSyati kevalamahamISadhaM karomItyAmayAvino'bhimAnabhAvaM nirmAtIti, tathA bhAvazUnyo dharmo na gaNaM na ca doSaM karotIti prAgvad bhAvanA jJeyeti SaSThauSadhadRSTAntadAAntikayojaneti 6 / iti SaDvidhauSadhanidarzanato dharmasya phlvishessjnyaaH| matvA yatadhvamasmin zuddhe bhavaripujayazriye satatam / // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe caturthe'ze sptmstrnggH|| // // 136 // 90000000000000000000 prurururururururururu Jain Education internath For Private Personal Use Only Prjainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ Coooooooooooooooooooo ||athaassttmstrnggH|| punarauSadhadRSTAntena vidhimAzritya caturbhaGgImAhaguNa 1 dosAhia 2 dosaM guNaM ca jaha osahaM cauha kujA / appa 1 bahu 2 saba vihihINu 3 jutta 4 dhammo vi taha cauhA // 1 // yathA cauhatti-caturdA auSadhaM kramAd guNadosAhiatti-prAkRtatvAdvibhaktilopaH, guNaM 1 doSaM 2 cAdhikaM karoti arthAttaditaraM svalpaM ca doSaM kevalaM 3 kevalaM guNaM ceti 4 / tathAhi-kiJcidauSadhaM guNamadhikaM karoti doSaM punaH svalpaM yathA kaphapittajvariNaH kSudrAdikkAthaH, sa hi kiJcitpittaM prakopayati paraM pittasya supratIkAratvAt sa svalpo doSa; zleSmANaM tu zamayati, sa khalu bahuguNaH zleSmaNo duSpratIkAratvAditi 1 / kiJcitpunarauSadhaM doSamadhikaM puSyati guNaM punaH svalpaM yathA kaphapittajvariNa eva sitAguDUcyauSadhaM, taddhi tasya pittopazamaM nirmAti paraM zleSmANaM puSNAtitarAM, sa doSo bahuH zleSmaNo duSpratIkAratvAt ; pittopazamarUpo guNastu svalpaH tasya supratIkAratvAditi 2 / kiJciccauSadhaM kevalaM doSa poSayati yathA paittikajvarAtasya tadudrekeNa pralapatastridoSajvarabhrAntyA vaidyena nivedyamAno'STAdazakvAthaH, sa khalu taM vikAraM viziSya prakopayati na punarmanAgapi guNaM darzayatIti 3 / aparaM punarauSadhaM rogiNaH sadyo guNameva praguNayati yathA paitti 000000000000000000000 Jain Education in For Private Personal use only linelibrary.org Page #301 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 137 // Jain Education In 10000 kajvarArttasyaiva candanAdikvAthaH, sa hi tasya taM vikAraM zamayati na tu kimapi doSaM puSyatIti 4 / auSadhAntarANi vA yathArhamatra caturbhazayAM nidarzanIyAni 4 / 'appa 1 bahu 2 saba 3 vihihINu 3 juttadhammo vi taha cauhA' ityuttarArdha vyAkhyAti - alpena 1 bahunA 2 sarveNa ca 3 vidhinA hIno dharma iti trayo bhedAH / vidhinA pArizeSyAtparipUrNena yuktazceti caturddhA dharmastathA pUrvoktauSadhaprakAreNa OM guNadoSakaro bhavatItyuktisambandhaH / tatra prathamauSadhavadalpena vidhinA hIno dharmo'lpadoSaM bahuM ca guNaM zreyaH phalapradAnalakSaNaM karoti / yathA''rAmAdInAM kvacitsanniveze kSatriyaputrAstrayo rAma - vAmana - saGgrAmAH zaizave krIDanto grAmAdvahiH pratimAsthaM munimekaM galallocanaM dadRzuH / jAtAnukampAste tallocanAtkaNTakamakarSan / tatraikazcatuSpada ivAbhUt, tatpRSThe'dhiruhya dvitIyena OM tRtIyadattahastAvalambena tadvaiyAvRttyaM vyadhAyi / tatra kaNTakaM karSato vAmanasya munimukhadurgandhAjjugupsayA saGkucitatvaM (c) manAgabhUt / tato nivRttAste mitho jaguH - aho ! nu etasya puNyasyAsmAkaM kiM phalaM bhAvi ? / tatraiko hasitvoce-mama ka Q tAvatsampratyeva catuSpadatvaM jajJe / dvitIyastu taM nivaaryocivaan - mamaitasya puNyasya phalaM niSkaNTakaM rAjyaM bhAvi / tRtIyaH kaNTakakarSakaH punaravAdIt-bandho ! evaMvidhapuNyaphalasya pramANaM na kriyata ityAdi / tataste zrAddhadharmaM kiJcidArAdhyAyuHpUttauM svaHsukhaM bhuktvA rAmaH karI babhUva, saGgrAmastapananAmA nRpaH, vAmanaH puNyADhyanAmA nRpo'bhUd yasya nRNaM vajrI babhUva / vajrabalena cAkhaNDapRthvI sAmrAjyamananyasadRzaM bhuktvA prAsAdaniSpattyabhigraha bhRttatsattvatuSTa devatAnirmitaprAsAde jinapratimAdarzanAdutpannakevalaH siddhisAmrAjyaM ca yaH prApeti / paraM prAgbhave jugupsAkaraNAtprAkkiyantyapi varSANya 0000 upadezara0 taraMga 8 // 137 // jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ aCOOOOOOOOOOOOOOOGGE saGkocanaM prApa sa iti / dharmajugupsAdharmaphalasandehatatpramANakaraNAdayo hi avidhayaH svalpakaSAyatvena vihitatvAcca te svalpAH / avidhiyuktavidhihInayozcaikArthatvaM jJeyam / tatastai rAmAdyairyatsvalpena vidhinA hIno dharma RSinetrakaNTakakarSaNarUpaH kRtastena dharmeNa teSAM kramAt pazutvarAjyamitatvAGgasaGkocarUpo doSaH svalpo vyadhAyi, guNastu bahuryataH kariNo'pyavadhijJAnazrIsamyaktvamUladvAdazavatazrAddhadharmAdyanuttarazubhaphalAptiH, dvitIyasyApi rAjyAnantaraM cAritreNa kevalajJAnAdyavAptiH, tRtIyasya tu jinapratimAdarzanAdgArhasthye'pi kevalajJAnAdyavAptiriti bhAvitaH prathamauSadhadRSTAntaH / tathA dvitIyauSadhavadvahunA vidhinA hIno dharmaH svalpaM guNaM bahuM ca doSaM prathayati / yathA sanidAno dharmaH kezavAnAM navAnAmapi trikhaNDasAmrAjyaprAptirUpaM svalpaguNaM karoti, tadanantaramavazyanarakaduHkhAvAptilakSaNaM doSaM punarbahumevaM brahma dattacakryAdayo'pi dRSTAntA yathArhamatra svayaM vAcyAH / nidAnAdyavidhezca bahutvaM bahutaralobhAdikaSAyajanyatvAjjJeyam 2 // lA tathA sarveNa vidhinA hIno dharmastRtIyauSadhavatkevalaM doSaM karoti, yathA susaDhasya tapaH yathA vA marIcedharmo jAtima dena "kavilA itthaMpi ihayaMpI"ti durvAkyena ca dUSitaH / tathA cAgamaH-dubbhAsieNa ikkeNa, marII dukkhasAyaraM patto / bhamio koDAkoDiM, sAgarasirinAmadhijANaM // 1 // tammUlaM saMsAro, nIAgoaMca kAsi tiviNmi"| iti, tasyAnantarabhave prAptAyAH svargaterapi mithyAtvamalinatvena doSarUpatvameva jJeyam / yadvA zrIprasannacandrarAjarSerdurmukhavacanAdraudradhyAnaparasya yathA kAyotsargaH zrIvIrajinena saptamanarakapRthvIgamanaheturupadiSTaH / vitathAcaraNaM hyavidhistena kAyotsargAdiSu raudradhyAnAderavidhitvaM sphuTameveti / kiJca, eko'pi kazcidavidhistIna kaSAyapariNAmaprayuktaH zeSAn sarvAnapi vidhIna Jan Education onal For Private Personal Use Only Mw.jainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ munisundara viphalokasate iti tenaikenApi kaluSito dharmaH sarvavidhirahito'vagantavya iti / atra ca yathArhamapare'pi dRSTAntA nyasa- |upadezara0 sU0 vi0nIyA iti tRtIyauSadhadRSTAntabhAvanA 3 / .. taraMga 8 / tathA turIyauSadhavatsarveNa vidhinA pUrNo dharmaH kevalaM guNaM vAJchitasakalazreyaprAptyAdilakSaNaM praNayati yathA vidhinA-10 // 138 // rAddhaM ekadinacAritramapi zrIpuNDarIkarSeH sarvArthasiddhisukhasAmrAjyapradamabhUt / zreNikanRpasya devapUjA, saGgamasya dAnaM, zrIkumArapAlanRpAdInAMzrAddhadharmaH, nAgaketoH zrIparyuSaNAtapazceti anyAnyapi nidarzanAni yathArha vaacyaani| kiJca-eko'pi kazcidvidhistIvrazubhapariNAmaprayuktaH sarvAnapi vidhIn samarthayatIti tenaikenApi vidhinA dharmasya sarvavidhiparipUrNatvaM jJeyaM, yathA devapAlaprabhRtInAM jinapUjAdharmaH / sa hi teSAM gopAlatvAdinA jinapUjAvidherazrutapUrvitvenAsaMyogAcca dhautavastrAdividhivikalo'pi "devamanarcayitvA na bhokSye' iti dAyaMkalitahRdayabhAvazuddhirUpavidhinA prabalIkRtaH sadyo'nargalarAjyAdisukhasamRddhiprApaNena tadanUttarottarasukhasampatsamarpaNena ca sampUrNavidhinArAddha iva pamphulIti smeti / vidhervizeSAditi naikadhArhaddhamrme'pi nizcitya phale vizeSam / UrIkurudhvaM vidhizuddhamenaM, vuvUrSavo mohajayazriyaM cet // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare prAcyataTe caturthe'ze'STamastaraGgaH // 100000000000000000000000 CUCTrurururururururururuON // 128 // Jain Education For Private Personel Use Only Linelibrary.org Page #304 -------------------------------------------------------------------------- ________________ // atha nvmstrnggH|| punarauSadhadRSTAntenaiva prakArAntareNa dharmacaturbhaGgImAha dosa 1 guNa 2 mappahiaM 3, guNaM 4 ca kevala jahosahaM kunnh| taha micchajanna 1 dANAi 2 avihi 3 vihi 4 juttajiNadhammo // 1 // vyAkhyA-auSadhaM caturddhA, tatraika kevalaM doSaM karoti yathA paittikajvarAtasya pralapatastridoSajvarabhrAntyA bhiSajA praya-| to'STAdazavAthaH 1 / aparaM guNamalpaM karoti pArizeSyAddoSaM bahuM ca, yathA kaphapittajvariNaH sitAgacyauSadham / tddhi| tasya pittopazamarUpaM guNaM svalpaM karoti, doSaM punarbahuM zleSmavardhanAt, zleSmA ca duSpratIkAra iti 2 / anyatpunarauSadhaM / guNamadhikaM sAdhayati arthAddoSa punaH svalpaM yathA kaphapittajvariNa eva kSudrAdikvAthaH / sa hi kiJcitpittamupacinoti paraM kA svalpo doSaH, pittasya supratIkAratvAt, zleSmANaM tu zoSayati, sa punarbahuguNaH, zleSmaNo duSpratIkAratvAditi / kiJca-12 nauSadhaM panaH kevalaM guNaM praguNayati yathA paittikajvarasya candanAdikvAthaH 4 / evaM dRSTAntaM spaSTayitvA dASTAntikamAcaSTe taha micchatti-tathA tena prakAreNa, micchatti mithyAtvasambandhIni yajJAzca dAnAni ca tadrUpI dharmoM avidhinA vidhinA ca yo jinadharmazceti caturvidho dharmo jnyeyH| tatra yajJarUpo dharmaH kevalaM doSaM puSyati paJcendriyavadhAdirUpatvAta / uktaJcadevopahAravyAjena, yajJavyAjena ye'thavA / ghnanti jantUn gatadhRNA, ghorAM te yAnti durgatim // 1 // mithyAtvidAnadharmaH punaH 0000000000 u.24 in Education For Private Personal Use Only E Mw.jainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ // atha dvitIyastaraGgaH // atha dharmasya durlabhatvaM pratipAdya narabhave tadviSayodyamAya tadanudyame bahuhAni pratipAdayan upadezagAthAmAharayaNAyaraMmi pattA, rayaNaggahaNe pmttapmttaa| jaha bahu alAbhalAbhe, lahaMti iya narabhave dhamme // 1 // etadeva vistAryate devA taNa 1 phala 2 caMdaNa 3 rayaNAyaragayapamattaapamattA / aNu 1 bahu 2 vahutara 3 bahutama 4 vihA gaigaya 4 jiA dhamme // 1 // asya vyAkhyA-daivAt devatAniyogAt , Ayaretizabdasya pratyekaM yojanAt tRNAkara 1 phalAkara 2 candanAkara 3 ratnAkara 4 gatA yatheti narA iti cAdhyAhArAt yathA narAH pramattA apramattAzca svasthAnaprAptA AkarakrameNANu 1 bahu 2 bahutara 3 bahutama 4 sukha lAbhA bhavanti, ityamunA prakAreNa gaigaya jiatti-nArakA 1 mara 2 tiryag 3 nara 4 gaticatuSTayagatA jIvA dharme pramattA apramattAzca bhavAntare prAptA uktagatikrameNAlpa 1 bahu 2 bahutara 3 bahutama 4 vibhAgA bhavanti / vibhAgaH sukhaphalagato vizeSaH, sa cAkaracatuSke kramAdakaikasminnAkare pramattApramattayo yaH / gaya ityatra vibhazaktilopaH praakRttvaaditykssraarthyojnaa| athAsyA gAthAyA vistarato bhAvanA-kasmiMzcitpure nAmnA sarvAkarapattane ke'pi yakSA devAzcatvArastRNAdyAkarAdhi an Education For Private Personel Use Only ISr.jainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 2 munisundara kapAzcatasRSu pratoliSu pApapriya 1 puNyapriya 2 ajJAnapriya 3 jJAnapriya 4 nAmAno nijanijabhavaneSu vasanti / te ca sapra- sU0 vi0 tyayA ArAdhanAprakArAnusAreNa svAn zubhAzubhAnAkarAn dadate / tatra cApTau puruSAH karmajIvino vasanti / tatra ca 1 dvAbhyAmekaH pApApriyanAmAdyo yakSaH pazuvadhAdibhirArAdhitastuSTo mArgitazca yathA-bho deva ! kvApyAkare muzca punarAnaya // 142 // ca / so'pi svAyatte kaThinAtizItoSNatIkSNazilAjAlasthapuTe marmAvikkakazatarakarkarottaradussaJcare cchAyAtarujalaphalAdivirahite niSpatrAdisarvAGgINatIkSNakaNTakavikaTanirantarazAkhoTakatatiduggame tRNAkare durge girau tau mumoca / tatra | caikaH pramatto viSame girau tRNAnyAdade, paraM bahuprayAsabhIrutvAdU bhArakAdimAnAni svalpAnyeva / aparazca saptASTAMstAn | saptASTadinanirvAhakarAniti mUlyato'pyaNureva lAbhaH, pramattApramattayomitho'pyalpa eva vizeSaH 1 // ___ athAparAbhyAM puruSAbhyAM dvAbhyAM puNyapriyanAmA dvitIyo yakSo nAnAkusumAdipavitrapUjAtapojapAdibhirArAdhitaH, KI tuSTazca mArgitaH prAgvadAkaramocanam / tena ca svAyatte ramaNIyatame svarNasphaTikAdimaye AyakadalIrAjAdanajambUjambI radADimatAlatamAlAdisadApuSpaphalAbhirAmaramyataravarazreNisubhage nAnAsarovApyAdikrIDAsthAnamanohare phalAkare girivare sasAmagrIke vyamucyetAm / tatra caikaH pramatto nAnAkrIDAsthAnavilokanakhelanapuSpaphalAdyAghrANasvAdanazItalatarucchAyAsvA pAdipramAdagamitabahusamayaH svalpAnyeva phalAnyamImilat / aparastvapramattaH krIDAvayamye'pi bahulAbhaM pazyan zakaTavA rAsadA hyAni phalAnyamelayat / prApatuzca tI dvitIye'hani svapuraM yakSaniyogAt, phalavikrayeNa cAdyo drammazatAdi lebhe, parastu jAparaHsahasrAn sAraphalAdhikye tavisahasrAdyapi, evaM pramattApramattayomitho bahuvizeSaH 2 / 00000000000000000000000 06morapise aamaamram% 3 // 142 // Jain Education IMow.jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ 0000000000000000000000) aparAbhyAM dvAbhyAmajJAnapriyanAmA tRtIyo yakSo'jJAnAdevArkapuSpazamImaJjaryAdipUjAdinArAddhastuSTastathaiva mArgitazca / / tena bahvasadvRkSAkule'lpacandanadume sthapuTe bahuduHkhe candanAkare girau mumucAte / tatrApyekaH pramatto viSamagiribhramaNabhagnaH zirovAhyAni svalpAnyeva durlabhAni candanakASThAni lebhe| anyastvapramattatayA giribhramaNAdikaSTairabhagnaH sarvazaktyodyacchan bahUni sArANi gozIrSacandanAdIni zakaTavAhyAni candanadArUNi prApat / tathaiva pure prAptau candanavikraye caikastricaturAdIni drammazatAni lebhe / dvitIyastu parolakSAnapi drammAn / AdyaH svalpanIvyA vyavaharan svalpamevArjayati smAnyastu bAnIvyA savalavyavahAraiH koTImapyupArjayati sma / evaM pramattApramattayorddhanalAbhe sukhabhogAdInAzritya mithobahutaro vizeSaH 3 / ___ atha cAvaziSTAbhyAM dvAbhyAM jJAnapriyanAmA yakSo madhyamapuSpapUjAdibhirArAddhastathaiva tuSTo mArgitazca / tena madhyamasamamAlAsaGkale'natiramye krIDAsthAnAdisubhage dharitrInigUDhairbahubahutarAdiprayAsalabhyarbahuvidhairjaghanyato drammAdimUlyairukarSataH sarvakAmitapradacintAmaNyAdirUpai ralairaJcite ratnAkaragirAvamukSAtAm / tatrApyekaH pramattaH prayAsabhIruH krIDAdyAsaktastapojapAdikaratnagrahaNavidhimakurvan svalpAnyevAsArANi ca ratnAni lebhe, pramAdena kAnyapi vA nAgrahIt, kAnicisArANyapi vA labdhAni pramAdAdahArayat / aparastvapramattaH krIDAdyanAsakto yathAvidhi tapojapAdi kurvan vidhinAgRhUna bahani sArANi cintAmaNisImAnyapi rtnaanylbdh| tathaiva pure prAptau, tatraiko'sAraratnAptAlpadravyaralpasukhabhAgabhUta, punardravyArjanArtha klezAnapi sahate ca, athavA pramAdAdagRhItaratno yadvA pramAdAd hAritaratnaH sutarAM duHkhIbabhUva, svapramAdaM | ww.jainelibrary.org en d an Page #308 -------------------------------------------------------------------------- ________________ munisundara ciraM zuzoca veti / aparastu cintAmaNiprabhAvAtsarvottamairbhogasukhairvilalAsa / sarvottamaireva dAnajinaprAsAdAdisaptakSetrI upadezara0 sU0 vi0 dhanavApAdikRtyaiH puNyAnyarjayati sma, mahAyazaHkIrti cAlabhata / sarveSAmapyAzApUraNAt sarvairapi sevyo'bhUt / punavyA- taraMga 2 // 143 // rjanaklezAsahanAnizcintanityasukhAnandamayazceti ratnAkare pramattApramattayomitho vahutamo vizeSaH 4 / atra caturvapi yugaleSu pramattApramattayoddhayoreva grahaNe'pi tAratamyakRtavizeSaiH pramattA apramattAzca bahuvidhA jJeyAH, lAbhA api ca / iti kRtA| dRssttaantbhaavnaa| ___atha dArzantikayojanA-sarvAkarapattanatulyo narabhavaH, yakSacatuSkatulyA nAraka 1 sura 2 tiryaG3 narA 4 yu-16| bandhakarmapariNAmAH, tRNAdicaturAkarasamA nAraka 1 sura 2 tirya 3 nara 4 gatayazcatasraH, aSTapuruSatulyA aSTavidhA jIvAH, puruSANAM bahusaGkhyabhedatve'pi jAtimAtrAzrayaNAdaSTavidhakalpanAt / tatra dvAbhyAM gurUpadezAdyanapekSayA paJcavidhamithyAtvaviSayapramAdAdipAratacyA dharmArthamaihikasukhArthaM ca yajJapitRkarmAdikRSikharakarmAdimahArambhahiMsAdikarakarmANi * kurvadbhyAM pApapriyayakSArAdhanatulyanarakAyurvandhAdikarmaNA narakastRNAkaragirivarNitakhalazilopalAdijavedanAdyupamitazAstra varNitAnantaduHkhAtmakaH prApyate / tatra trividhAbhirdazavidhAbhizca vedanAbhirAkrAntaryajIvaidharmanAmApi na jJAyate tairnAtrAdhikArastai?raduAnAdibhiH pApasyaivArjanAdatra ca puNyArjane eva dRSTAntakaraNAt , tena yairnArakairvedanAtairapi kizciddharmopyamaMte ta evAtrAdhikriyante / tatastatprakAra ucyate / dvAbhyAM jAtismRtyAdinA mitrAdipratibodhAdinA vA jainadharmo // 143 / / jJAtaH zazirAjAdivat / tatrApi samyaktvamAtrAdhikadharmapratipattyAdi na syAt / tatra pramatto vedanAdyAkrAntatayA svalpa Jain Education ins tal For Private Personal Use Only jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ Jain Education 1000 6) meva devagurvAdidhyAnaM kurute, apramattazca kSAyikasamyagdRSTyAdiH kiJcidadhikaM tadupArjitaM phalamapi manuSyabhave kiJcidevAdhikaM labhate ityaNureva sukhalAbho mithaH pramattApramattayorvizeSazca / ato narakabhave dharmadurlabhatAM vibhAvya narabhave eva dharmaH sarvodyamena sAdhyata ityupadezatattvam 1 | tathA mAMsa puNyapriyayakSeNeva "devAuyaM nibaMdha, sarAgatava saMjamo / aNuvayadhaze daMto, satto bAlatabaMmiya // 2 // ityAdiprakArairbaddhasurAyuHkarmaNA varNitaphalAkaragiritulyAyAM suragatau kSitau / tatrApi ye mithyAdRzaH saGgamAditulyA abhavyA dvaipAyanAdayo dUrabhavyA vA kuladevatA buddhidevAcAradhImahendrAdiniyogAdibhiH svavimAnajinapUjAjinajanma mahotsavAdizubhakarmANi kurvANA apyapariNatasamyagdarzanAdidharmANastairnAtrAdhikAraH, ye tu pUrvabhavAbhyAsAjjinAdyupadezAdinA vA pariNatasamyaktvA dijinadharmANasteSvapi nityaviSayapramAdAdyAsaktAH svalpameva svalpabhAvAdinA vA jinapUjAdidharmaM kurvate te narabhave svalpabhogAdiphalakarmArjayantIti, phalapoTTilArjakavat / ye ca dRDhabhAvA viSayapramAdAdyAsaktA api sarvodyame nodyacchanti te phalazakaTArjakavadadhikamadhikaM narabhave bhogasukhAdyarjayanti / iti pramattApramattayorvahu vizeSo na tu bahutaro devagatyAdyanarjanAt / nanu svalpayApi jinAdipUjayA manuSyA devAdibhogAI bahupuNyamarjayanti, sthavirAdidRSTAntaistathA zravaNAt, devAstu mahatyApi cirakRtayApi kiM na ? yena phalAkara mAtra dRSTAntastadbhavasya na tu ratnAkaradRSTAntaH ! ucyate| devA nityabahuvidhaviSayaprasaktabahurUpAH kenacidrUpeNa jinapUjAdi kurvANA api bahusthAnagatacittA ityekajIvAzritavi payasevAdikarmamizritatvAt tatkRtajinapUjAdipuNyakarmaNo na manuSyakRtajinapUjAdikarmavadbahuphalatvam / tathA ca zrUyate - 993950966500e Page #310 -------------------------------------------------------------------------- ________________ // 144 // indrasyASTau agramahiSya indrANyaH / ekaikA cAgramahiSI bahUnyapi rUpANi kurute / yaduktaM zrIdevendranarakendraprakIrNakasUtravRttau -- sakkarasa devaraNNo devIo aThTha huMti nAyabA / ikkikkAvi ya itto, viuvae solasasahasse // 1 // zakro'pi pravIcArAbhiprAyo yadA syAttadA tAvanti rUpANi tadbhogayogyaM lakSayojanaM vimAnaM ca vikurbati, sarvadevIsambandhyuttara - OM vaikreyAgraM cedam / "egaM ca sayasahassaM, aThThAvIsaM ca bhave sahassAI / sakkassa devaraNNo devINaM huMti oheNaM // 1 // " evami ndrasyApi pravIcArecchAyAmuttaravai kriya sarvAgraM jJeyam / etAvadbhizca rUpairnityaM viSayAsakta evendraH kaizcidrUpairjina pUjAdInyapi kurute'to devabhaveSvapi svalpasyaiva puNyArjanasya sambhavAnnarabhavaM prApya sarvazaktyA yatitavyamityupadezarahasyam 2 | munisundara sU0 vi0 Jain Education Int 500036 tathA dvau ca pumAMsau ajJAnapriyayakSeNeva "tiriyAu gUDhahiyao, saho sasallo" ityAdiprakArairvaddhatiryagAyuH karmaNA prAgvarNitacandanA karatulyAyAM tiryaggatau kSiptau / tatra ca ye dharmAnabhijJA hiMsAdikrUrakarmaratAH siMhasarpAdayastairnAtrAdhikAraH, ye tu jAtismRtyA tIrthakarAdidezanayA vA pratibuddhA dharme yatante teSvapi kecitpramattA apramattAzca tatra ca pramattAH svalpaM samyadatvapratipattidezaviratyAdi kurvANA yugmialparddhisurAdibhogAnarjayanti / apramattAzca zuddhasamyaktva dezaviratyAdi pAlayanto marubhUtijIvagajAdivadutkRSTataH sahasrArakalpa maharddhikasurAdibhogAnApnuvanti / tenAtra suragatimAzritya pramattApramattayorvahutaro vizeSo na tu bahuta mastIrthakara catrayAdipada sahasrArAdhikadeva sukhAdyanarjanAt, upadezarahasyaM ca prAgvat 3 / tathA dvau ca jJAnapriyayakSeNa "payaIi taNukasAo, sIlasaMjamaviNo / majjhimaguNehiM maNuassa, AuaM baMdhaI jIvo // 4 // " ityAdividhivaddhamanuSyAyuH karmaNA prAguktaralAkarasamAyAM nRgatau prApyete / tatra ca ye dharmAnabhijJAstairnAdhikAraH, 999900 196650000000 upadezara0 taraMga 2 // 144 // ainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ COCOCONGOOaaknnnm dharmAbhijJA api dvidhA, pramattA apramattAzca / tato ye gurUpadezAdinA pratibuddhA api pramAdaparavazatayA samyaktvadezaviratyAdisarvaviratiM vA na pratipannAste pramAdenAgRhItaratnA iva, ye ca taM dharma pratipannA api "majja 1 visaya 2 kasAyA 3, nihA4vigahA ya5paMcamI bhaNiyA" iti paJca(bhiH)pramAdaiH "Alassa 1 moha 2 'vannA 3, thaMbhA 4 kohA 5pamAya 6 kiviNattA 7 / bhaya 8 sogA 9 annANA 10 vakkheva 11 kuUhalA 12 ramaNA 13" iti / kASTikA nidAnabaddhatayA vA tApasatheSThibrahmadattacakrivAsudevaprativAsudevakUlavAlakazramaNakaNDarIkakoNikAdivanmahArambhaparigrahAdibhAjaH samyagdharmakriyAsu nodyatante / te pramAdena hAritaratnA iva ca saptamanarakapRthvImapi yAvad duHkhAni labhante / svIkRtAptAraratlA ivAlpabhAvakRtadharmANazca vyantarakilbiSikAdiSvapyutpadyante, tatrAlpasukhabhogAdi cApnuvanti / apramattAzca niraticArasAra-1 jJAnAdiratnatrayArAdhakAstAratamyena vaimAnikauveyakAnuttarasureSu samutpadyante, Asanna siddhikAzca / kecittu zivamapi labhante, | prAptacintAmaNiratnA iva sarvaklezAtItA eva bhavantItyato narabhave pramattApramattayobahutamo vizeSaH, yato manuSyabhave sarvadharmakarmANi mahAyaratnacintAmaNiratnamAyANi / yaduktam-'sagalavajhANaM chaTheM mukhaM sAmAiyA' ityAdi / iyaM gAthA puro|| vyAkhyAsyata iti / evaM tisRSvapi gativadhikRtya dharmaduSprApatAM narabhavaM samavApya vijJAH ! // dharme yatadhvamanizaM vizade yato drAga, dvaidhAM jayazriyamavApya zivaM bhavadhve // 1 // // iti tapAzrImanisundarasUriviracite zrIupadeza0 madhyA0 prathame'ze gaticatuSTayadharmasvarUpavicAranAmA dvitIyastaraGgaH // 0000000000 Jain Education For Private Personel Use Only IM.jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ munisundara atha prAgvyAkhyAyAM vistaraM dRSTvA sajhepoktAvapi vistaroktisamarthAnAM saGgreparucInAmanugrahAya saGkepeNAkaracatuSTayavyA-8 upadezara0 sU0 vi0khyAnArtha saiva gAthA vyAkhyAyate taraMga 2 rayaNAyaraMmi pattA, rayaNaggahaNe pamattaapamattA / jaha bahu alAbhalAbhe, lahanti iya narabhave dhamme // 1 // ___ atra rayaNAyaramIti ratnAkaropalakSaNasUcitAkaratrayadRSTAntAdiyojanaivam -yathA dvau narau pramattau kathaJcittoSitena nRpeNa sAvadhikadinamAsAdi yAvat datte tRNAkare viSamagirau prAptau / melitabhAraka 1 zakaTa 2 mAnatRNau svapure prAptau drammata-1 daSTakaM ca lebhAte ityaNureva lAbho mithazca vizeSa, evaM narakagatau kathazcit prAptabodhayaH pramattA apramattAzca vedanAvihvalatayA'vizuddha 1 kiJcidvizuddha 2 samyaktvamAtrArjitapuNyA bhavAntaraprAptA aNumeva vizeSa sukhAdilakSaNamAkarApekSayA mitha-16 zca labhante 1 / tathA phalAkarasadRze devabhave'pi pramattApramattanaravatsamyagdRzo'pyudyatA anudyatAzca viSayakrIDAdimizrasvalpa-1 bahujinapUjAdimAtrapuNyArjanAnnarabhave vahuM vizeSa prApnuvanti, bahusukhabhogarUpaM prAgvat 2 / tathaiva candanAkaratulye tiryagbhave kathaJcijAtismRtyAdinA prAptabodhayastiryaJcaH samyagdezaviratyAdi prApya nirudyamAH sodyamAzca narabhavAlpardhikasurabhavAdiprAptyA yAvatsahasrArAhASTamadevalokasukhaprAptyA bahutaraM vizeSamAsAdayanti 3 / ityupalakSaNasUcitAkaratrayabhAvanA / yathAza ca ratnAkaraprAptA ratnagrahaNe pramattApramattAzca svapurAgatA bahumalAbhamapramattalAbhApekSayA hAnirUpaM namo'dhanAdivaddezavAcakatvAt svalpaM lAbha vA bahuM ca lAbhaM prApnuvantIti / tathA narabhave prAptAjJAtadharmANo'pi jinadharme pramattA bahumalAbha nara-16ll kAdyarjanAtsukhahAniduHkhasamuccayarUpamapramattAzca bahuM lAbhaM svarlokazivasukhaprAptirUpaM labhante Oil // 145 // // iti trnggH|| 000000000000000000000EUR COOOO Jain Education For Private Personal use only Page #313 -------------------------------------------------------------------------- ________________ 300000000000000000000000 // atha tRtiiystrnggH|| atha narabhavasya sukRtaratnairmahAya'tamai ratnAkaratvameva dayatepA sagalavajhANaM chaThe, mukkhaM sAmAiyAidevAuM / rajAiM dei pUA, dANAi ppaMti maNuatte // 1 // | vyAkhyA-"AhivAhivimukkassa, nIsAsUsAsa eggo| pANu satta ime thovo, so visattaguNo lavo ||1||lvstthttriie, hoi muhutto imaMmi UsAsA / " ityuktasvarUpAn sapta lavAna yAvaddhyAnaM SaSThaM ca tapaH mokSaM dadAti / yadyanuttarasurANAM lAprAgbhave saptalavapramANaM dhyAnaM SaSThaM tapo vA samadhikamabhaviSyat tadA te muktAvevAyAsyan , paraM tAvadAyuHsamAptyA tAvaDyAnaM nyUnamabhUt SaSThaM tapazca, tena te sarvArthasiddhigA vijayAdiSUtkRSTasthitikAyu jo vA ekAvatAriNo'pi garbhavAsaduHkhaM sakRdanubhavanti / taduktam-satta lavA jai AuM, pahuppamANaM tao u sijjhanti / tattiyamittaM na hUyaM, to te lavasattamA bhaNiyA // 1 // tathA-taNu kevaiyaM kammaM, aNuttarasurANa ciTThae sesaM / jAvaiyaM chaTheNaM, tavasA nijarai uvautto // 1 // iti bhagavatyAlApakoktArthe ime gAthe / tathA-sabaThThasiddhanAme, ukkosaThiIi vijayamAIsu / egAvasesagabbhA, havaMti lavasa-11 ttamA devA // 1 // evaM manuSyabhave dhyAnasya tapasazca mokSarUpamahAphaladAnAd mahAyaratnamupacaryate, evamagrato'pi / tathA sAmAiyAi devAcaM, sAmAyikamAdizabdAt pauSadhazca jinapUjAdyapi ca samadhikadvinavatyAdipalyopamakoTimitaM devAyuH, sAtadvandhayogyaM zubhaM karmetyarthaH, dadAtIti smbndhH| taduktaM sAmAyike-sAmAiyaM kuNaMto, samabhAvaM sAvao ghaDiadurga / 000(c)(c)(c)000000000000000000 Jan Education inte For Private Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ munisundara 6 AI saresa baMdhA, ittiyamittAI paliAI // 1 // vANavaI koDIo, lakkhA guNasahi sahassa paNavIsaM / navasayapaNavIsAe, upadezara sU0 vi010 satihA aDabhAgapaliassa // 2 // poSadhe-dunni a koDisahassA, sattasayA koDilakhasahassA y| sattahattarIya tinnivi, taraMga sattasayA sayarisattahiyA ||1||plysy saptanavabhAgA adhikA jJeyAH, 'navabhAgA saptapaliyasseti' vacanAt / puuyaaitti||146|| jinapajA dravyabhAvAdibhedairbahuvidhA rAjyaM tadbhave devapAlAdivadU bhavAntare ca kumArapAlasthavirAvarasenA'zokamAlAdivahatte / AdizabdAta svagAdi aparastha virAdardurAGkanandanAdikumArASTakAdivat, puNyAcyatRpAdivanmokSamapi ca datte / maNasA hoi cautthaM, chaDaphalaM udviyassa saMbhavai / gamaNassa(u)pAraMbhe, hoi phalaM ahamovAso ||1||gmnne dasamaM tu bhave, taha zaceva duvAlasaM gae kiMci / majjhe pakkhovAsaM ityAdijinapUjAprabhAvakhyApakazAstrANyatra jJeyAni / tathA dANAi ityu tAdAdizabdAdatrApi yojanAt sevakayugazItalAcAryazrIRSibhadevajIvajIvAnandavaidyAdidRSTAntairguruvandanApratijAgaraNAdimahimA zrIbharatacakrivajra karNanRpasAhAyakadAyakazrIrAmalakSmaNasthAvaramAtaGgAdidRSTAntaH saGghasAdharmikavAtsalya mahimAno'pi jnyeyaaH| tathA dANAitti-dAnaM bahuvidhamalpamapi tadbhave'pi rAjyaM mUladevAdivat , bhavAntare'pi cAmarasenAdivata, bhogAMzca tadbhave'pi sundaravaNigAdivat , bhavAntare zrIvIrajIvanayasArazrIzAlibhadradhanyakRtpuNyAdInAmiva, svarga ca jIrNazreSThirathakArAdInAmiva, yugalibhogaM svargAdi ca dhanasArthavAhAdInAmiva, mokSaM ca candanabAlAzreyAMsAdInAmiva | O // 146 / datte / AdizabdAcchIlaM nAradasudanAdInAmiva, mokSaM yAvat saMyamazca tadbhave dhammillAdInAmiva, rAjyabhogAdi bhavAntare ca tIrthakRdAdInAmiva, svargamokSatIrthakRccakrivAsudevAhamindrAMdipadAni bhAvazca pUjAdAnasaMyamAdiviSayo'nekavidhaH sthavi 90000000000000000 impytu SPITH JainEducation. For Private & Personal use only Dainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ Jain Education & 900000000 900000000 svargApavargAdisukhAni vita |rAdardurAdijIrNazreSThibaladevarSibhaktamRgAdizrImarudevAzrIbharatapRthvIcandraguNasAgarakUrmAputrAdivat | rati / pRthvIcandraguNasAgarasambandho yathA - ayodhyAyAM harisiMho nRpaH padmAvatI rAjJI, sutaH pRthvIcandraH, sAdhudarzanAjjAtajAtismRtiH, bhavAnnirvidyate sma, tato rAjJA SoDaza kanyA balAtpariNAyitaH, tA api pratyabUbudhat / nRpo'cintayataho ! etasya vandhanamavandhanamabhUt / tato rAjye nivezitaH / anyadAsssthAnasthe pRthvIcandrakumAre gajapurAtsudhano vaNik tatrAgAt / kumAreNa pRSTam - kiJcidAzcarya vada / sudhanaH proce - hastinAgapure ratnasaJcayo'sti mahAdhanaH / sumaGgalA priyA tasya sutastu guNasAgaraH // 1 // tasyASTau kanyakA dattA, dhanibhiH kaizcidanyadA / so'gamatkrIDayodyAne, dRSTastena munistataH // 2 // jAtismaraNamutpannaM, tasya darzanato muneH / gRhe gatvA''ha pitarau pratrajiSyAmyahaM dhruvam // 3 // AgraheNa tathA proktaH, pitrAtha guNasAgaraH / mene tadvacanaM tena, pANigrahaNahetave // 4 // vivAhyetA gamiSyAmi, vratAyaivaM mamAgrahaH / | pitrApi jJApitAH kanyAstAbhiruktamidaM vacaH // 5 // yadyasmAkaM patistAta !, vratAbhigrahasAgrahaH / niyamena samaM tena, grahI dhyAmo vayaM tratam // 6 // pariNItAstatazcASTau kanyAstenAtha sAgrahAH / yUpAdimaGgalaM daNDapAzaH kausumbhakAmbaram // 7 // zarAvasampuTAghAto, vivekasyopamardanam / karamelaH kaSTasadRga, granthirgranthistu karmaNAm // 8 // samayaH sa mRternUnaM, caturI bhavacatvaram / caturgatibhramiprAyAzcaturmaGgala pherakAH // 9 // aho ! viDambanAH sarvA, mugdhaloko na budhyate / caturthamaGgale so'tha, kanyAnAM mukhamaNDanam // 10 // vilokya bhraSTamAtraM tadaho saMsArasAratA ! / yadvastu dRzyate ramyaM, tadaramyaM kSaNAdapi // 11 // atrAnityatA / iticintayatastasya, kevalajJAnamujjvalam / utpede zreSThiputrasya, patnIbhiH samameva hi // 12 // jainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 147 // *SOOOOOOOOOOOOOOO mAtuH piturapi jJAnaM, tadA jAtaM tu bhaavtH| tatasteSAM vrataM cAbhUnmayA pRSTo'tha saagrH|| 13 // etatprabho ! mamAzcarya, yatte upadezara jJAnasamAgamaH / muniH prAha kimAzcarya, kozalAyAM vraja drutam // 14 // pRthvIcandrakumArasyAkhyAtayA vArtayAnayA / yattetaraMga 3 hi bhavitA tatra, tanmamAzcaryato'dbhutam // 15 // tatkumAra ! tavAbhyaNe, kautukaM draSTumAgataH / pRthvIcandra iti zrutvA, cintayAmAsa cetasi // 16 // ayaM zreSThisuto dhanyo, vandyo me gunnsaagrH| madhyecaturikaM jJAnaM, vizvAzcaryavidhAyakam // 17 // evaM cintayatastasya, pRthvIcandrAbhidhasya hi / babhUva kevalajJAnaM, pitRbhyAM sahitasya ca // 18 // tadA SoDazapatnInAM, jajJe kevalamujjvalam / indrAdyAgamanaM tatra, mahimA kevalazriyaH // 19 // tadA papraccha sudhano, bhagavan ! kathyatAM kA mama / kathaM tacchavaNAdeva, yuSmAkaM jJAnamadbhutam ? // 20 // sa prAha prAgbhave'bhUvaM, campApuryAM mahIpatiH / kusumAyudhanAmAhaM, putro me mkrdhvjH||21|| nyasya tatra sute rAjyaM, mayA daH mahAvratam / putreNApi pramAdena, rahitaM vihitaM vratam // 22 // ubhAvapi hi sarvArtha-surau bhUtau maharddhikau / tatazcyutvAhamutpannaH, pRthvIcandrAbhidho bhuvi // 23 // 2 dvitIyo'pi samutpannaH, pure gajapurAbhidhe / samabhUtkevalI yo'yaM, zreSThisUrguNasAgaraH // 24 // iti bhAvanAyAM pRthvIcandraguNacandrayoH kathAnakam / iti jinoktasarvapuNyaprakArANAM narabhavasambhavinAM mahAyaratnacintAmaNitvaM narabhavasya ratnAka-10 ratvaM copacaryate / eteSu kAnicit puNyAni tiryazvapi sambhavanti, paraM teSAmatyalpasambhavatvAttAdRgmanobalAbhAvena sahasArAdhikasuratvamokSahetutvAbhAvAcca sAmAnyacandanagozIrSacandanAnyeva dRSTAntaH / evaM ratnAkaratulyaM manuSyabhavaM prApya ye 200000000000000000000000 Jain Education O For Private Personal Use Only w.jainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ pramattA nodyacchanti dharmakarmasu viSayAsaktAzca mahArabhbhAdimahApApAni kurvate te saptamanarakapRthvImapi prayAnti / dharmakarmoMdyatA apramattAzca mokSamapIti sarvazacyA jinadharme yatitavyamityupadezatAtparyam / ratnAkarAbhe nRbhave'tra bhavyAH , ! saddharmaratnagrahaNe yatadhvam / kSiptvA bhavaklezatatIdhiAri-jayazriyA zaivasukhaM bhavadhve // 1 // // iti tapA0 nRbhavaratnAkaropamAnavyAvarNanopadazanAmA tRtiiystrnggH|| COOC20060CCOGO600000GGCGC 00000000000@@@@@@@@@@@@ Jain Education in For Private Personal Use Only jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 148 // itukrurururururururururururur // atha cturthstrnggH|| upadezara0 kammariujayasirIe, lar3e maNuattaNaM kahavi dullahaM (lNbh)|jo taMmi ceva sajjhaM, jiNadhamma kuNai sodhanno taraMga 4 jamasAro naradeho, khavio kAmehiM na hu puNo lhi| to paDio'NaMtabhave,sahai aNaMtAI dukkhaaii||2|| tatazcapaNakoDiahiarogA, jattha ya AussuvakkamA stt| satta bhayA nicca tahiM, dhammu cciya narabhave sAro // 1 // ___ asyA vyAkhyA-yatra narabhave naradehe ityarthaH, prAkRtatvAdvibhaktilope paJcakoTyo'dhikA lakSAdibhiH rogAH smbhvnti| taduktam-rogANaM koDIo, havaMti paMceva lakkha aDasaTThI / navanavaisahassAI, paMcasayA taha ya culasiI // 1 // ete apratiSThAne narakAvAse nityA, anyatrApi ca sambhavanti yathAyogam / tatazca yasminnarabhave etAvanto rogAH kSayahetavastasmindharma eva sAra ityAdaraNIyaH sarvazattayA, na tu kAmAdayaH, teSAM dehasya pratyuta kSayahetutvAd durgatiduHkhanimittatvAt prAyaH sarvagatiSu sulabhatvAcceti bhaavaarthH| tathA yatrAyuSa upakramAH sapta, te caivam-ajjhavasANa 1 nimitte2, AhAre 3 veaNA 4 parAghAe 5 / phAse 6 ANApANu 7,sattavihaM jhijjhae AuM ||1||asyaa lezato'rthaH-adhyavasAnaM tridhA, raagbhysnehbhedaat||ttraadhyvsaanN kA // 148 // mRtiheturyathA-kvacidrAme caurairgAvo hatAH, tA vaahraakaaribhinivrtitaaH| teSvekastaruNo'tirUpatvAt kasmiMzcidrAme tRSArtaH kasyacidgahe praviSTaH / tatra kayAcittaruNyA jalamAnItaM, tatpAyayantI sA nivAritApi nAsthAt / sa pumAnutthAya gataH rururupraapaarmpr Jain Education in 1 For Private & Personel Use Only ainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ Jain Education 10006 sApi taM pralokayantI tathaiva jalaM tyajantI tasminnadRzye jAte tathAsyaiva rAgAdhyavasAnAnmRteti / bhayAdhyavasAnAdvAsudevaM dRSTvA gajasukumAlopasargakAri somilo dvijo hRdayasphoTena mRtaH / snehAdhyavasAnAdyathA - kasyacidvANijasya taruNI strI, OM dvayorgADhasnehaH / sa ca vANijyArthI dezAntare gatvA pratinivRttaH / mitraiH snehaparIkSArthaM prAgeva tadgRhe Agatya tasyAH proktamtava bharttA mRta iti / sA tacchrutvA mRtA, tAM zrutvA so'pi ca / Aha - nanu rAgasnehayoH kaH prativizeSaH ? ucyaterUpAdyAkSepajanitaH prItivizeSo rAgaH, sAmAnyastu kalatrApatyAdigocaraH sneha iti / nimittaM daNDAdi, taduktam - daNDakasasattharajjU aggI odagapaDaNaM visaM vAlA / sIuNhaM aratibhayaM, khuhA pivAsAya vAhI ya // 1 // muttapurIsanirohe, jinnAsjinne a bhoaNaM bahuso / ghaMsaNagholaNapIlaNa, Aussa uvakkamA ee // 1 // iti nimitta vyAkhyA / AhArotti- bahuH OM sarvathA tadabhAvo vA, vedanA netrAdInAM parAghAto vidyudAdeH, sparzastvagviSAdInAM sarpAdInAM vA / yathA vA brahmadatte mRte | tatputreNa strIratnamabhANi - 'mayA saha bhogAn bhuGgha' / tayA'bhANi na zaknoSi soDhuM matsparza, na pratyeti saH / tatastayA ghoTakaH pRSThe kaTIM yAvat spRSTaH sarvo galitaH zukrakSayeNa mRtaH / evaM lohapuruSo'pi vilInaH / AnapAnanirodhaH spaSTaH, sopakramAyuSAmete saptAyurupakramA bhavantIti, uttamapuruSA 63 zvaramadehA asaGkhayeyavarSAyuSo manuSyatiryaJcaH suranArakAzca nirupamakramAyuSo, yatra narabhave, evaM sapta nityamAyuH kSayahetavastatrAyuSo vizvAsAbhAvAtkAmAdiparihAreNa dharma eva sAra iti sa eva kArya iti tattvam / mRtihetUnAmabhAve yAvajjIvati narastAvat samAdhAnaM syAnnetyAha 'sattabhayetyAdi,' sapta bhayAni caivam-iha 1 paraloyA 2 yANA 3 'kamhA 4 AjIva 5 maraNa 6 masiloe 7 / manuSyAdeH sajAtIyAnmanuSyAdereva w.jainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 149 // Jain Education In bhayamihalokabhayam 1 | vijAtIyAntu tiryagdevAdeH sakAzAdbhayaM paralokabhayam 2 | AdAnaM dhanaM tadarthaM caurAdibhyo bhayamAdAnabhayam 3 / akasmAdvAhyanimittanirapekSaM bhayamakasmAdbhayam 4 / AjIvikAbhayaM nirdhanasya durbhikSAdau 5 / maraNabhayaM pratItam 6 / akIrtibhayamazlokabhayam 7 / etAni ca nityamaratikarANi mRtipradAnyapi bhavanti, tatazcaivaM vighnabahule narabhave dharma eva sAraH svargApavargadAyakatvAtsevyazceti tattvamiti / yaduktam -- tUraha dhammaM kAuM, mA hu pamAyaM kayAvi kuvitthA / bahuviggho hu mudutto, mA avarahaM paDicchAha // 1 // asmAbhirapyuktam - dhammaM kAuM tUraha, jagabhakkhaNalolueNa kAleNa / suranaranArayatiriyA, ee sajjIkayA kavalA // 1 // AlambanaM tava lavAdikuThAraghAtA - riindanti jIvitataruM nahi yAvadAtman ! / tAvadyatasva pariNAmahitAya tasmiM - richanne hi kaH kva ca kathaM bhavitAsyatantraH ? // 2 // saptabhItyabhibhave'STaviplavA - niSTayogagada duSkuTumbakaiH / syAd dhruvaM virasatA nRjanmanaH, puNyataH sarasatAM tadAnaya // 3 // | ityadhyAtmakalpadrume / ityavetya naradehamasAraM, tena sAdhyamakhilaM ca sudharmam / drAgyatadhvamakhile hitade'smin, yadbhavArivijayazriyame // 1 // // iti tapAzrImunisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre prathame'Mze narabhavAnityatAdharma sAratopadezanAmA caturthastaraGgaH // 30300 upadezara taraMga 4 // 149 // jainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ // atha pnycmstrnggH|| jayasirivaMchiasuhae, aNiTTaharaNe tivggsaarNmi|ihprloghiatthN, jiNadhamme ujjamaha bhviaa!||1|| so duviha viraIrUvo, kAyavo sivaphalo payatteNa |sddddjiinnN juggo, aviraicAyAdiatthIhiM // 2 // __yataH18 suraharaharibaMbhAI, aviraikIDAipaMtige nAuM / aviraiparicAyAo, jiNAipaMtiM lahai dhanno // 3 // vyAkhyA-surA indrAdayo hariharabrahmANo laukikadevA, AdizabdAtpArAsaravasiSThavizvAmitradurvAsaHprabhRtiRSayazcakrinRpAdayazca tAnaviratatvAdaviratatvasAmyAdeva ca kITakAdipaGgigatAna jJAtvA, kITAstrIndriyAH prasiddhAstadgrahaNAn 'madhyagraha-10 hoNenAdyantagrahaNa' miti nyAyAvIndriyA ekendriyAzcaturindriyAH paJcendriyA manuSyA nArakAzca gRhyante / aviratekhdaza. bhedAyAH parityAgAjinAnAM dezataH sarvato vA vItarAgANAmavadhyAdijinAdInAM kevalijinAdInAM cAdizabdAnmahaRSimahAzrAddhAdInAM paGgiM viratatvasAmAnyAllabhate dhanyo nizcitamuktigAmitvAdAsannasiddhikatvAcca zlAghyaH / atha bhAvanAaviratiH 'maNakaraNAniyamachajIvavaho' itivacanAnmanasaH karaNAnAmindriyANAM paJcAnAmaniyamo'niyantraNaM paNNAM jIvAnAM 0 vadhazceti dvAdazadhA / iha jIvAnAM saMsAre catasraH patayaH-aviratAnAM 1, mithyAtvaviratAnAM samyaktvadhAriNAmityarthaH 2. dezaviratAnAM 3, sarvaviratAnAM ceti 4 / paJcamI tu vItarAgapatirUpA phalabhUtA saMsArAtIteti 5 / etAzcatasro'pi kramA ooottukkaarukaa For Private Personal use only Page #322 -------------------------------------------------------------------------- ________________ 00000 munisundara sU0vi0 // 15 // upadezara0 taraMga 5 orururururururururu5 bahu 1 svalpa 2 svalpatara 3 svalpatama 4 jIvamayyaH / tatrAdyAyA aviratAnAM paGktamahattvamevam ekendriyA vanaspatyAdayaH, ekasyaiva sparzanendriyasya sadbhAvAttena zeSendriyANAM sajJAbhizca SaDrajIvavirAdhanAdaviratA aviratapalAvupavizanti / teSu hi sUkSmeSu bAdareSvapi vA'viratA evotpadyante / aviratapariNAmavyapagamazca sajJipaJcendriyANAmeva viratipratipattau bhvti| tatazca sarve'pyekendriyAH paJcabhyo'pyAzravebhyo'viratatvAttajanitaM karmabandhaM labhante viratAzca nocyante / yathA hi suptapramattamUcchitAdayo viratipariNAmAbhAvAcchakticetanAdyabhAvena hiMsAdInyakurvanto'pi etebhyo viratA nocyante, mUkAdayazcAsatyamavadanto'pi satyavAdinaH, kuNipAdayazcAdattamagRhNanto'pi adattaparihAriNaH, kRtrimAkRtrimanapuMsakAH pazunarA maithunamasevamAnA api brahmacAriNaH, pazudramakAdayazca vizeSaparigrahAbhAve'pi 'vatthagaMdhamalaMkAre'ti vacanAnnirgranthAzca na bhavanti / kSAntaM na kSamayetyAdivacanAtphalAni ca na labhante / evamekendriyA api aviratA eva, samyagdarzanapariNAmAbhAvAt , 'negiMdisu sAsANo' ityAgamAbhiprAyeNa sAsvAdanasyApyabhAvAnmithyAtvina eva ca / evameva dvIndriyatrIndriyacaturindriyasammUcchimapaJcendriyAdiSvapi aviratatvaM sAsvAdanasyApyutpattAveva paDAvalikAkAlaM yAvatsadbhAvAnmithyAtvaM ca jJeyam / atha ekendriyeSu kiJcidviziSya hiMsAdyAsravA dynte| tathAhi-vRkSAdayaH svasvamAhAraM jalanIlAdikaM sacittaM gRhNanti iti teSAM jalavAtavirAdhanA spaSTA / "jattha jalaM tattha vaNaM, jattha vaNaM tattha nicchio aggI / teU vAusahagao, tasA ya paccakkhayA ceva // 1 // iti vacanAdvanaspatyAdInAmapyAhAragrahaNamAtreNApi sUkSmavRttyA virAdhanA, bAdaravRttyA tu keciddhRkSA badaryAdayaH kadalyAdIn marudevAdijIvakadalyAdivad vidhyanti, svamUlakSArakaTurasAdibhiH 00000000000000000000 // 15 // Jain Education HARI For Private Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ u. 26 Jain Educatio suhyAdayaH pRthivyAdIn paDapi ghnanti / kITamArikA'himArikAgajamArikAhayamArikimpAkAdayo vividhavRkSA madanakodravAdayazca manuSyapazvAdIn nanti / kecittu vicitratarutRNalatauSadhIbhedAdAGgAdinAmabhiH prasiddhA manuSyapazvAdInapi jvarAtIsArAdibhirnnanti, andhayanti, badhirayanti, bibhItakAdayaH kalahalaganAdibhiruccATayanti, mohanavalyAdayo mohotpAdAdinA khedayanti kecid manuSyAn pazUn kurvanti, pazUn manuSyIkurvanti, evaM vividhamuccATayanti, kecittu auSadhibhedA devAnapi vAsayanti, vaMzazarAdayo dhanurbANAdirUpatayA sarvajIvAn ghnanti / taduktaM zrIbhagavatyAM 5 zate 6 uddeza kepurise NaM bhaMte ! dhaNuM parAmusai 2 jAva usuM uvihai taoNaM se usU jAI tattha pANAI bhUAI jIvAI sattAI abhihaNai jAva jIviAo vavarovei / taeNaM bhaMte ! kaikirie 1, goyamA ! evaM ca NaM se purise dhaNuM parAmusai jAva ubihai tAvaM caNaM se purise kAiAe pANAivAiAe kiriAe paMcahiM kiriAhiM puDhe jesiM pi a NaM jIvANaM sarIrehiM dhaNU nivattie te vi a NaM jIvA kAiAe jAva paMcahiM kiriAhiM puTThA, evaM dhaNupuTThe paMcahiM kiriAhiM jIvA paMcahiM kiriAhiM hArU paMcahiM usU paMcahiM sare paMcahiM patte paMcahiM phale" ityAdi dhanurAdijIvAnAmatyutsargAdaviratapariNAmatvAdacetanazarIrAdibhirapi bandhaH, jinapUjArhapuSpaphalAbharaNAdimunipAtrAdijIvAnAM zarIrANAM puNyasAdhanatve'pi na puNyabandhaH taddhetuvivekapariNAmAderabhAvAt, siddhAnAM tu aviratimithyAtvakaSAyayogAnAM bandhahetUnAmabhAvAnna bandhaH / evaM mahArambhapravRttihetuzakaTalAGgalamusalatilekSuyantrA'raghaTTayantraraNayantrAdijIvAnAmapi hiMsA hetutvaM bhAvanIyam / evaM darzitA hiMsA 1 / Page #324 -------------------------------------------------------------------------- ________________ munisundara OL tathA teSAM pUrvoktayuktyA satyapariNAmAbhAvAdasatyaM, janAnAmasatyavAdahetutvAdapi asatyapApam / dRzyanta hi bahavo'pi upadezara sU0 vi0 sahakArarAjAdanAdyuttamataruvanAdiviSaye rakSAdhanikatvaM khyApayantaH klhaaymaanaaH| tathA bibhItakatarvAdayo mithyApa-10 taraMga 5 tibhAsotpAdAdinA kalahAdyutpAdayanti / "azokaH zokanAzAya, kalaye tu kalidrumAH" ityAdivacanAt / tathA kAzcana // 15 // mohanavalyAdayo mohotpAdanena janAnAM mArgadigviparItyAdi darzayanti / kAzcittu ThakAdihaste caTitA janAMSThakkayantyo mRdAdiSvapi suvarNabuddhiM vairyAdiSvapi svajanAdibuddhiM nAnAvidheSu svaghAtAdyakRtyeSvapi kRtyabuddhiM kurvanti / rAjastrIjanatAdivazIkaraNoccATanamohanAdInyapi janayantyo'satyapratibhAsapravRttyAdi janayanti / kAzcittu auSadhyo vastuzaktisvAbhAvyAnmantradaivatAdivazAdvA svaprabhAvAdi satyaM vadanti asatyamapi ca vadanti / auSadhIvazAdIpAvatArajalAvatArAdau kanyAdyuktasyAsatyasyApi vibhAvanAt / kAzcittu ratnAdIni dadate / kAzcittu dAsyAma ityuktvA na dadate'pi, bahukathAnakeSu tathAzravaNAt / ityaadirnekdhaa'styprkaarH2| sarve'pi ca vRkSAdijIvAH saJcittamAhAraM tajjIvA'dattatvAdadattameva gRhNanti pareSAM vA'dattahetutvaM, prAgvajanaiH svAdUttamapatrapuSpaphalAdInAmadattAnAmapi grahaNAt, kulakaravibhakkArpitakalpadrumANAM yugminAmapi anyAnyayugmikalpatarusamIpamArgaNataddhetukakalahatadupazamArthahakArAdinItyutpattyAdizravaNAt, kokAsasUtradhArakRtkASThamayazukapArApatAdibhirnRpakoSThA // 151 // gAre'dattAnAM zAlyAdInAM grahaNazravaNAt, kASThamayazukapArApatAdijIvAdInAM vA'dattAdAnapApaM pUrvoktadhanurvazAdivat, 000000000000000000000 60000000000000000000 - Jon Education For Private Personel Use Only jainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ 00000 tathauSadhInAM tadutpannAJjanAdinA pridhaanaadigrhnnenaadttaadaanprvRttiH| auSadhIbhiradattAnAmAkarSaNAdyapi syAt / ityAdyadattAdAnaprakAraH 3 / ___evaM maithunapApamapi viratipariNAmAbhAvAt, tAdRkpuSpArAmAdInAM paraM prati rAgAdijanakatvAta, patrapuSpaphalAditadutpanauSadhacUrNaguTikA'hiphenAdInAM ca bhakSaNAdinA rAgotkarSamaithunapravRttijanakatvAd , dhAtakIpuSpAdimadyAdyaGgAnAmapi kAmapravRttihetutvAcca bhAvanIyam / tathA keSAJcittarUNAM sAkSAdapi kAmasaMjJA dRzyate / taduktam-pAdAhataH pramadayA vikasa-1 tyazokaH, zoka jahAti bakulo mdhushiidhusiktH| AliGgitaH kurubakaH kurute vikAza-mAlokitastilaka utkaliko vibhAti // 1 // 4 / | parigraho'pi teSAM viratipariNAmAbhAvAta, pareSAM mUrchAdihetatvAcca bhAvyaH / sAkSAdapi dRzyate kecittaravo nidhi | mUlairveSTayanti mUrchayA, eraNDAdayazca nidhyupari prarohAn muzcanti; ityAdi parigrahapApaM spaSTam 5 / / __evaM kaSAyAdi pApamapi teSAM syAt sparzanendriyAdhikendriyAbhAve'pi tarUNAM dazabhiH saMjJAbhiH karmabandhaH / tathAhiAhAra 1 bhaya 2 pariggaha 3 mehuNa 4 taha koha 5 mANa 6 mAyA ya / lobho 8 rAgo 9 oho 10, sannA dasa saba-1 jIvANaM // 1 // rukkhANa jalAhAro 1, saMkoaNiA bhaeNa saMkuai 2 niataMtuehiM veDhai, vallI rukkhaM parigahe a 3 // 2 // itthIpariraMbheNaM, kurubakataruNo phalanti mehuNNe / kokaNayassa u kaMdo, huMkAre muai koheNaM 5 // 3 // mANe karai ruaMtI 6, chAyai vallI phalAI mAyAe 7 / lobhe billapalAsA, khivaMti mUle nihANuvari 8 // 4 // rayaNIe PGASSOGGEORGaacaannn *OMOMOMOMOM Jain Educationaladalonal For Private & Personel Use Only Mw.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara taraMga 5 // 152 // oorurururururururururururukruttuttuttu saMkoo, kamalANaM hoi logasannAe 9 / oghevaittu maggaM, caDanti rukkhesu vallIo 10 // 5 // ityAdi / evaM vanaspatimAzrityAvirati vitA / evaM pRthivyAdInAmapi bhAvanIyA / yataH amlakSArAdirUpAH pRthvIvizeSA madhurAdipRthvIjIvAn jalAnilAgnivanaspatijIvAn dvitricaturindriyAn manuSyapazUnapi ca ghnanti, haritAlasomalakSArAdibhirdvitricaturindriyANAM tiryagmanuSyANAM ca sAkSAd vadhadarzanAt / pAradasya tu kUpasthasyAzvArUDhastrImukhadarzanena tAmanudhAvataH kAmAbhilASitvaM spaSTameva, zeSaM prAgvat / jalamapi kSArAdivizeSairmadhurajalapRthvIvanaspatyAdijIvAn hanti, agnijIvAMzca pratyakSeNa, jalena sarvAgnividhyApanAt, nadIpUramahAsarovarasamudrAdiSu plAvanabroDanAdinA sarvasthAvaratrasajIvAnAM manuSyapazcAdInAmapi ca vadhadarzanAt / agnizca tApanazoSaNAdinA jalajIvAn hanti, khAdirAdyagnistRNAdyagnijIvA-10 napi, zeSasarvajIvAnAM ca jvAlanaM pratyakSasiddhameva / evaM vAyavo'pi uSNAdayaH zItAdivAyujIvAn pradIpAdyagnijIvAna zeSajIvAMzca ghnanti / lUkAdibhiH pazumanuSyAdInApi mRtyudarzanAt / sarvatodhArazastrarUpAgnivardhanena ca sarvajIvAn nanti / evaM ekendriyANAM paJcAsravAviratatvaM bhAvitam / evaM vikalendriyANAmapi paJcAsravapravRttyA'viratiH spaSTaiva / paJcendriyatirazcAM ca krUrANAM hiMsAdi prasiddhameva / yataH-pUtarakazaGkhAdayo dvIndriyA jIvA jIvAhArA eva / yUkAkITikAmatkuNakharjUrAdayastrIndriyAH saJjAtakSataM sarpamapi vinAzayanti, manuSyapazvAdInapi karNAdipraviSTAH khajUrAdaya udve. jayanti / caturindriyA bhramaryAdaya ilikAdIn nanti / dezamazakAdayo gajakarNe praviSTA gajaM, siMhanAsAyAM praviSTAH siMhaM ca vyApAdayanti, manuSyapazUnapi udvejayanti / paJcendriyAzca jalacarA matsyAdayo matsyAhArA eva, sthalacarA kSasiddhameva / ezoSaNAdinA jalajIvAda plAvanaboDanAdinaspatyAdijIvAna hAnnana 0000000000000000000000 // 152 // lth Jain Education na For Private & Personel Use Only wjainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ jantUn, malA mRtakalAbhavAnIlabdhA gajAntarAdInazAlubdhA dhriyante / gajA 00000000000000000000000 vyAghrasiMhasarpAdayo'pi mAMsAhArAH, khacarAH zyenagRdhrAdayo'pi mAMsAhArA bahudhA hiMsAkAriNaH, akrUrA gajahariNAdayo'pi saccittavanaspatyAdyAhArAdibhiH parasparavairakhyAdinimittayuddhAdibhizca hiNsaakaarinnH| kAmasevAdyAsavAstu "prAyaH svajAti-18 viSThAsu, saMmUrcchantyayugendriyAH / svajAtilAlAsu punarmUrcchanti caturindriyAH // 1 // mUsiMjJAnubhAvena, te'pi tricaturi-6 |ndriyaaH| sevante jantavo jantUn, malA mRtakalAbhavAn (mlaanmRtklevraan)||2|| itivacanAdasaMjJinAM maithunasaMjJAnubhAvA-1 dinA, saMjJinAM tu vedodayAdinA spaSTA eva / gajA hastinIlubdhA gajAntarAdIn nanti, matsyA galAmiSalubdhA niyante,zA-1 lyAdikaNalubdhAH pakSiNo jAle patanti, hariNasarpagajAdayo gItavaMzasvarAdizravaNarasalubdhA dhriynte|gjaashc hastinIlubdhAH, kA gandhalubdhA bhRGgakITikAsAdayaH, AmiSalubdhAH samudrAntargatapratisantApasthalavAsijalamanuSyabarkarabhakSaNArtha yantrapraviSTA vyAghrAdayazca, rUpalubdhAH zalabhAdayazca niyante'pi / dravyAdinidhiM ca so adhitiSThanti, nidhau khaJjarITA nRtyanti, gaudherakazivAdayazca zabdAyante, kITikAdyA api kaNAn saMgRhNanti; ityatazca spaSTA eva kaamaadyaasrvaaH| eSAM hiMsAdijanitA ha gatirapyevaM 'thAvaravigalA niamA, saMkhAuatirinaresu gacchanti / tathA assanni 1 sarisiva 2 pakkhi 3 sIha 4 uragi 5 tthi 6 jaMti jA chahiM / kamaso ukkoseNaM, sattamapuDhaviM maNuamacchA // 2 // ityekendriyavikalendriyAH saMmUchimagarbhajatiryakpaJcendriyAdayazcetyanantA jIvA aviratapaGkAvevopavizantIti / atha ca manuSyA bhillapulindrasainikakaivartAkacAkrikAdayo'dhamAstathaivASTAdazazreNiprazreNijA madhyamAH nRpAmAtyAdaya uttamA api jainadharmavimukhAstathaiva hiMsAdyAsavapravartakatvenAviratapaDAveva / tathA surA api hiMsAdyAnavapravartakA eva / tathAhi-hiMsAyAM dvaipAyanadaNDakAmarAdayo 000000000000000000000000 galA niamA, saMkhApA api kaNAna saMgRhNantiH ityaso adhitiSThanti, ni, Jain Education a l For Private Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 153 // 000000000000000000000 nagaradezadAhAdyapi cakruH, asatye'neke'pi devA vipratArayanti / tathAhi-kasyApi yakSasya zuSirapratimAyAM kenApi upadezara ratnAdi gopitaM, yakSazca tallobhAd gRhItvA zamItarukoTare bhArAnmayA kSiptamityuktvA dhanikaM tatra kSipte haste sarpadaMzAdamA- taraMga 5 rayadityAdi bahudhA zrUyate / adatte nidhyAdyadhitiSThanti parakIyamapi, maithune parakIyA api devAGganAH kAmayante, parigrahastu vimAnavanavApIkrIDAgirirAjadhAnInagarAdInAmamita eva / evaM surA apyaviratapazAvevopavizanti / tathA hara IzvarastisraH puro'dhAkSIt, jAlandharadaityAdikoTisaGkhyacamUvadhabrahmazirazchedAdinA cAmitAM hiMsAmakArSIt / jagatsaMhArAdhikArI ca "zailendrapratipAdyamAnagirijAhastopagUDhollasadromAJcAdivisaMsthulA'khilavidhivyAsaGgabhaGgAkulaH / AH ! zaityaM tuhinAcalasya karayorityUcivAn sasmitaM, zailAntaHpuramAtRmaNDalagaNairdRSTo'vatAd vaH zivaH // 1 // " ityAdinA asatyaM spaSTam / tapasvitve pArvatyAmapi pulindrIgrahaNabuddhyA'dattAdAnaM, kailAsAlayakalatraputrapramathAdisvIkArAdinA parigrahAdyapi spaSTameva / kAmazca sarvatribhuvanAtizAyI samayabrIDAdyanapekSI yuktAyuktavicArazUnyastadbhaktairapi gIyate / tathAhi sarva. dApyardhAGgabaddhaiva gaurI, dve varSasahasra cAvizrAntaM kAmasevA, kArtikeyotpattau tApasISvapi sevAbhilASaH, nArIrUpaM harimapi cAyaM siSeve atismaramohitaH, tathA ca hanumadutpattirityAdi kiyaducyate / ataH so'pyaviratatvavicAre kITaga"sUkarAdipatimevAdhyAste / evaM harirapi nityadaityavadhodyataH "mdhudhenukcaannuurpuutnaaymlaarjunaaH| kAlanemihayagrIvazakaTAriSTakaiTabhAH ||1||skeshimuraasaalvmainddvividraahvH hiraNyakazipurvANaH kAleyo narako baliH // 2 // zizupAlazcAsya vadhyA" ID // 153 / / ityAdivacanAt asatyamAyAdiprapazcairduryodhanAdikulakSayakArI viSNupurANaprasiddhadikpaTAdirUpaiH svArAdhakAnAmeva daityAnAM 0000000000000000000 C000 Jain Education in For Private Personel Use Only HDainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ Jain Education I 905306006 9000000 narakeSu kSeptA, pratyavatAraM raNAdimahArambharAjyAdiparigrahagra hilo, nityaM nAnAprakAraiH pratyavatAraM kAyakeliparaH, SoDazasahasragopIlAbhAt kRtakRSNAvatAraH, atikAmavihvalatvAd rukSImapi sevitapUrvI mAyAkaGkaNavazAt strIrUpI rAjJo'ntaHpure kiyadinAni bhogAn bhuktvA putramajIjanat ityAdikAmaviDambanA kiyatI ucyate ? ityasAvapyaviratapaGkAveva dhurINatAM dhatte / evaM brahmApi jagatsRSTisaMhArakartA sarvAsatyAdattaparigrahamUlaM sAvitryAM kAmaM sevamAnaH "prajApatiH svAM duhitaramakAmayata" ityAdivedAdiprasiddhAsmarapAratantryaH zarveNorvazI kAmanAparAdhakRtazirazchedaH, pArvatIpariNAyanavidhikaraNe pArvatI| rUpanirIkSaNajAtakAmodrekacyutavIryotpannAzItisahasravAlikhilyAdiRSINAM svAGgaSThAkramaNena kubjIbhUtAnAM dattasUrya| rathavAso'viratapaGkiM nAtikrAmati / eteSAM ca zAstre kAmavarNanAviDambanA vividhAH zrUyante / tathAhi -- raikeli hiani aMsaNakara kisalayaruddhanayaNajualassa / ruddassa taianayaNaM, pabaiparicuMviaM jayai // 1 // panamatha panayapakuppida| golI calanaggalaggapaDibiMbaM / tasasu nakhatappaNesuM, ekAtasatanuthalaM luhaM // 2 // praNayakupitAM dRSTvA devIM sasambhramavismitastribhu | vanagurubhItyA sadyaH praNAmaparo'bhavat / namitaziraso gaGgAloke tayA caraNAhatAvavatu bhavatakhyakSasyetadvilakSyamavasthitam // 3 // sandhyAM yat praNipatya lokapurato baddhAJjaliryAca se, dhatse yazca nadIM vilajjazirasA taccApi soDhaM mayA / zrIrjAtA'mRtamandhane yadi hareH kasmAdviSaM bhakSitaM, mA strIlampaTa ! mAM spRzetyabhihito gauryA haraH pAtu vaH // 1 // | ityalaGkAracUDAmaNau ityAdi / rAdhA punAtu jagadacyutadattadRSTi - manthAnakaM vidadhatI dadhiriktabhANDe / tasthA stanastabakalolavilocanAli--- rdevo'pi dohanadhiyA vRSabhaM nirundhan // 1 // vivarIarae lacchI, baMbhaM dahUNa nAhikamalatthaM / 0000000000 jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 154 // SIGGGGOOOO3I30303c9fc00EUR hariNo dAhiNanayaNaM (dakSiNanayanasya sUryatvaM vyajayaM, tena sUryAstamayAtpadmasaMkocAnna brahmaNo brIDA lakSmyAH ,) upadezara0 rasAulA jhatti DhaMkei // 2 // tathA, uttiSThantyA ratAnte bharamuragapatau pANinaikena dattvA, dhRtvA | taraMga 5 cAnyena vAsaH prazithilakabarI bhAramaMse vahantyAH / bhUyastatkAlakAntidviguNitasurataprItinA zauriNA vaH, zayyAmAliGgaya nItaM vapuralasalasadbAhu lakSmyAH punAtu // 3 // iti veNIsaMhArasyAdau nmskaarH| viSNuH samudyatagadAyudharaudrapANiH, shmbhullnnrshiro'sthikpaalmaalii| atyantazAntacaritAtizayastu vIraH, kaM pUjayAma upazAntamazAntarUpam // 1 // IzaH kiM chinnaliGgo ? yadi vigatabhayaH zUlapANiH kathaM syAt ?, nAthaH kiM bhaizyacArI ? yatiriti sa kathaM sAGganaH kA sAtmajazca / AjaH kintvajanmA? sakalaviditi kiM vetti nAtmAntarAyam ?, saGkepAt samyaguktaM pazupatimapazuH ko'tra | dhImAnupAste // 1 // evaM sUryAcandramasAdayo'pi pratyahaM SaSTisahasradaityaghAtaratnAdevIrohiNyAdistrIsevAputravimAnamohAdyAkulA aviratatvasAmyAttAmeva patimalaMkurvate / taduktam-brahmA lUnaziro hariIzi saruk vyAluptazizno haraH, sUryo'pyullikhito'nalo'pyakhilabhuk somaH klngkaangkitH| sva tho'pi visaMsthulo'khila(laH khalu)vapuH saMsthairupasthaiH kRtaH, sanmArgakA skhalanAdbhavanti vipadaH prAyaH prabhUNAmapi // 1 // ahilyAyAM jAraH surapatirabhUdAtmatanayAM, prajAnAtho'yAsIdabhajata gurorindurabalAm / iti prAyaH ko vAna padamapade'kAryata mayA (smareNa), zramo madANAnAM ka iva bhuvnonmaathvidhissu?||1ll // 154ir ityAdilaukikA RSayo'pi zApAnugrahastrIprasaktyAdibhiraviratapatigA ev| tathAhi-vasiSThasyArundhatI kalatraM putrAzca tasya vizvAmitreNa hatAH, brahmaRSirityakathanotpannakrodhena / evaM so'pi krodhakAmAkulaH pArAsaraH smaravihvalo divApi dhUmarI ooGOOGaarurururur Jain Education 1 For Private & Personel Use Only Brainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ Jain Education I 9000000 60000 vikurvya matsyagandhAM mAtsikaputrIM siSeve / kRSNadvaipAyano'pi dhRtarASTrAdimAturambA 1 'mbikA 2 'mbAlikA 3 nAmnIrvadhUrakAmayata, dhRtarASTrapANDuvidurAMzcAjIjanat / krodhAd dvArakAM cAdhAkSId durvAsaRSirurvazIlubdho viSNulakSmyau rathe nyayojayat / ityAdi kiyadvaktuM zakyam / atrAdhikAre zaivamukhavajrasUcIdvijavadanacapeTAsandehasamuccayadharmaparIkSAdayo granthA vilokyAH / abhavyatiryagmanuSyA api kecid dravyato dezaviratibhAjo'pyaviratipaGktimevecchanti, kAmasukhAdyartha| meva tairdeza sarvaviratyorapi pratipAlanAt / nairayikA api krodhAdhmAtatayA vaikriyazaktatyA vikurvitapraharaNavajratuNDa kITA| dibhiH parasparaM mahAvedanAmutpAdayanto'viratapaGkAveva / evaM carAcarajIvairjagatrayavyApinIyaM paGkiH 1 / atha dvitIyA paGktiH mithyAtvaviratAnAM tasyAM ca zreNikAdayazcakravartivAsudevaprativAsudevAdayazca kiyanto manuSyA asaGkhyAtatamo bhAgo devAnAM nairayikANAM tirazcAM cAnantatamaH / evaM pUrvapaGkeranantatamabhAgajIvarUpeyaM dvitIyA paGktiH, iyaM ca paGktiH samyaktvAvivakSAyAmaviratapaGktimadhya eva gaNyate / tathA ca tisra eva paGkayo gaNanIyAH syuH 2 // | tasyA apyasaGkhyAtatamabhAgaviratAviratAkhya deza viratajIvamayI tRtIyA paGkiH / tasyAM hi kiyanto manuSyA garbhajapaJcendriyatirazcAM cAsaGkhyAtatamo bhAgo'saGkhyAtAstiryaJcazca marubhUtijIvagajAdivajjAtismRtyAdinA prAptazrAddhadharmANaH, netare, sarve'pi militAH " saMmattadesavirayA, paliassa asaMkhabhAgamittAya" itivacanAt palyopamAsaGkhyeyabhAgasamayarAzipra - mANA labhyante 3 / 3000 v jainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ taraMga5 munisundara tasyA apyasaGkhyAtatamo bhAgaH sarvaviratimanuSyamayI caturthI paGkiH, utkarSato'pi koTisahasrapRthaktvamitAnAmeva | upadezara0 sU0 vi0 yatInAM prApyamANatvAditi / / Q atra ca prathamAM paGgiM vinA'gretanyastisro'pi paGktayo'lpatamA eva, kramAccAtyalpatamA durlabhAzca / ettptitryaasii||155|| nAzca nizcayena paJcamImetatpatitrayaphalabhUtAM siddhapatimadhyAsata eveti saMsArAtItA paJcamyapi patiravaseyA / sA cAnantAvyayAmizrajJAnadarzanasukhavIryamayI "se na rUve na phAse' ityAdyAcArAGgoktena "sivamayalamarUvamaNaMta" ityAdinA " jaha nAma koi miccho " ityAdinA cAgamoktaprakAreNa jJeyeti / ata evAnanteSvabhavyeSu ca tathA bhavye vananteSu svalpA eva jIvA dvitIyAdipaDitrayalAbhakrameNa paJcamI dhanyA labhante / utkarSato'pyekasmin samaye'STAsAdhikazatasaGkhyAnAmeva jIvAnAM tAdRzAnAM prApyamANatvAdityalpatAsUcakaM dhanya ityekavacanamiti / patIzcatasro bhavinAM guNottarA, imA nibujhyAstu ca paJcamI phalam / tathA yatadhvaM viratau yathA drutaM, manISitaM mohjyshriyaa''nuth||1|| // iti tapAgacchezazrImunisundarasUriviracite madhyAdhikAre prathame'ze saMsArijIvapaticatuSTayavicAranAmA pnycmstrnggH|| Pl // 155 // 000000000000000000 000000000000000000000000 Jain Education a l For Private Personel Use Only A mr.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ 9000000000000000000000000 ||ath SaSThastaraGgaH // jayasiriMdusamujalakirti, sayalamaMgalasukkhasamiddhiM / kuNai jo bhavadukkhavahAraM, jayau so jiNadhammasuradU // 1 // taM puNa vittinimittaM, pAvapasattA taraMti no kaauN| na hu vittikae vi puNo, dhannA dhammaM virAhati // 2 // yataH-muhapariNAme virasaM, sarasaM ca caraMti cauha jaha cAriM / sisugAmasUare 1 laga 2 saMDa 3 gayA 4 vittimia jIrA (maNuA iti vA pAThaH) // 3 asyA vyAkhyA-yathA mukhe ApAte virasAM nIrasatvAdinA kadaryA, pariNAme cAyatau virasAM duHkhahetukatvAt , mukhe| |sarasAmAItvAdinA svAdadAM, pariNAme'pi ca sukhahetutvAdaduHkhadAyitvAcca sarasAM hitAM, caranti bhakSayanti / caturdhA mukhe pariNAme ca virasAM 1, mukhe sarasA pariNAme ca virasA 2, mukhe virasA pariNAme ca sarasAM 3, mukhe pariNAme ca sarasAmiti caturvidhAM cAriM pazvAdibhakSyamiti, ke te carantItyAha 'sisutti' catuSvapi yojanAt zizavo bAlAH / grAmasU. karA bhUNDasUyareti prasiddhAH 1, eDakAH prasiddhAH 2, zaNDA bAlyavatsarUpAH 3, gajA bAlyakalabhAH 4, iti ete ca yathA pUrvoktAM krameNa caturvidhAM cAriM caranti / ityamucA prakAreNa vRttimAjIvikA mukhapariNAmavirasAdicaturbhedAMjIvAH sarve'pi 2000000GGG30990 Jain Education inte For Private Personel Use Only M ainelibrary.org w Page #334 -------------------------------------------------------------------------- ________________ munisundara sAMsArikAH prANinaH prAdhAnyAnmanuSyA vA caranti samAcarantItyakSarArthaH / atha bhAvanA-yathA gartAsUkarA bAlAH upadezara. sU0vi0 santo'zucikardamAdi bhakSayanti, tena ca puSTimupayAnti, samaye ca zvapAkAdibhirjIvanta evAgnau bhaDacchakavat paripacya taraMga 6 bhakSyante / evaM mukhe kavalanakAle pariNatau ca virasAM cAriM caranti / evaM kecinmanuSyA bhillavAgurikazaunikamainikA-16 // 156 // dayazcaurapizunAmoSakagranthibhedakadambhagrAhakAdayazchArikadagaDakavauSTikAdayo vA mukhe sarvajanodveganindyA gAdyAspadasvAdudarapUrtimAtrakAritvena vizeSacirasukhasampattikaraNAbhAvena ca virasAmihApi keSAJcidAyatI rAjadaNDAdihetutvena paraloke prAyaH sarveSAM nArakAdidurgatiduHkhahetutvena pariNAme ca virasAM vRttimAjIvikAM carantIti dhik teSAM caritam ! anantazca teSAM ghoraduHkhamayaH saMsAraH, kathaM va kuto vA punardharmAvAptiH ? / tadahasya narabhavasya teSAM durApatvAt, prApte vA tasmin duSkuladaurgatyadurAmayahInAGgatAparapreSyatAdyabhibhUtaiH pApapracayasyaiva nirmiteH, tena ca punardurgatisantatereva samAsAdanAt / yataH-duHkhai zArlo vitanoti pApaM, pApena duHkhAni samaznute ca / evaM bhave kazcidanantakAlaM, punaH sa duHkhI punareva pApI // 1 // iti teSAM garttAzUkaraprAyANAM tAdRgmukhapariNAmaduHkhakarI vRttiM vibhAvya budhai stasyAH parityAgena dharmavRttirAzrayaNIyeti 1 / / __ yathA ca eDakAH zizavaH santo mukhe sarasAM pariNAme ca virasAM, tathA vRSabhAH zizavaH santo mukhe virasA pariNAma ca sarasAM cAri caranti, tathA dRSTAntena vibhAvyate, tathAhi kasyacit kSatriyasya gRhe ekA gaurbAlavatsA duhyate, 16 // 156 // kA ekazca eDakazizurasti / sa ca kiyatkAlAnantarabhAvini kasmiMzcidutsave samAjigamiSvatithibhojanArtha poSyate sara C90EUROGO60603600003 00000000000000000 Jain Education a l For Private & Personel Use Only jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ @@@@@@@@@@@@@@@@@ saardryvsdhaanygodugdhaadibhiH| vatsasyAkuTyA (ya) puTyAdikAryAbhAvAt zuSkatRNAdi dIyate nvaa| tato vatso dUnastRNAdyacarana mAtrA tatkAraNaM pRSTaH prAha-mayi pazyatyeDakaH sarasAhAramAharati, ahaM ca zuSkatRNAdIni labhe navetyAdi / sApyavadat "mukhe sarasApi pariNAme viraseyaM cAriyAM caratyeDakaH, taduktam-AuraciNhANi eyANi, jAI carai|| nNdio| sukkataNehiM lADhAhi, eyaM dIhAulakkhaNaM // 1 // ityAdi / tataH kiJcidupazAntamanyustRNAdi crti| anyadA prApta tasminnatsave prAghUrNakabhojanAya mAMspAkAcaiDako bUtkurvan nyadhAyi kSatriyeNa |tN ca tathA dRSTvA tarNakaH svasyApi tathA sambhAvanayA bhItaH sAyaM mAtuH stanyamapibaMstathA pRSTaH eDakasvarUpaM svasya bhayAkulatAM cAkhyat / sApi jagau "zuSkatRNacAriNaste nAsti bhayam , mukhe virasApi pariNAme akANDamaraNAdyahetutvAtsaraseyaM cAriAmacarastvamityAdi / tatazcopazAntabhayaH kramAdudyauvano mahezAya parikalpito'Gkitazca mahAzaNDIbhUto gokule svairaM sukhaM vilasati sma / evameDakavat || kecitkunRpAdayaH paradezavidhvaMsAdibhirnirdayaM manuSyAdijIvaghAtagotrapitRputrabAndhavAdikadarthanAdibhizchalena dravyAdyartha ziSTajanadaNDabharaNAdimahArambhasainyAdiparigrahAdibhistathA kuniyogino mahArambhAdimayAn nRpavyApArAn lokadaNDanAyuddhadhATyAdirUpAn sallokadravyagrahasarvanagarapAmAdijanatAkRSyAdyArambhapravartanamanuSyapazvAdyavarodhajalapAnabhojanAdyanta-13 rAyakaraNavandhatADanalaJcAgrahaNAdyanyAyArambhAdibhiH, tathA rAjapurohitajyotirvinnaimittikAdayo mithyAdRzaH krUrAH sarvArambhapravRttinimittopadezamuhUrtadAnAdibhirnRpavaidyAdyAzca mahAmAMsAdyauSadhyAdyArambhakAraNaiH, tathA kSudracauranRpAdayo dhAvyavaskandadAnanagaramAmanRpazusarvajanatAdhArAzAvizrAmapadadhAnyakSetrakhalAdijvAlananiraparAdhamanuSyapazvAdighAtaghorapApakarmabhiH, Jain Educa d lines For Private & Personel Use Only Mainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ munisundara tathA pizunAdayazcaityamunisuzrAvakAdInAmapyapareSAmapi ca ziSTajanAnAM paizUnyakaraNabhApanAnItidravyagrahaNarAjadaNDapAta-1 upadezara. sU0vi0 nAdikrUrakarmabhiH, raGkazreSThijayasiMhadevaprAgbhavavaNijyAkArakAdivat / kecid vaNigviprAdayo'pi haThAbhimAnAdibhirlecchapara- taraMga 6 cakrAnayanacaityAdidharmasthAnadezanagarAribhaGgakaraNakAraNAdiraudrAdhyavasAyAnuSThAnAdibhiH, kecittu vaNigAdayo'tilobhAdyabhibhUtAH paJcadazakarmAdAnakRSyAdyArambhaparavaJcanAhetukUTatulAmAnAdikuvyavahArAdibhizca dharmavAhyAH paralokasukhaparAGmukhA aihikaviSayAdisukhagRghnavaH sarvathA gurUpadezAdinirapekSA yathA tathA dravyANyarjayitvA tairviSayAdisukhavilAsAm bhuJjAnA bhavAntare durgatiduHkhArNavapAtino mukhe sarasAM pariNAme virasAM ca vRttiM caranti / teSAM punarnarabhavazuddhadharmAdidurlabhatAMza nAnAnarakatiryagAdyanantabhavabhramaNadukhAnantyAdi ca vimRzyaiSApyAjIvikA tyAjyA medhAvibhiriti / tathA vatsakavat kecit samyaggurudattajinavacanAmRtapAnApahatabhavatRSNAtayaH pAratrikasukhAnanyAvAptiM tathaiva pazyanta ihalokatucchasukhanirapekSA yatyAdayo bhikSAlabdhaprAntarUkSazuddhAhArAdinA jIvantaH saMyamamanupAlayantaH zrAddhAdayo vA keciddAridyAdyApadyapi bahvArambharAdikarmANyakurvantaH zuddhaireva vyavahArAdibhiryattadravyAjanairyathA tathA nirvishessaahaaraadibhogopbhogaijiivntH| SaDvidhAvazyakazaktyanusAritapodAnapauSadhAdibhiH svanarabhavAdi kRtArthayante, nandiSeNaprAgbhavaviprasamyaktvakaumudIprasiddhamunizilochalabdhasaktupiNDadAtRviprAdivat , iha bhave bAhyaloke tAdRksamRddhyAyabhAve, budhAstAmevAcarantIti tattvopadezaka atha ca yathA gajAH zizutve kalabhatayA prasiddhA nRpAdibhiH parigRhItA mahAgajIbhavanAzayA tairmiSTAhArAdibhirnirantaraM // 157 // jAparipoSyamANAH sarvopadravebhyo yatnena rakSyamANAH syuH, svarNamaNiratnAdyalaGkArai_jamAnAH svabhAvasubhagatayA sarvamanAnanda 6033000 ittukaattukNaiE OMOMOM Jain Education inlads. For Private & Personel Use Only A j ainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ Jain Education dAyinaH ArAtrikarakSAkaNDakAdibhirabhinandyamAnA nRpAvAsAGgaNAdiSu svairaM sukhaM khelanti, mahAgajIbhUtAzcApi yAvajjIvaM tathaiva rAjAdInAM manovizrAmabhUmayastathaiva miSTAhArAdipoSarakSApUjAdisukhAnyanubhavanti, evaM ca mukhe pariNAme va | sarasAmeva cAriM caranti / tathA kecit puruSottamA bhAgyAtizayAd bAlye'pi yatIbhUtA zrIvajrasvAmipAdaliptaguruzrIhe - mAcAryAdivad bhAgyavidyAtizayAdimattvena sakalazrIsa rdevairapi vA paripUjyamAnAH paripAlyamAnAzca samaye AcAryAdimahApadavIM prAptAstadadhika pUjAmahimamahAvAdajayAdibhiraSTadhA prabhAvanAdibhiH pravacanamudyotayanti, yAvajjIvaM cAnuttarasurava rAdhikaM sukhamanubhavanti / tathA kecit zrIbharatasagaramahApadma sampratikumArapAlAdivajjainanRpA abhayakumAracitrapradhAna| cANakyAmmra bhaTaudayanamantrivAgbhaTavasupAlapRthvIdharAdayo mahAmAtyAdayaH zrIdhanyazAlibhadrasudarzana zreSThisauvarNika bhImacatuH| prAsAdIkArakavyavahArikAlAdayo mahebhyAzca pUrvapuNyAnubhAvataH zuddhanyAyyairevopAyaiH pravardhamAnopArjitavizuddhasamRddhisamRddhAH | zrIguruvacana vijJAtazrIjaina navatattvI sadupaniSadaH samyagjJAnadarzanadezaviratyAdiguNaratnaratnAkarA mahAtIrthayAtrAzrIjinaprA| sAdakAraNaprauDhasAdharmika vAtsalya saptakSetrIdhanavApadIna sIdatsAdharmikAdisamuddharaNasarvaprakAra zrIjinapUjAzrIgurucaraNaparicaryAsatpAtra dAnazIlatapobhAvanASaDidhAvazyakapauSadhAdikarmabhiH svaM janma pavitrayanti, nyAyyakAlAdiSu dharmArthAbAdhayAsarvakAmaguNopetAni paJcaprakAraviSayasukhAni bhuJjate / AyuHparyAptau vidhinA paNDitamaraNena bhavAntare svargApavargasukhasampadaM cAsAdayanti, jinagaNadharAdipadavImapyApnuvanti, tena sAtizayA mahAyatayo gRhiNo vA ihaloke'pi dharmasukhamayatvAt dharmArthakAmasukhamayatvAdvA mukhe sarasAM paraloke'pi dharmArthakAmamokSahetutvAt pariNAme'pi ca sarasAM cAriM jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 // 158 // STEFC caranti / teSAM cehaparalokahitAM vRttiM vibhAvya budhAH karmAnubhAvAt saJjAtasamRddhayo nAnApuNyakarmabhistAmeva samA- 10 upadezara0 |zrayantIti / evaM bhAvitA manuSyAnAzritya catasro vRttyH| etadanusAreNa sarvajIvAnaSyAzritya bhAvanIyAH, tathAhi- taraMga hAtiryakSa kAkamArjArazvAnasarpazUkaravyAghrAdayo'tra loke sarvajantUjikajIvahiMsAkAritvAjananindyAzucipApakAhArAdimattvAnnIcAnAM zvapAkasvaparajAtIyakrUrapazumRgavAdInAM vadhyatvAdinA, manuSyeSu ca bhillapulindAdayaH prAgdarzitanItyA, deveSu ca mithyAdRgvyantarabhUtapretapizAcajhoTiGgahiMsAkaraNakAraNAdiparacaNDikAcAmuNDAdikSudradevadevatAkilviSikA''bhiyogikAmarAdaya ihaloke srvnrdevnindaapraabhvaaspdtaadishesssukhaabhaavaadinaa| mithyAdRgnArakAceha kSetrajaparamAdhArmikakRtaparasparodIritatrividhamahAvedanAtatvAt paratra ca sarve'pi mithyAtvAdicatuSkarmabandhahetubhistiryagAdiduHkhopArjakatvAcca mukhe ||2|| pariNAme ca virasAM vRttiM caranti, sA ca prAyo mithyAtvahiMsAdyAsravakaSAyaduSTayogAnAM pravRttihetuketyata eva tyAjyA svahitArthibhiriti 1 / | tathA tiryakSu paranirbhayamahAsiMhavyAghrazArdUlASTApadasahasrAdiyojanatanumahAsarpamahAmatsyAdayo yatheSTAhAraviSayAdiprAptimantaH parebhyo maraNAdibhayarahitAH paratra ca caturthapaJcamanarakagAminaH, manuSyeSu pUrvoktayuktyA kunRpAmAtyapurodhomlecchAdayo, deveSu mithyAksaGgamakanArakapIDAkAriparamAdhArmikAdibhavanapatyAdayo daivataviSayasukhabhoge'pi mohakaSAyAdibhina- // 158 // garadezadhvaMsajainamunigurucaityasaGghAdiprAtikUlyopasargakaraNAdimahApApaiH pRthivyabvanaspatipaJcendriyagarbhajatiryakkuSThAdivyAdhimayAndhabadhiracaNDAlAdimanuSyaduHkhamayaduryoMnikiyadbhavAntaritanarakAdigAminaH dvitIyAM mukhe sarasAM pariNAme virasAM ca HOTO 00000000000000000 JainEducation For Private Personel Use Only Page #339 -------------------------------------------------------------------------- ________________ Jain Education Int vRttiM ( cAriM ) caranti, nArakeSu tveSA vRttirna sambhavati, sukhalezasyApyabhAvAt / athavA kecidvaikriyazaktyAdinA zatrUnabhibhavanto'bhimAnamAtrasukhabhAja etAmapi vRttiM bhajanti 2 / tathA tiryakSvaravindarAjarSibodhitamarubhUti jIvagajazrIvIrAdibodhita caNDakauzikAdisarpabaladevaRSibodhitamRgamakaradhvajakumAracchinnapAdamantribodhitabhadrakamahiSamaNipaticaritroktavRSabhaRSabhadAsazreSThimunibodhita gaNDakazvApadazrI jinapratimAkA| ramatsyadarzanaprabuddhazreSThiputrajIvamatsyAdivat / khaDDa khaNAvia paI chagala, paI Arovia rukkha / paI ji pavattia janna bahu, kAMbubuyai murukkha // 1 // itigirA munibodhitasaroyAgAdikAriviprajIvacchAgavat, uddhi siddhi mana aMtikari, karihua kammavaseNetyAdi rAjasutAyA girA buddhanityalakSadAyizreSThijIvagajAdivacca / kecidU garbhajapaJcendriyA jAtismRtyAdinA'tizayajJAni dattaprabodhAdinA vA dezaviratitaponiyamabrahmacaryAdyanuSThAnaiH sahasrArasvargAvadhisurAdisukhabhAjaH pazavaH / OM tathA manuSyeSu pUrvadarzitayuktayA samyagdRSTibhadrakaprakRtinarazrAddhAdayaH, deveSu vidyunmAlidevAdivat kecid bAla mithyAdRktapo'nuSThAnasanidAnavidhisarAgakaSAyatapo'nuSThAnAdibhiH kSudradevatvaM prAptAH pazcAtkaizcid bodhitAH prAptasamyaktvA jina caityamunisa|GghAdibhaktipUjAvighnApahAradharmasAhAyyadAnAdipuNyakarmabhirbhavAntareSUttamanarabhavavodhiprAptiviziSTapuNyAnuSThAnottarottara mokSAvadhisukhasampatti yogyA devA devyazca nArakeSvapi kecinmithyAdRzo'pi tAdRkphala kA risvaduSkarmavipAkacintayA paraduHkhAnudIraNayAskAmanirjarayA bhavAntare sadgatigAmino nArakAzca mukhe virasAM pariNAme sarasAM ca tRtIyAM vRttiM bhajantIti 3 / tathA tiryakSu kecijjinadAsazrAddhabodhitaprAsukAhArakaSTavAhanAdiduHkha rahitasAdhArmikadhIpAlanasukhAkRtavRSabhadvayAdivat 30000 ainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 159 // Jain Education Int 000000000 3000 | pazavo'pi pUrvoktaprakAreNa prAptadharmANaH putrAdivat samyakparyupAstyAdinA sukhAkriyamANA bhavAntare uttamagatigAminaH, deveSu | kecinmahendralokAntikatrayastriMzatsu ( trAstriMzasu ) rAdayaH samyagdRzo jinamunisaGghabhaktA jinazAsanarakSAvaiyAvRttyajinagurupUjAdikAriNa Asanna siddhikAH, nArakeSu kecit samyagdazo jAtismRtyA lakSmaNarAvaNazazirAjAdinArakavadde vAdibodhitA vAtAgnarakaduHkhadAyiprAgbhavajanitaM pApakarma nindantaH pareSAM zatrUNAmapi duHkhAnyanudIrayanto mithyAddagnArakebhyo'nantaguNAM pratikSaNamazubhakarmanirjarAM kurvanto navaM cAzubhakarmAnupArjayantaH kiJcitpariNatasAmyasukhasayAnA bhavAntare tIrthakara - tvAvadhisukhasampatpadavIyogyA nArakAzcApi mukhe pariNAme ca sarasAM vRttiM carantIti / zeSA bhAvanA pUrvavat / iti bhAvi tAzcAturgatikAn sarvAnapi jIvAnAzritya catasro vRttayaH / dvidheti vRttIH pravidaMzcatasro, yateta vijJo'ntyayuge sadAH yaH / Si prApya jayazriyaM sa prApnoti niHzreyasazarmalIlAm // 1 // // iti tapAzrImunisundara sUriviracite upadezaratnAkare jayazrayaGke madhyAdhikAre prAcye'Mze caturvRttivicAranAmA SaSThastaraGgaH // 1000 upadezara taraMga 6 / / 159 // ainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ Jain Education 999909 000000000 // atha saptamastaraGgaH // jayasirivaMchiasuhae, aNiTTaharaNe tivaggasAraMmi / ihaparalogahiatthaM, jiNadhamme ujjamaha bhaviA ! 11 / so puNa saMjamavIria-juttehiM caiva sAhiuM sakko / taM puNa paDucca jIvA, sattavihA huMti ia pAyaM // 2 // tadyathA - suga 1 masaga 2 macchiAiya 3, kari 4 hari 5 bhAraMDa 6 rohiajhasAI / micchaginehabaMdhe ahamAijiANa dihaMtA // 3 // asyA vyAkhyA - micchatti-bandhazabdasya pratyekaM yojanAdU mithyAtvabandhe, gihatti gRhasya pradhAnAvAsAderupalakSaNAt tAtsthyAttadvyapadeza itinyAyAdvA gRhasthitapitRmAtRbhrAtRkalatra putra svajanAdInAM ca snehabandhaviSaye, tatparityAgArthinAM dharmavIryaM pratItyeti yojyam / adhamAdijIvAnAM zukAdayaH sapta dRSTAntA bhavantIti piNDitArthaH / atha vistarato bhAvanA - sugatti sAmAnyoktAvapyatra zukAH pArasIkAdidezavizeSabhavA jJeyAH, te hi yathA''mrAdau tadbrahaNArthibhI rajjvavalambitanalake upaviSTA nalakabhramaNena caraNAkrAntarajjavo lambamAnA abaddhA api svaM baddhaM manyamAnA uDDayitumupakramanta eva na, grAhakairgRhItAzca yAvajjIvaM paJjarabandhAdikaSTAni sahante, evaM kecijjIvA mithyAtvasya gRhavAsa - | pAzasya ca tAdRkpratirodhakAbhAvAt parityAgasAmagryAM satyAmapi yattadasadAlambanaiH svamazaktamabaddhamapi baddhamiva vA manyamAnA na tyajanti, iha paratra ca tajjanitaduHkhaphalAnyanubhavanti ca tApasazreSTyAdivat / taduktam - tRNavadavagaNayya prAjya Hjainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ 90 munisundara sU0 vi0 dayo'pi jayAca vyApAdayatyAvara prabhUyate, eva // 16 // 0000000000000000000 sAmrAjyalakSmI, paramapadapadavyAM saJcarantyeva dhiiraaH| vayamiha punaranye bandhanairapyabaddhA, nalakadalavilolakIravad vaJcitAH! upadezA0 smH||1|| atra macchiAiya ityatroktAdAdizabdAdU mugdhamRgAdayo'pi jJeyAH 1 // taraMga 7 | masagatti-mazako hi siMhasya nAsAyAM praviSTastamAkulayati, karNe praviSTo hastinaM ca vyApAdayatyapi, napAdInapi dazanakA udvejayati, svasya rakSAyAM cAsamathai eva, yataH kolikagRhalAlAsu vilagno ghiyate, na cAtmAnaM mocayituM prabhUyate, evaM kecana jIvAH saMsArasukhamAtrAbhilASiNaH paralokasukhaparAGmukhA viSayagRnavaH pApakarmasu niHzUkA ghAtakatvaghAtakapreraNAdikAbhirmitho vairalaganAdibhirvA nRpAnapi udvejayanti, udAyinRpamArakAdivat / mArayantyapi paizunyAdibhistadvyApAriNo mahe-kA bhyAdInapi zakaTAlamantrivairivararuciviprAdivanmArayanti bhApayante laJcAdibhizca dhanamarjayanti, anyAnyapi krUrANi karmANi paradrohakubuddhidAnAdIni kurvanti, pApavIryatriyogI vyApArayanti ca / ete ca svahite tapaHsamyaktvaniyamasaMyamAdau / dezaviratyAdipratipattipAlanAdau vA asadapi zarIrAsAmarthyakalatrakadapatyasnehAdyAlambanaM kRtvA lUtAtantvAdiprAyeSvasArepvapi viSayeSu jugupsiteSvapi pratibaddhAH sarvathA saMyamavIryavikalA na yatante, viSayAdipratibaddhAstebhyaH svaM mocayitamakSamAH, evameva mRtvA durgatau patitA vividhasAMsArikaduHkhAni sahante, mAtaGgIvidyAsAdhakavidyAdharalaghubhrAtRvad dRDhadevIraktamAlavezapRthvIcandravat / atrApyAdizabdAcchalabhAdayo'pi dRSTAntIkAryAH 2 / // 160 / macchiyAiyatti-makSikAH sAmAnyato barbaNA 'bagAI' itiprasiddhA vA saraghA vA, tA hi manuSyapazvAdIn sadA daMza dezamuddhejayanti, AhArasukhAdyabhilASiNyaH zleSmAdiSvevAzucivastuSu ratiM vidadhate, tatra ca vilagnA AtmAnaM mocayi GOOOOOOOOOOOOG 000000 Jain Education ghal For Private Personal use only jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ 000000000000000000000 tumasamarthAstatraiva TUtkaTAkRtya duHkhena niyante / saraghA api svalAlArUpe madhuni vilagnA bhillairagnijvAlanAdinA duHkhAd niyante, tathA kecijjIvAH paizUnyAdibhiH parAnudvejayanti, dharmavIryavikalA dharmeSu zubhakarmasu notsahante / yadi kadAcikiJcitteSu yatante tadA'zuciprAyakuguruSveva viSayeSu ca svajante, teSu ca vilagnA bahupadezAdibhirapyAtmAnaM mithyAtvAdibhyo mocayitumazaktAstathaiva mRtvA durgatiduHkhabhAjanaM bhavanti, mithyAtvAviratayajJakArikAlikAcAryApratibuddhadattanRpaviSayAviratasatyakividyAdharavat / AdizabdAdgartAsUkarAdayo'tra dRSTAntA jJeyAH 3 // karitti-kariNo mahAvIryA api kariNIsparzalaulyA vAripatitAzciraM kheTanavAhanabandhAdiklezAn sahante, miSTAhArAdibhirmahAmAtrAdivazIbhUtAzca mutkalA api adaryamAnavIryA vanAdau svecchAkrIDAsukhabhogAdyarthaM gantuM nodyatante, bhUmau // patitaM svasya duHkhAkRdayaGkuzAdyarpayanti, tathA kecijjIvAH zubhavIryayogAd bAlye dharmakarmasUdyatamAnA api pitrAdibhirbalAtkAritapANigrahaNA mAtRpitRkalatrApatyAdivazIbhUtA indriyArthasukhamAtragRghnavo yathAkuTumbAdyabhiprAyameva ceSTamAnA dharmavIryamadamaprakaTayanto darzanadezasarvaviratyAdipratipattipAlanAdidharmakarmasu nodyatante, nopakramante putratantubaddhArdrakumArAdivanmohabaddhA gRhavAse eva tiSThanti / kuTumbasvajanAdiraJjanAdyarthaM mithyAtvArambhAdiSu ca pravartante, viSayAdigRdrAzca zazikaNDarIkAdivad durgatAvapi patanti / kariNazca madAvasthAdau pUrvAnubhUtavanakelyAdismRtyAdinA vA bandhanebhyo vicchuTyAbalabandhanAdi troTayitvA vA vanamanudhAvanti, tathA kecit sAtizayagurupratibodhAdinA kaizcit sukhaduHkhAdivizeSanimittaiH samutpannavairAgyAjjAtismRtyAdinA vollasitasaMyamaviSayavIryA sarvadezaviratidarzanAdi pratipadyante, pratyekabuddhamahAnirgrantha 00000000000000 yAdI pUrvAnubhUtavanakabodhAdinA kaizcit prtyekbuddhmhaa| Jain Education inted For Private Personal Use Only hinelibrary.org Page #344 -------------------------------------------------------------------------- ________________ | upadezara taraMga // 16 // munisundarakA sthUlabhadra baraveSThisaGkalazreSThayAdisundarInandametAryakapilaRSisamudrapAlAdiRSivat / jhasAItyuktAdAdizabdAnmahAmarkaTanasU0 vi0kattyAdikArivRSabhAdayo'pi dRssttaantiikaaryaaH| tadanurUpA dArzantikA api yojyA iti| athavA kariNo yathA mahAmAtrAdi vazIbhUtA api tApatRSAdyAkrAntA azucitucchajalAzrayAdiparityAgena mahAtaDAgAdiSu svairaM yatheSTaM jalaM pibanti snAnti khelanti zucIbhavanti ca, paraM rajasA svaM kharaNTayanti punaH snAnAdinA zucIbhavanti ca; evaM kecit kuTumbAdiparatantrA api kaluSatucchamithyAdharmAnuSThAnaparityAgena zrIjinadharmamahAsarasi ratiM dadhAnAH zrIgurUktasiddhAntAmRtAni pibanti AvazyakAdisadanuSThAnAdibhizcAtmAnaM zucayanti, punaH kuTumbanirvAhAdyarthasAvadhavyApArArambhAdibhiHsvaM kiJcinmalinayanti, punaH prAgvat zucayanti / te ca jaghanyataH saudharme utkarSato'cyute dvAdaze kalpe utpannAzciraM sukhAni bhuJjate, kiyadbhavairmusAktisukhAnyapIti / athavA yathA gajAH snAtvA rajasA svaM kharaNTayanti tathA ca teSAM snAtamapyasnAtameva syAt , evaM kecit kizcittapodAnadhyAnAdhyayanAdi kRtvA parakRtazlAghAprazaMsAdIcchAnidAnAvidhimithyAtvAdibhiH svapuNyAni malinayanti / yataH-zaithilyamAtsaryakadAgrahakrudho'nutApadambhAvidhigauravANi ca / pramAdamAnau kuguruH kusaGgatiH, zlAghArthitA vA sukRte malA ime // 1 // (adhyAtmakalpadrume)4 / haritti harayaH siMhAste pAze maraNAnte'pi na patanti yadi patanti tadA bAlyAvasthAyAM kUTayantraprapazcAdinA vaa| patitA api ca lohazRGkhalAnibaddhA yadi vicchaTanti tadA vanAdau prayAntyevAvicchaTitA api na gajAdivat kairapi paryANayitaM zakyA, nANyavajJAtuM zakyAH, na ca te jIrNAni tRNAnyadanti, kintu svayamevAhAraM balapuSTikaraM mahAmAMsameva / tatpari OM0000000 POOaatGG // 161 // 000000 Join Education in For Private Personal Use Only en Page #345 -------------------------------------------------------------------------- ________________ Jain Education 900000 106603005 cArakA api tAn madhuravacanAdibhiH prasAdayantyeva natu kopayanti; tathA kecit zrAddhAdijIvA yadi bAlye pitrAdiva - zatvAt strIkapaTAdinA vA gRhavAse patitAstathApi na khyAdikuTumvaparavazAH pApakarmasu pravartante, na ca pariNAmavirasatvAjjIrNa tRNatulyAn saccittAdyAhArAn bhuJjate, kintu pariNatipuSTibalakRto'cittAnavAhArAn, svAjJayaiva ca kuTumbajanAn pravartayante dharmakarmasu na tu tadAjJayA''tmAnaM mahArambhAdipApakarmasu / siMhAzca ghardhararAvairbhIrunarAn mRgAdizca bhApayanti, tathA te'pi dharme pramAdyataH kuTumbajanAn mithyAtvinazca tyAgabhayadarzanAdibhijainAgamatarkAdibhizca bhApayanti, kArayanti ca svAjJayA dharmam, yadA cAvasaraM pazyanti tadA mithyAtvAdibhyaH kuTumbaviSayAdipAzAd bandhanebhyo vA nirgatya samyagdarzanabrahmatrata saMyamArAmaratisaMpannaM sukhamanubhavanti, zukabhaTTArakaprabodhakasudarzanazreSThikSemaGkara vAsane dhanyazAlibhadradhanazreSThi| prabhRtivat / tatra dhanazreSThijJAtaM yathA - vasantapure dhanaH zreSThI, bhAryA zrIkAntA, catvAraH putrA, bahavo bhrAtaraH / tajjAyAputrapautrAdibhUrikuTumbasampannaH samyagdRSTirvaduvidhaviratiguNAlaGkRto nyAyena vyavaharan pApabhIruH sarvajana zlAghAspadamAdezakAribhiH putrapautrabhrAtrAdibhiH paryupAsyamAnaH sakalasvajanaparijanavargasya meDhibhUto nivasati / dharmopadezAdibhiH sakalaM kuTumbaM dharme pravartayati, tatra pramAdyato yathocitasmAraNAdibhiH zikSayati, tataH zreSThibhayena ko'pi na pramAdyati dharme, kiM bahunA ? yAvatko'pi nocairjalpati, anyadA nRpeNa zreSThigRhAsannaM devakulaM kAritaM, tatra sandhyAdvaye rAjaniyuktA gandharvA naTIpeTakAdiyuktA gItanRttAdi vidadhate, tacchravaNarasAvarjitahRdayaH zreSThino mahilAdivargo muktagRhavyApAraH UrdhvaM sthitaH zRNoti, pUrva salajjatayA zaGkamAnaH kramAt svalpitalajjazcAbhUt, tattathA vIkSya dhanazreSThI vyacintayat-na zobhanamidaM jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 OM // 162 // yataH -cavalA mailaNasIlA, siNehaparipUriA vi tAvei / dIvayasihavva mahilA, laddhappasarA bhayaM dei // 1 // tato na yAvacchazivimale mama kule malinatA jAyate tAvadupAyenaiva nivArayAmi svajanakuTumbamiti vimRzya kAritaM nijagRhaikadeze devagRham, tatra ca yasyAM velAyAM gandharvA nRpadevakule gItAbhyAsAdi kurvanti, tasyAM velAyAM zreSThI devAgre mRdaGgapaTahanisvAnAdyAtodyanAdAdvaitaM kArayati, yathA na ko'pi kimapi zRNoti, te gandharvA api gItAdivyAghAtenodvejitA nRpAya tatsvarUpaM vyajJapayan tato rAjJA''kAritaH zreSThI bhANitazca bhoH ! kimevamanuSThIyate ?, zreSThinoce - deva ! asAraH saMsAraH, gatvaraM yauvanaM, capalA zrIH, svamasamaH priyasaGgamaH, duHsahA pApapariNatiH, vRddhIbhUtA vayaM, AsannIbhUtaH paralokaH, OM tataH prAptAvasaro dharmaH, ato nijabhujArjitavittena devakulaM kAritam, tatra devArcanAvasare kArayAmi nAdapUjAmanantaphalAmiti zrutvaitad ISadvihasyoktaM rAjJA - yadyevaM vairAgyaraGgastadA vanavAsa eva yuktaH, yataH puttaniyalAI jaMmi a, AsapisAI vinicchiaM chalai / tattha ya dhaNa ! gihavAse, suviNe vi na jAi dhammaguNo // 1 // zreSThinoktam - satyametat, kintu jano bhaNati "gRhAzramasamo dharmo na bhUto na bhaviSyati" rAjJoce- gRhAzramagato'pi dAnAdidharmo gurubhirupadiSTo | jJAyate tatastamAzramaM mA'vajJAsIrityAdyuktipratyuktiSu rAjJoce - he vijJa ! kimamunA vAgvistareNa ?, tattvaM bUhi / tataH karau | yojayitvA'vAdIddhanaH- he prajAvatsalaM ! vayamatra tava chatracchAyAyAM vasAmaH, nirmalaM cAtmakulaM, nirvAhita iyAn kAlo niSkalaGkavRttyA, bahvacazca madgRhe mahilAH, cavalAI iMdiAI, viArabahulaM ca juvaNaM deva ! / sacchaMdagaI kAmo, aviveo phura pANINaM // 1 // tato narendra ! mA'mISAM gItavinoda hAsyAdiceSTAvilo kanAdinocchRGkhala vRttirvinazyatu parijana itya Jain Education 300600 upadezara0 taraMga7 // 162 // jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ - 0000000000000000000000000 nAgatopAyo'yaM mayA vyadhAyi / yataH-na hi pradIpte gRhe kUpakhananam , upasthite saGgrAme turagazikSaNam , nadIpUre prasRte pAlIvandhaH sukara iti ttH| sabhAsamakSaM rAjJA matisauSThavaM prazasya sa mukhyo mantrI cakre / tato nRpAdInapi dharme pravartayastaiH / / pUjyamAnaH kramAdante pravrajya svakAryamasAdhayaditi dhanazreSThikathA / atrApyAdizabdAt khanigaNDUkabhillukAdidRSTAntadA-1 TantikabhAvanA jJeyA 5 / bhAraMDatti, bhAraNDapakSiNa ubhayajIvaniSpannazarIrAH pRthakcaJcamukhAH "ekodarAH pRthaggrIvAH" ityAdizlokoktalakSaNA apramattA yatra tatrApi yattadapi rajjvAdi pAzaM manyamAnA nirmanuSyeSveva parvatadvIpAdiSu vicarantaH kathaJcidapi pAzeSu na 5 patanti, na tu jIvato manuSyAdIn nantyAhArAdyartha, svacaraNalagnAMzca manuSyAdIn samudrAdibhya uttArayanti, iSTadvIpAdau ca muJcanti, sarvadA svairavihArAdisukhamanubhavanto mahAdvIpeSviSTasvAduphalAdyabhimatAhArAdibhogasukhAni bhuJjate / tathA kecijjIvAH karmakSayopazamavazAjjAtismRtyAdinA vA bAlye'pi saJjAtadRDhasamyagdarzanajJAnacAritrA apramattatayA viharanto mAtApitRrUyAdIn pAzAneva manyamAnA navabrahmacaryaguptyAdiSu viharantaH prAsukAnevAhAravastrazayyAdIn gRhanto'nuttaradevAdhikaM saMyame sAmyasukhamanubhavantaH kramAdavyayaM sukhaM cAmuvanti, svAzritAMzca bhavasamudrAttArayanti, zrInemijinakusamapurazreSThisutAdimohapAzAvaddhazrIvajravAmiatimuktakAdivat , atrApyAdizabdAt 'taheva kuMcAsamaikkamitte'tyAdhuktAstAhakkrauJcAdipakSivizeSA dRSTAntadArzantikabhAvanAyAM jJeyAH 6 / rohiajhasAItti, rohitajAtivizeSajA mahAmatsyAstIkSNadaMSTrA mahAbalakAyAH samudre'gAdhajale bahumatsyaparivRtA vica-! u.28 Jain Education a l Now.jainelibrary.org Page #348 -------------------------------------------------------------------------- ________________ OBCADO upadezara taraMga 7 0 munisundara kAranto jAleSu na patantyeva, bahumatsyalobhAdinA mainikaiHpravahaNadvayAntarAlaniyojitamahAjAleSu kathamapi saparikarAH patitA sU0 vi0 api svaparikaramatsyAn TalavalAyamAnAn dRSTvA jAtayugapatkaruNAkopAbhimAnAstAni jAlAni svadaMSTrAbhiHkraDitvA(karttayitvA) kA svayaM niryAnti, pUrvanipatitAn matsyAdIMzca mocayanti, jAlAnyapi punarmatsyAdigrahaNAyogyAni kurvate; ciraM svaira vihaar||163|| kA svajAtisAmrAjyasamAdhAnAdIni ca sukhAnyanubhuJjate / tathA kecidatrottamajIvAH zrIpArzvajina-jambUsvAmi-pRthvIcandrAdivat pitrAdyuparodhAttIrthakarabaladevAdivad bhogaphalakarmavazAdvA spR(spa)STAnubhUtakalatrAdisnehapAzA api ullasitasvabhAvadharmavIryA mohapAzAMchittvA svaM svAzritAMzca sahasrazo lakSazaH koTizo'pi ca tArayanti, nivRtti(ti)sukhAni ca labhante lambha-16 yanti ca, sadAgamaracanopadezAdibhirmithyAtvamohajAlAni ca svatikramANi kurvate, tadbhave tRtIyabhave vA muktimaznuvate, AdizabdAta zarabhAdayo jJeyAH / PI eteSu ca dRSTAnteSu purastyAH purastyAH adhikAdhikadharmavIryA AsannAsannatarAsannatamasiddhikA jnyeyaa| uttarArddha spaSTam / atra ca "duhAveyaM suakkhAyaM vIriyaM ti pavuccaI" ityAdivIryAdhyayanaM bAlapaNDitavIryaprakAzakaM suutrkRdnggaadyshrutskndheddssttmmvtaarnniiym| ityavetya sukhaduHkhaphalAn jJAH !, punnypaapmyviiryvishessaan| puNyavIryamidamAdriyatAM cediSyate dvividhavairijayazrIH // 1 // O KOI iti tapAzrImunisundarasUriviracite upadezaratnAkare jayazyale madhyAdhikAre prathameDaze dharmavIryopadezanAmA sptmstrnggH|| 0000000000000 DO9000000 Arram // 163 // Jain Education Inter For Private & Personel Use Only CDainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ 0000000000000000000@@@@@ // athaassttmstrnggH|| jayasirivaMchiasuhae, aNiTTaharaNe tivggsaarNmi| ihaparalogahiatthaM,jiNadhamme ujjamaha bhviaa!||1|| jiNadhammamaMtareNaM, jeNaM sukulubbhavAijogo hi |sylo vi hu vihalacciya, vuccai jIvassa jaM bhnniaN||2|| mahia 1 suvaNNa 2 kalasA majjAmayapUriA jahA cuhaa| huMti kulAyArehi, taha maNuA bhAvigaivasao | vyAkhyA-'maTTiasuvaNNatti' mArtikAH sauvarNAzceti dvidhA kalazAH, te punarubhaye'pi 'majjAmayapUriatti' pratyekaM madyenAmRtena ca pUritA iti caturbhedAH syuH| 'jahatti' yathA-yena jananindyatvajanazlAdhyatvAdiprakAreNeti / 'hunti kulAyA| rehiM taha maNuatti' tathA-tena prakAreNa manujAH kulAcArAbhyAM caturdhA bhavanti, tatra kulaM dvidhA,ucca nIcaM ca, AcAro'pi dvidhA, ucco nIcazca, tatrocco jinapraNItaH paJcavidho jJAnAdiH, tadviparItaH puniiNcH| tata ebhiH padaizcaturbhaGgI sugmaiveti| ___ atha dRSTAntadAAntikayojanA vyaktIkriyate, tathAhi-yathA kecit kalazA mArtikAH syuratha ca madyena-madirayA | paripUritAH, te kilobhayathA'pi nindyA eva, tathA kecinmanujAstAhagduSkarmavazAnnIce zvapacAdisambandhini kule jAtA, atha ca nIcenAcAreNa jIvavadhamadyamAMsabhakSaNadevagurupratyanIkatvAdinA kalitAste cobhayathA'pi nindyA bhavanti,bhavobhaye'pi nindyAzca, yathA kAlasaukarikaH / na ca tAdRzAnAM tAdRgnIcAcAramajahatAM kazcicchuddhayupAyo'sti, yathA zrIvIravarazravaNAdyapi na zuddhihetuH kAlasaukarikasyeti prathamo bhaGgaH 1 // nGOOOOOOOOOOOOOOOO in Educatan For Private Personal use only M ainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ 00 OM0 munisundara sU0vi0 upadezara taraMga 8 // 164 / / 00000000000000000004 atha ca mArtikAH kalazA amRtena paripUrNAste pUrNakalazetinAmnA gIyante, sarveSu mAGgalyeSu ca mukhyamaGgalatayA janaiH zlAghyante ca, tathA kecinmanujAH prAgvannIcakule jAtA api ye'mRtasamenocena zrIjinapraNItena zuddhAcAreNa pUtAtmAnaH, te ihApi yazasAM bhAjanaM syuH, paratra ca svagopavagodisampadAM, yathA kAlasaukarikAtmajaH sulasAharikezavalaRSiprabhRtayazca dRSTAntA jnyeyaaH| iti dvitIyo bhedaH 2 / api ca-yathA sauvarNAH kalazA madyena ca pUritAste viziSya nindAspadaM, uttamavastuno gahitatamavastusaMyogo hi adhikatamanindAyai prabhavatIti pratItameveti / tathA kecana manujA uccairgotrAdijanmAno'pi prAguktanIcAcArAcaraNA viziSyaha vacanIyatAspadaM syuH, paratra ca durgatiduHkhabhAjanaM, yathA parasyapahArAdiparA raavnnaadyH| iti tRtIyo bhedaH 3 / ___ yathA punaH sauvarNAH kalazA amRtena paripUrNAH paramaM saubhAgyamAvahanti, tadvaduccakulajA uccAcArasamAcaraNacaJcavazceha lokottarayazaHkhyAtipadaM syuH, paratra lokottaragatisukhabhAjanaM ca, yathA zrIbharatacakryAdaya iti turyoM bhedaH 4 / jIvAnAM nIcoccAcAratve hetumAha-bhAvigaivasautti' bhAvinI uccA uccatarAvAmadhyA'dhamA'dhamatarA vA yA gatistadvazataH, bhAvigatyanusAriNyeva yaccharIriNAM ceSTA,taduktam-ThANaM uccuccayaraM, majjhaM hINaM ca hINataragaM vA / jeNa jahiM gaMtavaM, ciTThA vi se(y)| tArisI hoi // 1 // evaM nRjanmasukulAdiguNatrajasya, dharmAdRte viphalatAmakhilasya matvA / bhavyAH! pramAdaripucakrajayazriyA'smin , samyakprayatnaparatAmurarIkurudhvam // 1 // // iti tapAzrImunisundarasUriviracite zrIupadezaratnAkare jayazyaGke madhyamAdhikAre prthmeshe'ssttmstrnggH|| 0000000000000 oru // 164 / Jain Education in For Private Personal Use Only Jaalainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ 00000000000000000000000 // atha navamastaraGgaH // jayasirivaMchiasuhae, aNiTTaharaNe tivggsaarNmi|ihprloghiatthN,jinndhmme ujjamaha bhviaa!||1|| dhammeNaM cia jeNaM, jiassa sukulubbhvaaigunnnivho| sohaggasiriM vahaI, diThThanto moagA itth||2|| tadyathA-dala 1 neha 2 gavila 3 vegara 4 rammA jaha moagA suhA niare / kula 1 dhaNa 2 dhamma 3 vivego 4-vagayA evaM maNuajammA // 3 // vyAkhyA-dalaM zuddhapaTazuddhikArUpaM 1, sneho ghRtarUpaH 2, gavilaM gulyaM jAtyakhaNDarUpaM 3, vegaraH punarprakSAlavaGlAkarpUracAruphalikAbadAmakhArikATupparakakhaNDAdiH 4, tai ramyA ramaNIyAH sAtizayadalAdicatuSTayasiddhatvAd, IdRzA modakA yathA zubhA uttamAH syuH, netare shuddhdlaadiyogviklaaH| 'kuladhaNa'ityAdi, evamityamunA prakAreNa, manujajanmAnyapi uttamakula1dhanaradharmazvivekoTapagatAni zubhAni, netarANIti piNDAthaiH / atra gAthAyAM dalAdInAM kulAdInAM ca sAmAnyenoktAvapi 'vizeSAvabodhaphalaM vacana mitinyAyAd viziSTAnAmeva grahaH, tatrottamaM kulamikSvAkuprabhRti, uttamaM prabhatataraM nyAyArjitaM ca dhanaM, uttamo dharmo'hatpraNItaH, vivekaH punaH sArAsAravivecanAsvarUpaH, uktazca-yatsantopasukhaM yadindriyadamo yaccetasaH zAntatA, yaddIneSu dayAlutA yadapi gIH styaamRtsyndinii| zaurya dhairyamanAryasaviratiryA saGgatiH sajane-pvete te pariNAmasundaratarAH sarve vivekAGkurAH // 1 // api ca-galanmAnaM jJAnaM vitaraNamayAH zrIsamu 00000000000000000000000001 Jain Education in For Private Personal use only COMainelibrary.org Page #352 -------------------------------------------------------------------------- ________________ upadezara taraMga 1 munisundara dayAH, nayaprAjyaM rAjyaM praguNavinayAH sadguNacayAH / sasanmAnaM dAnaM madhuramahimA vAkyagarimA, narANAme kena prabhavati sU0 vi0 vivekena niyatam // 1 // tairupa-sAmIpyena gatAni shitaaniityrthH| dalAdInAM kulAdInAM ca kramAdapamAnopameyabhAvaH10 // 165 // |svayaM bhAvanIyaH sudhIbhiH / tatazca yathoktadalAdicaturyogasubhagA modakAH svajAtiSu sarvottamAH, tathoccakulAdiyogopagataM | manuSyajanmApi vizvasyApi zlAdhyatvameti, zrIabhayakumAramantriNa iva, zrIvastupAlasacivasyeva ca / tathAhi-nAgapure sA0] delhAsata sAnaDaH shriimojdiinsurtraannptniiprtipnnbndhur(vndhurbndhubhaavos)shvptigjptinrptimaanyo'bhuut| tenAdyA yAtrA zrIvikramAt1273 varSe bimberapurAt kRtA, dvitIyA yAtrA suratrANAdezAnnAgapurAt 1286 varSe kartumArabdhA, tatsa aSTAdazazatI zakaTAni,tadanusAreNa shessHprivaarH| mANDaligrAmAsanno(naM yAvadAyAtaH sa saGghastAvat saMmukhamAgatya tejaHpAlamantriNA dhavalakkakamAnItaH, zrIvastupAlaH saMmukhamagAt , saGgharajaH pavanAnukUlyato yAM yAM dizaM yAti tatra tatra sa gacchati / saGghajanairabhANi-mantrIza ! ito raja itaH pAdo'vadhAryatAm , mannyUce-idaM rajaH puNyaiH spraSTuM labhyate, asmin spRSTe pAparajo dUre nazyati, yataH-zrItIrthapAntharajasA virajIbhavanti, tIrtheSu bambhramaNato na bhave bhramanti / dravyavyayAdiha | narAH sthirasampadaH syuH, pUjyA bhavanti jgdiishmthaarcyntH||1|| sA0 pUnaDamantriNorgADhAliGganapriyAlApAdi saMvRttaM, sarastIre sthitaH saGghaH, rAtrau mantriNA sA0 pUnaDAya jJApitam-prAtaH zrIsaGghanAsmadAvAse bhoktavyaM, tathetiprati pannaM tena, bhojanamaNDape prAtarAyAnti(tA)nAgapurIyAH, sarveSAM pAdakSAlanaM tilakaM ca zrIvastupAlaH svayameva karoti / jAtA dvipraharI, mAmantrI tathaivAnirviNNaH, tadA tejaHpAlena prajJaptam-"deva ! anyairapi bhaktiH kArayiSyate yUyaM bhunadhvam , mantrI-"maivaM 900000000 tirrurururururu // 16 // Jain Education in For Private Personal Use Only I Mainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ chacha cha cha vAdIH, puNyairayamavasaro labhyate / gurubhirapi jJApitam-"jeNa kulaM AyattaM, taM purisaM AyareNa rakkhijjA / nahi tuMbaMmi kaviNaTe, arayA sAhArayA hunti // 1 // mantriNA gurUn prati punaridaM kAvyaM prahitam "adya me phalavatI piturAzA, mAtu-1 rAziSi zikhA'GkuritA'dya / yadyugAdijinayAtrikalokaM, priinnyaamyhmshessmkhinnH||1|| bhojayitvA paridhAya ca raJjitaH saGkaH, iti vastupAlamantriNo vivekabhAryAyA ekalezasambandhaH, uttamakulAditrayayogastu tasya supratIta eveti / lA atha 'niaretti' itare zuddhadalAdiyogavikalA modakA yathA na zubhAH tathetarANi uttamakulAdiyogarahitAni manuja-| janmAnyapi zlAghyAni na bhavantIti uktisaMTaGkaH, tatra sarvathA dalAdyabhAve modakAsiddherazuddhAni kAniciddalAni jJeyAni / / tacca dalaM mudgacUrNAdi azuddhaH snehaH tai(ti)lasarSapatailAdi azuddhaM gulyaM guDAdi vegarasya punastAdRzeSvabhAva eveti| evaM manuja-1 yA janmasa nIcaM kulaM bhillamlecchAdisambandhi, azuddhaM dhanaM paradrohAdyanayArjitaM tailAdisamam , azuddho dharmaH kupAtradAnAdiH, yajJAdirdavadAnAdizca kudharmo hiMsAdimayatvena durgatiduHkhalakSanibandhanatvAd viSatulya eva, na punargulyatulya iti / tathA-I lA vidhanIcakulAdiyoge vivekasya punarabhAva eveti dRSTAntadAntikayojanA svayaM kAryeti / atra dRSTAntAH samprati bahavo'pi mlecchAdayo lkssynte| tathA netare iti sAmAnyottayA ekakAdiyogavikalA api te labhyante, te'pi tathA na saundaryabhAjanaM | bhavanti, tatra ca bahavo bhaGgAH sambhavanti, tathAhi-dala-sneha-gulya-vegaretyebhizcaturbhiH padaiH kula-dhana-dharma-viveketyelAbhizca caturbhiH padaireka-dvika-trika-catuSkakayogA militAH paJcadaza caturNAma bhAvazceti SoDaza bhaGgAH pratyekaM syuH / te'tra yathoktacatuSpada ekaH1, tripadayogAzcatvAraH4,dvipadayogAH SaT 6, ekakapadayogAzcatvAraH4, caturabhAvazcaika iti| athaiteSAM| iruvrururururururururur nIcaM kulaM bhillamma yatvena durgatiduHkhalA @@@@@@@@@@@@@ yojanA svayaM kAryeti Jain Education Monal For Private & Personel Use Only Kahaw.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 9 ) caturyogaH zuddhaH 1 trika-1 yogAH 2 catvA-3 sunehAH sunnehAH asnehAH susnehAH sunnehAH mukhnehAH yogAH 2 anehA: 39000000000000000000000 zuddhadalAH azuddhadalA: zuddhadalAH zuddhadalAH zuddhadalA: zuddhadalAH zuddhadalAH zuddhadalAH azuddhadalAH azuddhadalAH azuddhadalAH zuddhadalAH azuddhadalAH azuddhadalAH azuddhadalAH azuddhadalAH annehAH susnehAH susnehAH anehAH asnehAH sunnehAH anehAH asnehAH asnehAH sugulyAH sugulyA sugulyA: agukhyAH sugulyAH agulyAH mugulyAH agulyAH sugulyAH agulyAH sugulyAH agulyAH agulyA sugulyAH agulyAH agulyAH savegarAH savegarAH savegarAH sa vegarAH avegarAH avegarAH avegarAH savegarAH avegarAH savegarAH savegarAH avegarAH avegarAH avegarAH savegarAH avegarAH 40000000000000000000000000000 yogAH 2 // 166 // catuSkAbhAvaH1 / Eaton For Private Personel Use Only Page #355 -------------------------------------------------------------------------- ________________ 3000 5000 catuSkabhAvaH 1 tri- 1 yogAH 2 catvAraH 3 dvika- 1 yo 2 gAH 3 padaH eka- 1 yogA- 2 dhatvA- 3 ra: 4 catuSkAbhAvaH 1 Jain Educatictional M uttamakulAH anuttamakulAH uttamakulAH uttamakulAH uttamakulAH uttamakulAH uttamakulAH uttamakulAH anuttamakulAH anuttamakulAH anuttamakulAH uttamakulAH anuttama kulAH anuttamakulAH anuttamakulAH anuttamakulAH sudhanAH sudhanAH adhanAH sudhanAH sudhanAH sudhanAH adhanAH adhanAH sudhanAH sudhanAH adhanAH aghanAH sudhanAH adhanAH athanAH adhanAH sudharmANa: ya adharmANa: sudharmANa: adharmANa: supA adharmANa: supa adharmANa: sudharmANa: adharmANa: adharmANa: sudharmANa: adharmANa: adharmANa: savivekAH sa vivekAH sa vivekAH savivekAH avivekAH avivekAH avivekAH sa vivekAH avivekAH savivekAH savivekAH avivekAH avivekAH avivekAH savivekAH avivekAH zrI abhayakumAramantrivat / kAlasI karikAtmajasulasA ''rdrkumaaraadivt| saurASTra zrAddhavat zUnyo bhaGgaH, dharmarahiteSu vivekAsambhavAt / kusaGgatyA dharmavirAdhakanandamaNikArAdivat / tApasazreSThivat / dRSTAntA yathAI yojyAH / zUnyo bhaGgaH / dRSTAntA yathAI khayaM yojyAH / zUnyo bhaGgaH / [tvAt zUnyaprAyo'yaM bhaGgaH / nirdhane sudharmaNyapi vivekasya sato'pyasatkalpa nindyA dRSTAntA ihApi pratyakSAH / ninyA dRSTAntA ihApi pratyakSAH / madhyamA dRSTAntA spaSTAH / zUnyo bhaGgaH / nindyatamA dRSTAntAH pratyakSAH / 0000 Page #356 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 167 // Jain Education In 300 vyaktIkaraNAya mandamatInAM sukhAvabodhAya ca yantrakanyAsaH kriyate / tathAhi - eteSu bhaGgeSu prathamo'ntyazceti dvau bhaGgau prAgU bhAvitau tadanusAreNa zeSabhaGgeSvapi bhAvanA kAryA / navaraM "asnehAH agulyAH" ityatra sarvathA snehagulyayorabhAve modakAsiddhestadalpataratvaM jJeyam, anudarA kanyetyAdivat / ghRtakhaNDavyatirekeNa tailasarpapatailAdyazubhasnehaguDAdigulyAvyatvaM vA yathArha bhAvyaM, zeSaM vyaktam / evaM dArzantike'pyalpataradhanAlpataradharmayoH kvacit sambhave'pi tatra nirdhanatvaM nirdharmatvaM cocyamAnaM saGgatameveti / tathA yadvat snehagulyarahiteSu modakeSu vegarasyAsambhava eva tathA dhanadharmarahiteSu nareSu vivekasyApyasambhava eveti / tathA yadvat tailAdisneha guDAdigulyADhyeSvapi modakeSu vegarasyAsambhava eva, evaM tailAdisnehopamadhana guDAdigulyopamadharmavatsvapi vivekasyAsambhava eveti / kiJca -- tailAdisnehAnyeSu modakeSu yathA gulyaM khaNDAdipa(c) rihAreNa kiJcid guDAdyeva sambhavati, tathA tailAdisnehopamadhanADhyeSu prAyo dharmo'pi guDAdisama eva sambhavI yadi bhavati / athAtrApi dRSTAntadArzantikayojanA, tathAhi --yathA tailAdisnehaparikarmitA modakA jane nindyA bhavantIti pazuddhikArUpe uttamadale tailAderyogAttu viziSya nindyatvaM prAmuvanti, prAyeNa ca te mudgAdidalabaddhA eva syuH, te cAsssvAde'pi kaTukA OM eva, tailasya tathAprakRteH pariNAme'pi pittAdivikArAya, taduktam - tilastailaM kulatthAzca, valAH kAliGgamUlakau / mAhiSaM dadhi vRntAka - maSTau kuSThasya hetavaH // 1 // teSu ca gulyaM svalpasambhavaM yadi ca syAttadA guDAdyeva sambhavati, na ca tattailAdi6) yogotthaM pittAdivikAramapi zamayituM kSamatAM dhatte, tAdRzeSu vegarAsambhavastu prAgbhAvita eveti / tathA tailasamaM paradrohAdyanyAyArjitaM dhanaM tadADhya (DhyA ) narA janeSu prAyo nindyatAM labhante, uttamakulodbhavAH punastAdRgdhanabhAjo viziSya nindyAH syuH / anyAyArjitaM dhanamapi ca bhujyamAnaM teSAM na tathA (c) 196 upadezara taraMga 9 // 167 // jainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ rasollAsapradaM, taddhanasya tathAsvAbhAvyAt , pratyuta darzanasparzanAdibhirapi tattadanarthamayakuvuddhipradaM, bhrAtRdayopArjitadhananavalakavat , nRpadaNDacauravahniprabhRtyupadravabahulatayA tattathAvidhaduHkhapradaM cehAyazuddhavyavahArAvasthAyAM helAzreSThiprabhRtInAmiva, tathAvidhadhanavatsu ca dharmaH prAyo duHsambhavaH, valabhIbhaJjakaraGkazreSThayAdiSviva, yadi ca keSucit kazcit sambhavet, tadApi prAya aihikamAnamahattvasukhasantAnAdiphalAzaMsAdibhiH kaluSita eva, na ca tena tathAvidhena dharmeNa dhanArjanAdAvanyAyAdikukarmajanitaM yadadhaM tadapi nirasituM pAryate, dUre zeSaduritavArtApi, taduktam-"hariUNa ya paradacaM, pUaM jo kuNai jiNavariMdANaM / dahiUNa caMdaNataruM, karei iMgAlavANijaM // 1 // ' tAdRgdhanajanitAhArapiNDapuSTavapuSAM punasteSAM viveko duHsambhava eva, yadAgamaH "vavahArasuddhI dhammarasa, mUlaM sabannu bhAsae / bavahAreNaM tu suddheNaM, atthasuddhIjao bhave // 1 // suddheNaM ceva attheNaM, AhAro hoi suddho| AhAreNaM tu suddheNaM, dehasuddhI jao bhave // 2 // suddheNaM ceva deheNaM, dhammajuggo a jAyae / jaM jaM kuNai kiccaM tu, taM taM se sahalaM bhave // 3 // " iti / ato vyavahArazuddhayarjitadhanabhRtAmeva vivekasambhava iti / dRSTAntA yathAsthAnaM svayaM yojyaaH| dhananavalakadRSTAntastvayam-ujjayinyAM dvau vaNikputrau zivazivadattAbhidhAnau daridrAvabhUtAm , tAvanyadA dhanArjanAya surASTrA (rASTra) maNDale prAptI, dhIvarAdInAM sUtrArpaNAdinA bahu |dhanamarjayataH sma, taddhanaM navalake kRtvA kavyAM baddhaM, vArakeNa vahantau svapurAbhimukhau calito, tato yadA taddhanaM yaH kaTyAM vanAti, tadA tasyAparabhrAtRvadhecchA jAyate, kramAt prAptau puryA bahiH, tadA zivena svapArzvasthaM taddhanaM duSTapariNAmaheturitikRtvA nadyAM ide kSiptaM, kathitaM ca bhrAtre, tato jAtazuddhamanaHpariNAmau nirdhanau prAptI gRhe, sa ca navalako matsyena 0000000000000000000000 Jain Education id For Private Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ maramara munisundara galitaH, sa ca matsyo dhIvareNa gRhIto, vikrItazca zivazivadattabhaginyA haste, sA ca bhrAtrorAtithyArtha randhanagRhe yAvattaM upadezara sU0 vi0|chinatti tAvadRSTo navalakaH, sahasA gopitazca, jananyA sasambhramaM dRSTvoce "vatse ! kimetat" ? sA'bhANi "na kiJcit" taraMga 9 tato jananI tadantikaM prAptA, tAvallobhAndhayA tayA'sipucyA hatA jananI, tadvIkSya to bhrAtarau sasambhramaM tatra prAptI, tataH svapApazahitAyAstasyAH sahasottiSThantyA aGkAnnavalako'patat , taM dRSTvA cintitaM tAbhyAmahaha ! sa evAyaM mahA'narthaH, tato vairAgyAdAttadIkSI bhavapAraM prApatuH / helAveSThikathA tvevam-kvApi grAme helAkaH zreSThI, halI bhAryA, bhalAkaH| sutaH, zreSThI madhurAlApakUTatulAmAnanavapurANAdimIlanarasabhedacaurAhRtAdAnAdipApavyavahArairmugdhalokavaJcanavRttyA dhanamarja-1 yati, tacca dhanaM militamapi varSaprAnte caurAgnirAjAdibhirapaDhiyate, suto'nyadA grAmAntaravAsizrAvakasutAM pariNA-16 |yitaH, vadhUH zrAvikA jJAtadharmA, zreSThI gRhAsannAdRstho grahaNAdyavasare pUrvasaGketitapaJcapokaratripokaranAmakamApasamba-| ndhena sutasyApi paJcapokaratripokararUpAparanAmnA''hvAnaM karoti, ekadA vadhvA bhartA pRSTaH "kasmAttAto yuSmAnaparanAmnAsshvayati" ? tena sarvo'pi vyavasAyavyatikaro'kathi, tato vadhvA dharmArthinyA zreSThItivijJaptaH-"evaM pApavyavahArAdinAarjitaM vo dhanaM na dharmAya, nApi bhogAya, gRhe'pi na tiSThati, tato nyAyenArthArjanaM zreyaH" zreSThinoktam "nyAyena vyavahAre naH kathaM nirvAha!" ? vadhvoktam "svalpamapi vyavahArazuddhaM bahu tiSThati, sukSetroptasubIjavad, dattamapi bahuphalaM, niHza tayA bhogAdiprAptermanasaH sukhaM samAdhilAbhazca, yadi na pratyayo bhavatAM tadA SaNmAsI yAvat kUTavRttiparihAreNArthA-1 // // 168 // rjanaM kurudhvam , tato vadhUvacasA zreSThI tathA cakre, SaNmAsyA paJcaseramitaM svarNamarjitaM, satyavAditvAdinA loke kIrtiH, @ 800005 DelI 000000000000000000000 in Education internal For Private & Personel Use Only Page #359 -------------------------------------------------------------------------- ________________ Jain Ed. 20 sarveSAM vizvAsazca / tato'nyahaTTaparihAreNa tadaTTa eva prAyo vyavaharanti grAhakAH, tasya svarNasya vadhUvacasA parIkSAyai zreSThinA paJcaserI svanAmAGkA kAritA, carmaveSTitA ca rAjapathe muktA, tataH kenApi jalAzaye kSiptA, mAdhyena gilitA, sa matsyo jAle patitaH, tadudarapATane nirgatA, mAtsikena zreSThilAkasyaivATTe vikrItA, tato vadhUvacasi pratyayo jAtaH, tato nyAyena vyavaharan maharddhibhAjanamabhUditi / raGkazreSThikathA tu prasiddheti / avApya bhavyAH ! sukuladdhiyogaM, nRjanma sanmodakavat tanudhvam / saubhAgyavadharmavivekasamyak saMyojanAnmohajayazriye zrAk // 1 // // iti tapAzrI munisundarasUriviracite zrI upadezaralA kare madhyamAdhikAre narabhavoddezena dharmopadezana:ni prathame'ze navamastaraGgaH // Hainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // atha dshmstrnggH|| upadezaraH taraMga 10 // 169 // atha bhajayantareNa modakadRSTAntenaivopadezamAcaSTe 090000000000000 amannaryMINAINITAawaimaasumaan sudalA 1 NiddhA 2 guvilA 3, anne vi a moagA jahA aTTa / taha kula 1 dhaNa 2 dhamma 3 hA, narajammA hunti kammehiM // 1 // yathA sudalAH snigdhA gulyAzca, itare'pi ca, modakA aSTeti-aSTaprakArAbhavanti, tathA kuladhanadhammairAThyAni rahitAni, cetyaSTa naraprakArANi narajanmAni narabhavA ityarthaH / 'kammehiM ti' zubhAzubhaiH karmabhirudayAgataihetubhiryathAyogaM bhavantItyanvayaH / dhanasyopalakSaNAdrAjyaizvaryAderapi grahaH / tatra trayANAM padAnAM prastAre'STarUpANi / tadyathA-triyoga ekaH, lAdvikayogAstrayaH, ekaikayogAstrayaH, trayAbhAvapakSazcASTama iti / etadbhAvanA praagvt| navaraM vegaro'tra na vAcyaH, dRSTAnta-1 hAdAntikayojanA ca yantrato jJeyA / 169 / / Jain Education Inter For Private & Personel Use Only Bainelibrary.org Page #361 -------------------------------------------------------------------------- ________________ adhanAH kecit sthApanA yathA sudalAH snigdhAH gulyAH modakA iva / sukulAH dhanADhyAH dharmAcyAzca / kecit 1 zrIkumArapAlanRpAdivat , AnandAdi zrAddhavaca / hInadalAH snigdhAH / gulyAca / modakA iva hInakulAH dhanAyAH | dharmAcyAzca kecinnarAH 2 kAlasaukarikAtmajasulasAdivat / mudalAH / alpasnehAH gulyAzca modakA iva sukulAH dharmAbyAzca |3| saurASTrikazrAddhAdivat / / sudalAH snigdhAH agulyAzca modakA iva mukulAH dhanADhyAH adharmANazca kecit 4 brahmadattacakri-tApasatreSTiprabhRtivat sudalAH alpasnehA: gulyarahitAH modakA iva sukulAH adhanAH adharmANazca ke'pi narAH 5 hInadalAH bahusnehAH gulyarahitAH modakA iva hAnakulA: sadhanAH adharmANaH ke'pi 6 kAlasauka rikavat , sAmpratikatAha | mlecchAdivat / hInadalAH alpane hAH gulyAzca modakA iva hInakulaH nirdhanAH dharmAcyAzca kecit . COM hInadalAH alpasnehA: gulyarahitAH modakA ivahInakulAH | nirdhanAH / adharmANazca kecit / eteSvaSTavidheSvapi modakeSu ye gulyabhRtasta eva yogyAH, bhoktRNAM mukhe svadante pariNAme'pi puSTayAdiguNahetavazca, yathA yathA gulyAdikaM tathA tathA rasAdhikyaM ca / gulyena rahitAH punaste mukhe'pi na svadante pariNAme'pi durjaratvAdinA na 16 tathA guNahetavaH / evaM narabhavo'pi sukuladhanAvyatAdiyoge'pi dharmeNaiva zlAghyo bhavatyatra loke, paratra cottarottarasukhasamR-10 ddhihetuzca syAt / dharmeNa rahitaH punaratrApi na sadbhiH zasyate, nindAdi vA prApnoti pretya ca durgatiduHkhalakSanibandhanaM 5 brahmadattacakriprabhRtInAmiveti / yadvA "sudalA 1NiddhA 2 guvilA 3, iare vi a moyagA jahA chavihA / kula 1 dhaNa 00000000000000 - mAnAmAmAmamawinAmAlAmAla Jain Education in For Private & Personel Use Only N ainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 10 // 17 // dhamma 3 juA taha, narajammA hunti kammehiM // 1 // iti pAThaH, vyAkhyA prAgvat , navaraM poDhA modakAH, tatraike zobhanapaTazuddhikAdalaniSpannatvAt sudalAH 1, anye mudgAdidalaniSpannA iti hInadalAH 2, apare bahusnehATyatvAt snigdhAH 3, taditare punaralsanehatvAttailAdisnehakRtatvAdvA asnigdhAH 4, bahulazuddhakhaNDabhRto gulyAH 5, taditare cAgulyAH 6 iti / tathottamakulAH 1 hInakulAH 2, sudhanAH 3, adhanAH 4, sudharmANo 5 'dharmANazceti poDhA narabhavA api karmabhirbhavanti; paraM sukulAdiyoge'pi dharmeNaiva teSAM sAratA gulyeneva modakAnAmiti dharma eva yatno yukta iti / vibhAvya bhavyA ! iti modakasya, nidarzanAnmartya bhavasya samyak / dharmeNa sAratvamurIkurudhvaM, zuddhadvidhA'rAtijayazriye tam // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare madhyamAdhikAre prathameze narabhavoddezana dhrmopdeshaabhidhdshmstrnggH|| // sampUrNaH prthmoshH|| // 170 / Jain Education in F inelibrary.org Page #363 -------------------------------------------------------------------------- ________________ Jain Education // atha dvitIye'ze prathamastaraGgaH // jayasirivaMchiasuhae, aNiTThaharaNe tivaggasArammi / ihaparalo gahiyatthaM, jiNadhamme ujjamaha bhaviA ! |1| jiNavayaNAmayabhAvia1, bhIrU pAvA 2 sudhammaraMgillo 3 / saMmatta 4 vayA 5 vassaya 6- jutto suhabhAyaNaM hoi jinavacanAmRtarasena bhAvitaH - pariNAmitaH, jinavacanAmRtabhAvanA ca jIvAnAM karmakSayopazamavazAt prAyeNAbhAvi1 dUrA 2 ''sannA 3''sannatarA 4sannatama paMsiddhikatvAdivazAt paJcadhA bhavati / tAmeva gAthApratipAditairdRSTAntairAhatillodaga 1 lohAnala 2 payajala 3 pArayasuvanna 4 rasalohA 5 / jiyadhammabhAvaNAsuM, diTThatA bhAvisivavasao // 3 // dharmaH samyagdarzanAdirUpataH, tajjanito jIvasyAntaraH zuddhacAritrAvaraNIya karmakSayopazamAnusAreNa sAnuSThAno niranuSThAno vA pariNAmavizeSo bhAvanA / tatazca jIvAnAM dharmabhAvanA sudharmabhAvanAviSaye bhAvizivavazAditi abhAvizivA 1 - nAsannA 2sssannA 3 sannatara 4 ''sannatamA bhAvizivava zAttilodakAdiyugalarUpAH paJca dRSTAntA bhavantIti piNDArthaH / athaitad vyaktayA vyAkhyAyate - "tillodaga tti" yathA tailamudakaM caikasmin pAtre kSipyate, tatra tad dvayaM militaM dRzyate, na ca parasparasambandhena saMsajyate, kintu pRthak pRthagevopalabhyate, kAryavazAcca pRthakkartuM zakyate; tathA keSucijjaneSu ekasminna zarIrapAtre jIvaH zruta-samyagdarzana - dezavirati sarvavirati paDidhAvazyakAdyanuSThAnarUpo dharmazca nikSipto bhavati, athavA 10B0T Page #364 -------------------------------------------------------------------------- ________________ munisundara ekasmin jIvapAtre sadasadupayogarUpaM manaH proktarUpo dharmazca kSipyate, tatra ca tad dvayaM vibhAvyate, na ca parasparaM saMsajyate,61 upadezaraH sU0 vi0LA mitho bhAvanAsaMvedhAbhAvena pRthageva vartanAt , yatasteSAM bahuzrutapAThe'pi jIvasya manaso vA zrutArthApariNatyA tattvazra-10 taraMga 1 // 171 // ddhAnarUpasamyaktvapariNAmabhavabhayasamyaganuSThAnarucisaMyamabIryAdi notpadyate, yadApi te zrutAdi paThanti pAThayanti upadizanti ca, dharmAnuSThAnAdi kurvate kArayanti ca, tadApi teSAM jIvaH karmAdikAluSyakaluSo manazca durvikalpabhavatRSNAkAluvyakaluSaM ca bhavati / te ca jIvA ekAdazAGgApUrvagatazrutAdhyayanacchAtrapaJcazatyadhyApanaparAgAramardakAcAryodAyinRpamArakazrInemivandanAdikRtpAlakazrIvIravyAkhyAnanityanatraNaparAyaNakAlasaukarikakapilAdivat prAyo'bhavyA bhavanti, zrIvIraparyupAtilabdhatejolezyAdizaktikagozAlakazrIkRSNasArthasAdhvaSTAdazasahasrIvandana kadAyivIrakAdivad dUrabhavyAzA vA bhavanti iti 1 / | lohAnaleti-yathA lohamanalazca dhmAnakAle milati, analena ca lohaM mitho'nuvedhAdbhAvyate / bhAvanAlakSaNaM ca lohadravatvaM kSaNamAtrAgnivarNISNyAdipariNatizca bhAvyate / tadA ca parikarmaNAvazAnnaranAryAdirUpatayA ca pariNamayituM zakyate, paraM svalpenaiva kAlena kSaNamAtrAdinA jalapaGkAdisaMsargAdvA punaranalapariNatibhAvanAM muJcati, kAThinyakRSNavarNaparikarmaNAnahatAdi svasvabhAvaM ca gRhNAti / tathA kecijIvAH prAglabdhadharmANo'pi sadgurUpadezazravaNasaMvegahetupuNyapApazAphaleSTAniSTasaMyogasvaparagatasukhaduHkhAdivibhAvanAdibhijainadharmarasena bhAvyante, mithyAtvArambhabhavatRSNAtadanurUpAsadanu ThAnAdi durvarNakadAgrahadurbodhatAdikAThinyaM ca muJcanti, samyaktvaM dezaviratiM ca kecit pratipadyante, paraM mohanIyakarmo arumraattu iruvrum // 171 // Jain Education in For Private Personal use only Page #365 -------------------------------------------------------------------------- ________________ Jain Education 999999 dayAdinA kiyatA kAlena svabhAvAt kutIrthyAdikusaMsargAdinA vA punardharmapariNAmAdi pratipannaviratyAdyapi ca parityajanti / ete ca prAyo dUrabhavyA adhyardhapudgalaparAvartamadhye sidhyanti, zrIgautamapratibodhitahAlikAdivat / lohaM ca tadeva punaH punaragnau kSepaNakarSaNAdinA punaH punaranalapariNatigrahaNamokSAdi kurute yAvacchastrAdISTakAryaniSpattiH, etadAzritya siddharSipramukhA adUrabhavyA api svayaM dRSTAntA abhyUhyAH 2 / payajaleti-payo dugdhaM jalaM caikatra bhAjane kSiptaM mithaH saMvedhena tathA milati yathA pArthakyaM nopalabhyate, na ca kenApi pRthakkartuM zakyate, navA svabhAvAt kAlenApi tat pRthagbhavati; kintu yathA militaM yAvajjIvamapi tiSThati, kevalaM prakAradvayena bhedaH saMbhavati, rAjahaMsaca sannipAtAd dugdhaM vizarArubhUya pRthagbhavati, tacca sa pivati jalaM ca svarUpeNa tiSThati, OM tasya hi caJcurbhRzamAmlaguNA bhavati tatsanniyoge ca dugdhasya vizarAste tyAtapravAdaH, ayaM cAdyastayoranuvedhanAze prakAraH, tathA'gninA kathane jalaM vilIyate payaJca tiSThatIti dvitIyaH / tathA keSuvijjIveSu sadgurUpadezazravaNAdinA samyagdarzanazrutadeza virati sarvaviratyAdirUpadharmasya pariNatistathA syAd yathA tayoraikyameva bhavati, teSAM hi sarvamevAnuSThAnAdi bhAvarUpameva bhavati, tadaikyaM ca vighnAsaMbhave yAvajjIvametra nirvahate iti, vighnApAte cobhAbhyAM prakArAbhyAM dharmapariNAmanAzAttad trilIyate / dharmapariNAmanAzazca keSAJcit kusaMsargAd bhavati, yathA'zvagrIvasya prathamaprativAsudevasya nAstikapurodhasaH saMsagaddarzanamAlinyaM, mithyAtvijananIsaMsargAdinA yazodharanRpasya cAritrapariNAmavyapagamaH, kulavAlakazrI vijayanRpAgranimittabhASakapazcAtkRtAdInAM ca strIsaMsargAdinA, yathA vA bauddhasaMsargAt surASTrAzrAvakasya yakSatve samyaktvavyapagamaH, keSAJci 33000 3000 w.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ upadezA0 taraMga 1 munisundaradrogAdyupatApAdinA'gnitApAdinA nIramiva dharmapariNAmo vilIyate, yathA marIcermAndyena cAritrapariNAmaH; evamanye'pi svaya sU0 vi0 dRSTAntA abhyuuhyaaH| ubhAbhyAM cApanAbhyAM (cAbhyAM) dharmasamyaktvAdipariNAmavilaye'STamacaturvidhAhArapratyAkhyAnajAtatRSA kAtirekatApApanmithyAksaMsargAbhyAM sampatkvAdipariNAmatyAginandamaNikArasya dRssttaantH| atra dRSTAntadAntikayoja-10 // 17 // nAyAM kSIranIrasaMyoge rAjahaMsacakSusaMsargAd dugdhavizarArutAyAM dugdhasadRzo dharmapariNAmaH, jIvazca jalasadRzaH, agyupatApAnIravilaye tu nirmalajalasadRzo dharmapariNAmaH, dugdhasadRzazca jIva iti jJeyam / ete ca prAya AsannasiddhikA saMbhavanti 3 / pArayasuvannatti-tAmrAdyAbharaNakalazAdiSu suvarNalepanArtha suvarNapAradayoraikyaM kriyate, pAradavazAcca suvarNa tAmrAbharaNAdiSu zliSyati, tAiksuvarNalitaM ca tadAbharaNAdi sarva pAradaikyAddhavalameva pratibhAsamAnamagnau dhriyate; agnitApavazAcca lApArado yAti, AbharaNAdi ca svarNavarNa syAt / etacca tayoH saMyogenaikyaM svabhAvAvasthApanodanena vyapanetuM na zakyate, kintu vinaSTayoreva, pArado'gnitApAdvilIna eva,svarNamapi tAmrAcche(ghazleSI)pIbhUtaM prAgrUpeNa vinaSTameva yathA payo jaladRSTAnte'nyataravinAze itarat khabhAvasthamupalabhyate tathA nAtra iti payojaladRSTAntAdbhedaH / evaM kepAzcijjIvAnAM darzanaviratyAdirUpa samyagdharmabhAvanA mitha aikyApannA jIvatAM na yAyeva, kusaMsargApadAdibhirapi yathA svarNamAbharaNarUpApannamapi vahnitApaM jAyAvat kiyatI velAM pAradabhAvanAM na muJcati tathA bhavAntare'pi kecitsurAdayaH samyagdarzanAdilezyAM na muzcanti / ete ca yadi dezaviratAstadA nizcitAH zrAvakAH, yadi sarvaviratAstadA nizcayayatayaH, yataH-sAmaggiabhAve vi hu, vasaNe vi suhevijo ku(duha)saMge vi| bimuMcaina dhammabhAvaM,nicchayaojANa taM sahUM (sAhuM vaa)||1||ete ca tathA bhavyA AsannatarasiddhikA eva 0000000000000000006 000000000000000000000 // 17 // Jan Education For Private 3 Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ 999990000200099909000 prAyastRtIyAdibhaveSu saptAdibhavairvA sidhyanti, AnandAdidazazrAvakabhadranandikumArazrIvIrapratibodhitadhanyameghAdivat , zrIcandraprabhazrImunisuvratasvAmipramukhaprAgbhavAdivad vA 4 / kA rasalohatti-yathA siddharasayogAllohaM suvIbhavati, tacca kuzyAdirUpaM siddharasabhAvanodbhavAM suvarNatAM kaTakakuNDalamukuTakalazAdipariNAmAntareSvapi na muJcati, tathA kecijjIvAH samyagdezaviratyAdibhAvanAM bhavAntareSvapi na muzcanti, te cAsannatamasiddhikA eva bhavanti / te ca yadi kSAyikasamyaktvadhAriNo baddhAyuSastadA'vazyaM tribhizcaturbhirvA devanarabhavaH sidhyanti, taduktam-taiacautthe taMmi va, bhavaMmi sijjhanti daMsaNe khINe / jaM devanaraya'saM-14 khAu 3, caramadehesu te hunti // 1 // kSINasaptakastRtIye caturthe tasmin vA bhave mokSaM yAti / tathAhi-baddhAyuH kSINa saptako devagatiM narakagati vA gatvA tRtIyabhave sidhyati / yadi tiryakSu manuSyeSUtpadyate tadA'saMkhyeyavarSAyuSkeSveva, tato 51 deveSu, tatazyutvA narabhave sidhyatyeva caturthe, abaddhAyustu tasminneva bhave zreNiM saMpUrNIkRtya sidhyatIti paJcasaGghahavRttau saptatikAvRttau ca / AsannatamasiddhikatvaM ca kSAyikasamyaktvavatAmutkarSataH kizcidadhikatrayastriMzatsAgaramadhya eva siddhibha vanAt taduktam-aMtamuhuttovasamo, chAvali sAsANa veyago smo| sAhiatittIsAyara, khaio duguNo khaovasamo // 1 // sAkSAyopazamikasamyaktvavanto'pi narabhave dezavirateH sarvaviratervA pratipattAro rasasuvarNIbhUtalohadRSTAntenApratipatitasamyaktvA nizcayena saptame bhave sidhyanti, devanareSveva cotpadyante kSAyopazamikasamyaktvatya kiJcidadhikavaTUSaSTisAgarANyevAvasthAnAt / tatpUrtizcaivam-"do vAre vijayAisu, gayassa tinnaJcue ahava tAI / airegaM narabhavizra, nANAjIvANa sabaddhA 0000000000000000000000 - Jain Education For Private Personel Use Only jainelibrary.org - Page #368 -------------------------------------------------------------------------- ________________ 2004 munisundara sU0 vi0 // 173 // devabhavelabdhasarvavatanmave yA sidhyanti sameti, tadA D(r)(r)(r)(r)(r)(r)(r)(r)00000 // 1 // " itibhAvanA / dezaviratiH sarvaviratizca pratipattyanuSThAnarUpA bhavAntare nAyAti, yaduktam-micche sAsANe vA, upadezara0 avirayasaMmaMmi ahava gahimi / jati jiA paraloe, sesikkArasaguNe muttuM // 1 // iti / prAgbhave'tibahumAnarucyArAdhano- taraMga1 pakramAdivazAt saMjAtatatpariNAmasaMskArarUpA tu tayorapi bhAvanA bhavAntare sameti, tadvazAcca bhavAntare tAM zIghraM prati-2 pattumicchanti, zIghraM pratipadyante vA / tadvazAttRtIyabhave tadbhave vA sidhyanti jiivaaH| dRSTAntAzca sudarzanazreSThiprabhRtayaH zrIgautamasvAmivacanAkarNAttiryagjambhakadevabhave labdhasarvavirativahumAnazrIvajrasvAmizivakumArabhavArAdhitabhAvacAritrazrIjambUsvAmiprAgbhavasamyaktvacAritrArAdhanAvazasaJjAtatadrucivivAhasamayasamutpannakevalajJAnaguNasAgarakumAratadbhAryASTakagRhive. potpannakevalakUrmAputrazrIbharatacakravartitatsantAnanRpatizrIrAmanRpatilakSmaNabhrAtRbharatAdayogaNadharAdayazca dRSTAntA jJeyAH 5 / nizamya bhavyA ! iti dharmabhAvanAH, paJcApi muktyai laghu yayupasthitAH / imAM bhajadhvaM tadihottarottarAM, zivaM yataH karmajayazriyA''bhutha // 1 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare jayazyaGke madhyAdhikAre dvitIye'ze bhAvanAdidvAropadezanAmni sadRSTAntabhAvanApaJcakopadezanAmA prthmstrnggH|| 10 // 173 // COCODCCCSROOOOS Jain Education For Private Personel Use Only Odjainelibrary.org Page #369 -------------------------------------------------------------------------- ________________ // atha dvitiiystrnggH|| bhAvanopari dRSTAntapaJcakena vyAkhyAtaM "jiNavayaNAmayabhAvia tti" padam / atha jinavacanAmRtabhAvitazca bhIrureva kAbhavatIti "bhIrU pAva tti" vyAkhyAyate-pApAd bhIruH samyagdRSTitvena muktiyogyatvAt zivapadasukhaM labhate iti yogH| samyagdRSTihiM pApabhIrutvAt AjIvikAdyarthamArambhAdiSu pravartamAno'pi sazaGkatyAdinA'lpameva karma badhnAti / yadutam-sammadiThI jIvo, jai vi hu pAvaM samAyarai kiNci| aposi hoi baMdho, jeNa na niddhaMdhasaM kuNai // 1 // pApabhIruzca pApahetubhyaH pramAdAdibhyo mAtApitrAdibhyo'pi ca vibheti, mAtApitrAdInAmapi snehA roSAdinA vA dharmavighnakaratvena pApahetutvAt , dharmavighnakarAzca mAtApitrAdayaH saMsAraduHkhabhayahetutvena tattvato bhayarUpA eva , yaduktaM zrIsUtrakRdaGge-mAyA ya piyA ya luppai, no sulahA sugaI vi picco| eyAI bhayAI pahiyA, AraMbhA viramija subae // 1 // atha jJAtebhya eva bhayahetubhya AtmA rakSituM zakyate iti tAnevAha piya 1 mAya 2'vacca 3 bhajA 4, sayaNa 5 dhaNA 6 savalatithi 7 maMti 8 nivA 9 / nAyara 10 ahama pamAyA 11, paramatthabhayANi jIvANaM // 1 // vyAkhyA-pitrAdayaH savalatIrthakAdayazca ete sarve'pyahameti padasya pratyeka yojanAdadharmANo jinadharmarahitAH pramAdAzca paJca, kAraNe kAryopacArAdanantasaMsArabhramaNAdiduHkhadAyitvena bhayahetutvAt paramArthatastattvavRttyA bhayAni paramArthabha 2000000000000000 Join Education For Private Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 2 Ja // 174|| TI000000000 yAni jIvAnAm / etadbhayasvarUpaparijJAnaparihArAdinA svasya jIvAnAMrakSA sukhaM ca bhavatIti gamyam / paramArtheti padagrahaNAdvairivyAghrAdInAM bhayahetutvaM bahirvRttyaiva anaikAntikaM ca / keSAzciddezabhUSaNakulabhUSaNasudarzanagajasukumAlasukozalAdInAmiva vairivyAghrAdibhiH kRtopasargasahanena teSAmapi kevalajJAnamokSadAnAnantasukhAvAptihetUbhavanena mahotsavahetUbhavanAdityAdi sUcitamiti piNDArthaH / atha pratyeka vyAkhyAnena bhAvanA,tathAhi-'piya'tti yathA pitA jinadharmarahitaH putrasya snehAdinA dharma niSedhena bhayaheturbhavati, svarUpajJAnaparihArAdinA ca bhayahetuH, yathA bhRguH purohitaH snehAt putradvayaM grAmaTake nikSipya bodheralAbhArtha sAdhubhyo bhApayate sma, svarUpaparijJAne ca tAbhyAmAtmano bhRgozca pratibodhena rakSA kRtA, padmarathanRpaH |zivakumArasya vratavighnakRdabhUt , tena sAgaracandrastadbhave muktigamane'pi zivakumArasya garbhavAsAdyabhUt , viSNudattazreSThI mithyAdRSTiH putrasya dezaviratidharmavighnaM kurvannapi tena parihataH pazurjajJe, putrazca mahAn suraH 1 / prasaGgAbAhyabhayahetavo'pi kanakaketunRpAdayaH putrANAM vyaGganAdinA bhayAnyabhUvana ityapi jJeyam , evamanyatrApi prasaGgagatA vyAkhyA jJeyA 1 / | mAyatti, mAtA ca snehAdinA dharmaniSedhena bhayaheturbhavati, yathA candramatI yazodharasya, parihatA tu mokSAya, yathA sunandA zrIvanasvAminaH, aihikAnayApi ca syAdyathA cUlanI brahmadattasya 2 / | avaccatti, apatyAnyapi snehAderdharmaniSedhena bhayanimittAni jIvasya, yathA jIvayazAH putrI jarAsaGghasya maraNAya mahA| yuddhArambheNa narakAya cAsIt / putrasnehAt prasannacandrarAjarSirdurmukhamukhAt kizcit putraparAbhavaM zrutvA manasaiva mahAyuddhA. rambhAdinA saptamanarakamupArjayat , tatparihArAdinA ca mokSamantarmuhUrtAdinA kevalajJAnamapyavApa / aihikAnayApi putrA sarI 0(r)(r)(r)(r)(r)(r) // // 174 // For Private & Personel Use Only Page #371 -------------------------------------------------------------------------- ________________ 60000000000 bhavanti, yathA zrIyugAdIzajIvasya SaSThe bhave rAjJo vanasaGghasya sabhAryasya putro maraNAya, parazurAmazca reNukAyAH 3 // ___ bhaja tti, bhAryApi snehAdinA dharmabhraMzAya syAdU, yathA gautamasvAminiryApyamAnazrAddhasya patnIsnehAd dvArapatrAsphAli. tapatnIzirovraNe ilikAtvenotpattiH, rAmabhImArjunAdayazca bhAryAnimittaM mahAyuddhArambhairanekabhaTasvagotrakSayAn vyadhuH, nayanAvalI rAjJI jighRkSitadIkSAdharma yazodharaM patiM hatvA marabhavAcAvaMzayat , sUryakAntA pradezinaM, patimArikA prativratAdyAzca svapatIn , dRDhadevIsnehAnmAlavadezAdhipatirapi pRthvIcandro dharmarAjyajIvitebhyo bhraSTaH, vIrakAhaH svarNakAraH patnIsnehAcAritramatyajat, nalaH prAgbhave ArdrakumArazca patnIsnehAccAritraM malinIcakrAte, upalakSaNAt sAmAnyataH striyo baDhayo'pi bahUnAM dharmabhraMzAya bhavanti, nandiSeNAdInAmapi gaNikAdyA ythaa| atra ca hariharabrahmAdi sarva jagadRSTAntatayA pratItameva, tena strISvanurAge mahAbhayaM tatparityAgazca muktihetuH, duHzIlavajApatnIparityAgikASThazreSThiaGgusthalAdivastutrayalubdhapatnIparityAgisaGkalazreSThyAdInAmiva / 'bhaja tti' sAmAnyato grahaNAdU bhAryAdInAmapyadharmapatyAdayo dharmajIvitAdibhraMzAyAnarthAya ca bhavanti, yathA tAH patirehAdagnau sahagamanena sarva dharmAdisvArthabhraMzaM prApnuvanti / nAstikena ca vRkapadadarzanAdinA zrAvakaputrI nAstikIkRtA, taduktam-etAvAneva loko'yaM, yaavaanindriygocrH| bhadre ! vRkapadaM pazya, yadvadanti bhushrutaaH||1|| piba khAda ca cArulocane!, yadatItaM varagAtri ! tanna te / na hi bhIru ! gataM nivartate, samudayamAtramidaM |kalevaram // 2 // ityaadi| aihikAnarthe ca zaGkhakalAvatIpramukhodAharaNAni, tatparihAre ca kapilapatiparityAgizrISeNanRparalakSitaviprAdayo dRSTAntAH 4 / 20900000000000000000000000 Jain Education in For Private Personal Use Only Terainelibrary.org Page #372 -------------------------------------------------------------------------- ________________ munisundarA sayaNa tti, svajanAzca snehAdinA dharmabhraMzAya syuH, cAturapi pRthagagrahaNAt svajanamadhye evaM saMgRhItatvAzAtaro'pi upadazara0 sU0 vi0dharmavighna kRte syuH, yathA jIvanto vAsudevA baladevAnAM vighnakRtaH / sampratyapi bahavo'pi dRzyante, dveSAdinA ca tAmraliptI vaNikcatuSkadRSTAntA vijayacandrakevalicaritroktAH / evaM maNirathayugabAhvAdayazca anye'pi bahuvidhAH svajanA dhrmvi||175|| nakarA, yathA "thakke thakkA vaDiaM" itigAthayA bhrAtRjAyayA devaraH pAtitaH, zrIsupArzvacaritre'pi vidyAdhikAre tathaiva / tathA svajanAH sulasamagrekRtamahiSamAraNAya preritavantaH, aghaTaM prAgbhave gajabhaJjanakumAraM ca dAmanakaM prAgbhave matsyamAraNAya ca rAjahaMsakumAraM sapriyaM prAgbhave zAla kAdayo balAdabUbhujan mAMsa, tanniyamabhaGgAccobhayo rogAH samu tpannAH, tatparityAge ca dharmArAdhanatatphalAdyapi viditavarameva 5 / 16 dhaNa tti, dhanAdilobhena zrIpurazreSThI nidhAnopari sapIbhUtaH, tAmraliptIvaNigAdayo'pi ca, tApasazreSThI ca dharmamakRtvA kA svagRha eva tallobhena sUkarAdibhavAnavApa / nandanRpatila kazreThyAdayo'pi cAtra dRSTAntAH, tatparihAreNa cakravAdayo'pi | zivasukhAni prApuH 6 / sabalatithi tti, sabalAstIthikAste ca svaparabhedAda dvividhAH, AdyAH pArzvasthAdayaH, te ca vepamAtropajIvitatvAda nirdhadhasatvena "jo jahavAyaM na kuNai, micchaddihI tao hu ko anno? / baDDei a micchattaM, parassa saMkaM gnnemaanno||1||" // 175 // ityAdiAgamarItyA samyagdarzanAdidharmapariNAmarahitAH zrAvakAdIn svaM svaM bahudhA sambandhaM vadantaH svA''jIvikAmAtralobhAt zirojaTharasphoTAdinApi tAn bhApayantaH suvihitapAce samyagdharmazravaNaviratiyugapra (viratipra0) tipattyAdiniSedhAdinA mernama wwwraamereenimamtammaneatmem MORANILITARAMIRINIREENAHIMINAenuinnerminasminimemainin a ramanantaram Jain Education p atana For Private & Personel Use Only jainelibrary.org Page #373 -------------------------------------------------------------------------- ________________ - svairakalpitakadupadezaizca dharmAdU bNshynti|jyotisscikitsaadivlaavrjitnRpmnvyaadibhyo labdhamAnatvena sabalAzca viziSya, pare tu tIthikA vauddhAdayo'pyevameva bahudhA / atra cAnubhavasiddhAH prAktanAzcAryakhapaTakSulazrIsuvratapratibodhitaturagaprAgbha vavaNigvyugrAhakatIrthikAdayo dRSTAntA bahavaH / sabaleti vizeSaNamagre'pi yojyam 7 // kA maMti tti, mantrigo vyApAriNaH, upalakSaNAdanye'pi rAjaniyoginagarazreSThipaTTakilabyAjavaNiksvAmirAjamAnyapizunavarANikaputrasambandhizreSThi senApatimlecchAdayazca rAjAdibhayadarzanAdikarAdhikyakaraNatanmocanAdinA dravyapradAnAdinA vAs dharmANaH sabalAzca bahUn dharmAd bhraMzayanti, yathA sambhinnamatimacyAdayo mahAbalAdInadharme prAvIvRtana , bhrAtRdIkakSAnantarasAdhudviSTIbhUtapaNDitadhanapAlAdayazca bahUn janAn , sampratyanubhavasiddhAzca bahavo dRSTAntAH 8 / / HI niva tti, nRpA apyevameva, yathA pradezirAjA pratibodhAt pUrva svadeze yatyAgamananiSedhena bahUnAM dharmavighnakaro'bhUt , mAlavIyasiMhodaranRpo vajrakarNasAmantasya dharmabhraMzamacikIpIt , mlecchamithyAtvinRpAdayazca sampratyanubhUyamAnA eveti 9 // nAyara tti, svavAsasthAnanagaravAsino lokA nAgarAH, te ca yadyadharmANo bhavanti, tadA tanmadhye dharmanirvAho'pi duHsAdha eva, taiH sthAne sthAne upahAsapradveSakaraNAdinA dharme manobhaGgakaraNAt / taiH saha kutIrthAdau gamane mithyAtvasambhavAda-10 saMgamane ca pradveSavairAdisambhavenehalokanirvAho'pi duHsAdhaH syAt, kiM punaH paralokArthadharmanirvAhaH ?, anubhavasiddhaM caita-21 sarveSAm / kasmiMzcidrAme ko'pyeka eva zrAvako'bhavat / sarvagrAmajanaizca sarasi kArite bhRte ca jalaistatra sarvasamudAyena (r)(r)(r)(r)(r)(r) Jain Education For Private Personel Use Only rainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ munisundara samahotsavaM vardhApanAdi kRtaM, tatraiva bhojanamapi ca / zrAvakeNApyanyathA vAsamalabhamAnena tathaiva sarvamakAri / nAyara tti upadezara0 sU0 viza'hamatti padayorvibhaktilopaH prAkRtatvAt 10 / taraMga 2 / pamAya tti, pramAdAH paJcavidhAstaduktam-majaM 1 visaya2 kasAyA 3, niddA 4 vigahA ya 5 paMcamI bhnniyaa| ee paMca |pamAyA, jIvaM pADanti saMsAre // 1 // tatra bhrAtRjAyayA kazcidevaraH kSobhyamANo'pyakSubhyan madyaM pAyitastatparavazastayA reme, iti supArzvacaritre / viSayAH paJca, tatra ca dRSTAntAH zAstraprasiddhA eva bahavaH / nidrApramAdayazAccaturdazapUrvabhRto'pi nigodeSu yAnti, kapAyAzca dharmabhraMzakAriNaH karaTotkaraTAdInAmiva prasiddhA eva / vikathApramAdavazAtsAdhavo'pyasAdhutAM brajanti, yathA harikezavalaparyupAstikRdyakSeNa pArzvasthAvasthAnavatA'dhiSThAtRmitrayakSAkAritena tadyakSavanasthAn pArzvasthAn / vandanAnAn dRSTvA'vanditvaivAvAdi-itthINa kahittha vaTTaI, jaNavayarAyakahittha vaTTaI / paDigacchaha rammatiMdugaM aisa(ra)hasA bahumuMDie jaNe // 1 // ityAdi / etAni ca bhayAni jJAtavyAni, dharmArthibhirbhayatvenAjJAtAnAM prihrtumshkytvaat| taduktaM zrIsiddhasenIyazrIvIrajinastutau-bhayameva yadA na budhyate, sa kathaM nAma bhayAdvimokSyate ? / abhaye bhayazaGkinaH pare, yadayaM tvdgunnbhuutimtsrH||1|| ityAdi / pitrAdiSviti bhIhetuSvasneho dharmamAcaran / dhIraH syAdacirAnnityAnando bhayajayazriyA // 1 // // 176 // // iti zrItapAgacchezazrImunisundarasUriviracite upadezaratnAkare jayazyake madhyAdhikAre dvitIye'ze bhAvanAdidvAropadeze pApahetusvarUpaprakaTananAmA dvitiiystrnggH|| Jain EducationalAanal For Private Personal Use Only w.jainelibrary.org Page #375 -------------------------------------------------------------------------- ________________ 00000000000000000000 // atha tRtIyastaraGgaH // ete ca pitrAdayaH padArthA adharmapadavizeSitA eva bhayahetavo'nyathA dRDhadharmANaH putrAdInAM dharmakarmasu preraNayA bhayanA-1 zAyApi bhavanti, dharmadAnenAnantasukhadAyitvAt / tena te tathA''daraNIyA api syuH, tathA ca prAcyagAthaivetthaM paThanIyApia 1 mAyA 2 'vacca 3 bhajA 4, sayaNa 5 dhaNA 6 sabalatithi 7 maMti 8 nivA 9 / nAyara 10 sadhamma 11 niNamaya 12, jIvANa hiANi eANi // 1 // etadapi kiJcidbhAvyate, tadyathA-pia si' pitA sudharmA udayanarAjo'mIcikumAraM rAjyApradAnAdinA dIkSAmajIgrahat , harizca putrAn putrIzca, ceTakanRpAdayo'pi / tathaiva zreSThI kazcidU dvArapatre bimbamakArayat, tadarzanAbhyAsAdinA putraH kAsthambhUramaNasamudre matsIbhUto'pi tAhagAkRtiM dRSTvA prAbuddha / "khaMsa na sakkuM" ityAdivAdinaM kSullaM mahiSIbhUtaM suralokA dAgatyAbUbudhat pitA, ityAdidRSTAntA jJeyAH zamAya si mAtA "vAsika bhu" ityAdi putraM vadantI "cillaNa kharI savAra" ityAdi kSullaM ca jalpantI putra prAbUSudhat iti vAsikabhovyakathAyAM,supArzvacaritrAdau ca mAtrA cAryarakSito'codhi, puSpacUlA tanmAtrA ceti / kAcit sAdhvI svaputraM kSulaM sArthavAhyAH patIbhUtaM gavAkSasthaM dRSTvA ahilIbhUya prAbodhayat puSpalAmAlAyAm 2 / avaJca tti, putrAbhyAM bhRguH purohitaH pratibodhittaH, iSukArIyAdhyayane zAntimatyA janakAdayo bodhitAH supArzvacaritre, brAhmaNaputreNa ca mithyAddagvipraH pratibodhito dinakRtyavRttI,zrIAryarakSitasUribhiH svapitA pravAjita upAyaizca ikkrukeetru Jain Education in For Private & Personel Use Only T a inelibrary.org Page #376 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 177 // Jain Education In chatrAdimocitaH 3 / bhajjatti, bhAryayA kamalAdevyA iSukAranRpaH svapatiH, prabhAvatIdevyA devabhUyaM prAptayodAyano nRpaH poTTiH layA taitilasutAmAtyazca pratibodhitaH / patyA ca zrIjambUsvAminA svIyA aSTau bhAryA bodhitAH, pRthvIcandrAdibhirapi 4 / sayaNa tti-bhrAtrA mUkena tApasazreSThijIvena durbodho bhrAtA bodhitaH, zobhanena ca dhanapAlaH, pitRvyena ca sAgaracandrarAjarSiNA bhrAtRjaH purohitasutazca pratibodhitazcapeTayAhatya tena ca bhrAtRjajIvena devIbhUtena purohitaputro OM metAyabhUtaH pratibodhitaH, kuberadattayA bhaginyA ca kuveradatto bhrAtA tanmAtA ca gaNikIbhUtA prAvodhiSAtAM bhrAtRjAOM yayA rAjImatyA ca rathanemiH prAvodhyata 5 / dhaNa tti, dhanAni ca gamanAgamanAbhyAM bodhahetUni bhavanti, mathurAvaNigdvayavat, paTpaSTidravyakoTisvAmividyApatizreSThivRdvA / pUraNAdayo'pi svaRddhyAgamapuNyadarzanena prabuddhAH 6 / sabalatitthi tti-vidyA|tizayazrutalabdhyAdibhiH savalAstIrthikA guravaH pratibodhahetavo bhavanti, yathA''ryakhapaTasUrigurubhiH zrIsiddha senazrIvajrasvAmimallavAdizrI hemasUripramukhaizca zrIvikramakumArapAlaMbhUpAlAdayaH pratibodhitAH / zrIvRddhavAdisUribhiH zrIsiddhasenaH, yAkinImahattarayA zrIharibhadrasUriH, stambhAkarSakasAdhubhiH zrIvappabhaTTasUriprabhRtibhizca bhUpAlAdayaH, zrIkeziguruNA pradezirAjA c| paratIrthikAzca paratIrthika pariNAme sadharmANo na bhavanti, muktatatpariNAmAzca ambaDAdayaH svaziSya paJcazatyAdibodhakAH OM syuH / vairAgyAdyAzritya sadharmANaH paratIrthikA api zukabhaTTArakAdyAH svaziSyAdibodhakA ityAdi 7 / maMti tti - mantri7 No'bhayakumArAdayaH, zrIyugAdIzajIvamahAbalanRpamantrisvayaM buddha pradezibhUpAmAtyaparikhodakazodhikRdamAtyAdayazca nRpAdInAM dharmahetavo'bhUvan / upalakSaNAdanye'pi rAjaniyogino nagarazreSThipaTTakiladhyAjavaNiksvAmivaNikputrasambandhi 999630966066666666069906 upadezara0 taraMga 3 // / 177 // ninelibrary.org Page #377 -------------------------------------------------------------------------- ________________ irurururururuvaak zreSThisenApatyAdayaH svaparabhayadarzanadravyapradAnasAhAyyadAnAdinA bahUnAM ca dharmahetavo bhavanti, yathA grAmaThakkuro rohiNIzrAvikAyAstapaHsAhAyyadAnenAcyutakalpe suro jajJe rohiNyapi ca 8 / niva tti-nRpAH zrIzreNikaceTakazrIsampratizrIkumArapAlapramukhAH svAjJAvartidezeSu janAnAM nRpANAmanyeSAmapi zrAddhasAdhudharmAmAriprabhRteH pravartakatvAdinA dharmahetavo'bhUvana 9 / nAyaratti-nAgarAH sadharmANo'nyeSAmapi svasamudAyabalAdinA dharmahetavo bhavanti, yathA keSucit pureSu samudAyabalAt catuSpathAdimadhye pazu vadhAya na gRhNanti, amAryAdi pravartayanti, samudAyakRtavyavasthAva-| lAcca madyatilAdikuvyavahArAdicikIrSavo'pi na kurvanti. zaunikAdivAsaM ca bhUpA api niSedhanti, trisIGgamAdi|viva / sundaro vaNik svanAgaraiH saha dezAntare vrajan tadAnaM dRSTvA jAtazraddho munidAnena RddhimAn zrAddhazcAbhUd,anubhava-|| zcAtra bahUnAmapi 10 jiNamaya tti-jinamataM jinAgamo jagatsvapi pratibodhahetuH sarvatrApyanubhUyata eva, zrIupadezamAlAzravaNAd raNasiMhanRpaH prabuddhaH, vaitAlikAdhyayanena zrIyugAdIzaH svaputrAn prAbUbudhat , kApilIyAdhyayanena kapilarSizcaurapaJcazatIM cetyamitAzca dRSTAntA iti 11 // evaM ca sadharmANaH pitrAdayo dharmadAnAdikAraNatvAd jIvAnAM hitAnIti sadharmANa evAdaraNIyAH, zrIvIreNeva zrIpArzveneva caanuvrtnyetyupdeshH| jJAtvaivaM hitahetutvaM, pitrAdInAM sadharmaNAm / tAdRzA eva te sevyAH, kramA iva jayazriye // 1 // // iti zrItapAgacchezazrImunisundarasUriviracite zrIupadezaratAkare jayazyaGke madhyAdhikAre dvitIye'ze tRtiiystrnggH|| lAdikavyavahArA dinupAdimadhye pazu vadhayeSAmapi svasamudAyavAdasAdhudharmAmArimabhRtejI zreNikaceTa svanAgaraiH sa na kurvanti. zAnti , amAryAdi pramatavo bhavanti, yA 1 Jain Education For Private & Personel Use Only Marjainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 4 10000000000000000000 // atha cturthstrnggH|| 2 atha "sudhammaraMgilla tti" padavyAkhyA-zobhane-zrIvItarAgapraNIte zrIsamyaktvadayAdiguNaviziSTe manovAkkAyavizuddhyA vidhinA vA kriyamANe dharme raGgo'syAstIti vAkye ilprtyyH| yo hi jinavacanabhAvitaH syAt sa pApAd bhIrureva, pApabhIruzca zrIjinadharme raGgavAniti sambandhaH / sa ca siddhigAmI bhavatyeva, paraM jIvA bahuvidhA dUrabhavyatvAdibhedaiH,tena dharmaraGgA api zivaprAptikAraNabhUtA bahudhA bhavanti iti tAnevopadezagAthayA prAha cuNNa ya 1 guMja 2 payaMgA 3, colaya 4 vihama 5 kusuNbh6kppaasaa| jIvANa dhammaraMge, diTuMtA bhAvisivavasao // 1 // | dhamma pti, sAmAnyoktAvapi prastAvAjinadharmaraGge cUrNakAdayaH sapta dRSTAntA jIvAnAM bhAvizivadUratvAdUratvAdyanusAreNa bhavanti / tatra raGgaH zubho'zubho vA jIvasya manaHpariNAmavizeSa eva / paraM svAnurUpabahiranuSThAnAdinA taTasthairapi gamya-10 tayA bahivRttyA nirdezyatvena bAhyatayA pratibhAsamAno raGgavyapadezaM labhate iti bhAvanAto vizeSaH / atra ca raGgazabdo dharmAdiviSayamanaHpariNAmavizeSe'rthe nAmamAlAdau na dRzyate, tathApyatra prayukta upadezavacaneSu lokaprasiddhereva praamaannyaat| kA athaite vistarato bhAvyante-tatra cuNNa tti, yathA cUrNakaNA raktatAmAzritya svayamaragA api tAmbUlAdimilitAH parAn mukha-15 dantAdIn raJjayanti, evaM kecit svayaM mahAmithyAtvamahArambhasaMsAratRSNAdibhirdharmaraGgavikalA api pUjAmahattvAjIvikA OOOOOaaruGaiOPO 000004 // 178 // athaite vistaratA bhAraNAmavizeSe'rthe nAmamAlAmAsamAno raGgavyapadezaM labhAra svAnurUpabahiranuSThAnAritvAdUratvA anEdications For Private Personal use only w .jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ 200GC0906600000000006 bhimAnAdihetoH zAstrazilpakalAdipAThAdikRtaH "paDhai naDo veraggaM" ityAdinyAyena parAn zuddhAdidharmopadezAdinA saMvegAdijananena raJjayanti, te aGgAramardakAdivadabhavyA dUrabhavyA vA viSayatRSNAdyAzritya baddhanarakAyuSkA vA sambhavantIti / guMja tti-guJjA yathA suSThuraGgAnvitApi gharSaNa svalpenApi raGgaM tyajati, zabalatAdinA kuzobhAM ca labhate; bahirevAtyalpamAtraraGgabhRttvAt , tathA kecijIvAstAdRgupadezazravaNasukhaduHkhasatkAradharmavatsamRddhisusaMsargAdinA kizcit pariNatadharmaraGgA api svalpenApi sukhaduHkhAdinA gurusaGghAdibahumAnApradAnasaptakSetryAdyarthakiJcidravyAdimArgaNagurvAdikRtadharmAnuSThA-15) nAdiviSayakarkazapreraNakusaMsargAdikAraNaizca sadyo dharmaraGgaM tyajanti / AitadharmAnuSThAnasya kiJcittyAgena zabalatayA sarvatyAgena vA kuzobhA labhante / te ca bhavyA eva, yadi antarmuhUrtamapi pariNatasamyaktvAstadA utkarSato'pyardhapudgalaparAvartamadhye kriyAmAtrarucayastu pudgalaparAvartamadhye sidhyantyeva, punarviziSyadharmasAmagryAptau stokabhavairiti 2 / ___ 'payaMgatti' sAmAnyoktAvapi pataGgaraktaM vastrAdi jnyeym| taddhi yadi saMvRtya gopitaM syAttadaiva suraGgatAdarzanena zobhAM dhatte, vyApAryamANaM ca gharSAdinA zanaiH zanai raGgaM tyajati zobhAmapi ca, raJjitaM tvaraJjitaM na bhavati, tathA kecijIvAH sadupadezAdinA pariNatadharmaraGgA dezaviratyAdi pratipannAH prAguktasukhaduHkhakusaGgAdikAraNopanipAtaM vinA tathaiva tadraGgeNa dharmAnuSThAnAdinA dIpyante, sarvadharmakAryeSu dhurandharatAM dadhAnAH sAmagryabhAvasukhaduHkhAdiprAguktakAraNopanipAte ca zanaiH zanaidhamaraGgaM sarvadharmakAryadhaureyatAM saddharmAnuSThAnAdizithilatayA zrAddhazobhAMca tyajanti, paraM zrAddhasamudAyamilanayAhakkAdRkkriyA 000000000000000 Jain Education in For Private & Personel Use Only HISainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 000000 Jain Education In // 179 // colayati-colajo maJjiSThAsambhavo rAgaH, sa ca nirAdhAro na sambhavatIti sAmAnyato grahaNe'pi maJjiSThAraktaM vastraM, 7 maJjiSThayA kRmirAgeNa vA raktaM dukUlameva vA gRhyate / taddhi yathA bahugharSe'pi raktameva sphATitatroTitazIrNajIrNAdyavasthA svapi svaraGgAparityAgAt taddharSacUrNAdyapi raktameva, tathA kecijjIvAH prAguktaprakAreNa pratipannapariNatadharmaraGgAH kriyAOM 'nuSThAnAdisarvadharmakarmasu dhaureyatAM dadhAnAH pUrvoktasa (madhyabhAvAdikAraNakalA popanipAte'pi dharmaraGgAdya hApayantaH svaparapakSA(c) diSu dharmaguNairdIpyamAnA eva zobhante, zAsanaM ca bhAsayanti, prAyaH saptASTAdibhatrairmuktigAminaH syurnizcayazrAddhAzca te / yataH - sAmaggiabhAve vi hu, vasaNe vi sude vi taha kusaMge vi / jassa na hAyai dhammo, nicchayao jANa taM saGkaM // 1 // @ dRSTAntAzca zrIvIradazazrAvakAdayo mathurAvAsinandazrAddhAdayazca jJeyAH 4 / karaNa krUravahvArambhAdityAgaparvAdidina satyApanadeva gurusAdharmikabhaktirAgAdyatyAgenAzrAddhA na bhavantyeva, te ca bhavyA eva prAyaH saGkhyAtairbhavairmuktigAminaH, vizeSasAmagrIyoge svalpabhavairapi 3 / 30006 vidumati - vidrumaH pravAlastadraGgabhAvanA prAgvat / tasyApi vedhe gharSe'pi cUrNIkaraNe ca raGgazobhAdyahAneH / tarhi anayoko vizeSaH ?, ucyate - vastradukUlAdau pUrva vAnasamaye paTTasUtratAnasamaye vA raGgo na syAt pazcAd yathA'vasaMra yathA-OM 'bhilASamekavarNaH zabalavarNo vA colAdidravyaiH kRto bhavati, vidrumeSu tu sahottha eveti yAvadravyabhAvitvasAmAnye'pyu bhayorvizeSaH / tena yeSAmAnandAdInAmiva prAgmithyAdRzAM satAM pazcAddharmadezanAdinA dharmaraGgaH pariNamati yAvatkathikAzca, te 99190664 upadezara0 taraMga 4 // 179 // ainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ Jain Education 0000 dukUlAdiraGgasadRzA jJeyAH / ye cAvAlakAlAdapi pUrvajakrameNa kula kramAgatazrAddhadharmeNa bhAvitAH santo yAvadravyabhAvadharmaraGgAH syuste vidrumaraGgasadRzA jJeyAH 5 / kusuMbhatti--yathA parikarmitaH kusumbhaH pAdopamardanAdikadarthanAdibhirapi svaM raGgaM na jahAti, kintvadhikAdhikameva dhatte, svasaGgivastrAdyapi raJjayati, tathA kecidbhanyottamAH prAgvat pariNatadharmaraGgA vighnAdisannipAte'pi dharmaraGgaM na hApayanti, 5) kintvadhikAdhikameva dadhate, paraM ca svasaGginaM raJjayanti, pratyantagrAmavAsicauracatuSTayaprati bodha hetu brahmasenazrAvakavat / tatkathA yathA-- basantapure kSemaGkaraH zrAddhaH bahusiddhAntArthavit, anyadA parvatiyo pauSadhe gRhIte zrAvakAgre dharma kathayatastasyAvadhijJAnamutpede, tato nijabhrAturAbhakasya paNmAsyAyurddaSTam / tatastasya vakti-bhrAtaH ! pratyahaM pauSadhameva gRhANa / / OM punaH punaH kathayatastasya pauSadhasthena brahmasenazrAddhenoktam -- kSemaGkara ! tava bhrAtA purApi paDvidhAvazyakaparva pauSadhAdi kurva - nnasti, kiM bahupadizasi ? / pratyahamitthaM karaNe'sya kuTumbanirvAho'pi katham ?, kSemaGkaraH prAha - asya SaNmAsyevAyuH, tena punaH punaH puNyopadezaH / brahrAsena Uce - kathaM vetsi ?, sa Aha-avadhijJAnena / brahmasenena pRSTam -- kadotpannam ? kSemaGkara Aha- adhunaiva / tato vismito brahmaseno'cintayat 'aho ! dharmasya mAhAtmyaM yataH zrAddhAnAmadhyevaM jJAnoOM tpattiH / tataH proce - paNmAsAnte tvaddhAtuzcenmaraNaM bhAvi tadA parvatithau niyamAt pauSadhaM grahISye / mRtaH sa paNmAsAnte, kSemaGkaraH punarAsanne parvatithau tathaiva pauSadhaM gRhItvA dharmamupadizati / brahmasenaH prAha - tava kiM na zokaH ?, so'vakU - zokaH kutaH kriyate ? yataH sa svarge mahAn suro'jani dharmamArAdhya / brahmasenaH prAha - svargamane kaH pratyayaH 1, kSemaGkara / 0000EUR Page #382 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 upadezara0 taraMga 4 // 18 // 10000000000000000000000 Aha-adhunaiva sa suro'trAgatya mAM natvA magRhe svarNavRSTiM kariSyati / tAvat sa surastatrAgatya tathA'karot , svamupAlakSayat; bhrAturupakAraM cAvarNayat / tato dRSTapratyayo brahmasenaH parvatithau pauSadhaM lAti / kramAnnirdhano'bhUdevAt / tataH kA svajanAdimadhye lajamAnaH puraM tyaktvA palyAmuvAsa / tatra vyavasAyAddhanADhyo'bhUt / sAdhvAdisAmagryabhAve'pi pauSadhAdidharmAnuSThAnaM na muzcati, pauSadhadine vyavasAyaM na karoti; tato janairapyavagataM tasya svarUpam / itazca ke'pi rAjJaH putrAzcatvAroM dAyAdakarSitA naSvA tatra palyAmAyayuH / te'pi tasya haTTe vyavaharanti, svadezamadhye cauryabandigrahaNAdi kRtvA dyumnaM ca pUrayanti / brahmaseno'pi sarva teSAmuddhArake'pi pUrayati / tairapi jJAtaM-parvadine'sau vyavasAyaM na karoti, maunavratastho dharmadhyAnaM kurute / tato'sya dhanavato'dya gRhaM muSyate, iti cintayitvA cauryAya ta gRhe praviSTAH, vividhadukUlasvarNAdi gRhatastAn dRSTvA brahmaseno'cintayat-ete duSTA mama haTTe vyavaharanti, ahaM caiteSAM yathecchaM pUrayAmi, tathApyadhunA khAtreNa madgRhaM muSyantIti / punarapyacinti-he Atman ! kimArtadhyAnaM kuruSe ? yataH-bhavantyeke mahAsatvA, dehanAze'pi niirussH| gatvaradravyanAze'pi, tat kiM re jIva ! kupyasi ? // 1 // ete gRhItvA gRhItvA sahasrAdipramANaM dravyaM grahIpyanti, pauSadhastu aneksvrnnkottibhirylbhyH| tato yadi kalakalaM karoti tadaite talArarvadhyante mAryante ca, yadi vA nazyanti tadA nazyanto virAdhanAM kurvanti, tadA me pauSadho virAdhyate / tato bADhasvareNa namaskArAn guNayati / caura-16 zcintitam-kimeSo'smAkaM stambhanArtha kimapi paThati / tato'vahitIbhUtaiH paJcanamaskAraH shrutH| tataH kvApi zruto'yami-10 tyUhAparairjAtismRtyA pUrvabhavo dRSTaH / tato vairAgyAttadaiva devatArpitaveSestapasyA pratipede / rAtricaryAyAM doSaM vibhAvya (r)(r)(r)(r)(r)(r)(r)00 .. . naa||180|| Jain Education M a na For Private & Personel Use Only jainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ HTTEED TNaaraa dhyAnalInAstatraiva tsthuH| aruNodaye'pyagacchatastAn dRSTvA hA! maraNameSAM bhAvItyacintayat zreSThI / bahuprakAze sAdhuveSAMstAn dRSTA punaracintayat-AH! pApAH sAdhuveSeNa caurya kurvanto jinazAsane uDDAhakRto'mI / tAnapyAha-bhoH! ke yUyam ? viruddhaM vazcaritraM pazyAmi / te'pyUcustava ziSyA vayam / zreSThatyUce-katham ? tataste namaskArazravaNAjAtismRtyAdyUcuH / tataH zreSThipRSTAH svaprAgbhavaM prAhuH-vizAlAyAM catvAro dvijaputrAH, anyadA munivacasA pratibuddhAstapasyAM gRhItvA divaM jagmuH, tato'tra nRpakule'vatIrNAste vayaM tvayA bodhitAH / zreSThayacintayat-aho ! dhanyA ete, yataH svalpenApyabudhyanta, ahaM tvAjanma dharmazravaNe'pi na pratibuddhaH, tato mamApyete guravaH / tataH sarve'pi dIkSAM gRhItvA tadbhava eva siddhaaH| iti brahmasenakathA / te ca prAya ekAvatAriNastadbhavasiddhikAH, saptASTabhavasiddhigAmino vA bhavanti / atra tadbhave devatAdattacintAmaNiprabhAvAd rAjaprabodhakasya pUrvabhave cauryagRhItasvahAramUlyArpaNakathanamocitacaurapratibodhakasya mahAmAtyasyApi dRSTAnto vAcyaH / mahAguruprabhRtayo dharmopadezakA abhayakumArAdayo mahAzrAvakAzca dRSTAntAH prasiddhA eva / __kappAsa tti-karpAsa iti sAmAnyena nirdeze'pi "yasminneva hi santAne, AhitA karmavAsanA / phalaM tatraiva saMdhatte, karpAse raktatA yathA" // 1 // ityAdivacanAt tathAvidhaprasiddhezca dezAntareSu keSucit karpAsabIjAni raJjayitvA upyante, tadbhavazca karpAso'pi rakta eva syAt , tadudbhavaM rUtasUtravastrAdyapi ca raktameva, IdRzazca karpAso'tra gRhyate / sa ca yathA prAgbhavabIjAgataparikarmaNA raGgaM bhavAntarasahagarUtasUtrAdyavasthAyAmapi na tyajati / tathA kecijjIvA bhavAntarasaMskAravazA Pngkrukrukru oru u.31 / Jan Education International For Private Personel Use Only Page #384 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadeza // 181 // 9000000000000000000000 jAtismRtyAdinA vA bhavAntarAgataM dharmapariNAmaM tadbhave'pi bhavAntare'pi vA na tyajanti / te ca kSAyikasamyagdRSTayo'pra-16ll kAtipatitakSAyopazamikasamyagdRSTayo vA'pratipatitatatpariNAmA eva dezaviratiM sarvaviratiM vA pratipadya "do vAre vijayAisu, gayassa tinnacue ahava tAI / airega narabhaviaM" itiyuktyotkarSato'pi sAdhikaSaTpaSTisAgaropamamadhye eSa paJcame saptame pAvA bhave sidhyantyeva, prAyastadbhavasiddhikA ekAvatAriNa eva vA sambhavanti / etadvistarazca bhAvanApaJcakopadeze rasalohabhA vanAyAmiva jJeyaH / dRSTAntA api tadvadevAtimuktakazrIvajrasvAmizrIjambUsvAmyAdayo jnyeyaaH| ata uttarottareSu dharmaraGgeSu sarvazaktyA zivapadasukhArthibhiryatitavyam / avetya dhAniti sapta raGgAn , yathottaraM teSu budhA ! yatadhvam / samasti mohArijayazriyA ced , mahodayAnantasukhe spRhA vaH // 1 // // iti tapAzrImunisundarasUriviracite zrIupadezaratnAkare jayathyake madhyAdhikAre dvitIye'ze dhrmrnggsvruupniruupnnshcturthstrnggH|| - Jain Education Intem Albelibrary.org Page #385 -------------------------------------------------------------------------- ________________ Jain Education 9000599 000000 // atha paJcamastaraGgaH // atha prastAvAd guJjAdiraGgasamadharma raGgapratipakSabhUtAn pAparaGgAn kirolakAdidRSTAntairAhaiha puNa kirola 1 ha ya 2, dugula 3 taha kiNhavalli 4 nIlI a 5 / kappAsa 6 ime kinhA, dihaMtA pAvaraMgassa // 1 // kirolakAni kirolikAhvavallIbhavAni kRSNaphalAni jane prasiddhAni / tAni hi guJjAvat svalpenApi gharSAdinA svagatAM kRSNatAM vihAya dhavalatAM darzayanti, tathA kecijjIvAH svalpenApi sadupadezAdinA vA namikarakaNDrAdipratyeka busamudrapAlAdivacca mithyAtvAdipariNAmarUpaM bhavatRSNAdipariNAmarUpaM vA pAparaGgaM tyajanti, dharmaujjvalyaM ca pratipadyante, te Asanna siddhikAstadbhavasiddhikA vA bhavanti / kiTTa tti - kiTTAdinA upalakSaNAnnIlapatrAdinA vA raGgitaM vastram / tacca yathA gharSAdinA svalpakRSNatAM dhatte, paraM sarvathA dhavalatAM nAdatte, tathA kespi mithyAtvina ArambhapariNatA vA jIvA suvihitasAdhuzrAddhasaMsarga suzAstrazravaNAdigharSAdinA bhadrakIbhUtA alpamithyAtvapariNAmA alpArambhapariNAmA vA kiJcijjinArcAmunidAnAdipuNyamapi kurvate, yathA zrIkumA| rapAlaprAgbhavapaJcavarATakapuSpajinAca kajayatAkSatriyanavapuSpI jinArca kA zokArAmikamuni dAnadAtRsundara zreSTha yAdivat, zrIhe masUrisaGgatibhadra kI bhUtazrIzatruJjayAditIrthayAtrAzrI ujjayantasiddhapurAdijinaprAsAdapuNya svIkAra kazrIjaya siMhadevanRpavacca / Page #386 -------------------------------------------------------------------------- ________________ haiOMOM sU0vi0 upadezara0 taraMga 5 marAtatsambandho yathA-anyadA somezvarayAtrAyAH pratyAvRttaH zrIsiddharAjo raivatopatyakAyAM dattAvAsastadaiva svakIrtanasajjana (sajja)daNDanAyakanirmApitazrInemiprAsAdarUpaM didRkSumatsaraikaparaiH sajalAdhAraliGgAkAro'yaM girirityatra padasparzo nAhatIti kRtakavacanainiSiddhastatra pUjAM prasthApya svayaM zatruJjayamahAtIrthasannidhau skandhAvAraM nyadhAt / tatra pUrvoktairjAtipizunaiH shraiH| // 182 // oll kapANikApANibhirakapaistIrthamArge niSiddhe zrIsiddhAdhipo rajanImukhe kRtaprAkRtaveSaH skandhe vihitavihaGgikobhayapakSanyastajAgaGgodakapAtrastanmadhye bhUtvA aparijJAtasvarUpa eva girimadhiruhya gaGgodakena zrIyugAdidevaM snapayan parvatasamIpavartigrAma dvAdazakazAsanaM zrIdevAya vizrANayAmAsa / tIrthadarzanAcca unmudritalocana ivAmRtAbhiSikta iva ca jajJe / tato'tra parvate sallakIvanasaritpUrasaGkale ihaiva vandhyavanaM racayiSyAmItyavandhyapratijJo hastiyUthaniSpattaye vihastamanasaM manorathenApi tIrthavidhvaMsapAtakina dhig mAmiti zrIdevapAdAnAM purato rAjalokaviditaM svaM nindana gireravatatAra / iti zrIjayasiMhadevayAtrAprabandhaH / ata eva alpIbhavatpAparaGgAstathAvidhapariNAmena svalpakukarmabandhakAH syuH, paraM svakulajAtigaNApavAdabhayAdinA sarvathA zrAddhatAM nA''dadate, te ca bhavAntare sulabhabodhikA AsannasiddhikAzca bhavantIti / dugulla tti-tAdRkkRSNadravyarAgeNa raGgitaM dukUlaM gRhyate / taddhi yathA bahugharSe'pi kRSNadukUlameva, sphATitatroTita. zIrNajIrNAdyavasthA (sthAsu) svrnggaaprityaagaat| tathA kecijjIvA nibiDatamamithyAtvA mahArambhAdipAparaGgAstadanusArikriyAnuSThAnAdiSu pravartante, sadgurUpadezAdibahugharSasambhave'pi svapAparaGgaM na tyajanti, zrIkAlakasUryupadezairapi mithyAtvAparityAgidattanRpavat , prAgbhavabhrAtRcitramaharSipratibodhairapi mahArambhAtyAgibrahmadattavacca 3 / // 182 // For Private & Personel Use Only ww.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ 30000000000 000000 kiNhavAli tti-kRSNavallI nAgadamanItiprasiddhA, tasyA raGgabhAvanA prAgvat; vedhe gharSe cUrNIkaraNe ca kRSNaraGgAparityAgAt / paramayaM vizeSaH-dukUle pUrva vAnasamayAdau kRSNaraGgo na syAt, pazcAttu yathAvasaraM tAdRgdravyaiH kRto bhavati, kRSNavallestu sa sahottha eveti / tathA keSAJcijjIvAnAM mithyAtvamahArambhAdipAparaGgaH sahottho bhAvanIyaH, kAlasaukarikAdivat 4 / nIlI prasiddhA, tadralo hi yathA zyAmaH pANipAdAdyupamardAdinA'dhikAdhika eva bhavati, paramapi ca svasaMsargAdinA malinayati, tathA keSAzcita samyagdRSTinRpAdipradarzitabhayAdinApi svakarmajanitApadAdibhirapi ca sa pAparaGgo na hIyate, kA kintvadhikAdhikaM vardhate, zrIzreNikabhApitakAlasaukarikAdivat, kecicca parAnapi svAbhimatakadupadezAdinA mahAmithyAtvAdipariNAmaprApaNAdinA mahArambhAdipApakarmapravartanAdinA ca malinayanti, rAjapurodhaHpAlakAdivat / te cAbhavyAH prAyaH sambhavanti / yaduktam-saMgamaya 1 kAlasoria 2, kavilA 3 iMgAla 4 pAlayA do vi 6 / ee chacca abhavA, | udAinivamArao 7 ceva // 1 // pApamatimantryAdivadrabhavyA vA sambhavanti, viSayatRSNAdyAnitya baddhanarakAdyAyuSkA vA satyakividyAdharAdivaditi / maSIpiNDAdInyapyatrodAharaNAni jJeyAni 5 / __ kappAsa tti-karpAso'pyatra kRSNaraGgabhAg jnyeyH| tadbIjAni yathA kRSNaraGgeNa raJjayitvopyante, tadbhavazca karpAso'pi kRSNa eva syAt, tadudbhavarUtasUtravastrAdyapi ca kRSNameva syAt / tathA kecijjIvAH prAgbhavotpannaM mithyAtvAdipAparaGga FEFSEERAGE For Private Personel Use Only Mainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 5 munisundara bhavAntareSvapi na tyajanti, alabdhajinadharmAH sarve'pi jIvA atrodAharaNam / yadvA virAdhitajinadharmakANAmapi sU0 vi0kA mithyAtvAdipAparaGgo bhavati, yathA gozAlakasya pratibhavaM munidveSaH, marIcijIvasya SaTsu bhaveSu parivrAjakadharmAvAptizca 6 ityamUn SaDiha pAtakaraGgAnuttarottaragurUnavagatya / pUrvapUrvamurarIkurutAmISviSyate yadi bhavArijayazrIH // 1 // // iti tapA0 zrImunisundarasUriviracite zrIupadezaratnAkare jayazyaGke madhyAdhikAre dvitIye'ze pAtakaraGgavicAranAmA pnycmstrnggH|| 9900000000000000000000 00000000000000000000 // 183 // Jain Education in For Private & Personel Use Only HOMainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ Jain Education 900930 // atha SaSThastaraGgaH // jayasirivaMchiasuhae, aNiTThaharaNe tivaggasAraMmi / ihaparalo gahiatthaM, jiNadhamme ujjamaha bhaviA ! // 1 // nimmalabuddhI via, so puNa suddho lahijjai jiehiM / sA puNa buddhI vivihA, taratamajogeNa jIvANaM // 2 // yataH - sajalaya 1 'jalayAtAraya 2 - satAra 3 gaha 4 hINa 5 puNNa 6 caMdanisA / sajalayA 7 jalayaM 8 ca diNaM, jiamaidhammANa diTThatA // 3 // vyAkhyA - jIvasambandhinormatidharmayoraSTa dRSTAntA bhavantIti / tAneva kramAdAha-sajalayetyAdi, sajaladA jaladamAlabhAriNI 1 / ajalayAtArayatti - ajaladA cAsau atArakA ca, jaladAbhAve'pi tacchAyAdinA tArakAdarzanAdajaladAtAOMrakA 2 / satAretyAdi, saha tArairmahIMnena pUrNena ca candreNa vartate yA sA satAragrahahIna pUrNacandrA 6, sA cAsau nizA ceti SaD dRSTAntAH / sajalada 7 majaladaM ca dina 8 miti dvau cetyaSTa / tatra jIvAnAM matimAzritya bhAvanA yathA - sajaladanizAvat keSAzcid ghoratamomayI matiH, paJcendriyAdijIvavadhakUTasAkSyAdyasatyacaurya parastrIlampaTatva paizunya para drohatIrthA 1330 jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ upadezara taraMga 6 munisundara didhvaMsagrAmanagarAdibhaGgAdimahApAtakarUponmArgakapravRttihetutvena,tata eva vividhadurgatigartApAtanibandhanatvena ca, yathA kAlasU0 vi0 saukarikAdInAM acalAdInAM c| tatrAcalajJAtaM yathA-chagalapure cchAgaliko vaNiga mithyAdRSTiH svapne'pyazrutadharmo mahArambhaH // 184 // "jo'suddhamaggagahaNaM, kAuM viarai sayA paresiM pi / vikkei chagaliAo, lakkhaM guliaM ca daMte a||1|| ukkhalamusale ISIlohaM, gharadRnissA ya sayalasatthAI / cittaM ca cammaM kaI, mahumayaNatilAi dhnnaaii||2|| giNhai vikiNai sayA, karei taha majavikkayaM niccaM / kArei ucchuvADaM, viDhavAvai posaItthIo // 3 // vikkai gomaNuAI, vaNasaMDe khaMDiUNa taha ceva / khittesu halasayAI, vahanti taha vaNiaputtehiM // 4 // sagaDAI vAhaNAI, vAhAvai vikkiNei iMgAle / camarIkese macchAiAI vikiNai niccaM pi // 5 // " evaM mahArambhalobhAbhyAM pApaparaM taM dRSTvA lokena tasyAcala iti nAma dattam / tato mahArambhapApena tRtIyabhuvyutkRSTAyunArako'jani / ityacalakathA 1 / ___ ajaladAtAraphanizAvat keSAzcinmatiH punaranatighoratamomayI tIvaviSayAsaktiputrakalatrAdipratibandhakUTavyavasAyAtilobhaparaparivAdapaizunyAdyanatighoraduSkarmarUponmArgapravRttihetutvena, tata eva nigodAghekendriyavikalendriyAdyanatighoradurgatigartApAtanibandhanatvena ca / bhavabhAvanokadhanapriyavaNipriyaGgazreSThizrAvastIvaNigAdivat 2 / __ satArakanizAvat keSAJcicca matiH kizcit prakAzabhRd vinayasadayatvAlpamatsaratvAdikiJcitprakAzatvena, bhavabhAvanota. manujAyurvandhakasunandAdiSat 3 / 0000000000000000000000 // 184 in Education Internationa For Private & Personel Use Only Imi.jainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ 00000000000000000000 zukrAdigrahopetanizAvat keSAJcinmatizcAdhikataroyotA, mithyAtvAdyandhakArabharavattve'pi prAcyabhaGgAdhikaviSayavai rAgyAdiprakAzavattvAt , yathA bhartRharAdInAm 4 / hInacandranizAvat keSAzcinmatizcAdhikatarodyotA, prAktanabhaGgAdhikabhavanirvedakadabhinivezAdyabhAvaparopakArazubha. pariNAmaprakAzatvAt, anatibahulamithyAtvatamaskatvAcca, pUraNatAmalyAdiRSivat 5 / SI pUrNacandranizAvat keSAJcinmatizca mahodyotA sarvato mithyAtvAditimirapraNAzitvena samyagjinadharmarUpazuddhamArgodyota-1 lA tatpravartanAdinibandhanatvena ca, yathA'nAryadezeSvapi jinadharmapravartakasya SaTtriMzatsahasranavyaprAsAdabahujIrNoddhAratIrthayAtrArathayAtrAdipuNyakRtyaparasya sampratibhUpasya, aSTAdazAdidezasarvajIvAmAripravartanAdyasAmAnyapuNyakarmaparAyaNazrIkumArapAlabhUpAla-/ zrIvastupAlamantryAdInAM ca / paraM dinodyotA yathA pUrNacandranizodyoto mandaH tathaitadbhaGganarANA kSAyopazamikasa-1 myaktvabhRttvena matiprakAzo nAtinirmalaH 6 / ___ jaladavyAptAmbaradinavacca keSAJcinmatiH pUrNacandranizAto nirmalodyotA, kSAyikasamyagdRSTitayA sarvathA mithyAtvA-1 ditimiranirAsitvAt / paraM prAgbaddhAyuSkatvAdinA viSayakaSAyAdipramAdajaladapaTalagaDulA yathA zrIzreNikAdInAm 7 // nirmaladinavat keSAJcinmatiH punarnirmalatamoyotA, mithyAtvAditamaHpraNAzitvapramAdajaladapaTalanirmuktatvazuddhapuNyamArgaprakAzakatvatatpravRttiparatvAdibhiH,yathA zrIabhayakumAramantriNaH SaDvArSikazrIvIra (pArzva ) pratAjitAtimuktakazrIvana-kA svAmyAdInAM vA / teSAM yadyapi samyaktvaM kSAyika na, tathApi tatpratirUpatvena tasyAtinirmalamatihetutvaM jJeyam / Jain Education Inted ! For Private Personel Use Only jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 185 // eteSu cASTabhaGgeSu pratibhaGgaM jIvamatInAM taratamabhAvastadddaSTAntAzca yathArhamavatAraNIyAH sudhIbhiriti / athaiteSvevASTasu bhaGgeSu dharmo bhAvyate, tathAhi - prathamanizAvad ghoratamomayaH kazcid dharmaH, yathA nAstikAnAm / tasya gamyAgamya bhakSyAOM bhakSyapeyApeyAdyakhilavivekanirmuktatvAd, lokaviruddhatattatkukarmapravRttimayatvAt, tata eva durgatipAtanibandhanatvAcca 1 / dvitIyanizAvadanatighoratamomayo vedavihito dharmaH / tatra ca yadyapi kvacit kiJcid dayAdAnasatyazIlAdyapyuktaM, paraM yAgAdicchala pazuvadhamadyAmiSAdibhakSaNaparastrIparibhogAdyanujJApraNayanena tat sarvaM parimRSTaM, kajjalakUrcakena citramiva tena tasya (c) kevala tamomayatvamapi saGgatamiti 2 / tRtIyanizAvadalpodyoto bauddhAdidharmaH, tatra bauddhadharme pAtrapatitasyAmiSAderapyaparityAgaH "mRddhI zayyA prAtarutthAya peyA, madhye bhaktaM pAnakaM cAparAhne / drAkSAkhaNDaM zarkarA cArdharAtre, mokSazcAnte zAkyasiMhena dRSTaH " // 1 // ityAdyukteH sarvaprakAraiH svadehasukhIkaraNAdeva ca mokSaH ityAdyatuccha mithyAtvAndhatamasaprasAraNena svAzritAnAM samyag jIvadharmAdharmAdipadArthadarzanavilopakatvAd bhUritamatamomayatvaM kiJcid vAhIkabrahmAdyanuSThAnarUpAlpodyotavattvAdalpodyotatvaM ceti / evamanyeSvapi tathAvidhadharmeSu bhAvanIyam / etadbhaGgadharmatazcotkarSato'pyalparddhivyantarAdigatireva sambhAvyate iti 3 / turyanizAvat kizcidadhiko dyotastApasAdidharmaH / tatra tApasadharmasyAnantajIva kAyakandamUlazevAlAdyazanAgalitajalasnAnavRkSAdi se canAzodhitendhanajvAlanAdyArambhadharmabuddhi hetu kapravartanAdiprabhUtamithyAtvanta| masavijRmbhaNena svAzritAnAM samyagjIvAjIvadharmAdipadArthadarzanaparimoSitvAd bhUritamomayatvaM, pazcendriyakiyaddama bahutapaHka- // 185 // STAdyanuSThAnarUpAdhiko dyotavattvAdvauddha dharmato'dhikodyotatvaM ca / evamanyeSvapi tathAvidhadharmeSu bhAvanIyam / tApasa Jain Education In 9600 99500 upadezara taraMga 6 ainelibrary.org Page #393 -------------------------------------------------------------------------- ________________ 000000000000000000 |dharmAccotkarSato jyotiSkadevagatiriti 4 / paJcamanizAvadadhikatarodyotazcarakaparivrAjakAdidharmaH / tasya mithyAtamobhRtve'pi tAdRkkSamAzamendriyadamasarvajIvAnukampApariNAmabhavanirvedAdirUpAdhikodyotatvAt / etaddharmArAdhakAstAmaliRSyAdayo bahuzuddhapariNAmAH pratipAditAzcAgame'pi / etadbhaGgadharmAt punaH paJcamadevalokaM yAvad gatiriti / zukla dvitIyAta Arabhya zuklASTamI zukladazamI vA yAvadeva ca hiincndrnishaitdbhnggdhrmsyopmaanmvseyaa| tataH paraMtu sA mandavizuddha1 vizuddha 2 suvizuddha 3 vizuddhatarAdibhedasyAviratasamyagdRSTidharmasyopamAnamiti 5 / SaSThanizAvat sampUrNodyotaH punavizuddhatamo'viratasamyagdRSTidharmaH / tasya ca sarvato nirastamithyAtvAndhakAratvena samyagjIvAdipadArthaprakAzakatvena ca sampUrNodyotatvaM, paraM yathA sajalade'pi dine kriyApravRttiH syAjanAnAM na tathA pUrNacandrAyAM vizuddhAyAmapi nizi, tatastannizopamitasyAviratasamyagdRSTidharmasya devagurubhaktiprabhRtikizcikriyApravartakatve'pi viratyAdivizeSakriyAnuSThAnapravR-15 ttihetutvaM na syAt, nidrAdisamaviSayakaSAyAdipramAdanirodhakatvaM ceti / etasmAddharmAcca jaghanyArAdhitAdapi manuSyastiryaga vA saudharmAdisuralokagatimeva labhate / yadAgamaH-"sammattammi u laddhe, vimANavajaM nabaMdhae AuM" iti 6|sjldmaalN dinamiva vizuddhatarodyotabhRd dezaviratazrAddhadharmaH / yatastatra prApte dezaviratyAdivizeSakriyAnuSThAnapravRttiH syAt, paraM kA yathA sajalade dine janAnAM vapurjADyodbhavAdinA viziSTatarakriyAnuSThAnodyamo na syAt,tathaitasmin dharme sati ghanapaTalopama-10 pratyAkhyAnAvaraNakaSAyodayajajADyAdinA jIvAnAM sarvaviratirUpaviziSTatarakriyAnuSThAnavIrya nollasati, durdinasamaM dhanakuTumbapratibandhAdirUpaM kiJcittamazca nApasaratIti / etasmAdutkarSato dvAdazadevalokagatiriti 7 / jaladarahitadinavanirma 0000000000000000 Jain Education For Private & Personel Use Only jainelibrary.org Page #394 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 6 sU0vi0 mAnisandaragalatamodyoto yatidharmaH zrIjinapraNItaH, prAguktAndhakArAdisamamithyAtvaviSayapratyAkhyAnAvaraNAntakaSAyAdhakhilakAluSya nirmuktatvena sarvaviratirUpasarvottamakriyAnuSThAnapravRttikaratvena ca / etasmAddharmAdutkRSTArAdhanayA jIvAH zivasaukhyAni labhante / taduktam-"nANadaMsaNacarittArAhaNA kaivihA pannattA ?, goyamA ! tivihA pannattA, taMjahA-ukkosA majjhimA // 186 // jahannA / ukkosiAe nANadaMsaNacarittArAhaNAe teNeva bhavaggahaNeNaM sijjhai / majjhimArAhaNAe taiyaM bhavaggahaNaM nAikamai / jahannArAhaNAe sattahabhavaggahaNAI naaikkmi|" iti bhagavatyaGgASTamazate 8 / ityaSTadhA jIvadhiyo'tha dharmAnnibudhya saMzuddhatadAptaye jJAH ! / yatadhvamuccairyadi mohavairijayazriyA siddhisukhe samIhA // 1 // // iti tapA0 zrImunisundarasUriviracite zrIupadezaratnAkare madhyamAdhikAre dvitIyeze sssstthstrnggH|| aatutN aNtN *ODOO90000000000019 // 186 // aNtNt - Jain Education in For Private & Personel Use Only Mainelibrary.org - Page #395 -------------------------------------------------------------------------- ________________ // atha sptmstrnggH|| jayasirisuhAi savaM, jiNadhammArAhaNapphalaM loe| nANAvihAraI puNa, dhammammi jiANa bhaavisivaa||1|| yataH-jaha vrjlbhriasre,vaayssaannebhhNsmaaiinn| cAyalihaNAsiayarai,jiNavaradhamme taha jiANaM2|| / atra jinadharmasya nirmalajalabhRtasarasa upamAnaM vItarAgAdidoSadevatattva-paJcamahAvratASTAdazasahasrazIlAGgadhArigurutattvapaJcAsravAdirahitadharmatattvamayatvena rAgAdisAvadyamalarahitatvAdavaseyam , arthAdaparadharmANAM tadviparItadevagurudharmatattvamayatvAt kardamAkulatucchajalAzrayatulyatvam / tatazca yathA vAyaso nirmalajalabhRtaM sarastyajati, kardamAkule tucche jalAzraye ca ratiM kurute, tadalAbhe tu strIziraHsthaghaTAdo caJcakSepaM karoti tathA kecidadhamA jinadharma jinagurunatyAdirUpaM na spRza|nti, prAguktajalAzrayopamakudharmeSveva ratiM kurvate, kecittu strIghaTavat sAtizayatIrthayAtrAmAnitaziromuNDanabhogopayAcikAtAdirUpaM kiJciddharmamihalokArtha spRzantyapi 1 // __yathA ca zvAno mahAsarasi prApto'pi jalasya lehanaM karoti natu ghuNTaghuNTaiH pAnaM, tathA kecit karmavazAt kuguruvipraKaitAraNAdinA vA mahattvAdyartha zrAddhAdisaMsargadAkSiNyAdinA kautukaikakAraNAdinA vA kadAcita kadAcijinagRhagamana-sAtizayatIrthayAtrA-sAtizayaguruvandana-paricitakaraNa-sarasasakautukatadupadezasUktAdizravaNAdIni kurvatenatu smygnusstthaanaadi| kecicca gajavajinadharmasarasi samyagdarzanAdizrAddhadharmarasaM pibanti, AzitatAM nAma tRptiM prApnuvanti, sadanuSThAnAdi DOOOOOOO-30-99900999 60000000000000000 u.32 Jain Education inval For Private & Personel Use Only Mojainelibrary.org Page #396 -------------------------------------------------------------------------- ________________ 90 upadezara el taraMga 7 munisundara nA''tmAnaM nirmalayanti, pApatApApahAreNa zItayanti ca; paraM kusaMsargAdinA ApadAdinA lobhAdinA sva kuTumbanivAhAsU0 vi0kAdyartha vA mithyAtvamahArambhaviSayatRSNApramAdAticArAdirajobhiH skhaM malinayantyapi / paraM sa malaH korakarajastulyaH "sammadiThI jIvo" ityAdivacanAt kardamavanna dRDhaM lagati, AvazyakasnAnAdinA vyapayAti ca, punaH punshcobhy||187|| mapi kurvate / yatayo vA keciccAritradharmamanutiSThanto'pyAtmAnaM zodhayanto'pi ca pramAdAticArAdibhirmalinayantyapi 3 // kA kecit punarhasavannirmalazrAddhadharmasarasyeva ratiM kurvate, tatra ca lInA dRDhavratAH dezaviratyAdidharmAnuSThAnena svakarmamalatA pAdyapanayantyAtmAnaM zodhayanti sukhayanti ca / na ca tasmAd bahinirgatya pramAdAticArAdibhimalinayanti tApayanti vA / yatayo vA pramAdAticArAdivarjitAste cAsannasiddhikA evetyAdi prAgvavyAsato jJeyam 4 // ityuttarottaranidarzanasannibhA bho, bhavyAH ! sadA''stha jinadharmamahAtaTAke / yenApya saMskRtisukhAni jayazriyA'STa-karmadviSAM vilsthaakssysaukhylkssmyaa||1|| // iti tapA0zrImunisundarasUriviracite. saptamastaraGgaH // eHimnews DEAK 00000000 // 187 // Jain Education Dhanal How.jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ 000000000000000000000 // athaassttmstrnggH|| jayasirisuhamicchaMtA, jIvA dhamma kuNanti bahave vi / taM puNa paDuccabhAvA, tesiM dIsanti vahave vi // 1 // yataH-javanAla 1 ikkhudaMDA 2, rasa 3 guDa 4 khaMDA ya 5 sakkarA jaccA 6 / gavilA jahA jahattarajiANamia dhammapariNAmA // 2 // 1 daNDazabdasyobhayatra yogAdU yavanAlekSudaNDau, rasaH prastAvAdikSusambandhI, guDakhaNDau, prasiddhau zarkarA ca jAtyA cInIti kA prasiddhA, ete yathAyathottaraM gulyAstathA jIvAnAM dharmapariNAmA api yathottaraM madhurA ityuktismbndhH| lA athaitad bhAvyate-yathA yavanAladaNDo'lpatamarasaH ApAtamAtra eva bhakSayituH kiJcit svadate, tataH paraM tu kUrcaka eveti, tathA keSAzcijjIvAnAM jinadharma ApAte zravaNapratipattyAdikSaNe kiJcit svadate, tataH paraM kUrcakatayaiva pratibhAti / atra vaNigdvayajJAtam-ekasminnagare nandakabhadrakanAmAnau vaNiksutau haTTavyavasAyaparau / nandako'nyadA guruvacanAjAtazraddhaH prAtarjinArcanAbhigrahamagrahIt / tataH-bhadrakaH prAtarutthAya, nityaM yAti nijaapnne| nandako devapUjAthai, sadA yAti | jinAlaye // 1 // bhadrakazcintayatyevamaho dhanyo'tra nandakaH / tyaktAnyakRtyo yaH prAta-jinendra nityamarcati // 2 // ahaM tu nirdhanaH pApI, dhanopArjanalAlasaH / atrAgatya mukhaM prekSe, pAmarANAM dinodaye // 3 // dhira dhig me jIvitaM gotramitidhyAnajalena saH / malaM kSAlayati svIyaM, puNyabIjaM ca siJcati // 4 // cintayannandakasvevaM, mama devaarcnkssnne| Jain Education a l For Private Personal use only Ww.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ munisundara bhadrako niHsapatno'yaM, dhanaM barjayiSyati // 5 // abhigrahagRhIto'haM, kiM karomyadhunA punaH ? / devArcanaphalaM dUre, sadyo upadezara su0vi0 hAhA ! nirdhanasya me // 6 // kuvikalpairanenaivaM, sukRtaM hAritaM nijam / ekatAnamanobhistat, kArya devArcanaM budhaiH // 7 // taraMga atra nandakasya yavanAlasamo dharmapariNAmaH 1 // // 188 // | yathA cekSudaNDazcaya'mANo'dhikAdhikaM svadate bahurasazca, paraM bahukUrcako'pi; tathA keSAJciddharmaH kriyamANo'dhikAdhika svadate, paraM pramAdakUrcakabahulaH, yathA mArdaGgikadevIbhUtasya visaDhazrAddhasya sAmAyikadharmaH 2 // | yathA punarikSurasa ikSudaNDAdadhikaM gulyaH paraM pratalaH kiJcit kUrcakadhUlyAdimizrazca; tathA kepAzcid dharmapariNAmaH prAcyAdadhikamadhuraH, abahuviSayakapAyAdipramAdakUrcakaH, aihikakIrtimahattvadhanAdyAzaMsAbhimAnAdirUpamalakaluSo'natitIvrazca, yathA kapardivanakazreSThyAdInAM sA0 pRthvIdharasutajhAMjhaNadevAdInAM mantrijiNahAmantriAmbaDabAhaDavAhaDAdInAM ca / yathA cekSuraso yAmAdyantare prAyo vinazyati, tathA tAdRzo dharmarasaH kAlAntare keSAJcit kusaGgatyAdinA vinazyatyapi, nandamaNikArAdInAmiveti 3 // tathA yathA guDastataH savizeSAdhikarasaH styAnapiNDIbhUtarasarUpatvAt , paraM rakSAdimizraH, tathA kepAzciddharmapariNAma-12 jAstIbarasatayA vizeSAdhikamadhuraH, paraM rakSopamakiJcitkaSAyAdimizraH, yathA mantrivastupAla-zrIkumArapAlabhUpAlAdInAm // 6 // 18 // | yathA ca khaNDo guDato'pyadhikatararaso'lpamalazca, tathA keSAJciddharmapariNAmaH pUrvato'dhikatararaso'lpapramAdamalazca, yathA zrIabhayakumAramantryAnandakAmadevAdidazazrAddhAdInAM, sA0pRthvIdhara-sA jagasI(Da)sA-sA0mahuNasiMhAdInAM, sahadevA 0000000000000 000000000000000 Jain Education For Private Personal use only CATIw.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ 0000000000 grajavimalanisaDhazrAddhAdInAmiva ca 5 / visaDhazrAddhAdInAM nisaDhazrAddhAntAnAM sambandhAzca kecit prAglikhitatvAta kecit prasiddhatvAcceha na likhitAH, budhaiH svayamavatArya bhaavyaaH| OL atha yathA jAtyA zArkarA sarvottamamadhurarasA nirmalatamA ca, tathA kepAzcidU dharmapariNAmaH sarvottamamadhurarasaH niHzeSana-10 mAdamalarahitazca, zrIpuNDarIkanRpa-sUranRpa-zrIjambUsvAmi-zrIvajrasvAmi-pRthvIcandra-guNasAgarAdInAmiveti / tatra sUranRpakathA yathA-purA sUranRpaH sodaramuniM vanaM prAptaM zrutvA vandituM gataH / taM vanditvA pazcAdAgate rAjJI 'prAtardevaramuni vanditvaiva bhokSya' ityabhigrahamagrahIt / tAvad nizyantarAsthanadyAM pUramAgataM zrutvA cintAturA rAjJoce "cintAM mA kApI, nadyAM gatvA he nadi ! devaravratagrahaNAvadhi yadi mantrI brahmAkhaNDaM pAlitaM tadA me devaravandanArtha gacchantyA mArga dehIti yaaH| tacchrutvA vismitA rAjJI dadhyau-devaravratAdanvevAsya nRpasya putrasantatirmayi babhUva, tataH kimidamasambaddhaM bhASate kanRpaH ? / yadvA kiM vikalpena ? AsannaH pratyayaH,anyacca pativratAH pativAkya nirvikalpAH syuH| yataH-satI patyuH prabhoH patti-guroH ziSyaH pituH sutH| Adeze saMzayaM kurvan , khaNDayatyAtmano vratam // 1 // tataH sA saparivArA nadyAM gatvA bhartRgaditAM satyazrAvaNAmakRta / tato nadyA svapUre dvidhA kRte sthalapathena gatvA munimanaMsIt / muninA nadyuttAravidhau pRSTe tadvRttAntamAkhyAyAmAkSIt-bhagavan ! nRpe brahmacAritvaM katham ? / munirAha-zRNu, madrutagrahaNAdArabhyAsau nRpo bhRzaM / viraktAtmA vratAkAGkI ca, paraM tAdRgrAjyabhArakSamAbhAvAnmano vinaiva rAjyaM kurute / uktaM ca-parapuMsi ratA nArI, bhatA-15 rmnuvrtte| tathA tattvarato yogI, saMsAramanugacchati // 1 // tadevaM gRhavAse'pi, paGke'bjasyeva tsthussH| nirlepamanaso rAjJo,ghaTate - 0 00000 Jain Education For Private Personal use only Wrjainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 8 // 189 // @ brahmacAritA // 2 // tataHsahAnItamodakAdi munaye dattvA pUrNAbhigrahA tathaiva bubhuje / tatovalamAnA munimaprAkSIt-idAnIM nadI kathamuttAryeti? munirapyAha-"nadIM vadeH yadyasau munirAvratAnnityamupoSitazcarettadA me mArga dehiiti"| tato nadyAM tathaivoktvA / sukhena svagRhamAgamat / nRpAgre munermodakaviharaNAdi vadantI upoSitatvahetuM papraccha / rAjAkhyadevi ! mugdhA'si, dharmatattvaM na vesi / samacitto mahAtmAyamazane'nazane'pi, akRtAkAritaM zuddhamAhAramazcatazca munernityamupavAsa eva / tat zrutvA jinadharmamAhAtmyadarzanavismitA rAjJI dharme dRDhA'bhUditi / anayoH sUranRpasomamunyoH zarkaropamo dharmapariNAma iti / evaM zrAddhadharmamAzritya bhAvitAH paDapi dRSTAntAH / evaM yatidharmamapyAzritya bhAvyAH, yathAsthAnaM dRSTAntAzca svayaM yojanIyA iti / yeSAM bahulasaMsArANAM dharmapariNAmaH svalpo'pi nAsti te punarnAtrAdhikRtAH / zrIzreNikakRSNanRpAdInAM tu zarkaropame'pi dharmapariNAma prAgnarakabaddhAyuSkatvasanidAnatvAdinA na viratipratipattiriti / eSa ca poDhA dharmapariNAmaH kramAt prAyo'nAsannatamA 1'nAsannatarA 2 'nAsannA 3 ''sannA 4 ''sannatarA 5 ''sannatama 6 siddhikAnAM veditavya iti / " evaM jIvANa visayarasA" ityapyantyapadapATho jnyeyH| tatra dRSTAntabhAvanA prAgvat / dASTAntikabhAvanA tu evaMyavanAladaNDAdirasaprakAreNAsannatamA 1''sannatarA 2 ''sannA3'nAsannA 4'nAsannatarA 5'nAsannatamasiddhikA 6 bhavasiddhikAnAM 6 yathottaraM gulyA viSayarasA bhavanti / tatra zarkaropamo viSayaraso narakAdidurgatiduHkhaphalaH, strIratnAdInAmiva / evaM zeSadRSTAntAH pratipadaM svayaM jJeyAH / yadyapyAsannasiddhikAnAmapi keSAJcit zarkaropamagulyapratibhAsA viSayarasAH zrUyante metAryabrahmadattacakyAdInAmiva, paraM te dharmavirAdhanAdijanitatvena nAtra vyabhicArahetava iti / "jiANa Join Education For Private Personal Use Only .org Page #401 -------------------------------------------------------------------------- ________________ EDEDEOC DO00000000000000 | micchapAvarasA" ityapi vAntyapadapAThaH / ityevaM yavanAladaNDAdiprakAreNa prAgvat par3idhAnAM jIvAnAM yathottaraM gulyapra tibhAsAH, micchatti mithyAtvaM, pApaM ca paJcendriyavadhAdi tadviSayA rasA bhavanti / tatra zarkaropamo mithyAtvaraso narakAdidurgatiduHkhaphalasturumiNIzadattanRpapiSpalAdInAmiva, pAparasazca kAlasaukarikatandulamatsyAdInAmiva / evaM zeSapadeSvapi dRSTAntabhAvaneti / yastu keSAJcidAsannasiddhikAnAmapi zarkarAyupamo mithyAtvarasaH pAparasazca zrUyate pradezinRpAdInAM kesaricauracilAtIputrAdInAmiva ca, so'pi prAgbhavadharmavirAdhanAdijanya iti na vyabhicAraheturiti / yavanAladaNDAdinidarzanAnyamU-nyadhiga(nyave)tya dharme dharatottamaM rasam / bhavikAgino'bhIpsatha mohavidviSa-jayazriyA yadyamRtAzrayaM sukham // 1 // // iti tapA0zrImunisundarasUriviracite zrIupadezaratnAkare jayathayaGke madhyAdhikAre dvitiiyeshe'ssttmstrnggH|| E SOD Jain Educaton For Private & Personel Use Only w.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ munisundara // atha navamastaraGgaH // upadezara0 sU0 vi0|| taraMga 9 jayasirimaMgalasaraNe,niccaM cia ihaparatyahiakaraNe / sivasImasukkhajaNaNe,kuNaha raiMdhIdhaNA ! dhamme 14 // 19 // AsannaM kuNai sivaM, jaha jaha sAnimmalA samullasai / tA sivasuhamicchaMtA, kuNaha ruiM nimmalaM dhamme 2 / yataH-taNa 1 gomaya 2 kaTThaggI 3, padIva 4 maNi 5tAra 6 sUra7 caMdAbhA 8 / dhammaruI jIvANaM, AsannAsannasiddhINaM // 3 // lal asyA akSarArthaH sugamaH, bhAvanA tvevam-yeSAM zuddhe'zuddhe vA dharme matireva na syAtte'bhavyA dUratarazivA anantasaMsA-1 riNo vA sambhavanti 1 / ye ca mArgAnuyAyinISu tapoyogAdimithyAtvikriyAsvapi ramante te kriyAvAditvAt punalaparA-15 vartamadhye samyagjJAnakriyAdiyogAvAptyA muktiM bhajante tai trAdhikAraH / atra ca dharmaruciH prastAvAjjainadharmarucistattvAvabodhazraddhAnalakSaNA jJeyA / sA cASTadhA-tRNAgnisamA prathamA / sA cAntarmuhUrtasthAyitvAdviziSTasthitivIryavikalatvAt / paTusmRtivIjasaMskArAdhAnA'kAritvAcca vizeSadharmakriyAnuSThAnaM yAvadanavasthAnAddharmAnuSThAnAderapravartikA,kevalaM pudgalaparAvartA-16 // 19 // kAdhamadhye mokSAvAptinizcayaM karoti tena, tathA bhavyAnAmeva granthibhedAnantaraM bhavatIti zlAghyA 1 // dvitIyA gomayAgnitulyA, sApi viziSTasthitivIryavikalatvAt prayogakAle smRtipATavAsiddhezca pUrvasyAH kiJcit savize. 9000000000000000000000 000000000000000 ms Jain Education in For Private Personal use only www.ainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ oorururururu patvena kriyAnuSThAnaM pratyAmukhyavRttyAdikaraNe'pi na tatsiddhividhAyinI / prathamAyAstu sakAzAt kizcinyUnArdhapudgalaparAva tamadhye muktihetuH 2 // kA tRtIyA tu kASThAgnitulyA, manAk sthitivIryasadbhAvAt paTuprAyasmRtivIjasaMskArAdhAnAt kiJcit kiJcidanuSThAnasiddhividhAyinI, sA ca dvitIyAyAH sakAzAt svalpairbhavairmuktidAyinI 3 // caturthI tu pradIpaprabhAsamAnA, ugrasthitivIryayogAt pUrvoktadharmarucitrayAdviziSTatarA, paTutarasmRtivIjAdhAnakaratvAdvilaziSTataradharmAnuSThAnapravartikA, vizeSavighnAdi vinA jIvAnAM yAvadAyuHsadbhAvasthAyinI, vighnakusaMsargAdiyoge tvantarA'pi 611 zavilIyate / sA ca dIpavat pareSAmapi sadupadezAdinA tattvAvabodhajanikA dharmakriyAsu pravartikA ca / eSA ca tRtIyAyAH sakAzAcyUnarbhavamuktidAyinI 4 // Toll paJcamI maNiprabhAsamA, sA ca tadbhave sarvathApyapratipAtinI bhagnasyApi ratnasya sakalaprabhavAd nirapAyA nAparatApakRt kA paraparitoSahetuH, kevalaM svalpAnuSThAnapravRttihetuH, tathA parabodhAnuSThAnAdi svalpameva kArayati, sA ca tadbhave'pratipAti nyapi bhavAntare yadi pratipatati, tatazcaturthyAH sakAzAt svalpairbhavairmokSaM dadAti, dRDhasmRtibIjasaMskArahetubhUtatvAn bhavASntare'pi yadi kadAcidapratipatitA sambhavati tadA paTpaSTisAgaramadhye zivaprAptihetuH 5 // SaSThI punastArAprabhAsamAnA, sA ca tadbhave vighnakusaMsagAdibhirapyapratipAtinyeva bhavAntare tu tyaajyaa| sA ca madhyamaniraticArAnuSThAnapravRttihetuH, zuddhopayogAnusAritvena prAyaH pramAdaparihAranivandhanaM, pareSAmapi vizadAvabodhakriyA-1 bhannasyApi ra DAEmAjika pi yadi kAmatapatati, tataH , tathA parama STEP Jain Education a l For Private & Personel Use Only Halww.jainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 9 munisundara pravRttinimittaM gambhIrodArAzayatAhetuH prAyaH svaparadharmopakArapravRttijananI, bhavAntare pratipatitApi sulabhA, paJcamyAH, sU0vi0 kAsakAzAt svalpataraireva bhavairmuktisukhaM dadAti, apratipatitA tu SaTSaSTisAgaramadhye 6 // 2 saptamI punaH sUraprabhAnibhA prAyo bhavAntare'pyapratipAtinI,sarvadA saddhyAnamayI, paropakAraikapravartinI, prshmsaarsukhni||19|| dAnaM, devamAyAbhirapyazakyA saMzayAdi netuM, svasya pareSAM ca sarvAntaratamonirnAzinI, sarvAnuSThAnapravartikA, sarvasUkSmArthabolAdharUpA, sarvakamalollAsinI, AsannakevalAlokA, sattAmAtrIkRtakaSAyatApA, sarvabhavyAnAM gocaraprAptAnAM sadyastattvAvabo dhakAriNI, prAyastRtIyabhave "do vAre vijayAisu, gayassa tinnacue ahava tAI" itinyAyena paJcabhiH saptabhirvA bhavairutkarSataH SaTSaSTisAgaramadhye muktisampadaM sampAdayati // 7 // | aSTamI tu candraprabhAprabhAsvarA pUrvoktasavizeSaguNayuktA, atyAsannakevalAlokA sampanna kevalAlokA vA, kSINaprAyakaSAyA kA sarvathA kSINakaSAyA vA, sarvabhavyAvabodhapradA jagadAnandadAyinI tadbhava eva muktisukhakamalAvilAsasamullAsayantI / ityuttarottarAyAH prAptau yatitavyaM muktisukhaabhilaassibhiH||8|| ityaSTadhA dharmarucIrnibudhyottarottarAyAM kRtino ! yatadhvam / yathA labhadhvaM zivazarma sadyo, jayazriyA durjayamohazatroH // 1 // iti tapA0zrImunisundarasUriviracite upadezaratnAkare jayathyaGkemadhyAdhikAre dvitIyeze'STabhedadharmarucinAmA nvmstrnggH|| oCOCOSE iruk For Private Personal Use Only Srijainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ // atha dshmstrnggH|| jayasirivaMchiasuhae, aNiTTaharaNe tivggsaarmmi| ihaparalogahiatthaM, jiNadhamme ujjamaha bhaviA ! // 1 // so puNa dulaho jIvA, pAyaM pAve kuNaMtijeNa ruiN| ke vi asuddhe dhamme, thovaccia suddhadhammammi // 2 // purasUara 1 mahisa 2 visA 3, baga 4 gaya 5 haMsA 6 ya pNkjlruinno| jaha kajAkaji tahA, vivihajiA pAvapuNNamaI // 3 // ___ asyA vyAkhyA-yathA purazUkarAdayo'kArye kArye ca paGkarucayaH azuddhajalarucayaH zuddhajalarucayazca bhavanti , prAkRtavAdvibhaktilopaH, tathA vividhA jIvA akArye kArye ca pAparucayo'zuddhapuNyarucayaH zuddhapuNyarucayazca bhavantIti smbndhH| atha bhAvanA-purazUkareti prasiddhAH kAlatraye'pi vizeSakArya vinApi bhRzamazucikardamameva bhakSayanti, tatraiva ca luThanti, kA Asate, zerate, ratiM ca kurvate; tathA jagati prAyaH sarve'pyekadvitricaturindriyAH paJcendriyAzca tiryazcaH sura-16 nArakAzca kAye'kArye'pi hiMsAdipApa eva ratiM karvate / tathAhi-ekendriyA AhArArthamekendriyAdIn bhakSayantItyAdi "surahariharavaMbhAI" ityAdigAthAvyAkhyAyAM vistarato bhAvitameveti tato jJeyam / dvIndriyAH kRmizaGkhazuktyAdayo| 0000000000000000008 STRO Jain Education a l For Private Personel Use Only Mahalww.jainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ 500000 mmen jIvAnAharanti / trIndriyAH kITikAkhajUrakAdayo manuSyasAdInapi dazanti kArye'kArye'pi ca / caturindriyA daMzamaza- upadezara sU0 vi016 kavRzcikAdayo narAdIn dazanti / paJcendriyAH sarpamArjAracyAghranakulAdayaH sthalacarA, matsyavakAdayo jalAzritAH, zyena-18 taraMga 10 10 gRdhrAdayaH khacarAcAhArAdikAryeNAkAryArthamapi svabhAvAdapi hiMsAdipAparataya eva, manuSyAzca caurapizunamlecchabhillamRga-0 // 192 // yudhIvarAdayaH zAkinyAdayazcAhArakAryAya svamadakrIDAcApalAdibhirakArye'pi ca hiMsAmRpAstainyaparanArIgamanasarvajAtIyakAmakrIDAparigrahecchApaizunyaparavyathAdipApeSu niHzaGkameva pravartante / devA api duSTavyantarAdayo manuSyAdInadhiSThAyodvejayanti ThI mArayantyapi, bAlAdIn chalayanti / duSTavyantaravyantarIzaktiyoginyAdyAzca krIDAmAtreNa marakopadvAn vikurvanti, paramAdhArmikAzca narakAn kadarthayantIti mithyAdRzo devA devyazca svasya puraichAgamahipAdIn ghAtayantItyAdi / nArakA api mitho vikurvitarAyudhairyudhyante, vaikriyazattayA vikurvitaiH kITakhagAdibhirbhakSayantItyAdi / tataH svabhAvAdapi pAparatayaH prAyo jIvA iti 1 // atha yathA mahiSAstApAkrAntAH zItimArtha kardamAkule jale lIyante zucyazucijalAvibhAgajJAH, tathA kecidaihikadA-1 riyarogopadravAdiduHkhaistApitAstavya pagamenaihikasukhArtha kugurukuzAstravyAmohitA aihikazAntyartha yAgahomazAntikAdIni kurvanti, UradevAnAM tAdRgdevInAM ca puro yazodharanRpamAridattanRpAdivat chAgamahiSAdIn jIvAn ghnanti / kecittu dhArthinaH pretya sukhAya jvaladgaDarikApApaghaTamRtazayyAziraHkarapatramocanakumbhIpAkakugurUpAstidAsadAsIpRthivyAdi. irururururuirukkirururururururu T MERIES Jain Education I nal ISjainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ kudAnayAgahomAdIn kardamopamAn kudharmAn kurvate / kecinmithyAvratatapodAnamAghasnAnAdInyapi azucIni kurvate, teSAMca kAlakagurudveSidattanRpAdivad durgatireva prAyaH syAt , keSAJcidvyantaratvAdyapIti 2 // ___ atha yathA vRSA upalakSaNAdvAdayaH prAptI zuddhe miSTe ca jale ramante'tivizeSaM ca na jAnate, tata eva zuddhajalAprAptyA kaluSe'pi ca; tathA kecidbhadrakaprakRtayo'nabhigRhItamithyAdRzo mizraguNasthAnIyA vA tAdRksAmagrIvizeSeNa zuddhe jinadharme mithyAtapovratanirvizeSadayAdAnAdiSu vA sAmAnyataH sarvadharmeSu vA ramante, jinadharme vA aihikapAratrikasukhArtha sapratyayajinatIrthAdiyAtrApArzvasthAdilokottarakugurusevopadezAtyAdisamahimastotrAdipAThasmRtivizeSavidhirahitajinasnAtrapUjAvazyakAdikriyAsu yatante / pArzvasthAdayo'pi vA aihikanirvAhArthitayA paralokasukhArthino'pi pramAdavazAd yativeSadhAriNaH kiyadAvazyakAdikriyAparAH zuddhopadezAdiratayazca, te ca devatvAdi labhante pretya dharma ceti // 3 // / atha ca yathA bakA upalakSaNAdanye'pi DhIGkacakravAkasArasAdayaH svabhakSyANi matsyAdIni yatra zucInyazucIni vA jale labhante tat sevante, evaM kecidvRSabhadAsazreSThidhoTakApahArabrahmacAritapasvivadudAyinRpamArakAdivadabhayakumAragrahaNArthikapaTazrAvikAdivad vA yasmin zuddhe'zuddhe vA gRhisambandhini yatisambandhini vA dharme kapaTenAdRte paravizvAsanadravyA|cchedAdisvakAryasiddhiM pazyanti tamAzrayante, te ca mahApApA iha paratra ca duryazojananindArAjadaNDAdiduHkhAni narakA diduHkhAni ca labhante, durlabhabodhikatayA'nantasaMsAraM ca bhrAmyantIti 4 // INI atha yathA gajA dAnalubhyamarajhaGkArahAriNo rAjAdInAmapi mAnyA agAdhe zucinyeva ca jale ramante, ythecchN| zima 0090 - Jain Education a l For Private & Personel Use Only Nw.jainelibrary.org Page #408 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 193 // Jain Education Intern 000 jalaM pibanti, khelanti ca tasmin kareNuvRndaparivRtAH, kevalaM jalAnnirgatA antarAntarA kizciddhU lyApyAtmAnaM kharaNTayanti, punastathaiva zucijaladAnAdinA zodhayanti caH evaM kecijjIvAH pariNatajinavacanAH pratipannazrAddhadharmANaH suvizuddhadAnasaptakSetrIdhanavApAdibhiH stutimukharIkriyamANamArgaNAdigaNAH ziSTalokaprazaMsApadaprauDhatIrthayAtrA- OM prAsAdapratiSThAdipuNyakarmabhirnRpAdInAmapi mAnanIyAH svayaM rAjAmAtyAdaya eva vA sampratikumArapAlAbhayakumA |ravastupAlAdivajjAgradadbhuta puNyairjagato'pi stavanIyaguNAH zuddhasamyaktvANutratAdipratipAlananiratA vizadasAmAyikAdiSaDvidhAvazyaka pauSadhagurudevasAdharmi kArAdhanAtaponiyamazIlaguNAnuSThAneSu svakuTumba parivArAdiyutAH sadA yatante kAyena, teSveva ca ramante manasA, prarUpayante tAnyeva vacasApi kevalaM nirvAhArthaM kulakamAgatAnindyadravyopArjanopAyeSu kiJcitsArambheSvapi dhUlikharaNTanasadRzeSu pravartante, samyaktvadhAriNo vA sapratyayakAmitatIrthopayAcitamAnanAdilaukika lokottarAlpamithyAtvAticArAdi sevante, punaH pratikramaNAlocanAdibhiH svaM zodhayanti ca / te ca ihaloke'pi sarvalokAdiviruddha pazJcakatyAgAdibhirlokapriya guNaizca sakalajanazlAghAM dharmAnubhAvAt pravardhamAnasukhasampadazca labhante, | pretya ca dvAdazakalpAvadhisurasukhAni kramAdalpaireva bhavairmahodayapadaM cAdhigacchanti 5 // atha ca yathA haMsA agAdhe'tizucinyeva ca jale mAnasasarovarAdau vasanti, khelanti, ratiM kurvate, tatraiva ca vizadakamalanAlAdi zucyeva bhuJjate, na ca bahirnirgatya kadApyAtapAdi rajomalAdi ca prApnuvanti, te ca sarvapakSikuleSu zlAghAM la. bhante evaM nityazucayaH sukhaM bhuJjate; tathA kecidbhavyapuruSA jinavacanazravaNAdhyayanAdinA karmakSayopazamAdvA janitanirupa 350090099999 upadezara taraMga 10 // 193 // helibrary.org Page #409 -------------------------------------------------------------------------- ________________ 2 000 masaMvegavazAt pratipannasamyaktvatratAdizrAddhadharmANaH prAyaH sAvadyayogamithyAtvAdiparityAgena na kadAcanApi samyaktvatratAnyaticaranti, na ca viziSya karmamalaM cinvanti, sAdhavo vA'GgIkRtasamyagjJAnadarzanacAritrAH zuddhazIlAGgadhAriNaste cai kAdazAGgayAdivividhaprakArA ihApi jagatpUjyA devAnAmapi prazaMsAspadaM bhavanti, pariNatasarvasAmyasudhArasasuhitAtmAna 'indro'pi raGkavad bhAti, kA kathA nRpakITake ?' ityAdivacanAd indrAdInapi kITaprAyAn gaNayantastasminneva bhave'nuttarasuravarasukhaM cAnubhavanti / yadAgamaH-bAlAbhirAmesu duhAvahesu, na taM suhaM kAmaguNesu rAyaM ! / virattakAmANa tavohaNANaM, jaMbhikkhuNaM sIlaguNe rayANaM // 1 // bhavAntare ca kecinmahAnandapadameva, keciduttamasuranarasukhAni dharmakirmIritAni bhuktvA | saptASTabhavaiH zivasukhazriyaH samAzrayantIti / tato gajahaMsAdivat zuddha eva zrIjinadharme yatitavyaM zivapadasukhAbhilASibhiriti rahasyopadeza iti // 6 // dRSTAntaSaTkamiti samyagavetya bhavyAH !, pApaM vihAya kaluSAMzca samagradharmAn / dharme jinendragadite zivade yatadhvaM, mokSaM labhadhvamakhilArijayazriyA ca // 1 // // ityupadezaratnAkare tapA0zrImunisundarasUriviracite madhyAdhikAre dvitIyeze dshmstrnggH|| 0000000000 5-9999- Jain Education Intel For Private & Personel Use Only linelibrary.org Page #410 -------------------------------------------------------------------------- ________________ munisundara // atha ekaadshstrnggH|| upadezara0 sU0 vi0 taraMga 11 jayasirivaMchiasuhae, aNiThaharaNe tivggsaarmmi| ihaparalogahiatthaM,jiNadhamme ujjamaha bhviaa|| // 194 // 10 so paNa jaNeDa bhAvA-sArao nimmiphalaM udvaMdasavihamia jIvesa, pAvamavi thev'nnittphlN| tadyathA-viTThI 1 bhADaya 2 sagataNa 3 caMdaNa 6 ghaNasAra 9 nihi 10 vahaNasarisA / dasa dhamma- | micchapAvA-bhAvA jIvANa bhAvisivA // 3 // - vyAkhyA-veSTyA bhATakena ca svakAnAM tRNacandanaghanasArANAM nidhezca vahanasadRzA vahanabhAvasamA dazavidhA dharmasya | mithyAtvasyArambhAdipApasya vA bhAvA:-abhiprAyA jIvAnAM bhAvizivAratamAdibhedai vizivamAzritya bhvntiitykssraarthH| atha bhAvanA-kazciddaridraH pumAn rAjapuruSaistRNabhAraka upalakSaNAttAhakkASThabhArako vA veSTayA vAhyate,sa ca sarvathApyakAma eva | lajjamAna eva vahati, yadA tadA yena kenApyupAyena yadi kadAcicchuTati tadA taM projjhya nissarati nazyati ca, mArge ca tRNAdi patitaM na gRhNAti pratyuta modate ca; evaM kazcidgurukarmA'bhavyo vA kaizciddhitArthibhilenApi jinArcanAdipuNyaM kAryamANo yadi kiJcitkurute tadapi sarvathApyakAma eva, vicchuTanopAyameva ca mRgayate, na ca vidhinApi kurute, antarApi kRtAkR- LAD // 194 // |tamapyujjhati, narakAdigAmI ca syAt / atra zreNikanRpadAsIkapilAdayo dRSTAntAH / Asannatamasiddhikastu mithyAtvamArambhAdipApaM vA anayA rItyA balAtkAreNa kenApi kAryamANaH kurvannapi zudhyatyeva sidhyatyapi / nidarzanAni tu mithyAtve | irunGOGODOE data cA evaM kavikumachuTanopAyameva ca madayo dRSTAntAH / A na gRhNAti pratyutta sarvadhApyakAma eva zreNikanupadAsIkAnapi zudhyatyeva / Jain Education in For Private Personal use only Page #411 -------------------------------------------------------------------------- ________________ 90000060 33990903 Jain Educational kArtikazreSTyAdayaH, ArambhAdipApe ceTakakoNikanRpayuddhasArathIbhUtavaruNAdayazca / iti mithyAtvArambhAdipApapuNyayostRNakASThAdiveSTidRSTAntena prathamo bhedaH 1 // atha kazcittameva tRNakASThabhAraM bhATakena vahati / sa ca sakAma eva saharSa vahati pAraM prApayati, na ca tasmin snihyati na ca taM bahumanyate, kevalaM bhATakameva bahu manyate; evaM kazcidvahusaMsAro'bhavyo vA kevalamaihikame vArthamicchaMstRNakASThabhArasadRzaM jainadharma niHsAramapi manyamAnaH kurute tadyathA - ArogyArtha samahimasAdhiSThAyaka devatArcAdikaM karoti, jIrApahayAdyarcakavipramlecchAdivat / azvArtha pAlakane mivandanavajjinaguruvandanAdyapi tanoti, jinadAsa zreSThayazvApahArakabrahmacArizrI abhayakumAraniyantrakagaNikAdvayavat kUlavAlaka yatitvabhraMzakagaNikAvacca / samyakzrAddhadharmamapi paravisrambhAdyartha zikSante kurvanti ca kanyApariNayanAdyartha buddhadAsAdayo'neke'pyevaM cakruH / svAmiraJjanAdyarthaM vIrAdivadgurukRtikarmAdi kurvate, udAyinRpamArakAGgAramardakAdivat / paravizvAsAdyartha cAritramapi pAlayanti, sAmpratamapi bahavo'pi dRzyante stainyaparadrohAdyArthino vizvAsArthaM jinAca zrIguruvinayakriyAnuSThAnAdi mAyayA kurvANAH, teSAM ca bhATakaghanavadaihikamAtramarthaH sidhyati, athavA na so'pi na tu pAralaukikaH ko'pi zubhaH, vaJcanAdipApakAriNAM narANAM narakAdigatistu nizcitaiva / yataH - aghamAtanute yadarthayan, dhanabhogAdi na tajjaDo'zrute / yadi vA'Nu calaM ca pApajA, iha cAmutra ca yAtanA dhruvAH // 1 // evaM kazcidbhavyaH zrAddhAdirmithyAtvamArambhAdipApaM vA tRNakASThabhArasadRzaM niHsArameva manyamAnaH sarvathApyakartukA mo'pyanyAjIvikAdyayogena nirvAhAdyarthaM kurute, so'pyuttamatayA zuddha eva svargAdisukhasampadaM ca labhate, mithyAtve prAkRta jainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 195 // @@@@99606 zrIyugAdijinacaritroktAvamaduHkhitanirvAhArthazivArcakazrAddhAdivad, Arambhe kRSikarmArambhakabhavyakuTumbAdivacca / iti upadezara puNyapApayordvitIyo bhedaH 2 // | taraMga 11 ___ atha kazcittRNakASThabhAraM svakaM vahati / sa ca tasminnapi niyan yatnena vahati patitatRNAdi gRhNAti na pAtayati / evN(tt)| gAzcArayiSyAmi tato dugdhaM bhaviSyati, tatpAnena puSTayAdi bhAvItyAdiphalasyAntarAle na muJcati, vizeSavighnAdikAraNaM vinA svasthAnaM prApayatyeva / evaM kazcidbhadrakaprakRtirapariNatavizeSagurUpadezo lokapUjyatAbahupauralokAdarAdi dRSTvA saJjAtajainadharmazraddho viziSya svargApavargAdiphalamajAnAna aihikaM pAratrikaM vA rAjyAdiphalaM vAJchan jinArcAdAnataponiyamAdidRSTajJAtamAtravidhinA kurute, vizeSavighnAdyabhAve ca na muJcati, sa tena dharmeNeha paratra cArtharAjyAdi labhate, bhAgyAdisAmagrIvizeSeNa bodhivIjavizeSadharmAnuSThAnAdyapi prApnoti, tato'dhikamapi ca phalam , iha coparodhadAnadAtRtadbhavaprAptasvarNapuSpavRSTisundaravaNignavapuSpIjinArcAkArakAzokamAlikAbhIrAdayo dRSTAntAH // evaM kazcinmithyAdRgapariNatakuzAstrAdi-10 vizeSaH kulAcArAdimAtradhiyA gurvAdisaMsargAdinA vA aihikamArogyavinApahArAdi pAratrikamartharAjyAdi cArthamarthayamAno tyAsthAdyabhAvAdinA'tisAvA kugurukudevArcAkudAnAgnihotrasnAnAdimithyAtvaM tRNakASThabhAramiva manyamAnaH kurute / vizeSavighnAbhAvasugurvAdisaMyogAdyabhAve ca na muJcati / so'pyanatiduHkhatiryagAdigatiM labhate, gaNDakazvApadIbhUtaviSNuda-10 tazreSThivat / evamArambhAdipApamapi kurvANastiryagAdigatiM labhate, tApasazreSThayAdidRSTAntAzcAtra jJeyAH / iti puNyapApayostRtIyo bhedaH 3 // 1000000000000000000 25 // 6000 Jan Educatan For Private Personal Use Only How.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ trang cac anayA dizA candanakASThavahanatribhedyapi bhAvanIyA / tadyathA-candanabhAraM veSTayA vahan veSTivAhanaM dviSannapi candanapa-1 rimalena prIyamANo manAk candanaM bahu manyate, niHsvo'pi candanaguNAn paricityA jAnAti, tadrUpaM vastu niHsvasya durlabhamapyupalakSayati, upalakSitaM pazcAdapi kadAcidguNAya syAt , patitAgrahAntarAlojjhanecchAdi ca tRnnkaasstthbhrvhnsmmev| evaM kazciddharma kulAcArAdinA kiJcid bahu manyamAno'pi pramAdAdinA bhAbidurgatikatvAdinA vA kartu notsahate, pitrAdibhirbalAt kAryamANazca veSTisamaM manyate, haThArUDhazca na kurute'pi, yadyakuchuTati so'pi veSTimiva jainadharma manyamAnastadvirAdhanayA tiryagAdigatiM labhate, abhyAsavazAhitasaMskArAcca jAtismRtyAdinA kadAcidbodhiM labhate, svayambhUramaNasamudramadhyamatsyIbhUtazreSThiputravat / evaM mithyAtvamapyArambhAdipApamapi vA kizcid bahu manyamAnaH paratantratayA kurvannalpakarmabandhabhAga bhavati, puNyAntarAbhAve ca tiryaggatyAdi prApnoti, mithyAtvidevatvAdyapi prApnoti, dRSTAntA ihApi svayaM jJeyAH / iti puNyapApayorddhitIyatribhedyAM prathamo bhedaH mUlatazcaturthaH 4 // kazcittu candanakASThabhArameva bhATakena vahati, sa ca vastvapi parimalAdiguNena vahu manyate bhATakAgamanAdvahanamapi ca / anyathA bhATakAnAgamanAda , uktasthAnaM ca prApayatyeva,patitAgrahaNAdi ca prAgvat / evaM kazcijainadharma iha paratra ca dRSTasukha. phalatayA jAnannAnumAnikabahumAnaM tasmin vahamAne aihikarAjyAdisukhavighnApahArAdyarthaM saprabhAvasthAnajinArcanaguruvandanatapo'nuSThAnAdi kurute, patitAgrahaNavadatibahumAnAbhAvAd vidhyAdi na satyApayati, sa ca ihApi grAmasImArthavivadamAnarAjasamIpagacchatsevakadvayaprathamasevaka vajayAdi labhate / svarNagirizrIpArzvanAthastutikArikaviviNAdivat kuSTha 000000000000000000 rat chi tiet cac Jain Educa t ional For Private Personal Use Only | Page #414 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 196 // 3000000000000000000000 vyapagamarUpavighnApahArAdi ca / tataH prAptabodhizca prauDhamanuSyadevatvAdisampado'pi bhavAntare labhate / anye'pi Aro upadezara0 jAgyadvijavaGkacUlaharivaladhIvarapramukhA dRSTAntAH / evaM ca kazcinmithyAtvAdipApaM zrAddhahomayAgalaukikasaprabhAvatIrthasnAnA- taraMga 11 bhigamanagodAnazAntyarthayAgapazuvadhAdi kurute, pApAbhIrutayA mahArambhAdi vA, sa ca karmAnusAreNa tiryagnarakAdigatIlabhate, mithyAtvArambhabahumAnAdinA bahu saMsAra bhramati, durlabhabodhizca syAt iha loke ca dRSTamarthaM kazcillabhate kazcinna kazcittu pratyutAnarthameva, cArudattazrAvitanamaskAratadbhAtRhatabotkaTajIvayAgakAridvijamahezvaradattahatapitRjIvamahiSAdayo bahavo dRSTAntAH, adhunApi ca sAkSAd dRzyante bahavo'pi nRptiyogyaadyH| yataH-hAlAhalaM pibasi vAJchasi dIrghamAyukA dIvAnale vizasi kAsi zItimAnam / mujhe kupathyamatha cecchasi kalyatAM yat, pApaM tanopi sukhasantatimIhase c||1|| evaM puNyapApayodvitIyatribhedyAM dvitIyo bhedaH, mUlatastu pazcamo bhedaH 5 // | atha kazcit svakaM candanabharaM vahati / sa ca parimalAdinA lAbhAzayA ca prIyamANa eva vastuvahanaM bahu mAnyamAnazca yatnena vahati, antarA ca yAdRktAdRgvighnairapi prAyo na muJcati; evaM jinadharmamapi svarucyA candanavahanabhAvasamamadhyamabhAva 1 bahumAna 2 vidhi 3 draDhimA 4 dibhiH kurvANo vaimAnikadevasukhAni paJcamabhedAdadhikatarANi labhate, sulabhabo TO // 19 // dhiralpasaMsArazca syAt, prabhAvatIrAjJIpradezinRpacandrazrAvakavIrasubhAzrAvikAvuddhasaGghatatpatnyAdivat / evaM mithyAtvAdikamArambhAdikaM vA pApaM svarucyA sabahumAna mithyAzAstroktavidhiyuktaH prayatnadAAdinA prasahya kurvANaH paJcamabhedAdadhi Jain Education For Private Personel Use Only ainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ SSOREFACREEEE katamaM narakAdiduHkhaphalaM labhate, yAgAdikartRdattAdivat / evaM dvitIyatribhedyAM tRtIyo mUlatazca SaSTho darzitaH puNyapApayorbhedaH 6 // evaM ghanasAratribhedyapi bhAvanIyA / navaraM veSTayA dhanasAraM vAhyamAnasya veSTicandanavahanAdadhikabahumAnAdi zaiyam / / evaM puNyamapi yatidharmarUpaM zrAddhadharmarUpaM vA pramAdabAhulyAdinA rucyabhAvena balAtkAreNa vA kAryamANastadU bahu manyamA-II no'pi balAtkAreNa kariNaM dviSan pariNatI prAgbhave nAgadattametAryAdijIvavad vaimAnikadevasukhaM labhate, duSpApayatizrAdvadharmabodhizca bhavati, pazcAdapi bhAvenApi pariNatI ca bhavanapatyAdigatiM labhate, jayantamunyAdivat / kazcittu bahuvirAdha nayA tiryagAdigatimapi labhate 'khaMtA na sakemi' ityAdivAdikSullakamahiSavat , abhyAsavazAt parasmAt kaSTAcca bhavA-|| KAntare jAtismRtyAdinA bodhiM labhate ca / evaM parAnuvRttyApi mithyAtvaM mahArabhbhAdipApamapi tad bhRzabahumAnAt kurvan SaSTha-1 bhedAdadhikanarakAdi labhate,bahusaMsAro durlabhabodhizca syAt / nRpAdezavazamRgavadhakRtasomadvitIyabhImakSatra(triya)ceTakakauNikanRpayuddhamRtabahulakSasakhyanarakotpannabhaTAdivat / iti puNyapApayostRtIyatribhedyAM prathamo mUlatazca saptamo bhedH7|| __ atha kazcid bhATakena kapUrakaraNDabhAraM vahati / sa ca parimalAdinA bhATakAzayA ca prIyamANo vastu bhRzameva bahu manya-II mAna evaM tad bahumAnAd yatnena ca vahati, vizeSavighnAdi vinA na cAntarAle tyajati; evaM kazcit paratrApi hitAvaha-10 tayA jAnan sabahumAna aihikAthAyApi dharma yatInAM zrAddhAnAM vA vidhinA bhRzAdareNa ca kurvan aihikamiSTamartha pAratrika ca bhRzabahumAnazraddhAdADhyAdinA vaimAnikadevasukhAdi labhate, punaboMdhi kramAnmuktiM cApi, yatidharme dhammillAdayaH, zrAddha Duratiu cac diem Jain Education in For Private Personal Use Only Linelibrary.org Page #416 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 dharme putrArthamajita jinAjitabalAca kAryajitasena vyavahAriputradharmadattapitRvighnavinAzArtha saptAhapauSadhakArizrIvijaya nRpasulasAzrAvikAdayazca dRSTAntAH / evaM mithyAtvamahArambhAdyapi bhRzabahumAnaihikaphalAdyarthaM kurvan ihApi prAyo'narthAn paratra ca // 197 // 6) saptamabhedAdadhikanarakAdiduHkhAni labhate / bahutarasaMsAro durlabhabodhizca prAyaH syAt / zAntyAdyarthamanaparAdhapazuvadha kArine kanRpapiSTakurkuTahantRyazodharatakSanmAtRsAgaranRpAdivat / evaM puNyapApayostRtIya tribhedyAM dvitIyo mUlatazcASTamo bhedaH 8 // evaM svakameva karpUrabhAraM bahumAnAdarayatna bhaktibhirvahati, mahAlAbhaM ca labhate / evaM puNyamapi nijabhAvenaiva mahAbahumAnavidhidraDhimaprayatnAdaraiH kurvan vighnaiH skhalito'pyantarAle'vimuJcan yatI anuttaravimAnAvadhi zrAddhazca dvAdazakalpAvadhi abhavyayatyapi navamamaiveyakAvadhi sukhasampadaM pUrvabhedebhyo'dhikAM labhate, eka-dvi-vyAdibhavaizca sidhyati; evamalpatarasaMsArazca syAt, ihApi zreyasAM bhAjanaM ca syAt, zrIjinendraprathamabhikSAdAyakaba hulAdyuttamapuruSazrIvI radazazrAva kajIrNazreSThipradezi nRpameghakumArAbhayakumArAdayazca dRSTAntAH / evaM nAstikavAdyAgAdimahAmithyAtvaM mahArambhAdi pApaM ca kurvANo mahAprayalabahumAOM nahaThAdarAdibhiH SaSTha narakAvadhiduHkhAni pUrvabhedebhyo'dhikatarANi labhate, bahusaMsAragAmI prAyo mithyAdRk ca syAtH azvagrIvapurohita koNikanRpAdayazca dRSTAntAH, ihApyazreyoduryazovipadAM bhAjanaM bhavati / evaM puNyapApayostRtIya tribhedyAM tRtIyo mUlatazca navamo bhedaH 9 // Jain Education Int 300930 90000000036 upadezara0 taraMga 11 // 197 // atha nidherveSTyA bhATakena vahanasyAsambhavAt sambhave'pi tRNakASThacandanabhAravahanasamatvena tadbhedAnupAtitvAt svanidhivahanarUpa eka eva bhedo guNyate / tatazca kazcidudyAnAdau prAdurbhUtaM svaM nidhiM svagRhe netuM mahAdaraprayatna bahumAnAdibhi- OM ainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ Jain Education In vahamAnaH prANAnte'pyantarAle na muJcati, caurapizunAdibhizca zaGkamAnastadddaSTIrnivArayati; evaM kazcit paramanidhikalpaM yatidharma zrAddhadharmaM vA manyamAnaH trikaraNazuddhyA tadArAdhanaparaH kaSAyaviSayAdicaurAviSayaH parISahopasargAdibhirapyakSobhyaH OM samyagjJAnakriyAbhAvanAzubhadhyAnaprakarSAdibhiH kIrtidhavalasukozaladRDhaprahArigajasukumAla NikAputrodAyana rAjarthyAdivad yatI bharatatadvaMzyanRpailAputrasAgaracandravalkalacIripalI kUpakSiptazreSThivad gRhiveSo'pi pariNatayatidharmA vA kevalajJAnamavApya sidhyati / kecittu cilAtIputrAvantisukumAla candrAvataMsaka duHzIlabhAryAkhadvA pAdaviddhAMhipratimAsthazreSThayAdivad alpatarasaMsArA vaimAnika maharddhidevazriyamanuvate / evaM mithyAtvAdikamArambhAdikaM vA pApamapi nidhivahanasamabhAvena kurvA NaH sAvadyAcArya nAgilazrAddhakAlasaukarika tandulamatsyakUlavAlaka subhUmabrahmadattakamaThajIvamunicandrajIvaparazurAmAdivat 7 saptamanarakabhAk anantasaMsArI ca bhavati / ityuktaH puNyapApayodazamo bhedaH 10 / evaM ca mithyAtvArambhAdirUpapApasya pUrvapUrva bhedaH zuddhaH, puNyasya cAgrimAgrimo bhedaH zuddhaH / matveti bhedAn daza puNyapApayoragyAgyabhe dAhatihAnayordRDham / zivA nikAmA narakAdibhIravo, budhA ! yatadhvaM vijayazriyA kaleH // 1 // iti tapA0zrImunisundarasUriviracite zrIupadezaralAkare madhyAdhikAre dvitIye'Mze yugapatpuNyapApadazabhedIvivaraNanAmaikAdazastaraGgaH // // dvitIyo'zaH sampUrNaH // # jainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ // atha tRtIye'ze prathamastaraGgaH // munisundara sU0 vi0 // 19 // upadezara taraMga 1 000000000000000 jayasirisuhAiM jIvA, savve vIcchanti bhIruNo dukkhaa| dukkhamao a bhavo ia, tammukkhovAyamAha jiNo // 1 // rAyagihe guNasilae, samosaDho ceiyaMmi vIrajiNo / savvajiaNuggahatthaM, goamapuThTho bhaNai evaM // 2 // jayasirisuhamicchaMtA, jayamANA avia smmkiriyaasu| taduvAyamayANaMtA, na lahanti lahanti jANaMtA // 1 // yataH-jaM suhaM tassa je heU, jaM bhayaM jaM ca appnno| viNAsI aviNAsI a, iya jANaM muccai bhavA // 2 // 0000000000000000000 // 198 // JainEducationind For Private Personel Use Only Page #419 -------------------------------------------------------------------------- ________________ D@@@@ - @ etadgAthAyAH kizcidvayAkhyArUpA gAthA ceyammukkho sukkhaM tassa ya, heU nANAiyA bhayaM moho| kammANi appaNo tahA, viNasai dehAi na u jIvo // 3 // yugmam / etayorakSarArthaH spssttH| bhAvanA tvevam-sarva vAkyaM sAvadhAraNaM bhavatIti nyAyAdU mokSAdyanUdya padeSu sarveSvapyevakArasya | yojanA / jIvasya sakalakarmakSayalakSaNo mokSa eva saukhyaM, tatsaukhyasyaikAntikatvAdAtyantikatvAdanantatvAcca / yataH-- tadanantamizramavyayaM, nirupAdhi vyapadezavarjitam / paricintitasundarasphura-dviSayAdyaupayikodbhavaM param // 1 // tathA cAgamaH-suragaNasuhaM samaggaM, savvaddhApiMDiyaM aNantaguNaM / na vi pAvai muttisuha, NaMtAhi vi vaggavaggRhi // 1 // jaha nAma koi miccho, nagaraguNe bahuvihe viyaannNto| na caei parikaheuM, uvamAi tahiM asaMtIe ||2||etsyaa bhAvArthaHyathA kazcid bhUpo viparIkSitazikSitahayAkRSTo vane patitaH, kSuttaSAkrAntaH kenApi pulindena phaladAnajalapAnAdibhiH sasthIkRto, militacamUkastaM pulindaM kRtajJatayA nagare nItvA snAna-vapuHsaMskAra-miSTAhArabhojana-dukUlAdiparidhApana-11 divyagItazrAvaNa-nATyadarzanAdibhiH svasamabhogezciraM paJcaprakAraviSayasaukhyaM bhojyamAno'tisukhAd vismRtapulindasthi-|| tithi rAjJA divyAyAse sthApitaH / anyadA svakuTumba smRtvA hayArUDhaH saparikaro divyanepathyo vane gatvA vajanAn || AhUyati, te ca nagarasukhaguNAn pRcchanti, saca jAnannapi divyAhAranepathyAvAsAdisukhaguNAnupamAghabhAvAdU vktuN| pulindabuddhI pratibhAsayituM ca na zaknoti / evaM kevalyapi siddhasukhaM jAnannapicchamasthAn yathAvad avabodhayituM na| 2000000000000000000000 koI miha samaggaM, savarjitam / pari tatsaukhyasyaitanyAyAd mo @@@@ @@ m @ sa034 Jain Education For Private & Personel Use Only hjainelibrary.org Page #420 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 199 // madukkhA aniyaniSTasaMyogAdikalatvAt pariNAma 00000000000000 zaknoti / jaha sabakAmaguNiaM, puriso bhottUNa bhoaNaM koI / taNhA-chuhAvimukko, acchijja jahA amiatitto||3|| upadezara ia sabakAlatittA, aulaM nivANamuvagayA siddhA / sAsayamabAbAhaM, ciThThanti suhI suhaM pattA // 4 // ityAdi namaskAra-10 taraMga 1 niyuktyAdibhyo jJeyam / tasmAnmokSa eva pAramArthika saukhyam / sAMsArikasaukhyaM tu iSTapaJcaprakAraviSayabhogajaM vraNa-1 cikitsAdiduHkhapratIkArasannibhaM satyakividyAbhRt-subhUma-brahmadattAdivannarakAdiphalatvAt pariNAmavirasaM svalpakAlInaM bahukAladuHkhaM tucchaphalaM nAnA''dhivyAdhiparAbhaveSTaviyogAniSTasaMyogAdiduHkhairvimizritaM tattvato duHkhameva / taduktamkhaNamittasukkhA bahukAladukkhA, pagAmadukkhA anigAmasukkhA / saMsAramukkhassa vipakkhabhUA, khANI aNatthANa ya kAmabhogA // 1 // jahA ya kiMpAgaphalA maNoramA, raseNa vanneNa u bhujjamANA / te khuddae jIviapaccamANA, eovamA kAmaguNA vivAgA // 2 // ityAdi / abhyadhiSmahi ca-capalaM dhanamAyuralpaka, svajanAH svArthaparA vapuH kSayi / lalanAH | kuTilAH kutaH parA-bhavabhIvighnabhRte bhave sukham // 1 // ato mokSasaukhyArthameva yatitavyaM vijJairityupadezopaniSat / tasya ca mokSasukhasya heturjJAnAdayaH-samyagjJAnadarzanacAritrANyeva, natu pavanasAdhanAdiyogAgnihotrapaJcAgnisAdhanadhUmapAnAdikRcchUkandamUlAdhAhArakRttApasaparivrAjakAdivratakriyAsnAnamithyAdAnamithyAtapaHkriyAdayaH / taduktam-paraHsahasrAH zaradastapAMsi, yugAntaraM yogamupAsatAM vA / tathApi te mArgamanApatanto, na mokSamANA api yAnti mokSam // 1 // tathAsarhi vAsasahassA, tisattakhuttodaeNa dhoeNa / aNucinnaM tAmaliNA, annANatavutti appaphalo // 1 // tAmalitaNai taveNa, jiNamai sijjhai satta jaNa / annANaha doseNa, tAmali IsANiM gyu||2|| tathA namipravrajyAnAmani zrIuttarAdhya 199 Jan Education For Private Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ irunSCOaarukaaru yane-mAse mAse a jo bAlo, kusaggeNaM tu bhuNje|n so suakkhAyadhammassa, kalaM agghai solasiM ||1||tthaa-jo sahassaM | sahassANaM, mAse mAse gavaM dae / tassAvi saMjamo seo, aditassa vi kiMcaNaM // 2 // ityAdi / jJAnAdInyapi samuditAnyeva hetavo na pRthaka pRthak itisUcanArtha 'heU' ityatraikavacanam / taduktam-hayaM nANaM kiyAhINaM, hayA annANao kiyaa| pAsaMto paMgulo dahro, dhAvamANo a aNdho||1|| AujjanadRkusalA vi, naTTiyA taM jaNaM na tosei / jogaM |ajuMjamANI, niMdaM khiMsaM ca sA lahai // 1 // jANato'vi ya tariuM, kAiajogaM na juMjai jo a / so vujjhai soeNaM, evaM nANI caraNahINo // 2 // aGgAramardakamathurAmaGgavAdayo jJAnamAtrasya muktyahetutve dRSTAntAH, iti na jJAnameva kevalaM muktihetuH| na ca darzanaM, yaduktam-dasArasIhassa ya seNiyassa, peDhAlaputtassa ya saccaissa / aNuttarA dasaNasaMpayA tayA, viNA caritteNa'haraM gaI gyaa||1|| nApi cAritrameva, yataH-nANAhiovarataraM, hINo'vi hu pavayaNaM pbhaavnto| lAna ya dukkaraM karato, sukSa vi appAgamo puriso||1|| tasmAt samuditAnyeva tAni mokSahetuH / yaduktam-saMjogasiddhIi kAphalaM vayanti, na hu egacakkeNa raho pyaaii| aMdho a paMgU a vaNe samiccA, te saMpauttA nagaraM paviTThA // 1 // 'nANaM zApayAsagaM sohao tavo' ityAdi / 'nANaM carittahINaM, liMgaggahaNaM ca daMsaNavihaNaM,' ityAdi / tathA zrIAcArAGge-'aNA NAe ege sovaThANA, ANAe ege niruvahANA, evaM te mA hou eaM kusalassa daMsaNaM' iti / yativeSamAtramapi na kAryakRt / yataH--'veso vi appamANo assaMjamapaesu baTTamANassa' ityAdi / tathAvazyake vandanakaniyuktau-'jaha velaMvagaliMga, jANaMtassa namao havai doso / niddhaMdhasutti nAUNa, vaMdamANe dhuvaM doso // 1 // ruppaM TaMka visamAhaakkharaM na vi ya rUvao lA Jain Educati o nal For Private Personel Use Only Page #422 -------------------------------------------------------------------------- ________________ SE munisundara sU0 vi0 // 20 // 100000000000000000000 cheo / duNhaM pi samAoge, rUvo ccheattaNamuvei // 2 // etaccAgameSu bahu vistAritamasmAbhirapi prakaraNAntare, tena upadezara tadarthabhistebhyo jJeyamiti / evaM mokSasukhArthibhijJAnAdiSveva sarvasArabhUteSUdyatitavyaM nipunnaiH| taraMga 1 | bhayaM mohotti-mohaH ajJAnarUpaH, sa eva bhayaM, ajJAnamUlatvAdbhayasya / ajJAnAdeva hi zalabhA agnau, mRgazUkasArikAdayazca pAze, matsyAdayazca jAle patanti / etacca bAhyameva bhayaM, sakRnmAraNahetutvAt / AntaraM tu bhayaM devAditattvAjJAnarUpaM mithyAtvameva, anantamaraNahetutvAt / rAgAdiduSTAH kudevA hi muktyarthamapyArAdhitA rAgAdivRddhidAnenAnantamaraNAtmakasaMsAraduHkhahetavaH, kuguravo'pyevam / taduktam-sappe dihe nAsai,loo na ya ko vi kiM pi akkhei / jo va(bha)yai kugurusappaM, hA mUDhA bhaNaha taM duTuM // 1 // sappo ikkaM maraNaM, kuguru aNaMtAI dei maraNAI / to vari sappaM gahiuM, mA kugurUsevaNaM bhaI // 2 // dharmo'pi hiMsAdyAtmako'dharma evAnantamaraNAtmakabhavaduHkhahetuzca, zrIuttarAdhyayanAdiSu yajJakAribo|tkaTIbhUtavipravat , kathAkoze gandukazvApadIbhUtaviSNudattazreSThivat, cArudattaniryAmitasaptazo yajJamadhyahatabotkaTasuravacca, etatkathA nemicaritrAdiSu, vasudevahiNDiprasiddhabhadrakamahiSAdivad vA / evaM devAdisvarUpAjJAnarUpo moho bhayam / athavA| moho pitrAdipvabhiSvaGgarUpaH, so'pi tadviSayaH / pitrAdayazca bhavahetutvAd bhayameva / tadyathA-piya 1 mAi 2 'vacca 3-1 ID // 20 // bhajjA 4, sayaNA 5 sahi 6 deha 7 nAi 8 ghaNavaggA 10||gurudevdihiraagaa 12 mohaTThANANi bhayaheU ||1||etdgaathaap-15 dAni ca pUrva bhayahetutaraGge vyAkhyAtAni / avyAkhyAtAni tu vyAkhyAyante--sakhAyo mitrANi, tanmohAdvavo'pi 1000000000000000000000 Jain Education H e a For Private & Personel Use Only w.jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ duHkhAni sahante bhave ca patanti, kSIrakadambopAdhyAyaputraparvataka maitrIdAkSiNyAdinA vasunRpativad, vAlacandravacanAcchrIrAmacandraviDavanAkAra kAjayapAlAdivacca / dehamohAnmAMsabhakSaNAdipApAni, tatphalAni ca pratItAnyeva / jJAtermohAttatpakSapAtA dinA yuddhakalahadharmavighnAdikarAH sampratyapi bahavaH pratItA eva / dhaNavaggatti-vargaprayogAddhana 1 dhAnya 2 kSetra 3 vAstu 4 rUpya 5 suvarNa 6 kupya 7 dvipada 8 catuSpada 9 rUpo navadhApi parigraho grAhyaH / atra - tRpto na putraiH sagaro, kucikarNo na godhanaiH / na dhAnyaistilakaH zreSThI, na nandaH kanakokaraiH // 1 // ityAdayo dRSTAntAH / athavA dhanazabdena parigrahopalakSaNaM, vargazabdena naTabaTugAyanacaurAdInAM peTakAnyanyAnyasambaddha samudAyarUpANi gRhyante, svasvapeTaka mohapakSapAtAdinA yuddhAdIni pApAni prasiddhAnyeva / tathA viprapArzva| sthAdisvasva guru pakSapAtAdinA suvihitapradveSAdigaNabhedena mitho dveSAdi ca prasiddhameva / tathA kudevapakSapAtAdinA sudevaprA| sAdapratimAvidhvaMsAdIni pAhUNAdikRtAni prasiddhAnyeva / svasvAdharmANAM ca mohAttatpakSapAtAdinA saddharmakAriNAM bAdhAdi mithyAtvibhiH kriyata eva / evaM trayo'pi dRSTirAgabhayam / evaM dvAdaza mohasthAnAni upalakSaNAt pratibhedagaNanAd vA'saGkhyAni vA mohasthAnAni bhayahetavaH / athavA 'mohatti' mohanIyaM karma darzanatrikaSoDazakapAyanava nokapAyarUpamaSTAviMzatividhaM bhavahetutvAd bhayam / tatra mithyAtvamizrayorbhavahetutvaM prasiddham / samyaktvamohanIyasyApi kevalajJAnavighnakAritvamastyeveti / kaSAyanoka pAyAzca mahAvairAdihetutvAd bhavahetava eveti suSTakaM moho bhayamiti / tattvaparijJayA jAnan pratyAkhyAnaparijJayA ca pariharan bhavAnmucyata eva nAnyatheti / taduktam- bhayameva yadA na budhyate sa kathaM nAma Jain Educationonal 50000065036666669636969964 w.jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 900000000000000000004 bhayAd vimokSyate ? / abhaye bhayazaGkinaH pare, yadayaM tvdgunnbhuutimtsrH||1|| etatparijJAnaM bhayavyapagamazca jinavacanA- upadezara0 deva, yaduktam-vitrAsayanti niyataM bhavato vacAMsi, vizvAsayanti paravAdisubhASitAni / duHkhaM yathaiva hi bhavAnavadattathA taraMga 1 ta-ttatsambhave ca matimAn kimihA(vA)bhayaH syAt ? // 1 // dhanapAlapaNDitenApyuktam-bhamio kAlamaNaMtaM, bhavaMmi bhIo na nAha! dukkhANaM / saMpai tumammi dihe, jAyaM ca bhayaM palAyaM ca // 1 // tasmAnmoha eva bhayamiti tatparihAreNa nizzaGkatayA kA dharma eva kAryo, yena sakalabhayanAzo niraatngksukhaavaaptishceti|| | kammANi appaNo tti-karmANyeva zubhAzubharUpANyAtmanaH AtmIyAnItyarthaH, bhavAntare'pi saha gamanAdU 1, asAdhAraNabhogatvAt 2, Atmanyeva phaladAnAt 3, parairanapahAryatvAd 6,AtmavazatvAcca 5 / na ca dehadhanasvajanAdIni, teSAmuktahatupaJcavikalatvAt / tatra dehasyoktahetupaJcavikalatvaM prasiddhameva, citAyAmeva bhasmIbhAvAt , tatastadartha sacittamAMsAdibhakSaNAdipApakaraNaM maugdhyavilasitameva / taduktam-kRmayo bhasma viSThA vA, niSThA yasyeyamIdRzI / sa kAyaH parapIDAbhiH, poSyatAmiti ko nyH||1|| kSaNabhaGgurazca dehaH, taduktam-bhaGgaraM dehamAzritya, kaH sudhIH pApamAcaret ? / eraNDalAtarumAzritya, kuJjaraM na virodhayet // 1 // iti / bhusaadhaarnnshcaaym|dhnikairjnkaadibhirdhnaiH, zunakAdyairapi yat kile- kA vyate / bahavo'pi yasya bhogino, mamatA tatra kimaGgake tava ? // 1 // asya bhAvanA lezaH yatputrAdyaGgaM mAtApitRbhrAtRkalatrasvAmyAdibhirasmatsambhavamidamasmatpAlitamidamasmatparigRhItamityAdidhiyA dhanikatvaM kurvANAhayitumiSyate, yacca // 201 // mAMsalatAdiguNaM dRSTvA zunakazRgAlakAkavRkAhisiMhAdibhirvA sajIvaM nirjIva vA svaparibhogyatvAd bhakSayitumiSyate, 00000000000000000 Jain Education SUA For Private & Personel Use Only witmejainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ Jain Education R yasya ca kRmidaMzamazakazalabhacazupuTayUkAmatkuNAdayaH kalatrAdayo vA daMzahArakA iva hi nizcitaM bhoginaH tasminnazuci Q) tvAdinA kutsite'Gge'Ggake he puruSa ! tava kiM mamatA ?, mamaivedamitibuddhiriti bhAvaH 2 / na cAyamAtmanyeva sukhAdiphaladAyI, dehasukhAdinA iha paratra cAtmanaH sukhAdyanutpatteH / zokAdyavasthAyAM bhavAntarAvasthAyAM ca tathA vibhAvanAt 3 / tathA parairvandirogavairiprabhRtibhirapahAryatvaM cAsya pratItameva 4 / tathA paravazazcAyaM, svalpe'pyAmayAdau svecchayA calanAdiOM kriyANAM kartumazakteH 5 / azucirapyayam - yasya saGgamamAtreNa, vastrAhAragRhAdayaH / kSaNAdazucitAM yAnti, nRdehe kAtra ramyatA ? // 1 // avocAma ca tathA'dhyAtmakalpadrume - carmAsthimajjAntra vasAtramAMsA - 'medhyAdyazucya sthira pudgalAnAm / strI| dehapiNDAkRtisaMsthiteSu, skandheSu kiM pazyasi ramyamAtman ! // 1 // ityAdi / dhanasvajanAdInAmapyanayA dizA bhavAntarA'sahagamanAdi bhAvanIyam / taduktam- dhanAni tiSThanti gRheSu nAryo, vizrAmabhUmau khajanAH zmazAne / dehaM citAyAM OM paralokamArge, karmAnugo yAti sa eka eva // 1 // ata eteSu nAtmIyabuddhiH kAryA trANazaraNAdya hetutvAt, taduktaM sUtraOM kUdane vittaM pasavo a nAio, taM bAle saraNaM ti mnnii| ee mama tesu vi ahaM, no tANaM saraNaM vivajjae // 1 // zrIuttarAdhyayane'pi na tassa dukkhaM vibhayaMti nAio, na mittavaggA na suA na baMdhavA / ikko sayaM paJcaNuhoi dukkhaM, kattAramevaM aNujAi kammaM // 1 // ityAdi / ata eteSu mamatAparihAreNa karmasvevAtmabuddhiH kAryA / tAni ca zubhAzubharUpatayA dvidhA, tatrAzubhAni duHkhaphalAnIti matvA tatparihAre zubhAni sukhaphalAnIti parijJAya tadarjane ca sarvazaktyA yatitavyamityupadezaH / tathA cAkhyAyi taraGgAntare - aghamAtanute yadarthayan, dhanabhogAdi na tajjaDo'znute / yadi vANu calaM / w.jainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ munisundara ca pApajA, iha cAmutra ca yAtanA dhruvaaH||1|| ityAdi / tatazca-draviNaiH kimihApi gatvaraiH, svajanaiH svArthaparairbhide- upadezA sU0 vi0limaiH / vapuSA'pi ca jIryatAnizaM, kuru dharma hitamAtmane ciram // 1 // kuTumbaM caitatkAryam-piteva jainaH samayo dayA prasUH, taraMga 1 // 202 // sadbhAvanA cAnucarI guNAH sutAH / sadA sahAyAH sukRtAni kIttayaH, putryaH kuTumbe'tra rataH sadA sukhI // 1 // ityaadi| __ atha "viNasai dehAi na u jIvo tti" vinazyati dehAdi ityatrAdizabdAddhAnyAdinavavidhaparigrahajIvitayauvanAdisaGghahaH / tatra dehavinazvaratAyAM, yaduktam-vajrasArazarIreSu, yadyAskandatyanityatA / kadalIvadasAreSu, kA kathA zeSajantuSu? // 1 // vajrasArazarIrAzcakravartyAdayaH / cakriNAM hi zarIrANi puNDrekSucArilakSagodugdhArdhAdhaMdhenupAyanAdiparikarmaNA samudbhUtatandulaSaSTyadhikatrizatIsUpakArabhojanena vanamayIbhUtAnyapi vinazyanti-jIveNa jANi ya visajiyANi jAIsaesu dehANi / thevehi tao sayalaM pi, tihuaNaM huja paDihatthaM // 1 // ekenApi zarIreNa sarvairapi jIvaiH sarvapudgalagrahaNanisargaH sUkSmA bAdarAzcAnantA api pudgalaparAvartA apUriSata / tatsvarUpaM caivam-uralAisattageNaM, egajio muyai phusiasavvaaNu / jattiyakAli sa thUlo, dabbe suhumo sgnnyraa||1|| atra ca yathA''kAzapAnIyadhAraNArthibaddhajholikAyAM yatra karkaro mucyate tatraiva sarva jalamAyAti, evaM mamatvamUlazarIrAdyarthameva prAyo mAMsAdisacittAhArapaJcAnavapravRttikRSyAdimahArambharUpAdibahuparigrahaviSayAGgamelanAdipApAni kriyante / tato jaDA jIvAH sulabhasyApi dehasya pAlanA // 202 // dyarthamAhArAdihetave ghorapApAni kRtvA narakaM prayAnti / taduktam-asanni 1 sarIsava 2 pakkhi 3-sIha 4 uragi 5-15 sthi 6 janti jA chddiN| kamaso ukkoseNaM, sattamapuDhaviM maNuamacchA // 1 // asaMjJinaH saMmUcchimAH paJcendriyA-1 000000000000000000000000 Jan Education in For Private Personel Use Only Page #427 -------------------------------------------------------------------------- ________________ Jain Education Inte 300 stiryakho jJeyAH, na tu narAH, te ca narake utkarSataH palyopamAsaGghayeyabhAgAyuSaH syuH / sarIsRpA bhujaparisarpA godhAnakulAdyAH / zeSaM spaSTam / uktaJca vAlA dADhI pakkhI, jalayara naragAgayA u aikurA / janti puNo naraesuM, bAhulleNaM na uNa niyamo // 1 // tathA - AhAranimitteNaM, macchA gacchanti sattamiM puDhaviM / saccitto AhAro, na khamo maNasA'vi | patthe // 1 // manasApi sacittAhAraprArthanayA tandulamatsyasyAntarmuhUrtenApi saptamanarakArjanAt / yathA yathA'mISAM mahAnti zarIrANi tathA tathA sacittAhAravAhulyAdadhikAdhikanarakaduHkhAvAptiH / dehasvarUpaM sAmAnyato'pyAgame yathA|| devAnAmutkarSataH kalpadvikaM yAvat saptahastapramANo dehastata uparitanakalpAdiSu hIyamAno'nuttarasureSu hastapramANaH / prathame nArake saptahastamAnastato vardhamAno yAvatsaptame pazcadhanuHzatamAnaH / yugminarANAmutkarSata strigavyUtidehaH - patte avaNasarIraM, ahiyaM jo aNasahassaM (ssamANaM) tu / taM vallipaumapamuhaM, ao paraM puDhavirUvaM tu // 1 // pRthvyAdInAM caturNI nigodAnAM cAGgulA saGghayeyabhAgamAtrANi zarIrANi | biticauriMdisarIraM, bArasajoaNatikosacaukosaM / joaNasahasapaNiMdiya, ohe vucchaM visesaM tu // 1 // vArasajoaNa saMkho, tikosa gummI ya joaNaM bhamaro / mucchimacaupayabhujaguraMga gAU dhaNujoaNapuhuttaM // 2 // | ganbhacauppaya chagAUAI bhuagAU a pahuttaM / joaNasahassamuragA, macchA ubhaye vi ya sahassaM // 3 // ubhaye'pi garbhajAH saMmUcchimAzca / pakkhiduga dhaNupahuttaM, savvANaMgulaasaMkhabhAga lahU // ityAdizarIra paripAlanAdyarthaM cAkhilaM jagad yatate / tathAhi - ekendriyA api vayAdayo vRttimArohanti, kecittu kaNTakairAtmAnaM veSTayanti / ilikAdayaH kaNTakasannAhaM kurvate, azucikardamAdiSu pravizanti ca / kITikamaka TakAdayaH sarabhasaM bilAdi racayanti, kaNAdIni ca saMgRhNanti ghuNAdayaH ainelibrary.org Page #428 -------------------------------------------------------------------------- ________________ // 203 // 66 munisundara kASThAnyutkiranti, upadehikAdayo valmIkAdIni vidadhati, kolikAdayaH kolikapuTAdIni vidadhate, bhRGgAdayo layasU0 vi0 OM nAni sRjanti, bhramarImadhumakSikAdayo mRgRhamadhujAlAdIni nirmAnti, mUSakAdayo bilAni dravyasaGgrahAdi ca, sugRhyAOM dayastAdRkprayatnavijJAnasAdhyAzcaryakRgRhAdIni, bhUpAdayo viSamagiridurgaviSamaprAkAravAsAdIni zayanAvasare ca gajAzva| zRGkhalAvaddhapattyAdivRttIrvidhAya lohakASThapaJjarAdiSu zerate / sAmAnyA api svasvAnumAnena sakapATasaMpuTagRhalohakaGkaTaOM vicitrAyudhasaMgrahAdIn vicitropAyAn vividhanAzazaraNasthAnAdIni ca nAnAvidhajaTikAmUlikArakSAkANDakamantrayantraOM tantrAbhyAsabhUtAdisevA devatArAdhanauSadharasAyanAdisevAzcandraguptAdivadviSajAraNAdyabhyAsAMzca vicitrA narAH kurvate / devA 6 api zakrAdibhItyA tamaskAyapravezAdi ca / evaM rakSyamANamapi zarIramAyuH samAyA ajjhavasANa 1 nimitte 2, AhAre 3 veyaNA 4 parAghAe 5 / phAse 6 ANApANU 7, sattavihaM jhijjhara AuM // 1 // " ityupadhAtairvA vinazyatyeva, | atastatparihAreNa dharmakarmasveva niyojanIyaM tat / tathA cAdhyAtmakalpadrume'dhyagISmahi - dehe vimuhya kuruSe kimaghaM na vetsi 1, dehastha eva bhajase bhavaduHkhajAlam / lohAzrito hi sahate ghanaghAtamagni-bAdhA na te'sya ca nabhasvadanAzrayatve // 1 // | duSTaH karmavipAkabhUpativazaH kAyAhvayaH karmakRd, baddhA karmagaNairhapIkacapakaiH pItapramAdAsavam / kRtvA nArakacArakApaducitaM tvAM prApya cAzu cchalaM, ganteti svahitAya saMyamabharaM taM vAhayAlpaM dadat // 2 // yataH zucInyapyazucIbhavanti, kRmyA - kulAt kAkazunAdibhakSyAt / drAgbhAvino bhasmatayA tato'GgAd, mAMsAdipiNDAtsvahitaM gRhANa // 3 // ityAdi sArasUktavistarastasmAjjJeyaH / dhanAdinavavidhaparigrahasyApi vinazvaratvaM jalAnalAdyupadravabandicaura gotriniyogikhalanRpadevatAdibhiH Jain Education Inter 00000 upadezara0 taraMga 1 // 203 // ainelibrary.org Page #429 -------------------------------------------------------------------------- ________________ OOOOOOOOOaarurururumuruk klezavyathAkaraNapUrva grahaNAdinA vyavasAyAdhupadravapAtantravyAdinA cAnubhavasiddhameva / tathA coktam-dAyAdAH spRhayanti taskaragaNA muSNanti bhUmibhujo, gRhanti cchalamAkalavya hutabhuga bhasmIkaroti kSaNAt / ambhaH plAvayati kSitau vinihitaM yakSA harante haThAd, duvRttAstanayA nayanti nidhanaM dhiga bahvadhInaM dhanam // 2 // kRtvA kSayaM snehadazA guNAnAM, pradIpalekheva palAyate shriiH| avazyamekaM hyavaziSyate tada, mAlinyamasmin janitaM tayA yat // 2 // adhyAtmakalpadrume'pi-1 yAni dviSAmapyupakArakANi, sarpondurAdiSvapi yairgatizca / zakyA na cApanmaraNAmayAdyA, hantuM dhaneSveSu ka eva | mohH||3|| kSetravAstudhanadhAnyagavAzcai-malitaiH sanidhibhistanubhAjAm / klezapApanarakAbhyadhikaH syAta, ko guNo15 yadi na dhrmniyogH1||4|| ityaadivistro'dhyaatmklpdrumaajjnyeyH| cakrivAsudevAdInAmapi maraNe taMnnidhiratnAdInAM bhUmyAkAzagamanAdinA parakIyabhavanAdinA ca vinazvaratvaM pratItameva / jIvitayauvanAdInAmapi vinazvaratvaM prasiddhameva / taduktam-zvAsa eSa capalaH kSaNamadhye, yo gatAgatazatAni vidhatte / jIvite tanumatAM tadadhIne, kaH sudhIzcarati dharmavila. mbam ? // 1 // carmavarma kila yasya na bhedyaM, yasya vajramayamasthi ca tau cet / sthAyinAviha na karNadadhIcI, tanna dharmamavadhIraya dhIra ! // 1 // zaradabhrasamAH zriyo'khilA-staTinIpUrasamaM ca jIvitam / naTapeTakavat kuTumbakaM, nanu kiM muhyasi dharmakarmasu ? // 2 // ityAdi / iti dehajIvitayauvanAdisvarUpamavagatya dharmayatna eva kaaryH| yataH-'na u jIvo tti kAna tu jIvo vinshyti| sa hi pariNAmI sAkSAdbhoktA kartA devanArakAdigatiparyAyasaMsartA sakalakarmakSayAcca zAzvatasaukhyaM || mokSaM gamI / yataH 'caitanyasvarUpaH pariNAmI kartA sAkSAdbhoktA svadehaparimANaH pratikSetra bhinnaH paudgalikA'dRSTavA~zcAyamiti 10000000000000000000000 Jain Education Interdlonila M ainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 204 // Jain Education OM jainAH, laukikA adhyAhuH -- brahmAdiSu tRNAnteSu bhUteSu parivartate / jale bhuvi tathA''kAze, jAyamAnaH punaH punaH // 1 // ityAraNya ke / jIrNAni vAsAMsi yathA vihAya navAni gRhNAti naro'parANi / tathA zarIrANyaparAparANi, jahAti gRhNAti ca pArtha ! jIvaH // 2 // iti gItAyAm / vede'pyuktam- puNyaH puNyena karmaNA, pApaH pApena karmaNA / tathA zRgAlo vai eSa jAyate yaH sapurISo dahyate / tathA yathA dhenusahasreSu, vatso vindati mAtaram / tathA pUrvakRtaM karma kartAramanugacchati // 1 // kRtakarmakSayo nAsti, kalpakoTizatairapi / avazyameva bhoktavyaM, kRtaM karma zubhAzubham // 2 // ita ekanavate kalpe, zaktayA me puruSo hataH / tena karmavipAkena pAde viddho'smi bhikSavaH ! // 3 // ityAdi / tatazca siddhamAtmano'vinazvaratvaM, tatsiddhau ca paralokayAyitvaM zubhAzubhakarmaNAM kartRtvaM bhoktRtvaM ca tatphalasukhaduHkhAdeH / ataH - hatthAgayA ime kAmA, kAliyA je aNAgayA / ko jANai pare loe !, asthi vA natthi vA puNo // 1 // jaNehiM saddhiM hukkhAmi, ii bAlo pagabhaI / ityAdi / etAvAneva loko'yaM, yAvAnindriyagocaraH / bhadre ! vRkapadaM pazya, yadvadanti bahuzrutAH // 1 // piva khAda ca cArulocane ! yadatItaM varagAtri ! tanna te / na hi bhIru ! gataM nivartate, samudayamAtramidaM kalevaram // 2 // ityAdikaulAcAryAnuyAyivAlavacanAnyavagaNayya paralokahitAvahe dharma eva yataH kAryaH / 1 00000EUR sukhArthatattvArthamiti prabudhya bho, budhAH ! pramAdArijayazriyA tathA / yatadhvamarhanmatadharmakarmasu drutaM yathA jJAnamavApnuyAkSaram // 1 // iti tapAzrI munisundara sUriviracite zrIupadezaratnAkare madhyAdhikAre tRtIye'Mze sukhAdipazca tattvyupadezanAmA prathamastaraGga // 3000 upadezaha taraMga 1 // 204 // jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ // atha dvitiiystrnggH|| | savArijayasirIe, jIvA suhameva niccamicchanti / taduvAyaM puNa bhayavaM, goyamapuTTho bhaNai evN|| 1 // sukkhaM mukkhe so puNa, aNAinayarassa cAyao taM ca / dei pahU guNacAyA, so dulaho dUsame jmhaa||2|| / vyAkhyA-saukhyaM tAttvikaM mokSe, sa ca mokSobharatairAvatakSetreSu suSamaduSSamAyAM tRtIyArakasyAnte duSpamasuSamAyAM cAbhUt , duSpamApariNatau ca na ; ko'tra hetuH iti gautamena pRSTe bhagavAn vardhamAnasvAmI prAha-saca mokSo'nAdinagarasya jIvAnAma-10 nAdivAsasthAnatvAt saMsArarUpasya tyAgato bhavati / taM ca saMsAranagarasya tyAgam , arthAttasyaiva saMsAranagarasya prabhuH svAmI || |mohanAmA guNatyAgAddadAti / anyo'pi prabhurnirguNAn svapuratyAgaM kurvato'numanyate, natu maharddhikatvAdiguNaiH sadguNAn , tathA moho'pi / saMsArasya puratvaM mohasya punaH prabhutvaM svadhiyA zAstrAntarebhyo'vaseyaM vyAvarNanIyaM ca / sa ca guNatyAgo duSSamAyAM paJcamArake durlabhastasmAttatra jAtajanmanAM janminAM na mokSaH / jamheti purastyagAthAyAM smbdhyte|| | [yasmAtkalikAlajIvAH, lokaprasiddhyA duSSamAyAH kalikAlanAmakatvAdevanyAsaH, guNavanta eva bhavantItyatrAbhadramukhe bhadramukha iti lakSaNAyA vinyAsaH] tathaivAhamanne kalikAlajiA, sevayajaNavacchalA aclcittaa| nillohA ya akiviNA, sAhasiyA nerisA puviN||3 000000000000000 u0 35 Jain Education / For Private & Personel Use Only M.jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 205 // Jain Education In 900000 etagAthAvyAkhyArUpaM gAthAdvayaM yathA | rAgAI su avihaDaNA, micchattAisu maNassa acalattA / saggAisu saMtosA, gavAisu niyasukayacAyA // 4 // iDaviogajarAisu, vasaNesu vi pAvao abhIruttA / puvajiA vivarIA, gayA sivaM bhavasukhaM caiuM // 5 // etAsAmakSarArthaH spaSTaH / bhAvanA tyevam - kalikAlajIvA yathA mokSapratibandhakabhavanAsa hetu kaguNapaJcakAtmakAstathA na pUrva duSpamasuSamAdikAlajIvAH / te caivam - sevakajanavatsalAH 1 acalacittAH 2 nirlobhAH 3 akRpaNAH 4 sAhasikA 5 zceti AdyagAthoktAH / kramAdeteSAM heturUpatvena svarUpaM nirUpyate - rAgAdiSu jIvasya prabhoranAdikAla sevakeSvavighaTanAt yathA hi pUrvajIvAH zrInemizrIpArzvanAthabharata cakribharata 98 bhrAtRbAhubalizrIrAmabhrAtRbharatazivakumAra pR thvIcandrathAvaccAputra zrIjambUsvAmiprabhRtayo vizeSakAraNAbhAve'pyanAdisevakeSvapi rAgAdiSu vighaTanatazca bhavAntareSu zivasukhaM bhejuriti na tathA kalikAlajIvAH / 'tArNa jIrNa kuTIraM vRSanakulakulaiH saGkulaM dhAnyahInaM, kAlI kANI kurUpA kaTuraTanaparA gehinI snehahInA / khaNDI haNDI tridaNDI zrutivikalakharI dvAri kokUyamAnA, jIvAnAM sampadepA ramayati hRdayaM hI ! mahAmohaceSTA // 11 // ityAdisAmagryAmapi vapurdhanasAmarthyAdyayoge'pi bahugurUpadezAdizravaNe'pi prAyo rAgadveSAdyaparityAgAt / atra rAgAtyAge zrIgautamaniyamitapriyA zirotraNamadhye kITakIbhUtazreSThizvetAGgulyAdiSaTpuruSIrAjJIparyANitahayIbhUtanRpapatnIdvaya saudhataloparyAkarSaNajAtasarvAGgatraNamantripalIdvaya stanopari nyasta hastakANI bhUtamUrkhAdidRSTAntA | jJeyAH / striyazca rAgavazAddAsyamapi patyuH kurvate, agnAvapi pravizanti, narasundararAjatadrAjJIvat ( rAjJIvat ), mriyante'pi 505 to upadeza taraMga // 20 Hainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ bhAvazreSThipatnIvacca / dveSAtyAge tUdAyinRpamArakakamaThAdayo dRSTAntA jnyeyaaH| sAmpratikAstu jIvAstAdRkSA anubhavasiddhA iti na nidarzanamarhanti, evamagrato'pi / tathA mithyAtvAdiSu manaso'calacittatvAdacalacittAH, yathA hi zrIgautamagaNabhRd, AnandAdayo daza zrAddhAH sudarzanazreSThizukabhaTTArakendranAgapradezinRpAghabhaTAdipaJcazataparivrAjakAdayaH, kalAvapi kRtayugAMzavivakSayA govindavAcakaharibhadradvijasiddhasenadhanapAlAdayazca mithyAtve lInacittA api svalpenApi vedArthakathanopadezAdiyatnena mithyAtvaparityAgenArhatadharmapratipattyA calacittAH; na tathA''dhunikA anubhavasiddhAH, svakadAgrahasya gItArthAgamavacanAdibhiraparityAgAt , zrIvIragIravagaNakajamAligoSThAmAhilAdisaptanivaboTikAdivat / evamAdizabdasUciteSu viSayAdiSvapyacalacittatA bhaavniiyaa| tathA svargAdiSu svargApavargacakryAdiRddhiSu santoSAnnirlobhAH kalikAlajIvAH, yathA hi avantisukumAlo dvAtriMzatpatyAdibhogAn labdhAnapi tyaktvA saudharmakalpasthanalinIgulmavimAnasukhalo bhAt pravrajya zRgAlIbhakSaNAdi kaSTaM sehe, zrIzAlibhadradhanyazrIzreNikasutanandiSeNameghakumArAdayo nAzikyapuravAsisuHondarInandAdayazca rAjyAdisamRddhiM tatyajuzca, tathA nAdhunikA, yataste " tArNa jIrNa kuTIraM0 " ityevaMvidheSvapi bhogessu|| sAMzayikeSvapi santuSTA eva, na ca jarasyapi brahmavratAdyapi pratipadyante, nApi pravrajyAmapi, gRhItAmapi svargasukhAdiSvanIhA na tAM samyak paripAlayanti, pramAdasukhANumapi na tyajanti, pArzvasthAdivihAreNa janurgamayanti, tAdRzAnAmeva bahUnAmupalambhAditi nirlobhA iti / tathA garvAdiSu kAraNeSu samutpanneSu nijasukRtatyAgAdakRpaNA udArAH / svalpe'pi kRte dAnAdisukRte garvAdinA tannirgamayantaH, krodhAdinA ca karaTotkaraTAdivad ghoratapAMsyapi, kadAgrahAdinA susaDhabacca, orrearrarma 69999090099999000000 HIRIDHAR A TARRARSA Jain Education For Private & Personel Use Only Alainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ sU0 vi0 // 206 // 000000000000000000000000 na tathA prAgjIvAH, "jaha cakavaTTisAhU?" iti cakrisAdhunA zrIgautamenAnandakAmadevAdibhiH kUragaDukAdibhiH zrIparityA-10 upadezara gazrutajJAnasvazrAddhakriyAkSamAdInAM svasukRtavyapagamabhiyA garvAkaraNAt / prAgbhaveSu zrIpArzvajIvena zrIvIrajIvena gajasuku- zataraMga 2 mArAdibhizca prANAnte'pi kopAkaraNAccetyaupacArikaM kRpaNatvameSu / tathA kalikAlajIvA iSTaviyogajarAdiSu, AdizabdAnmahArogAriparAbhavabandhAdiSu vyasaneSvapi pApakaraNAdabhIrutvAtsAhasikAH, na tu pUrvajIvAH, te hi svalpamapi svagataM paragataM vA bhayahetuM parAbhavaM maraNajIrNatAdidoSaM vA dRSTvA rAjyAdi parityajya prAbrajan / paripahAdikaSTAni ca sahityA 'sivamayala0' ityAdivizeSaNaviziSTaM nirbhayaM padaM jagmuH, tathAhi-karakaNDAdayo vRSAdigatAmapi jarAdiduHkhAvasthA // dRSTvA vibhyuH, samudrapAlo mahebhyakumAro vadhyamaNDanaM cauraM dRSTvA bhItaH prAtrAjIt , namircara, mahAnirgranthazcakSurvyathAM vaitAvyagirisvAmIndravaizramaNasahasrArjunAdayo rAvaNAt sakRdapyabhibhavaM dRSTvA prAvrajan , sagaraH putraviyoge, baladevazca bhrAtRviyoge vibudhyante sma iti viparItalakSaNayA te kaatraaH| kalijIvAstu sAhasikAH / evaM sevakavAtsalyAdayo doSA api viparItalakSaNayA guNatayA prarUpitAH / etai ruddhAzca mokSaM na yAnti / tathA mohanRpo'pi uktaguNAn muktau yAto ruNaddhi, na tu tadviparItAn prAgjIvAnaruNaditi viparItalakSaNAzrayaNAt sarva samaJjasamityAdi / rAgAdharInityavagatya mukti-sukhopalambhapratibandhahetUn / jayazriyaiSAM bhavaduHkhabhItAH, zivAptyupAyeSu budhA ! yatadhvam // 1 // mAiti tapAgacchezazrImunisundarasUri viracite zrIupadezaratnAkare tRtIye'ze lAkSaNikagambhIratattvopadezanAmA dvitiiystrnggH|| JainEducation For Private Personal use only ainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ - 0000000000000000000 // atha tRtiiystrnggH|| kammariujayasirIe, lahiuM kaha kahavi dhammasAmaggiM / suhasaMpayaM jaIcchaha, mA mujjhaha ittha visayasuhe // 1 // yataH-aMvakae so rajaM, hAreI viMduheumudahiM vaa| kAgiNikae sahassaM, saggAi a jo visayaheuM // 2 // __ saptamazrIuttarAdhyayanagatadRSTAntatrayopadarzanena dharmodyamopadezamayyA asyA gAthAyA vyAkhyA yathA-'saggAi atti'! yo viSayahetukaM svargAdi hArayatIti / tatra prastAvAda viSayA anubhUyamAnabhavasambandhina eva paJcendriyArtharUpAH, te hetavonimittAni yatra hAraNe iti kriyAvizeSaNam / svarga Adiryasya kalpAtItasurApavargAdisukhasampallakSaNaphalasya tatsvargAdi hArayatIti, kArye kAraNopacArAt svargAdisukhapradaM dharma hArayatItyarthaH, anyathA asataH svargAdehAraNaM kathaM saGgacchate ?, tatazcAyamarthaH-yo viSayAsvAdalampaTatayA viSayAGgamelanAdyAsaktatayA ca svargAdisukhaRddhiphalaM dharma hArayati viSayahetukam , _ 'aMbakae' ityAdi, sa AmraphalakRte rAjyaM hArayati, binduhetukamudadhiM hArayati, kAkiNIkRte suvarNasahasraM ca hArayatIti / trayo'pyamI dRSTAntA yathAkrama kiJcidvitriyante yathA-vacitpure kazcinnRpaH prajAM pAlayan jaladhimekhalAM pRthivIM zAsti sma, tasyAnyadA cUtaphalAsvAdalaulyAtirekeNa kazcinmahAvyAdhirunmIlati sma, vaidyaiH kathamapi cikitsito 30000000000000000000000 nAnA 000 Jain Education in For Private Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadeza taraMga 3 // 207 // 000000000000000000001 nIruk kRtaH, paramAtraphalaniyama grAhito nRpaH / uktazca-yadA punarAmraphalaM bhokSyase tadaiva vyAdhiH punarunmIliSyati, asAdhyazca bhAvIti / tataH subahuSu varSeSvatikrAnteSu sa nRpo'nyadA grISme vanamAlikena DhaukitAni supakkAni prANatarpaka parimalAni surUpANi sahakAraphalAni dRSTvA taralitarasajJastAni rasituM mano'kArSIt / tajjJAtvA mantriNA bahudhA niSijAddho'pi sa nRpatiH iyatsu varSeSu na kadApi sphuTIbhUtaH sa vyAdhistannUnaM kSINaH, api ca ekamAtraphalaM bhakSayAmi, ekenA nena na ko'pyavaguNo bhAvIti vadanneka sahakAraphalamAsvAditavAn / tataH sadyaH samunmIlitapUrvavyAdhinA bahupratIkArarapyasAdhyatvaM prAptena pIDitaH prANAn rAjyaM cAhArayaditi / atratAvadrAjyasamaM svargAdisukham , ekAmraphalasamaM punaraihikaM viSayAdisukhaM sarvottaramiti dRSTAntadAAntikayojanAdi sugmmityupekssyte| tathA 'biMduheumudahiM ti' tathA cAgamaH-jahA| kusagge udayaM, samudeNa samaM miNe / evaM mANussagA kAmA, devakAmANa aMtie ||1||etdbhaavnaa'pi sugamaiveti / 'kAgilANikae sahassaM ti' kazciddhanArthI dhanArjanArtha dezAntarANi bhrAmyan suvarNasahasramupArjayat / tatastad gRhItvA susArthana gRhaM prati calan kvacidrAmA bahirbhojanArtha sthitaH / tena ca pathi bhojanArtha pade pade vilokyamAnatvAdU rUpakaM bhaitavA | kAkiNyaH kRtAH santi / rUpakasyAzItitamo bhAgaH kAkiNIti prasiddhiH, kvacittu viMzatyA varATakaiH kAkiNItyuktam / / evaMvidhaikA kAkiNI tena tatra kvApi pAtitA / bhojanAnantaraM sArthena saha calitaHsa kiyatyapi pathyatikrAnte tAM kAkiNI smRtvA bahubhirvArito'pi tacchodhanArtha clitH| tatra grAme bhojanasthAne tAM zodhayannapyalabdhapUrvI utsUre ekAkI punazca itu oru iruvrum SU // 207 bhA For Private Personel Use Only T ww.jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ Jain Education I litaH sArthamilanecchuH tAvatA'TavyAM militaistaskarairlaNTitasarvasvo duHkhI saMvRtta iti suvarNasahasreNopamitaM svargasukhaM, kAkiNyopamitaM ca manuSya bhavasambandhiviSayasukhamityupamAnopameyabhAvanA sugamaiveti / nidarzanairAmraphalAdibhirguruM, hAniM vibhAvyeti budhAH ! pramAdinAm / dhutapramAdAH sukRte sadA stha he !, spRhA vimohArijayazriye yadi // 1 // // iti tapAgacchezazrImuni sundara sUriviracite zrI upadezaratnAkare madhyAdhikAre tRtIye'Mze tRtIyastaraGgaH // jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 208 // 99000000000000000000006 // atha caturthastaraGgaH // upadezara0 taraMga 4 uttamakulAiudayaM, iha laDaM ujjamaha tahA dhmme| duriArijayasirIe, parattha vi hu lahaha jaha udayaM // 1 // jol yataH-udiodia 1 athamiodia 2 udiatthamia 3 atthamiatthamiA 4 / ___ bharaha 1 hari 2 baMbhadattA 3, kAlasogaria 4 diTuMtA // 2 // vyAkhyA-caturvidhAH puruSAbhavanti / tathAhi-uditoditAH1 astamitoditAH2 uditAstamitAH 3 astamitA'stamitA 4zceti / tatroditA ihabhave uttamakula jAtirUpalakSmI sukhasantAnaizvaryAdibhRttayA, nizchadmazrIjinapraNItasamyagdAnAdidharmArAdhanatazca parabhave'pi mahendrAdisukhasampadaM lapsyante iti paratrApyuditA ye te uditoditAH, zrIbharatacakravartizrIabhayakumAramantryAdivat / yadvA dravyata uditAH pUrvoktakulaizvaryAdibhRttayA, bhAvataH punaruditAH samyagdharmArAdhanavattayA ye te uditoditAH, evamagre'pi 1 / tathA ye ihabhave kulajAtyAdihInatvena cAstamitAH, samyagdharmodyatatvAdinA punaH paraloke 6 indrAdipadavI prApsyantItyuditAste astamitoditAH, yathA harikezavalAdayaH 2 / etadviparItA uditAstamitA, yathA brahmadattacatryAdayaH 3 / ubhayathodayarahitAH punarastamitAstamitAH, yathA kAlasaukarikAdayaH / / // 208 // // iti tapAgacchezazrImunisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre tRtIye'ze cturthstrnggH|| Wipaanrurururururuturu Jain Education Intematonal Page #439 -------------------------------------------------------------------------- ________________ DODGGGGGGGGO OG // atha pnycmstrnggH|| jayasirisuhamicchaMtA, muttu pamAyaM samujamaha dhmme| uttamakulAilAbhe vi hujaM dhamme maI dulahA // 1 // yataH-uccA nIA cauhA, huMti jiA uccniiachNdehiN| ___ kumara 1 dahavayaNa 2 balamiga 3 taMdulamaccho 4 a diTuMtA // 2 // vyAkhyA-uccA nIcAzceti dvidhA jIvAH, uccanIcacchandAbhyAM pratyeka dvidheti caturdhA bhavantItyuktighaTanA / tatra ucco -navanavadharmakRtyaikaparatvena cchando'bhiprAyo yeSAM te ucccchndaaH| nIcaH-pApapravRttiparatvena cchando yeSAM te niiccchndaaH|| 'kumara tti' kumArapAlanRpaH, 'dahavayaNatti' dazavadano rAvaNaH, 'balamigatti' balabhadramunisaGgato mRgaH, yo'bhigRhItagrAmahAnagarapravezasya balabhadramaharvanasthasya rathakAreNa dArugrahaNArthamAgatena dIyamAnaM dAnaM vIkSyAnumodanAM cakre; brahmalokaM ca prAptavAn / taduktam-rAmo tavaSpabhAvA, supattadANAo jhatti rahakAro / aNumoaNAi hariNo, saMpattA bNbhlogNmi||1|| jAtandulamatsyaH punaryo mahAmatsyasya cakSuHpakSmaNi tandulapramANo'ntarmuhUrtAyujarjAyate, tathAvidhadAruNapariNAmena cAntarmuhurtena tAgAyurbaddhA saptamanarakaM gacchatIti / tatazca kecijjIvA uccA uttamajAtikulavibhavaizvaryAdimattvena uccacchandAzca navanavadharmakRtyapravRttiparamanorathatvena yathA shriikumaarpaalnRpH| kecit punaruccAH prAguktahetonIcacchandAzca navanavapApapravRttima 3000000000000009OOOOOOOGE Join Education in Niainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga // 209 // norathatvena, yathA sItArUpAkSiptazrIdazavadananRpatiH / anye punIMcA nIcajAtikulatvena daridratvAdinA ca, uccacchandAzca prAguktahetoH, yathA balabhadramaharSisaGgato mRgo rathakAravanmamApyevaMvidhaH pAtrAdidAnasaMyogaH kadA bhAvI ? ityAdimanorathabhRt / apare punarubhayathApi nIcA nIcajAtyAditvena nIcakarmapravRttimanorathatvena ca, yathA tandulamatsyaH prasuptamahAmatsyavikasvaravadane jalomivazAt pravizato niyaMtazca bahUn matsyAn vIkSya tagAsAdhyavasAyabhUditi / // iti zrImunisundarasUriviracite zrIupadezaratnAkare tRtIye'ze paJcamastaraGgaH // Detooteiec cac ban OOGGHSBE // 20 // Jain Education For Private Personal Use Only codjainelibrary.org t Page #441 -------------------------------------------------------------------------- ________________ // atha sssstthstrnggH|| tahavihakammavasA iha,jIvANaM pariNaIo vivihaao| dhamme naccA kammAri-jayasirie samujjamaha // 1 // mohavasANa jiANaM, jaM dulaho suddhdhmmprinnaamo| larbu jiNadhammaM pi hu, kuggahanaDiA vahu jeNa // 3 // (pamAyanaDiA bahU jeNa) iti vA paatthH| yataH-aNu 1 paDisoaM2 aMte 3, majjhe 4 jaha savaocarA 5 miinnaa| ia suadhamme paMcaha, caranti munisAvayA jIvA // 1 // vyAkhyA-'aNupaDisoaMti' anupratibhyAM zrotaHpadayojanAdanuzrotaH pratizrotazca / tatazca nadyAdiSu kecinmInA anuzrotaH-zroto'nukUlaM caranti / carantItikriyApadasyottarArddhasthasyAtrApi yathAyogamadhyAhAraH / tathA kecittatraiva prati zrotaH-zrotaHpratikUlaM caranti / anye punaH zrotaHpadatyAtrApi yojanAt zrotaso'nte'ntasthA ityarthazcaranti / apare 6 punaH zrotaso madhye iti madhyasthAH santazcaranti / itare punaH sarvatazcarA ityevaM paJcadhA yathA mInA bhavanti / tathA ca | zrIsthAnAGge paJcasthAnakAdhikAre-"gacchA paMcavihA pannattA, taMjahA-aNusoacArI 1, paDisoacArI 2, aMtacArI 3,! majjhacArI 4, sabbaocArI 5" iti| 'ia tti ityevaMprakAreNa paJcadhA zrutadharme-sarvajJapraNItaparamAgamarUpe munayaH zrAvakAcA JI JainEducationa tha For Private Personal use only da.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ munisundara caranti, sAmAnyato jIvAzca carantIti vA, ityuktisaMTaGkaH / tatra ye yathA zrIsarvajJAgamoktamArgeNa caranti te anuzrota upadezA sU0 vi0 carA ucyante munayaH zrAddhA jIvAzca / ye punaH sarvajJAgamasya pratikUlamArgeNa caranti te pratizrotazcarAH, yathA nivAH, taraMga 6 layadvA yathA ythaacchndaaH| taduktam-ussuttamAyaraMto, ussuttaM ceva pannavemANo / eso u ahAcchaMdo, icchAchaMdutti kA // 21 // egaTThA ||1||ye cAnye'pi mahAmohAbhibhUtatayA sugurupvanAsthAbhRttayA gambhIrabhAvAni zrIjinAgamavacanAni yathAsvamatyarthApayantastathA tathA sphuradvividhakadAgrahagRhItacetaskatayotsUtraM svayaM samAcaranti, parAn prajJApayanti ca / te'pi munayaH zrAddhAzca pratizrotazcarA jJeyAH, kaliyuge prAyo bahavastathAvidhAH sphuTA eveti na nidarzanamahantIti 2 / ye punarjinoktamArgasya samIpagatAzcaranti te'ntecarAH, yathA pArzvasthA munayaH, te hi cAritramArga na spRzanti, kintu tatpArthe |tiSThantIti pArzvasthA ucyante / tathA samyaktvANuvratAdizrAddhadharmarahitA namaskAraguNanajinArcanavandanAdyabhigrahabhRtaH zrAvakAbhAsA apyatrodAharaNIkAryAH, yataste'pi zrAddhadharmasya pArzvasthA iti 3 / yadvA jinAgamasyAnte carA iti, ko'rthaH ?, tadantasamAnagAthASaTpadAdIn paThanti, tthaavidhrucimttyaa|n tu jinAgamaM sUtrataH spRzantyapi, tathAvidhapArzvasthAdivaditi / tathA madhyecarAH kecid ye jinAgamaM sarvataH spRzanti, sUtrato'rthatazca tadavagAhakatvAt , madhyecaratvamAtramatra vivakSitaM natvanuzrotaHpratizrotazcaratve / yadvA ye zithilakriyAtve'pi samyaksUtrArthAbhyavagADhajinAgamajaladhimadhyA nAnuzrotazcaranti nApi pratizrotaH, svalpasya kriyAdiguNasya svalpasya pramAdasya vA vivakSaNAt , te'tra bhaGge'vataranti, yathA shriiaarymnggsuuriH| zrIAgamasya madhyecaratvamapi khalu mahAphalam / yadAgama:-nANAhio varataraM, hINovihu pavayaNaM pabhAvinto / na ya dukaraM karito, suTTha vi appAgamo puriso|| 1 // api ca-sUI jahA sasuttA, na nassaI 0900000000000000000 626 JainEducation For Private Personel Use Only w.sainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ 0000000000000000006 kayavarammi paDiyA vi / jIvo vi taha sasutto, na nassai gao vi saMsAre // 1 // chaThamadasamaduvAlasehiM abahussuassa jA sohI / itto a aNaMtaguNA, sohI jimiassa nANi(Na)ssa // 2 // iti caturtho bhaGgaH 4 / __ tathA kecinmunayaH zrAddhA vA zrutadharme sarvatazcarAH syuH / ko'rthaH?, te khalvAgamaM sUtrato'rthatazca sarvataH spRzanti, tatazca samyagutsargApavAdAdivettRtayA yathAdravyakSetrakAlabhAvAdiyuktilAbhamicchantaH kadAcidanuzrotazcaranti, samyagAgamoktamArge carantItyarthaH / kadAcitpratizrotazcaranti, AgamapratikUlamArge carantItyarthaH / tathAhi-'jIvahiMsA na vidheyA' 'auddezikaH piNDo na grAhyaH' ityAdiH khalu yatInAmAgamAnuzroto maargH| utsargApavAdavidhikuzalAH punaH kadAcid jIva-| hiMsAdyapi kurvate, auddezikAdyazuddhapiNDopajIvino'pi bhavanti, anyathA vA yathAyuktipratizrotazcaratvaM sAdhUnAM zrAddhAnAM |ca bhAvanIyamAgamamarmajJaiH / atha te kadAcidAgamapravAhasyAnte'pi caranti, yathA zrIviSNukumArazrIkAlikasUriprabhRtayospare'pyatra dRSTAntA yathArha svayamavatAryA iti / ete ca vijJaniryAmakA iva bhavArNave svayaM taranti parAMzca tArayantIti sarvo-| ttamA jnyeyaaH| anyeSAmapi caturNA yathAsvasvakriyAnusAreNa yathAsthAnaM phalAdi svayaM bhAvanIyamiti / ityAdyavAptazrutadharmakeSvapi, kSayopazAnteH khalu mohkrmnnH| nibudhya vaividhyamathodyatAH stha he!, rayeNa mohArijayazriye jnaaH||1|| // iti tapAzrI0munisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre tRtIye'ze SaSThastaraGgaH // u036 Jan Education Inter For Private Personel Use Only Page #444 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 211 // Jain Education In 10000 // atha saptamastaraGgaH // mInadRSTAntena caturbhaGgImeva prakaTayituM punarAha - aNusoaM 1 paDisoaM 2 aMto 3 majjhe 4 caranti jaha mINA / cahA ia suadhammaM, pai muNisAvayajiA hunti // 1 // 'sabao carA' iti paJcamabhaGgapadaM vyutsRjya zeSA vyAkhyA sarvApi prAgvadeva jJeyeti na punaH pratanyate / tathA ca zrIsthAnAGge catuHsthAnakAdhikAre - " macchA caubihA pannattA, taM jahA - aNusoacArI 1 paDisoacArI 2 aMtacArI 3 majjhacArI " iti / // iti zrImunisundara sUriviracite zrIupadezaratnAkare madhyAdhikAre tRtIye'Mze saptamastaraGgaH // // sampUrNastRtIyo'MzaH // 99969993 upadezara taraMga 7 // 211 // Jainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ 000000000000000@@ // atha prakIrNakopadezanAni turye'ze prathamastaraGgaH // jayasirimaMgalanilayaM, jalahimavigghANa sayalasukkhANaM / sevaha jiNiMdabhaNiaM, dhammaM suddheNa bhAveNa // 1 // yataH- kappatarubhavamakammA, nihirayaNAIhiM ckihrimaaii| maNavaMchiaM surA jaM, bhuMjaMti suhaM tayaM dhammA // 1 // akammatti-akarmabhUmijA manuSyA devakurUttarakurvAditriMzatkSetralabdhajanmAnaH, upalakSaNAt SaTpaJcApadantaradvIpamanuSyAzca yatkalpatarubhavaM sukhaM bhuJjate / tathAhi-antaradvIpeSu tAvanmanuSyAH sarve vajraRSabhanArAcasaMhananAH samacaturasrasaMsthAnAzca / tatra narA anulomavAyuvegAH supratiSThitakUrmacArucaraNAH sukumArazlakSNapraviralaromakuruvindavRttajaGghAyugalA nigUDhasubaddhasandhijAnupradezAH karikarasamavRttoravaH kaNThIravasadRzakaTipradezAH zakrAyudhasamamadhyabhAgAH pradakSiNAvartanAbhimaNDalAH zrIvatsalAJchitavizAlavakSaHsthalAH puraparighAnukAridIrghabAhavaH suzliSTamaNibandhA raktotpalapatrAnukArizoNimapAdatalAH caturaGgulapramANasamavRttakambugrIvAH zAradazazAGkasomavadanAH chatrAkAraziraso'sphuTitazlakSNamUrddhajAH kamaNDalukalazayUpastUpavApIdhvajapatAkAsauvastikayavamatsyamakararathavarakUrmasthAlAMzukASTApadAGkazasupratiSThakamayUrazrIdAmAbhiSekatoraNamedinIjaladhivarabhavanAdarzaparvatagajavRSabhasiMhacAmararUpaprazastottamadvAtriMzallakSaNadharAH / striyo'pi sujAtasarvAGgasundaryaH samastamahi 000000000000000000000 Jain Education inte For Private & Personel Use Only CHOTainelibrary.org Page #446 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 upadezara0 taraMga 1 // 212 // BOOOOOOOOOOOOOOOOOOO lAguNasamanvitAH saMhitAGgalidalapadmavatsukumArakUrmasaMsthAnamanohAricaraNAromarahitaprazastalakSaNopetajaGghAyugalA nigUDhamAMsalajAnupradezAH kadalIstambhanibhasaMhatasukumArapIvarorukA vadanAyAmapramANatriguNamAMsalavizAlajaghanadhAriNyaH snigdhakAntisuvibhaktazlakSNaromarAjayaH pradakSiNAvartataraGgabhaGgaranAbhimaNDalAH prazastalakSaNopetakukSayaH saGgatapAvoH kanakakamalopamasaMhatAtyunnatavRttAkRtipIvarapayodharAH sukumArabAhulatikAH sauvastikazaGkhacakrAdyAkRtirekhAlaGkRtapANipAdatalA vadanatri-1 |bhAgocchritamAMsalakambugrIvAH prazastalakSaNopetamAMsalahanuvibhAgA dADimapuSpAnukArizoNitAdharoSThA rakkotpalatAlujihvA vikasitakuvalayapatrAyatakAntalocanA AropitacApapRSThAkRtisusaGgatabhUlatAkAH pramANopapannalalATaphalakAH susnigdhakAntazlakSNaziroruhAH puruSebhyaH kiJcidUnocchrayAH svabhAvata udArazRGgAracAraveSAH prakRtyaiva hsitbhnnitivilaasvissyprmnaipunnyoptaaH| tathA manuSyA manuSyazca svabhAvata eva surabhivadanAH pratanukrodhamAnamAyAlobhAH santoSiNo nirautsukyA mAdevAjevasampannA vyapagatavairAnubandhAH satyapi kanakAdI mamatvAbhinivezarahitA gajAzvagomahiSyAdisadbhAve'pi tatparibhogavimukhAH pAdavihAriNo jvarAdirogayakSapizAcAdigrahamArivyasanopanipAtavikalAH preSyapreSakabhAvarahitatvAdahamindrA aSTadhanuHzatapramANAH palyopamAsayabhAgAyuSaH 64 catuHSaSTipRSThakaraNDakopetAH strIpuruSayugalavyavasthitAH, SaNmAsazeSAyupI yugalaprasatidharmANo devalokagAminazca / maraNaM ca teSAM jambhAkSutAdimAtreNaiva / te ca kalpadmopanItamAhAramAhArya prAsAdAdisaMsthAneSu gRhAkArakalpadraSu yathAsukhamavatiSThante / kalpadrumAzca dazavidhAstebhyo vAchitaM pUrayanti / tadyathA-mattaMgA 1 bhiMgaMgA 2 taDiaMgA 3 dIvasiha 4 joisihA 5 cittaMgA 6 cittarasA 7 mnniaNgaa8gehaagaaraa| OOOOOOOOOOOOOOOOOOGS // 212 // Jain Education in For Private Personal Use Only djainelibrary.org Page #447 -------------------------------------------------------------------------- ________________ 00000000OMOMOMOMOM000000000 |9 aNigaNIya 10 ti // tatrAdyAH kalpazAkhino viziSTabalavIryakAntivisrasApariNatasarasasugandhisvAdumanohAri-1 nAnAprakAramadirApUrNakauzikaH phalairiva zobhamAnAstiSThanti, tebhyasteSAM manuSyANAM madyAvAptirbhavati 1 / bhRGgAGgAH punayetheha maNikanakamayavicitrabhAjanAni dRzyante tathaiva visrasApariNataH sthAlakaccolAdibhirnAnAvidhabhAjanaiH phalairiva zobhamAnA dRzyante, tebhyasteSAM bhAjanAni bhavanti, evamanyatrApi yad yeSu prApyate tattebhyasteSAM bhavatIti draSTavyam 2 / truTitAGgAstu tatavitataghanazuSirabhedabhinnai nAprakArairAtoyaiH phalairivopazobhitAstiSThanti 3 / dIpazikhAstu yatheha snigdhAH prajvalantyaH kanakamaNimayyo dIpikA udyotaM kurvANA dRzyante, tadvad visrasApariNataviziSTodyotena sarvamudyolAtayantastiSThanti 4 / jyotiHzikhAstu ravimaNDalamiva svatejasA sarvamavabhAsayanto vartante 5 / citrAGgAstu vicitrasarasa surabhipaJcavarNamAlyamAlAbhirAmAH sadaivAsate 6 / citrarasAstu ihatyakalamazAlidAlipakvAnnavyaJjanAdibhyo'tIvAparimi-TAK tamAdhuryasvAdutAdiguNopetavicitrakhAdyabhojyavastuparipUrNaiH phalamadhyairvirAjamAnAH santiSThante 7 / maNikAGgAstu visrasApa|riNatAtivimalamahAya'bhuvanaikasArasphArakaTakakeyUranUpurAdibhirbhUSaNanivahaiH samanvitAstiSThanti 8 / gRhAkArAstu visrasApariNAmata eva prAkAropagUDhasopAnapativicitrazAlAratigRhagavAkSaguptaprakaTAnekApavarakakuTTimatalAdyalaGkRtavividhabhavanasama|nugatAstiSThanti 9 / anannAstu visrasAvazata eva sphuratpracuratejo'tisUkSmasukumAradevadUSyAnukAripracuravicitravastrAnugatAH satiSThante 10 / ityuktaM SaTpaJcAzadantaradvIpamanuSyANAM sukhasvarUpam / etebhyaH paJcasu haimavateSu airaNyavateSu ca manuSyANA poorurururururururururuknnn Jain Education in For Private Personel Use Only Amrainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ munisundara upadezara taraMga 1 sU0 vi0 0 0000000 // 213 // 0000000000000000000000 mutthAnabalavIryAdikaM, kalpadruphalAnAmAkhAdo, bhUmermAdhuryamityevamAdikA bhAvAH paryAyAnadhikRtyAnantaguNA drssttvyaaH| evaM harivarSaramyakeSu pUrvebhyo'pyanantaguNAstebhyo'pi devakurUttarakuruSviti / | haimavatAdikSetramanuSyANAM dehAyurmAnAdi yathA-gAuamuccA palio-vamAuNo bajarisahasaMghayaNA / hemavaeraNNavae, ahamidanarA mihuNavAsI // 1 // causaThThIpiDakaraMDayANa maNuANa tesimaahaaro| bhattassa cautthassa ya, guNasIdiNa'vaccapAlaNayA // 2 // harivAsarammaesuM, AupamANaM sarIramusseho / paliovamANi dunni a, dunni a kosossiA bhaNiA ||3||chtttthss ya AhAro, cushidinnaann'vccpaalnnyaa| piTThakaraMDANa saya, aTThAvIsa muNeacaM // 4 // dosu vi kurUsu maNuA, tipalaparamAuNo tikosuccA / piDakaraMDasayAI, docchapannAI maNuANaM // 5 // susamasusamANubhAvaM, annuhvmaannaann'vccgovnnyaa| auNApannadiNAI, ahamabhattassa aahaaro||6|| iti / evaM bharatairavateSvapi suSamasuSamAyAM devakurUttarakuruvat , suSamAyAM ramyakaharivavat, suSamaduHSamAyAM haimavatairaNyavacca narAH sukhaM bhuJjate, tat sarva dharmAdeva / yathA supAtraghRtadAnapuNyAd dhanasArthavAha uttrkurussviti| 'nihirayaNAIhiM cakkiharimAi'tti, cakriNaH-sArvabhaumA harayaH -keshvaastrikhnnddaadhiptybhaajH|aadishbdaadnye'pi prauDhanarendrAH puNyAnyanRpA'jAputrAghaTapRthivIcandraharizcandrajImUtavAhanayudhiSThiravikramAdityasampratisA(zA)tavAhananRpAdisadRzAdhanyazAlibhadrasannibhA mahebhyAdayazca nidhiratnAdibhiHsampadbhiryat sukhaM bhuJjate tat sarva dharmAdeva / tatra cakravartiRddhiyathA-nava nihi 9 caudasa rayaNA 14 battIsasahassa desa 32000 niva 32000 nayarA 32000 / mayagala 8400000turaGga 8400000 rahavara 8400000nisANa 8400000cula // 213 / 00000000000 JainEducationH For Private Personel Use Only R ainelibrary.oda Page #449 -------------------------------------------------------------------------- ________________ dien tim ta di 0000000000000000000000 sIi lkkhaaii||1||jkkhshssaa 16000 solasa, maDaMba 24000 kabbaDa 24000 sahassa cuviisaa| rayaNAyara 16000 dIvaMtara 16000 kheDaga 16000 solasa sahassANaM // 2 // aDayAlIsa sahassA, doNamuhA taha ya causahi sahassA / kallANa 64000 mahAkallANakArayA 64000 taha ya ramaNIo 64000 // 3 // kamaso caudasa chappannayA u chattIsa sayA u bttiisaa| saMbAha 14000 piMDagaNiA 56000 velAula 36000 nADayasahassA 32000 // 4 // goulakoDI 1halakoDI tinni dasa koDi dhypddaagaao|chnnvi koDi pAikka gAma taha vasuha cha khNddaa||5|| navanavaI navaI chappanna bAvattarI sahassANaM / desaMtara 99000 hemAgara 90000 aMtaradIvAo 56000 pannattI 72000 // 6 // tinni u koDi niogA aTThArasa koDi turaya sAmannA / bhoaNahANatilakkhaM, paNalakkhaM dIvadhAragayA // 7 // AujaM tia lakkhA, sarIramaddANi koDi battIsA / chattIsa koDi AharaNa-dhArayA sUpakAra tahA ||8||sinnsNvaahgaao, koDi battIsa erisA riddhii| bhuMjei cakkavaTTI, bhrhesrsgrnivpmuho||9|| iti / trikhaNDAdhipatyasaptaratnaSoDazasahasramukuTadharanRpAdiRddhizca vAsudevAnAM, devAdisAhAyyakalpadrumacintAmaNyAdiprAptisvarNapuruSasiddhyAdijanmA maharddhiH pareSAM ca yathArhamavagantavyeti / "maNaciMtiaMsurA jaM ti" yacca sukhaM manazcintitaM prAgdarzitadiGamAtrebhyo yugalisukhebhyo'nantaguNaM vacanagocarAtItaM surAH-saudharmAdisuralokanivAsino devA bhuJjate tadapi sarva dharmAdeveti tRtiiyoktighttnaa| nizamya dharmasya phalaM vizAla-mitthaM sphuTaM yugminarAdikeSu / yatadhvamasmin yadi hi spRhA vaH, sarvAGkaradvijayazriyAM jnyaaH!||1|| lA ||iti tapAzrI munisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre prakIrNakopadezanAmni turye'ze prthmstrnggH|| Trang tin For Private Personal Use Only How.jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 214 // upadezara0 taraMga 2 mrurururururuCHOOOOOOOOOOO atha dvitIyastaraGgaH duvihariujayasirIe,suddhaM dhamma lahittu bhvianraa|maa hupamAyaha jaM puNa, suddho dhammo bhave dulho||1|| yataH--save kAmaM 1 atthNrkmmN3dhmmNjinniNdbhnniaNc|appppaa jANaMti u, ke vi visuddhA adUrasivAra vyAkhyA-iha hi dharmArthakAmamokSAzcatvAraH purussaarthaaH| teSu ca caturvapi sAraM dharmaH, tanmUlatvAditareSAm / taduktamdharmasiddhau dhruvA siddhi-ryumnapradyumnayorapi / dugdhopalambhe sulabhA, sampattidadhisarpiSoH // 1 // tato dharmapuruSArtha yaH sAdhayati sa eva puruSaH / tathA coktam-yasya dharmavihInAni, dinAnyAyAnti yAnti ca / sa lohakArabhastreva, zvasannapi na jIvati // 1 // paraM sa durlabho jIvAnAm , yataH 'sabe kAma' ityAdi / sarve ekendriyebhyaH pRthivyAdibhyaH prabhRti paJcendriyAMstiryagnaranArakAmarAna yAvadazeSA jIvAH kAma-sparzAdipaJcaviSayalakSaNaM jAnanti, tatra pravartante ca / tatraikendriyANAM pRthivyAdInAmAhArasaMjJAdimattvena kAmo viSayAbhilASalakSaNaH saGgata eva / tathA cAgamaH-AhAra 1 bhaya 2 pariggaha 3 mehuNa 4 taha koha 5 mANa 6 mAyA 7 yA lobho 8 logo 9 oho 10, sannA dasa sabajIvANaM // 1 // paraM tAH saMjJAsteSAM jIvAnAM sUkSmatvAspaSTaceSTAvattvAdihetubhiH kevalinAmeva pratyakSAH, na punaH prAyazcarmacakSuSAm / keSAJcit punarekendriyANAmapyAhArAdisaMjJAzcarmacakSuSAM lakSyA api / tadyathA-rukkhANa jalAhAro 1, saMkoaNiA bhaeNa saMkuyaI 2 / niataMtuehiM veDhai, vallI rukkhe pariggahe ya 3||1||itthiprirNbhnnennN, kurubagataruNo phalanti mehuNNe 4 / taha konadassa kaMdo, huMkAre muyai koheNaM 5 // 2 // mANe jharai rudantI 6, chAyai vallI phalAi mAyAe 7 / lobhe billapalAse ONTEGOGOESE // 2 14 // For Private Personal use only C Page #451 -------------------------------------------------------------------------- ________________ taarukaaru khivanti bille nihANuvari 8||3||rynniie saMkoo, kamalANaM havai logasannAe 9 / oghe caittu maggaM, caDanti rukkhesu vallIo 10 // 4 // iti / kiJca, pRthivyAdInAmekendriyANAM pratyeka nivRttyupakaraNarUpANAM dravyendriyANAM tatpratibandhakakarmAvRtatvAdabhAve'pi sUkSmamavyaktaM labdhyupayogarUpaM zrotrAdi bhAvendriyajJAnaM bhavati / tatazca te zabdAdipaJcaviSaya-15 lakSaNaM kAmaM jAnanti tatra ramante ca / vanaspatyAdiSu ca keSucittalliGgamapi spaSTatayopalabhyate / tathAhi-kalakaNThodgIrNamadhurapaJcamodgArazravaNAt sadyaH kusumapallavAdiprabhavo virahakavRkSAdiSu zravaNendriyajJAnasya vyaktaliGgamavalokyate 1 / tila-10 kAdiSu taruSu punaH kamanIyakAminIkamaladaladIrghazaradindudhavalalocanakaTAkSavikSepAt kusumAdyAvirbhAvazcakSurindriyajJAnasya 2 / campakAdyaMhipeSu tu vividhasugandhigandhavastunikurambonmizravimalazItalasalilasekAttatprakaTanaM ghrANendriyajJAnasya 3 / bakulAdibhUruheSu tu rambhAtizAyinIpravarataruNabhAminImukhapradattasvacchasusvAdusurabhivAruNIguNDUSAsvAdanAttadAvirbhAvo rasanendriyajJAnasya 4 / kurubakAdiviTapiSu ghanapInonnatakaThinakucakumbhavibhramApabhrAjitakumbhInakumbharaNanmaNivalayakvaNakaGkaNAdhAbharaNabhUSitabhAminIbhujalatAvagRhanasukhAdU azokAdidrumeSu padmarAgacUrNazoNatalatatpAdakamalapANiprahArAcca jhagiti prasUnapallavAdiprabhavaH sparzanendriyajJAnasya ca spaSTaM linggmbhiviikssyte|tthaa pRthivIkAyasya pAradasya kUpasthasyAzvArUDhastrImukhadarzanAt tAmanudhAvatazcatu(kSu)rindriyajJAnaM vyktm| maithunAbhilASAdirUpo'pi kAmazca tasya / tilakatarvAdInAmapi prAguktaprakAreNa so'pi darzita eveti / tathAhi-dvitricaturindriyAH sarve'pyAhArAdisaMjJAbhAktvena jAnantyeva kAmaM pUrvoktalakSaNam / prAyaH svajAtiviSThAsu, saMmUrcchantyayugendriyAH / svajAtilAlAsu puna--mUrcchanti cturindriyaaH||1|| tirumururururuvm Jain Education in For Private & Personel Use Only COM.jainelibrary.org Page #452 -------------------------------------------------------------------------- ________________ upadezara taraMga2 munisundara mUrchAsaMjJAnubhAvena, te'pi tricturindriyaaH| sevante jantavo jantUn , malamRtakalAbhavAn // 2 // iti vacanAnmaithunAsU0vi0 bhilASarUpo'pi kaamstricturindriyessu| asaMjJipaJcendriyANAM punarjalacarasthalacarakhecarAdibhedAnAM tirazcAM narAmarANAM vedo||215|| || dayAdinA kAmaH prAguktasvarUpaH spaSTa eveti suSTUktaM sarve kAmaM jAnantIti / / __ 'atthaM ti' turIyapAde'lpAlpeti vacanAt pUrvoktebhyo'lpe jIvA artha jAnanti, arthArtha prayatante ityarthaH / tatra kecanaikendriyA apyarthamUDhA lakSyante / tathAcoktam-"lobhe villapalAsA, khivanti mUle nihANuvari" ti / vikalendriyA apyarthalubdhA bhrAmyanti / tadyathA-kITakAdayo dhAnyAdisaMgrahaM kurvanti, saraghAdayo madhucchatrAdIn racayanti, tallubdhAzca tagAhakAn dazanti, anazyantyo'nau bhasmIbhavanti ca / paJcendriyatiryakSu ca sarpA nidhAnAnyadhiSThAya tiSThanti, tallAtRRn dazanti / khaJjarITA nidhI dRSTe nRtyanti, godherakazivAdayaH zabdAyante ca / undurAdayo'pi nidhAnAdiSu lubhyanti, tadadhiSThitanidhAnAdyapahAre hRdayasaMsphoTAdinA mriyante ca / zrUyate ca zrIkumArapAlanRpeNondurAdhiSThitanidhAnagrahaNe tasyondurasya mRtiM dRSTvA khedAt tannAmnA 'unduravasati' riti prathitaM jinacaityaM kAritam , undirAnAmagrAmasthApanAdi ceti / deveSu bahavo'pi vyantarAdayo nidhAnAnyadhitiSThanti, kiJcidgRhAdyapi / manuSyeSu tvarthalobhaH sphUTa eveti / ete ca sarve'rthAbhilASiNaH pUrvoktakAmAbhilASibhyaH svalpe eveti / kA 'kammaM ti' arthAbhilASibhyo'pyalpe karma kRSivANijyAdi gItanRttayuddhAdi ca jAnanti / tatra tiryakSu UrNanAbheSu puTavijJAnaM jAlaracanAdi ca, saraghAsu madhucchatrakauzalaM, pipIlikAdiSu valmIkacayanaM, bhramaryAdiSu gRharacanAdi / paJcendri -000000000000000000000000 EESOGGESCOD 1000000 1 215 // Join Education For Private Personal Use Only jainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ Chi iruOeeGG Tiet yeSu tu sugRhikApakSiNISu gRhavijJAnamAzcaryakaraM, kekiSu nRttaM, kokilAdiSu gItaM, zukAdiSu kAvyAdipAThakauzalaM, kukkulATAdiSu yuddhaM, haMseSu kSIranIravivecanaM, mArjArAdiSu dambhacAturya, gRhagodhAdiSvaSyAkheTaghaTanA, kAkazazakamRgadhUrttAdiSu lakapaTabuddhisUtraNA, sAdiSu vairaniryAtanAdi cetyAdi kiyaducyate ? / manuSyeSu tu kRSyAdikarma bahutarabhedaM likhitAdika-| lAvividhavijJAnAdi supratItameveti / evaM devanArakeSvapi / paramete sarve'pi karmajJAH pUrvebhyaH svalpA eveti / | 'dhamma ti' karmajJebhyo'pyalpA dhrmjnyaaH| yato'nanteSvapi jantuSu dharma manuSyavarjA jIvAH prAyo na jAnanti, tirazcAM vivekavikalatvAd devanArakANAM punaH kramAdviSayAsaktatvavedanAkulatvAbhyAM ceti, manuSyA api karmabhUmijAdaya eva, teSvapi bahavo'nAryadezodbhavatvena, AryadezodbhavA api bahavo'jJAnena, kuTumbadhanAdivyAmohena, dhanArjananRpavyApArAdivaiyagyeNa, viSayAdilAmpaTyena, ghRtAdivyasanaiH dharmasAmayyAdyayogena ca paravazA dharmetyakSarazalAkayA'pyaviddhakarNA eva, kecanAtyalpA eva tu yamapi kamapi dharma vidanti, tasyApi zraddhAtAraH kartArazca svalpAH svalpatarAzceti dharmajJAH svalpa-| tarAH puurvoktjiivebhyH| XT 'jiNidabhaNi ceti' jinendrabhaNitaM punardharma pUrvoktebhyo'pi svalpatamA eva vidanti, yato mAnuSyAryakulAdisAmakA gyavAptAvapyanAsannasiddhikatvena mithyAtvamohanIyasya durjayatvAdinA vA viSayAdiSu lubdhatvena ca, viSayAsakteSveva devagu-10 vAdiSvAsthAbandhaparAH prAyo jIvAH kupatheSveva bhrAmyanti / taduktam-dulahu ccia jiNadhammo, patte maNuattaNAibhAve vi| kupahabahuattaNeNaM,visayasuhANaM ca lobheNaM // 1 // kupathAzca bauddhAdiSaDdarzanatriSaSTyadhikatrizatpAkhaNDAdiparikalpitA dharmAH, TT prukrukrukaacu TT, TT TT For Private Personel Use Only wainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ upade munisundara sU0 vi0 // 216 // / taraMga 2 10000000000000000000000000 sarve'pi jigamiSitamokSapurasya pratikUlatvAt / kecit punarAsannasiddhikA laghukarmANa eva ca jinapraNItaM dharma vidanti / / yaduktam-Asanne paramapae, pAveyavammi sayalakallANe / jIvo jiNiMdabhaNiaM, paDivajai bhAvao dhammaM // 1 // teSvapi ca kecinmithyAtvamohanIyasya balIyastvena pArzvasthAdikusaGgatyA durbaladhRtikatvenehalokasukhadhanApatyAdivyAmUDhatayA ca laukikalokottarasapratyayadevagurvAdipUjAyAtrAbalyupayAcitamAnanAdibhiHpitryakarmAnugataizca mithyAtvairmAtsaryakadAgrahAdibhinidrAvikathAviSayakaSAyAdipramAdaizca durlabhamapi jinadharma prApya kaluSayanti vardhayanti ca bhavam / tathA cAbhyadhiSmahidosaguNobhayaNubhayaM, jaha kujjA osahaM tahA dhammo / micchattaM 1 taccatto 2, tammIso 3 bhAvasunno 4 a||1||apic-loiamicchN caiuM, mujhai louttarammi jo micche / so vaNadAvAu naho, gharuhieNAggiNA daDDo // 1 // kiJca, zaithilyamAtsaryakadAgrahakrudho-anutApadambhAvidhigoravANi ca / pramAdamAnau kuguruH kusaGgatiH, zlAghArthitA vA sukRte malA ime // 1 // tataH zuddho dharmaH durlabhatamaH, AsannasiddhikAH kecideva ca taM lbhnte| tathaiva cAha-'ke vi visuddhA adUrasivA' iti, zuddho dharmazca devagurvAdInAM zujhyA syAt / avocAma ca-tattveSu sarveSu guruH pradhAna, hitArthidharmA hi tduktisaadhyaaH| zrayaMstamevetyaparIkSya mUDha!, dharmaprayAsAn kuruSe vRthaiva // 1 // bhavAnna dharmeravidhiprayuktairgamI zivaM yeSu gururna shuddhH| rogI hi kalyo na rasAyanaistairyeSAM prayoktA bhiSageva mUDhaH // 2 // gajAzvapotokSarathAn yatheSTa-padAptaye bhadra ! nijAn parAn vA / bhajanti vijJAH suguNAn bhajaivaM, zivAya zuddhAn gurudevadharmAn // 3 // ityAdi / tataH nttururururururururururururururururur // 21 6 // Jain Education For Private Personel Use Only ainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ zivasukhAbhilASibhiH zuddha eva dharmaH sevyaH / yataH-nantraprabhAratnarasAyanAdi-nidarzanAdalpamapIha zuddham / dAnArcanAvazyakapauSadhAdi, mahAphalaM puNyamito'nyathA'nyat // 1 // iti / ityevaM suvizuddhaM, dharma durlabhamavetya bhvyjnaaH!| dhattA'pramattabhAvaM, dvividharipujayazriye tasmin // 1 // iti tapAgacchezazrImunisundara sUriviracite zrIupadezaratnAkare jayazyale madhyAdhikAre prakIrNakopadezanAmni turthe'ze dvitiiystrnggH|| InsanMAMIamaanaa - JainEducation For Private Personal Use Only ainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ munisundara // atha tRtiiystrnggH|| ileupadezaraH 90 vi0 t|3 jayasirivaMchiasuhae, aNihaharaNe tivggsaarmmi| ihaparalogahiatthaM, jiNadhamme ujjamaha bhaviA! loagadiTuMtAo, so puNa saMpuNNasuhaphalo bhnnio|smmttaaicuggunn-vibhuusio ubhayalogammi // 2 // tathAhi-dala 1 neha 2 gavila 3 vegara 4 suddhA jaha moagA supuNNakalA / __ sammatta 1 bhAva 2 vihi 3 niucia 4 guNajuttA tahA dhammA // 3 // vyAkhyA-dalaM paTazuddhikArUpaM, soho ghRtaM, gulyaM khaNDasvarUpaM, vegaraH punakSAlavaGlAka'racArukalikAbadAmakhArikATupparakhaNDAdi, etAni zuddhAni nirdoSANi yeSu te tAdRzA modakA yathA 'supuNNaphala tti' suSTu pUrNa supUrNa phalaM paJcendriyAhAdavapuHpuSTibalakAntirUpavRddhAdi yeSAM te supUrNaphalAH syuH / tathA dharmA api samyaktta 1 bhAva 2 vidhi33 nijocita 4 guNayuktAH supUrNaphalA bhavantIti / dharmapakSe supUrNaphalaM yathAhamihabhave sarvajanazlAdhyatvanRpAdimAnyatvalatAhagasAdhAraNakIrtipratiSThAdevatAsAnidhyamanovAJchitasarvasiddhisaGgasamRddhijayavijayarAjyAdi, paraloke punaH svargApa vargAdilakSaNaM yeSAM te supUrNaphalA iti / dharmArAdhakebhyo vahubhyo'bhedavivakSayA dharmA iti bahuvacanan / tatra sarvajJokatatva-15 zraddhAnaM zuddhadhveva devagurudharmeSu devAdibuddhirvA samyaktvaM, bhAvazcetasaH zubhapariNAmavizepo devagurudharmasAdharmikAdiSu tathA gikimI0pI0 ki RECEMBERe MammarTINTERNEARNIMATERISTIATITAITHILIHINITION 217 Jain Education jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ maa 300000000000 vidhA''sthAbhaktibahumAnAdiH, vidhiryo yatra dharmavizeSe'hatpUjAjJAnadAnAvazyakapratyAkhyAnAdau samayaprasiddha AcArastatpU kamahatpUjAsAmAyikapratikramaNadAnAdyanuSThAnaM ca, nijocitamiti nijamAtmIyamucitaM zrAddhAdeH sAdhyAdervA devagurumAtara-1 pitrAdiSu vinayabahumAnadAnasatkAracittAvarjakavacanAdi, tAnyeva guNAstairyuktA iti / / dRSTAntadAntikabhAvanA tvevas-yathA modakasyAdhAro dalameva, tadvinA modakAsiddheH, dalasya ca yathA yathA'dhikAdhikaM zuddhistathA tathA snehAdiyogena tAhasaMskAravazena vA'dhikAdhikatArasasparzarUpasaurabhyasaundaryAdiguNairamRta. bhujAmapi spRhAtizayabhAjanaM modakaH sidhyati, zuddha dale ca snehagulyavegarA api zuddhA uttamA eya yojyante, te ca tatra niyuktAH sutarAM dIpyante, tattathAvidharasAdiguNasaundaryasphItaye ca prabhavanti, tathA te modakA darzanAdapi maGgalaM ca mAsyuriti / azuddhe ca dale paTAcAlite samitAdirUpe mudrAdicUrNarUpe vA prAyaH snehAdiyogo'pyazuddha eka tailasarpapataila guDAdirUpaH syAt, begaraH punaHsambhava eva; kadAcitsarpiHkhaNDAdiyogaH syAttadApi sa ja tathA rasAdiguNasphItaye, taddalaniSpannAzca modakA modakAkAradhAritvAdevocyante na tu tathAvidhe'tithimAtre'pi vivAhaprakaraNAdiSu vA te modakakArya sAdhayantIti tattvataste na modakA iti dRSTAntabhAvanA / atha dArTAntiko bhAvyate-tathA dharmasyAdhAraH samyaktvameva, samyaktvaM vinA bahuprayatnAdAsevitaiH subahubhirapi dAnAdyanuSThAnadharmAsiddheH / tata eva ca prAgbhave lakSabhojyakAryapi vipraH zrIzreNikanRpasya secanakagajo babhUva, pratidinalakSasuvarNadAyI zreSThI ca nRpasya paTTagajo'jani, nityaM mAsakSapaNAdhutapaHkArI gairikatapasvI kArtikazreSThijIvazakrastharAvaNagajo vabhUvetyAdi / tathA coktam-jaha sauNANaM sAhI, jalANa maRamnaamaanaARRuwamanna Jain Education For Private & Personel Use Only Sirjainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ sunisundara sU0 vi0 // 298 // Jain Education LIG jalahI nihI hiraNNANaM / gayaNaM tArANa tahA, guNANa sammattamAhAro // 1 // aMdhAranacci aM jaha, sabadehuvaTTaNaM ca jaha vihalaM / taha sammatteNa viNA, sayalaM vajjhaM aNuTThANaM // 2 // yathA yathA ca samyaktvasyAdhikAdhikaM zuddhistathA tathA bhAvAdisahakRtaH sarvo'pi dharmaH suparvAdInAmapi zlAghAspadaM bhavati, yathA zrIzreNikanRpasulasAzrAvikAdInAm / zuddhe ca | samyaktve bhAvAdayo'pi zuddhA evollasanti, sutarAM saubhAgyamAvahanti, dharmasya mahimotkarSamAropayanti ca / tatazca zuddhasamyaktva sahakRtAni dAnAdyanuSThAnAnyapi mahAphalAni jAyante, yathA zrIzreNikanRpAdInAmeva jinapUjAdIni tIrthakara tvAvadhi zubhaphalAni / tathA coktam-dAnAni zIlAni tapAMsi pUjA, sattIrthayAtrA pravarA dayA ca / suzrAvakatvaM vratapAlanaM ca, samyaktvamUlAni mahAphalAni // 1 // azuddhe punaH samyaktve vA'sati prAyo bhAvAdayo'pi kadAgrahAdipratividdhA azuddhA eva sphuranti, jamAligoSThAmA hilA dInAmiva, koNikanRpaprAgbhavatapasvi gairika tapasviprabhRtInAmiva ca / azuddhaM ca samyaktvaM devagurudharmagatamithyAtva kriyAdibhiH kaSAyAdibhirvA kalupIkRtatvena, tathAvidhe ca tasmin sati zrAddhAnAM dAnAdiH pauSadhAvazyakAdizca dharmo'pyalpaphala evaH svakAritavApImadhyadardurIbhUtanandamaNikArAdInAmiva, sarva| viratidharmazca jamAlyAdInAmiva kilviSadevatvaM prapannAnAm / tatazca kadAgrahAdibhiH sthUlapramAdAdibhirmithyAtva kriyAdibhirvA kaluSIkRta samyaktvairmithyAdRgbhirvA vihitAni dAnAdyanuSThAnAni dharmatayA vyavahriyamANAnyapi dharmakalAsAdhakatvena dharmAbhAsa eveti zuddhasamyaktvamUla eva dharmo mahAphalaH, paramaM ca maGgalaM modakavaditi / yathA ca zuddhe dale yathA yathA snehasauSThavaM tathA tathA rasavRddhirmoda ke, evaM zuddhe'pi samyaktve yathA yathA bhAvasauSThavaM tathA tathA dharmasya mahAphalatvam / 5 upadezara taraMga 3 // 298 // chainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ 100000000000000000000 kiJca, yathA dalasnehasauSThave'pi modakA gulyenaiva svAdiSThatAM svIkurvate vizeSapuSTyAdihetavazca syuH, evaM samyaktvabhAvayoH sauSThave'pi dharmA yathoktavidhinA'nuSThIyamAnA eva karturihApi prauDhihetavaH, pretyAzeSasukhasampade karmakSayAdivizeSaphalAya ca bhavanti / uktaJca-sippANi a satthANi a, jANato vi huna juMjaI jo u / tesiM phalaM na bhuMjai, ia ajayaMto jaI nANI ||1||ye kecana punarmarudevAdinidarzanAni puraskRtya kriyAM vinApi kevalaM bhAvameva mokSAGgaM vyavasthApayanti te naiva jinavacanatattvajJAH / tathA ca dharmadAsagaNayaH-keittha karitAlaMbaNaM imaM tihuaNassa accheraM / jaha niyamA khaviaMgI, marudevI bhagavaI siddhA // 1 // kiM pi kahiM pi kayAI, ege laddhIhi kehivi nibhehiM / patteabuddhalAbhA, havanti accherayambhUA // 2 // nihisaMpattamahanno, patthito jaha jaNo niruttappo / iha nAsai taha patteabuddhalacchi paDicchaMto kaa||3|| iti / kiJca, yathA modakA dalAditrayasubhagA api vegarayoge viziSyatamaM saubhAgyaM bhajante, tathA dharmA api| | samyaktvAdiyoge'pyaucityaguNena / taduktam -sAmanne maNuatte, je keI pAuNanti iha kittiM / taM muNaha niviyappaM, | uciAcaraNassa mAhappaM // 1 // api ca-aucityAccakSuSi nyastaM, zriye kajalamapyaho! / anaucityena pAdasthaM, na kuNDalamapISyate // 2 // tathA-AdeyatvamasaMstute'pi hi jane vistArayatyaJjasA, duzcittAnapi sAntvayatyavanibhRt prAyA napAyodyatAn / taM saMvargayati trivargamiha vA'mutrApi yasmAcchubhaM, kiMvA tanna tanoti yat sukRtinAmaucityacintAmaNiH 6 // 1 // tatpunaraucityaM devagurusAdharmikAMdigocaraM, pitRmAtRkalatraputrabhAtRsvajanaparijanAdiviSayaM, nRpamantriveSThipaurajana paattuttuttuttururururururururururururururururu Jain Eduentan For Private Personal Use Only How.iainelibrary.org Page #460 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 THANIII upadezara taraMga 3 // 219 // paratIrthikAdiviSayaM ceti bahubhedaM tat svayaM punargranthAntarAdavaseyam / samyaktvAdicaturyogasubhagadharmArAdhane zrIabhayakumAramantrizrIkumArapAlanRpazrIvastupAlamantrizrIpRthvIdharajagasiMhamuhaNasiMhasAdhvAdayo dRSTAntA jnyeyaaH| dharmasya modakanidarzanato'tizeSa, sadarzanAdicaturaGgavizeSitasya / matvetthamAdarabharaM bhavinastanudhvaM, tasmin vimohavijayazriyamAtukAmAH // 1 // // iti tapA0 zrImunisundarasUriviracite zrIupadezaratnAkare0 tRtIyastaraGgaH // chaji005 // 219 // cha Jain Education Intel For Private & Personel Use Only DEnelibrary.org Page #461 -------------------------------------------------------------------------- ________________ - 0000000000000000000000000 // atha caturthastaraGgaH // atha prAcyAmeva gAthAM paJcamamatizayaM sadRSTAntaM prakSipyopadezatayAcaSTe dala 1 neha 2 gavila 3 vegara 4 ruppaya 5 juamoagA jhitttthphlaa| sammatta 1 bhAva 2 vihu 3 cia 4 aisaya 5 juttA tahA dhammA 4 // 1 // vyAkhyA-dalanAdibhizcaturbhiH prAgvyAvarNitasvarUpaiH paJcamena raupyakeNa ca upalakSaNAt sauvarNAdibhizca yutA modakA yatheSTaphalA bhavanti, iSTamabhISTaM grAhakasya phalaprakRSTAhAdAdirUpaM yebhyaste iti; tathA samyaktvAdibhizcaturbhiH prAguktasvarUpaiH paJcamenAtizayena ca yuktA dharmA iSTaphalAH syuH| iSTaM phalaM cAtizayasukharddhimahaizvaryAdicakritvendratvatIrthakaratvAdyanugataM yebhyaste iti / tatrAtizayo'vadhijJAnAdiH, yathA zrIAnandakAmadevAdizrAddhAnAM zIlavatyAdizrAvikANAM ca / yadvA'tizaya utkarSaH zIlAdiguNaviSayaH, yathA sudarzanazreSThiprabhRtizrAddhAnAM sItAdraupadyAdizrAvikANAM ca zIlAtizayaH, zrIzreNikanRpAdInAM sulasAdizrAvikANAM ca samyaktvAtizayaH, prabhAvatIrAzyAdInAM devabhattyatizayaH, sA0 pRthvIdhara sA0 jagasIprabhRtInAM zrIgurubhaktyatizayaH, daNDavIryanRpAdInAM sAdharmikabhaktyatizayaH, sA0 jagaDUprabhRtInAM dAnAtizayaH, nAgaketuzreSThiprabhRtInAM tapo'tizayaH, accaGkArIbhaTTAprabhRtInAM kSamAtizayaH, jIrNazreSThyAdInAM bhAvAtizayaH, zrIkumArapAlabhUpAlasya devabhaktigurubhaktizrIsamyaktvANuvratAdisarvadharmabhedaviSayo'tizayaH, zrIvastupAlatejaHpAlayoranupamAyAzca vivekAtizayazcetyAdi / / Jain Education a l For Private Personal Use Only Jainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 220 // 000000000000000000000000 tatrAnupamAdevyA vivekAtizayasya kiJcillezamAtraM prakAzyate-zrIarbudAcale zrIlUNigavasatI garbhagRhe niSpanne zrInemi- upadezara0 bimbe sthApite ca zrItejaHpAlamantrI anupamayA sahAnalpaparicchado'rbudagiri prAptaH prAsAdaM niSpannaprAyaM dadarza tutoSa / taraMga 4 snAtvA sadvastraprAvaraNaH sapatnIko mantrI nemi pUjayati sma / atha dhyAnenordhvasta sthau ciraM, kSaNArddhanAnupamA pati tathAsthaM muktvA prAsAdaniSpattikutUhalena bahirAgAt / tatra sUtradhAraH zobhanadevo maNDapacatuHstambhImUrdhayitumupakramate / mantriNyotam-sUtradhAra! mama pazyantyAzciraM babhUva, adyApi stambhA nottamyante / zobhanadevenoktam-svAmini ! zItaM sphItaM prAtarghaTanaM viSama, madhyAhnoddeze tu gRhAya gamyate snAyate bhujyate evaM vilambaH syAt, athavA vilambAt kiM bhayam ?, zrImantripAdAzciraM rAjyamupabhuJjAnAH santIha tAvat / tato'nupamayA jagade-sUtradhAra ! cATumAtrametat , ko'pi kSaNaH kIdRg bhavet ko vetti ? / sUtradhAro maunenAtiSThat / patnIvacanamAkArya sacivendro bahiniHsRtya sUtradhAramavocatanupamA kiM vAvadIti ? / . sUtradhAro vyAhArSIt yaddevenAvadhAritam / mantrI dayitAmAha-kiM tvayoktam ?, anu-|| pamA''ha-deva! vadantyasmi-kAlasya ko vizvAsaH?, kApi kAlavelA kIdRzI bhavati !, na sarvadA tejaH puruSANAm / tathA zriyo vA svasya vA nAzo, yenAvazyaM vinazyate / zrIsambandhe budhAH sthairya-buddhiM badhnanti tatra kim ? // 1 // vRddhAnArAdhayanto'pi, tarpayanto'pi pUrvajAn / pazyanto'pi gatazrIkAnaho ! muhyanti jantavaH // 2 // bhUpadhUpallavaprAntanirAlambAvalambinIm / stheyasI bata! manyante, sevakAH svAmapi zriyam // 3 // ito vipadito mRtyu-rito vyAdhirito jarA / jantavo hanta pIDyante, caturbhirapi santatam // 4 // etattattvavacaH zrutvA mantrivaraH prAha-ayi kamaladaladIrgha 1000000000000000000000000 // 220 // Jain Educationa l For Private Personal use only 1 14 ainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ rApyante, kaTAhiTI prAsAdA niSpatsyanta ?kana phalati kRtinAM, gRhiNIpaNA, na ca cintayed, ityaapaidinaiH| ityanupamADauDhapuNyakAryakaraNa 00000000000000000000 locane ! tvAM vinA ko'nya evaM vaktuM jAnAti / tAmraparNItaTotpanna-mauktikarikSu(zukti)kukSijaiH / baddhasparzabharA varNAH, prasannAH svAdavastava // 1 // gRhacintAbhayaharaNaM, mtivitrnnmkhilpaatrstkrnnm| kiM kiM na phalati kRtinAM, gRhiNI gRhakalpavallIva ||1||raajysvaamini! vada, kenopAyena zIghraM prAsAdA niSpatsyante ? / devyAha-rAtrIyasUtradhArAH pRthag| | dinIyasUtradhArAzca pRthag vyavasthApyante, kaTAhizca TApyate, amRtAni bhojyante, sUtradhArANAM ca vizrAmalAbhAdrogo na bhavati, evaM caityasiddhiH zIghrA / AyuryAtyeva, zrIrasthiraiva, gRhIta iva kezeSu mRtyunA dharmamAcareta, ajarAmaravat prAjJo vidyAmarthaM ca cintayed, ityAdi sarasvatIvINAkaNatkomalayA giroktvA nivRttaasaa|tto mantriNA sarvadezakarmasthAyeSu saiva rItiH prArabdhA, niSpannaM ca sarva svlpairdinaiH| ityanupamAdRSTAntalezaH |ydaa'tishystaadRkprbhutvaishvryaadiH, prauDhavistarazrItIrthayAtrAcAryAdipadasthApanA, prAsAdapratimApratiSThA, dInoddhArAdiprauDhapuNyakAryakaraNAdi jJeyaH / zrIAnandAdisambandhAH kecit prAglikhitatvAt kecit prasiddhatvAcca granthavistarabhiyA nAtra likhitaaH| uktaguNapazcakAlaGkatAzcaite dharmA ihApi sAvetrikazlAghAnRpAdipUjyatvasurasAhAyyAdihetavaH syuH|kessaashcit kevalajJAnAdyavAptaye'pi pretya tIrthakaratvAvadhisamRddhaye ceti / itthaM nidarzanavazAdavagatya raGga-cakritvatIrthakaratAdi phalaM gariSTham / paJcAGgacaGgasukRtaM tadurIkurudhvaM, yenApyate sapadi mohariporjayazrIH // 1 // // iti tapAgacchezazrImunisundarasUriviracite. cturthstrnggH|| OOOOOGGEOCTOOOOOOODE Jain Education in Nainelibrary.org Page #464 -------------------------------------------------------------------------- ________________ munisundara sU0vi0 Gupadezara utaraMga 5 // 221 // 00000000000000000000000 // atha pnycmstrnggH|| jai icchaha paramatthA, bhAvAmayajayasirIi AruggaM / sammattosahamasamaM, tA bhayaha jahuttavihijuttaM // 1 // ___ yataH-agaya 1 paDivAsa 2 patthA 3 diti sivaM samuhavAsa 4 bahikiriA 5 / sammatta 1 vayA 2 vassaya 3 dANu 4 ciA 5 kammarogaharA // 2 // vyAkhyA-atra yatheti tatheti padaM vA'dhyAhAryam / tatazca bAhyA''mayapratIkAre rogiNo yathA'gadaprativAsapathyAni samukhavAsabahiSkriyANi zivaM kalyANamArogyarUpaM ddti| tatrAgada auSadhaM, prativAsapathyamukhavAsAH prasiddhAH, vhisskriyaa| punarvapuSi udarAdiSu patrAdivandhA'jamodAdyAlepalAkSAtailAbhyaGgAdikA / yathA kSIge jIrNajvarAtisAriNi nAgarAdikAtha auSadhaM, tasmin ajamodAmocarasadhAtakIpuSpanAgarAdicUrNa prativAsaH, yavAgUrasaH pathyaM, mukhe zophAdyupazamAyAlmANaM dADimasArakapitthavaTikAdi mukhavAsaH, antardAhAdyupazamAyArddhasauvIrodakAdibhirvapurveSTanaM sauvIradhAtairaNDapatrAdivandhAdirvA bAhyakriyeti / / | atha dAntikayojanAM yathAkramamAha-sammattetyAdi, tathA samyaktvavratAvazyakadAnocitAni karmarogaharANi bhavantIti / tatra samyaktvaM samyagdevagurudharmatattvazraddhAnarUpaM, vratAnyahiMsAdIni niyamavizeSAzca, Avazyaka poDhA sAmAyikAdi, dAnaM saptakSetrIvittavApAdirUpaM, ucitaM punardevagurvAdiSu yathocitapratipattikaraNAdirUpamiti / yathA'tra prativAsAdIni prAyaH 221 // Jain Education in For Private Personal use only Sanibraryong Page #465 -------------------------------------------------------------------------- ________________ 00000000000000000000000 kvAthAdyauSadhAdhArANyeva, yaduktam-jeNa viNA varacaraNaM, dANaM sIlaM tavo su savvaM / kAsakusumaM va vihalaM, taM sammattaM bhayaha tattaM // 1 // yat punarucyate 'auSadhena vinA vyAdhiH pathyAdeva nivartate' ityAdi tat pathyasya mahimakhyApakaM svalpA-115 kAmayaviSayaM ceti na vyabhicArAya, kiJca-yathauSadhamapi prativAsapathyAdirahitaM rogApahArakSama na syAt tathA samyaktvamapi vratAvazyakAdivirahitaM karmAmayApahArakSama na syaadev| yadAgamaH-dasArasIhassa ya seNiassa, peDhAlaputtassa ya saccaissa / aNuttarA daMsaNasaMpayA tayA, viNA caritteNa'haraM gaI gayA // 1 // api ca-sabAo vigaIo, avirahiA nANadaMsaNalAdharehiM / tAmA kAsi pamAyaM, nANeNa crittrhienn||1|| api ca-jANato vi hu tariuM, kAIajogaM na juMjaI jo u| so vujjhaI soeNaM, evaM nANI crnnhiinno||1|| ityagadasamyaktvayorlezenopamAnopameyatvahetubhAvanA, prativAsavratAdInAM punarupamAnopameyatvahetvAdibhAvanA ca budhaiH svayaM kAryeti / / kA vAhyacikitsopamayA, bhAvAmayajayazriyAmupAyamiha / matvA samyaktvAdika-masmin smerAdarA bhavata // 1 // // iti tapAgacchezazrImunisundarasUriviracite. pnycmstrnggH|| nam Join Education M ainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 222 // Jain Education In 39596 // atha paSThastaraGgaH // pUrvoktamevArthe paJcamapadavirahitaM sukhAvabodhArthamupadizati - bhavaduharoge hariDaM, osahapaDivAsa patthamuhavAsA / sammattavayAvastaya - dANAI sivasuhaM diti // 1 // spaSTA, navaraM dANAitti dAnAdaya iti ekameva caturthaM padaM, tatrAdizabdAt tapovinayavaiyAvRttyAdigrahaH / sivasuhaM ti, zivasukhameva mokSasukhameva, zivasukhaM zivaM kalyANamArogyarUpaM taddhetukaM sukhaM dadatIti / bhAvanA pUrvagAthAvat kAryA, kevalaM paJcamaM padaM na vAcyamiti // iti tapAgacchezazrI munisundarasUriviracite0 paSThastaraGgaH // 90060699936900 upadeza 60 taraMga 6 // 222 // Painelibrary.org Page #467 -------------------------------------------------------------------------- ________________ atha saptamastaraGgaH lihiUNa mohajayasiri-micchaha jai siddhipuravare gNtuN| akkhayasuhamaNubhaviuM, tA varadasaNarahaM bhyh||1|| suacaraNavasahajutto, aavssgdaannmaaiptthynno| nicchayavavahAracakko, daMsaNarahu nei jaNu riddhiM // 2 // ___ vyAkhyA-darzanaM samyaktvam , tadeva ratho janAn prastAvAt svAzritAn siddhiM nayatIti sambandhaH / darzanarathameva vizedApayati-'suacaraNavasahajutto tti' zrutaM zrutajJAnam , caraNaM punaH mUlaguNottaraguNasamAcaraNAdirUpA samyavikrayA, te eva vRSabho tAbhyAmubhAbhyAM yuktaH san / yaduktam-"hayaM nANaM kiyAhINaM, hayA annANao kiyaa| pAsaMto paGgulo daDDo, dhAvamANo a aNdho||1|| saMjogasiddhIi phalaM vayanti // 2 // " punastaM vizeSayati-'Avassagatti' Avazyaka Sar3idhaM sAmAyikAdi, dAnaM saptakSetrIsu (7) vittavApAdi, AdizabdAttapaHprabhRtigrahaH, tAnyeva pathyadanaM yatra saH, pratidinajanmanaH kAyavAGmanasanimittapAtakasya kSuttRDvedanopamasya nirAkArakatvenAvazyakasya sarvAGgabhogAdiphalatvena dAnasya "tavasA u nikAiyANaM pi" ityAdivacanAnnikAcitAdirUpaprAgjanmakoTinibaddhaduSTakarmarUpacaurAdyupadravanivArakatvena tapaHprabhRtezca pathyadanenopamAgarbha rUpakam / punastameva vizinaSTi-'nicchayavavahAracakkotti nizcayavyavahAranAmako nayau siddhAntaprasiddhI cake yatra sH| tatrAntastattvanirUpaNAbhiprAyo nizcayanayaH, bahistattvanirUpaNAbhiprAyaH punarvyavahAranayaH, tanmatayordiAmAtraM dayete, tathAhi-nizcayanayasya matamidaM yaduta-jJAnadarzanacAritrANi trINyapi samuditAnyeva syurna punaH para GOGGESCENCESOGRoru " ityAdivasa zruttRivedanopamAda, AdizabdAttapaH punastaM vizeSa ki Jain Education in For Private & Personel Use Only chdainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ upadezara taraMga 7 He) tabIjasyevAvacAro jJeyaH mAo vi nika munisundara sparavirahitAni, samyagdarzanasya jJAnasya cAritrasya caikatarasya nAze zeSobhayasyApi nAzAt / vyavahAranayamate punazcArisU0vi0 varahite api samyagdarzanajJAne api syAtAm / tathA cAgamaH-"nicchayanayassa caraNassuvaghAe nANadasaNavaho vi / vava. // 223 // hArassa u caraNe, hayammi bhayaNA u sesANaM" // 1 // vyAkhyA-nizcayanayasyAntastattvaikamAtrapradhAnasya matamidaM yaduta caraNasyopaghAte jJAnadarzanavadho'pi jAta eva, tayostatsAdhanatayaiva tAttvikasvarUpAvasthiteH, tadabhAve tvarthakriyAyA abhAvAt paramArthato'sattvApatteH / vyavahArasya tu bahistattvaikapradhAnasyedaM mataM yaduta caraNe hate sati bhajanA vikalpanA zeSayonidarzanayoH, kAryarahitasyApi kAraNasya koSThAgArasthagi (sthi) tabIjasyevArazUnyasya vaDheriva ca nighUmasya darzanAditi / etannizcayavyavahAranayamatayordiGmAtraM darzitam / evaMsarvatraitannayadvayamatavicAro jJeyaH / pramANaM tu dvAvapi nayau samuditau / taduktaM zrIAvazyakaniyuktau sAmAcAryAm-"na vao ittha pamANaM, na ya pariAo vi nicchayanaeNaM / vavahArao u jujjai, ubhayanayamayaM puNa pamANaM" // 1 // ityAdi / vandanakaniyuktAvapi-"ruppaM TakaM visamAhiakkharaM navia rUvao cheo / duNhaM pi samAoge, rUvocheattaNamuvei // 1 // " vyavahAro dravyaliGgaM namaskriyate iti manyate, nizcayastu bhAvaliGgam / kiM tatra pramANamiti saMzayApanodAyAha-na kevalaM dravyaliGgaM vandyaM, nApi dravyaliGgarahitaM bhAvaliGgaM bhAvaliGgagarbha tu dravyaliGgaM namaskriyate, tasyaivAbhilaSitArthakriyAsAdhakatvAt / rUpakadRSTAntazcAtra-rUpyamazuddhaM hATakaM viSamAhitAkSaram 1, rUpyamazuddhaM TakaM samAhitAkSaram 2, rUpyaM zuddhaM TaGka viSamAhitAkSaram 3, rUpyaM zuddhaM TaGka samAkA hitAkSaram 4 ceti caturbhaGgI / atra rUpyakalpaM bhAvaliGgaM TaGkakalpaM dravyaliGgaM ca / iha prathamabhaGgatulyAzcarakAdayaH, azu DO(r)(r)(r)(r)(r)(r)(r)(r)000000000 00000000000000000 // 223 // Jan Education For Private 3 Personal Use Only dainelibrary.org Page #469 -------------------------------------------------------------------------- ________________ laddhobhayaliGgatvAt / dvitIyabhaGgatulyAH pArzvasthAdayaH, tRtIyabhaGgatulyAH pratyekabuddhA antarmuhUrtamAtrakAlamagRhItadravya liGgAH / caturthabhaGgatulyAH sAdhavaH zIlayuktA gacchatAdayaH / yathA rUpyarUpako bhaGgatrayAntargato na ccheka ityavikalatadartha-16 kriyArthinA nopAdIyate, caturthabhaGganirUpita evopAdIyate / evaM bhaGgatrayanidarzitAH puruSA api paralokArthino yato na namaskaraNIyAH, caramabhaGgagatA eva tu namaskaraNIyA iti bhAvanA / samyaktvamAzritya punaritthaM nayamatavicAra:-nizcayanayamatena sarvajJoktatattveSu samyakchraddhAnaM samyaktvaM, tadvAMzca samyagdRSTiH / vyavahAramatena tu mithyAtvakAraNAni pratyA cakSANaH samyaktvakAraNAnyupAdadAnazca samyagdRSTirucyate / mithyAtvakAraNAni ca laukikalokottaradevagurugatadharmagatA dibhedAd bahubhedAni, samyaktvakAraNAni jinArcanatIrthasevAdIni ca granthAntarAjjJeyAni / ubhayanayamataM punaH pramANam / / Toll evamanyatrANi nayadvayabhAvanA kAryeti / tataH prastutanayadvayasya cakrAbhyAM rUpakam / uttarAddhe'smin mAtrAdhikyaM na dopAya, gAthAcchandasAM bahutvAditi / anekadhetisphuTitAM nizamya, saddharmasamyaktvaguNaikamUlatAm / samyaktvaramye vratapAlanAdike, yatasva bhAvArijayazriye kRtin ! // 1 // // iti tapAzrI munisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre caturthe'ze sptmstrnggH|| 000000000GGO000000000 Jain Educator For Private & Personel Use Only Tww.jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 224 // // athaassttmstrnggH|| | upadeza taraMga bhAvArijayasirIe, avagaNia dujyNpmaayvlN| dhammammi bhAvaramma, samma ciaujjamaha jamhA // 1 // sADovamaNADovaM, jahosaha appabahuguNaM cuhaa| sAvajaNavajAi a, bheehi~ taheva dhammo vi // 2 // __ vyAkhyA-yathA kiJcidauSadhaM sATopaM bahumUlyatvadurghaTavidhisAdhyatvAdibhiH, alpaguNaM ca, dravyalobhAbhiSajauSadhaira sArairajJAnAdvA'nyAnyaireva nirmitatvAditi prathamo bhedaH 2 / / All kiJcit punarauSadhaM sATopaM prAguktahetoH, bahuguNaM ca samyaksArauSadhaM ca / zrUyate kila purA dhArApuryA zrIbhojanRpasya vAgbhaTanAmA bhiSagvaraH, yena vAgbhaTanAmA cikitsAgrantho jagranthe / tasya jAmAtA laghuvAgbhaTa iti prasiddhaH / so'nyadA zvazureNa saha nRpamandire prAptaH / pratyUSasamaye zrIbhojasya vapuzceSTitaM vilokya vRddhavAgbhaTenAdya nIrujo yUyamiti ukte | laghuvAgbhaTo mukhabhaGgaM vyadhAt / taM vIkSya zrIbhojena hetuH pRSTaHproce saH-svAminaH zarIre'dya nizAzeSe kRSNacchAyApravezasvamasUcito rAjayakSmaNaH pravezo'bhUditi devatAdezena jJAtam , a(mitya)tIndriyabhAvaM vijJapayaMstatkalAkalApacamatkRtena rAjJA tasya vyAdheH prtiikaarmnuyuktH| tataH sa lakSatrayamUlyarasAyanaM tadyAdhyapahaM nivedayan nRpAdezAttAvatA vyayena SaDbhirmAsai- // 224 // stadasAdhayat / tatastad rasAyanaM pradoSasamaye kAcamaye kumpake nyasya narendrapalya? nyadhatta / pratyUSe devatArcanAdanu tadrasAyanamazitumicchati nRpe rasAyanapUjAvardhApanAdanu sajIkRtAyAM samagrasAmayyAM laghuvAgbhaTaH kenApi hetunA taM kAca-161 JainEducation For Private Personel Use Only Page #471 -------------------------------------------------------------------------- ________________ Jain Education 0000 000 kumpaM bhUmAvAsphAlya babhajvAn / AH / kimetaditi rAjJoke sa pratyuvAca - rasAyanaparimalabalAdeva palAyite vyAdhau vyAdherabhAvAd dhAtukSayakAriNA vRthA sthApitenAnenAlam, rAjan ! yadadya zarvarIvirAme sA pUrvoktA kRSNacchAyA prabhorvapurapAsya dUraM gateti daddaze prabhuNA / atrArthe devaH pramANam / tatastadIyasatyapratyayena paritoSito dAridryadrohipAritoSikaM tasmai prasAdIcakAreti / ityeSa dvitIya auSadhaprakAraH 2 / kiJcidauSadhaM punaranATopam alpamUlyatvAdinA, bahuguNaM ca yathA'gnimAndyAdimato guDanAgarapathyauSadhaM, sadyo'gniprAbalyavapuHpuSTyAdikaratvAt 3 / aparaM punarauSadhamanATopaM prAguktahetoH, alpaguNaM ca / yathA'bhinave jvare gaDUcIkvAthAdi, tat khalvalpamUlyatvasulabhatvAdinA'nATopaM, jvarasyAbhinavatvenauSadhAnarhAvasthitvAt svalpameva kiJcid dAhatRSAdyupazamarUpaM guNaM ca karotIti caturauSadhadRSTAntabhAvanA 4 / atha dAntikAvasaraH - sAvajjaNavajjatti, sAvadyAnavadyAdibhedairdharmo'pi tathaiveti pUrvoktaprakAreNa sATopAnATopAlpaguNabahuguNasvarUpeNa caturvidhaH / tatra sahAvadyena SaTkAyopamardAdirUpeNa vartate yaH sa sAvadyo dravyastavarUpaH, zrIjinaprAsAdakAraNa- jIrNoddhAraNa - tIrthayAtrA - devapUjA - gurubhakti-padapratiSThA-sA dharmika vAtsalyAdirdharmaH / tadviparIto'navadyo bhAvastavAtmA sAmAyika pauSadhAdirgRhidharmaH / AdizabdAt sAtizayAcAryAdigataH sAdhumAtragatazca zramaNadharmo'pi grAhyaH / tatrAdyo rAjapUjyatvAdibhiH sATopaH, itarastvanATopa iti / tathA mithyAtvasamyaktvAnugatatvAdibhedA apyAdizabdA jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ (c)jjJeyAH / athaitadbhAvyate - prathamauSadhavat sAvadyo jinapUjAdikaH kazcid dharmaH sATopaH, subahudravyasAdhyatvAt janaprasiddhi | mahimavRddhihetutvAcca / alpaguNazca mAtsaryasparddhAdibhirhIIMnaphalatvakaraNAt / taduktam -- mAtsarya zaithilya kadAgraha krudho'nutApadambhAvidhigauravANi ca / pramAdamAnau kuguruH kusaGgatiH, zlAghArthitA vA sukRte malA ime // 1 // evaMvidhairmalairhi ) OM malinIkRtaM sukRtaM mahadapi hInaphalaM syAd, yathA kuntalArAzyAH prAsAdAdisukRtaM matsaravazena bhavAntare zunItvaM 6) prAptAyA iti prathamo bhedaH 1 / / / 225 / / munisundara sU0 vi0 Jain Education In dvitIyauSadhavadaparo dharmaH sAvadyastIrthayAtrAdireva kazcitsATopaH pUrvoktahetoH, bahuguNazca mAtsaryAdirahitatvena vidhipUrvakatvena ca tIrthakaratvAvadhi zivapadaizvaryAvadhi vA sampUrNasukhaphalapradatvAt; yathA zrIzreNikasya pratyahaM navanavASTottarazata7) sauvarNayavaiH svastikapUraNAdividhinA zrIjinapUjA, zrIkRSNanarendrasya pravivajiSUNAM dIkSotsavakaraNAdi, zrIdazArNabhadrasya zrIvIravandanaM, zrIbharatacakrizrIdaNDa vIryanRpAdInAM zrI tIrthayAtrAprAsAdasAdhArmikabhaktyAdizca dharmaH / iti dvitIyaH prakAraH 2 // tRtIyadhavat punarniravadyaH sAmAyikapauSadhAdirdharmo'nATopa eva, bahirmukhajaneSu tAdRkprasiddhyAdyahetutvena / tatrApi kazciddharmo'lpaguNaH, pramAdAdimalakaluSitatvenAlpaphalapradAnAt, yathA visaDhazrAddhasya vikathApramAdakaluSaH sAmAyikadharmaH, mArdaGgikAlparddhidevatvapradAnAt 3 / 90090050555696606536 upadezara0 taraMga 8 anyaH punarbahuguNaH, pramAdairakalaGkitatvAt; yathA vikathAdipramAdarahitaH sAmAyikadharma eva, nisaDhazrAddhasya devendra - OM // 225 // tvAdimaharddhipradAnAt 4 / Jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ Jain Education 90099905 atha yatidharmamAzrityaiSaiva caturbhaGgI vibhAvyate - kazcid yatidharmaH sATopaH tIvratapo'nuSThAnAdimatvena sadyo mahArddhatyAgAdiliGgamahAsattvAGgIkRtatvena ca surANAmapi vismayakaratvAt, paramalpaguNaH krodhamatsarAvidhigurudevAjJAvirAdhakatvAdibhiH kaluSitatvAt; yathA nadIkUle tIvraM tapasyataH kUlavAlakamuneH / tasya khalu tAdRgapi tapo gurvAjJAvirAdhakatvena niSphalamabhUt / yaduktam - chaThThamada samaduvAla sehi~ mAsaddhamAsakhamaNehiM / akaraMto guruvayaNaM, anaMtasaMsArio hoi // 1 // kazcid yatidharmaH punaH sATopaH prAguktahetoH, bahuphalazca pramAdAdimalavikalatvena; yathA sanatkumAracakri - dhanya - zAlibhadrAdimaharSINAm / kazcittu yatidharmastathAvidhatapaH kaSTAdivirahitatvenAnATopaH alpaphalazca sampratinRpapUrvabhavadrama karSyAdivat / aparaH punaranATopo'pi mahAphalaH, kUragaDUkamuneriveti / yadvA vidyAmantrAdisiddhi-vividhalabdhi-suranarendrasevyatva - rAjapUjyatvAdibhiH sATopatA yatidharmasya, alpaguNatA tu pramAdAdibhistasya kaluSIkaraNAt / dRSTAntA mathurAmaGgavAcAryAH prathamabhaGge, zrIvatrasvAmyAdayo dvitIyabhaGge, agretanabhaGgadvayadRSTAntAH spaSTA iti / athavA mithyAtvAnugatastIrthaOM yAtrAdirdharmaH sATopo'lpaguNazca yathA secanakagajaprAgbhavaviprasya lkssbhojyaadirdhrmH| jainatIrthayAtrAdidharmastu sATopo bahuguNazca yathA zrIbharatAdInAm // sandhyAvandanAdirmithyAdRgabhimato dharmo'nATopo'lpaphalazca / sAmAyikAdidharmastu jainonATopo mahAphalazca dRSTAntAH prAgatra ca svayaM yojyAH / dharmasyeti caturbhaGgI-mauSadhIyanidarzanAt / matvodyacchata zuddhe'smin, bhavyA ! bhavajayazriye // 1 // // iti tapAgaccheza zrI munisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre turye'Mze'STamastaraGgaH // 90535999999694 w.jainelibrary.org Page #474 -------------------------------------------------------------------------- ________________ upadezara0 taraMga 9 munisundara // atha nvmstrnggH|| sU0 vi0 jaha osahesu viriaM, bhAvavisuddhI taheva dhammasu / tA mohajayasirIe, bhAvavisuddhIi kuNa dhmm||1|| // 226 // jayataH-appaM bahuM jahosaha-mappabahuguNaM bhave cuhaa| evaM visuddhibheA, dhammo pAvaM vivajayao // 2 // __spaSTA, navaraM 'vivajayau' tti viparyayAdavizuddhibhedAdityarthaH, pApamapi caturkI bhvtiiti| athAsya bhAvanA-yathA kiJcidguDazuNThyAdyauSadham alpaM mAtrayA stokaM maricAdimitaM alpadinasevitatvAdvA alpaM, alpaguNaM ca anativIryatvena mAtrAnusAreNaiva guNadAnasamarthatvAt 1 // aparaM punarauSadhaM rasAGgAdirUpaM mAtrayA'lpaM maricyAdimitameva, alpadinasevitvAdalpaM ca; paraM bahuguNaM mahAvIryatvena svalpasyApi bahuguNasamarthatvAt 2 / tRtIyaM tvauSadhaM guDazuNDyAdyeva bahuTaGkamitasya sevyamAnatvAd bahudine sevyamAnatvAd vA, alpaguNaM ca tathAvidhavidhivikalatvenAzuddhatvena vauSadhasya 3 / caturtha tvauSadhaM bahu prAgvad, bahuguNaM ca zuddhatvena vidhisevitatvena ca 4 / iti dRSTAntabhAvanA / ___ atha dAAntikAvasaraH-tathA dharmo'pi kazcit paJcaparameSThinamaskAraguNanazravaNazrIjinanamanAdirmAtrayA svalpaH, dhanAdi vinApi sukhenaiva sAdhyatvAd vA svalpaH, svalpaguNazca svalpabhAvavihitatvena svalpasyaiva rAjyAdiRddhirUpasya phalasya vitaraNAt / yathA namaskArazravaNamAnaM samalikAyAH, sAmAyika jaratyA, avyaktasAmAyikaM zrIsampratinRpaprAgbhavadramakasya, saktupradAnaM zrIsAtavAhanabhUpaprAgbhavamUlikAvAhakasya, uparodhadAnaM sundaraveSThinaH, paJcajIvarakSaNaM kSatriyasya 0000000000000000000000 orurururururukEEEEEEE // 226 / Jain Education in For Private & Personel Use Only GOPainelibrary.org Page #475 -------------------------------------------------------------------------- ________________ OMeko cetyAdi / jinanamanadAnasAmAyikAdiH svalpa eva kazcidU dharmo bhAvazuddhivizeSeNa bahuguNaH, svargApavargAdiphalapradatvAt yathA durgatanAryAH sinduvArakusumaiH zrIvIrapUjApariNAmaH, jIrNazreSThino dAnapariNAmaH, mUladevasya kulmASapradAnaM candanAyAzca, saGgamakasya sakRt paramAnnapradAnaM, zrIpuNyADhyanRpasya prAgbhave RSinetrAt kaNTakApanayanaM, kesaricaurasya sAmAyika, zrIzItalAcAryasya kRtikarmAnuSThAnaM cetyAdi / saGgamakamUladevayordAnasyAnantaraM tAdRksamRddhirAjyAdidAyitve'pi siddhisukhaphalaparyavasAyitvena mahAphalatvaM jJeyam 2|kshcit punardharmaHsuvahubahudravya(vyaya)sAdhitatvena bahudinasevitatvena vahukaSTamayatvena vA, paramalpaguNo bhAvavizuddhirahitatvenAlpabhogasukhAdiphalatvAt , pratidinalakSasuvarNadAtRzreSThilakSabhojyakArayitRviprAdayastAmaliRSikoNikanRpaprAgbhavatApasAdayazcAtrodAharaNam , teSAM bhAvazuddhirAhityaM ca samyagdharmAdharmapAtrApAtrajIvAditattvaparijJAnavikalatveneti 3 / caturtho dharmaH zrIjainatIrthayAtrAprAsAdanirmApaNAdiH, tAdRktapaHkaSTAnuSThAnAdirvA bahuH prAguktahetoH, bahuguNazca bhAvazuddhivizeSeNa vihitaH san svargApavargAdiphalatvAt / yathA zrIbharatacakriprabhRtInAM, zrIkumArapAlazrIvastupAlamantryAdInAM, zrIvIraprAgbhavalakSavarSAvadhinirantaramAsakSapaNakRnnandanamaharpiprabhRtInAM ceti 4|| / atheyameva caturbhaGgI pApamAzritya bhAvyate, yathA-kiJcit pApaM svalpaM durvacanamAtrAdijanmatvAt svalpajIvahiMsAdibhavatvAdvA, svalpaphalaM ca svalpayaivAvizuddhyA krodhAdirUpayA vihitatvenAlpasyaivAzubhaphalasya daanaat| yathA-'tvaM kiM zUlAyAM kSiptA'bhUH? 'tava kiM karau cchinnAvabhUtAm ?' iti vacasI mAtRputrayoH, 'parakSetre praviSTAn pathikAn vIkSya marakSetre yadyamI pravezamakariSyan tadA'mUnahaM vaTazAkhAyAmudalambayiSyam' ityAdivacAMsi mitrAdInAM, kSulaM prati krodhomaNDUkIkSapakasya, su-1 irurururuOeeCE Jain Education in colla For Private Personel Use Only Mainelibrary.org Page #476 -------------------------------------------------------------------------- ________________ muni sundara sU0 vi0 / / 227 / / Jain Education Inte upadezara0 tAn prati krodho vAmanasthalIzrAddhasya, jAtimadakaraNaM metAryAdInAmityAdi / prastutavacanAdInAM pretya zUlAropahastacchedAdikaM phalaM ca svalpameva jJeyam / yaduktam - vahamAraNa abhakkhANa - dANaparadhaNavilovaNAINaM / sabajahanno udao, dasaguNio utaraMga 9 ikkasi kayANaM // 1 // ityAdI ti / prathamo bhaGgaH 1 / kiJcicca pApaM svalpaM bahu doSaM ca tItreNAzubhAdhyavasAyena vihitatvAt paraM prati bahupIDAdihetutvAd bahUnAM pApapravRttihetutvAd jinA jholaGghanAdiparatvAd vA / yathA tandulamatsyasyAntarmauhUrtiko hiMsApariNAmaH, 'varSa megha ! kuNAlAyAm' ityAdivacaH karaTotkaraTamunyoH, 'kavilA ! itthaM pi ihayaM pi' itivacanaM marIceH 'prAsukodakenaitena me zarIraM vinaSTam' iti sakRdvacanaM prAktanakarmavazAdutpannakuSThAyA rajjAryAyAH, ajazabdArthaviSaye kUTasAkSyaM vasunRpateH, OM parastrIrAgo dazamukha nRpa gardabhinRpAdInAm, mAnasikaM sUkSmaM rAgapAtakaM lakSmaNAryAyAH, jinadravyalezasparzaH sAgarasaGkAzazreSThiprabhRtInAM ceti / tatra rajjAryAyAH sambandhaH zrImahAnizIthoktaH saMkSepAllikhyate - sArAsAramayANittA, agIatthatadosao / vayamitteNAvi rajjAe, pAvagaM jaM samajjiaM // 1 // teNaM tIe ahannAe, jA jA hohI niaMtaNA / nArayatiriyakumANusse, taM soccA ko dhidaM labhe // 2 // bhagavan ! kA sA rajjAryA ?, kiM vA tayA vacanamAtreNa pApamarjitaM ? yasya vipAka OM evaM varNyate ?, ityukte bhagavAnUce - gautama ! atraiva bharate bhadro nAmAcAryo'bhUt / tasya paJca zatAni sAdhavo dvAdaza zatAni nirgranthyazca / tasya gaNe ca trINyeva nIrANi - tridaNDotkAlitamAyAmaM sauvIraM ceti, caturtha na paribhujyate / anyadA rajjAnAmnyA AryAyAH pUrvakarmAnubhAvena vapuH kuSThavyAdhinA vinaSTam / tad vIkSya zeSAH saMyatyo bhaNantiduSkarakArike ! kimetaditi / tatastayA pApakarmAhatayA rajjayA bhaNitaM yathA -- etena prAsukodakena me vapurvinaSTamiti / 90EUR 9500 900060 // 227 // ainelibrary.org Page #477 -------------------------------------------------------------------------- ________________ TTH het tien di thi THPT TT TT tadAkarNya sarvAsAM saMyatInAM hRdayAni kSubdhAni yathA vayaM varjayAmaH prAsukodakamiti / tatraikayA saMyatyA cintitamyadi mama vapuH sampratyeva vinazyet kuSThAdibhistathApyetat prAsukodakaM nAhaM pariharAmi / kiJca, na satyamidaM yadetasyAH zarIraM prAsukodakena vinaSTam / yataH pUrvakRtakarmodayena kuSThAdIni syustadaho! ajJAnadoSopahatayA vigatalajjayA'nayA mahApApakarmaNA ghoraduHkhadAyakaM kIdRzaM duSTavacanamuktamityAdi cintayamtyA vizuddhivizeSeNa kevalajJAnamutpede / devaiH kevalamahimA vidadhe / tato dharmadezanAnantaraM rajayA praNamya kevalI pRSTaH-bhagavan ! kena karmaNA'haM kuSThAdivyAdhibhAjana jAtA? / kevalinoktam-zRNu-tvayA raktapittadUSitayA snigdhAhAra AkaNThaM bhuktaH kolikamizrazca so'bhUt / aparaM ca, tvayA zrAddhasutasya vadanaM zleSmalAlAlolitaM mohavazAt saccittodakena prakSAlitaM, tacca na kSAntaM zAsanadevatayA; tato'parepAmapi tatprasaGganivRttaye tava tatkarmaphalaM darzitaM kuSThAdyutpAdanena, tena te vapurvinaSTaM, na tu prAsukodakeneti / tato'vi. tathametannAnyatheti vicintya tayoktam-bhagavan ! yadyahaM yathoktaM prAyazcittaM carAmi tadA mama vapuH sajjaM bhavet ? / kevalyuvAca-duSkarakArike ! prayacchAmi te prAyazcittam / navaraM prAyazcittameva nAsti yena te zuddhirbhavet , yatastvayA saMyatIvRndasya puraH 'prAsukodakena me vapurvinaSTam' ityuktam , etacca mahApApapiNDaprAyaM tvadvacanaM zrutvA saMkSubdhAH sarvAH saMyatyaH / etadvacanadoSeNa ca tvayA yadarjitamatyantakaTuvipAkaM pApaM tattvayA kuSTha-bhagandara-jalodara-vAyu-gulma-zvAsanirodhA-'rzo-gaNDamAlAdhanekavyAdhivedanAparigatazarIrayA dAridyaduHkhadaurgatyAyazo'bhyAkhyAnasantApodvegapracAlitayA'nantairbhavairaharnizamanubhavitavyaM sudIrghakAlena / iti durvacanavipAke rjaaryaasmbndhH| eteSAM dvitIyabhaGgapAtakAnAM bahu Cac em cho co cac co Jain Education jainelibrary.org Page #478 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 228 // Jain Education Inte doSatvaM ca bahuzaH saptamanarakAdigamanAdyanantabhavaduHkhadAyakatvAditi dvitIyo bhaGgaH 2 / kiJcitpApaM punaranalpaM bahujantUpamardAdijatvAt, alpadoSaM cAlpAvizuddhijanmatvAt / yathA zrIkAlikasUrINAM sarasvatIvAlanArthaM tAdRgArambhAdipApam, alpadoSatvaM ca tasyeryApathikI pratikramaNamAtreNa zodhitatvAt iti tRtIyaH 3 / kasyacit punaH pApaM bahubhUritarajIvavadhAdibhavatvena, bahudoSaM ca yathA kAlasaukarikasya brahmadattacatriprabhRtInAM ceti 4 / ityavetya nanu puNyapApayo - bhavataH phalavizeSamuccakaiH / zuddhameva bhaja bhAvamAzu ced, Ihase'khilavipajjayazriye (yam ) // 1 // // iti tapAzrI0munisundarasUriviracite zrIupadezaratnAkare madhyAdhikAre prakIrNakopadezanAmni turye'ze navamastaraGgaH // 100000006 upadezara0 taraMga 9 // 228 // inelibrary.org Page #479 -------------------------------------------------------------------------- ________________ Jain Education Inter // atha dazamastaraGgaH // duriArijayasirIe, jai lahu akkhaMDiaM suhaM mahaha / tA sattabhAvasuddhaM, dhammaM sammaM samAyaraha // 1 // yataH - vijjA 1 cakki 2 raseyara 3 cUatarU 1 sAli 2 vijayANi 3 jahA / sigghAsiphalA taha, niyamAijuA'juA dhammA // 2 // vidyAcarasA itare ceti SaDbhedAH, tatsambandhapratibaddhAni cUtataruzAlivaidya kAni yathA -- yathAkramaM zIghrAzIghraphalAni syustathA niyamAdiyutAyutA dharmA api zIghrAzIghraphalAH syuriti saMTaGkaH / tatra vidyA cUtatarurmantravAdinA kenacidU rAjaparSadAdiSu mRnnicaye cUtabIjaM nivezya jalasekAdinA vidyAvazena sadyaH prauDhiM nItaH sahakArataruH 1 / cakrizA - lizca krisambandhikAzyaparalena hastasparzAdU dvAdaza yojanavistAra bhAjicarmaralena prAtarupto'parAhe lUyate 2 / rasavaidyakaM tu | rasAyanacikitsA / yathaitAni trINi sadyaH svasvaphalapradAni tathA niyamenAdizabdAt sattvena ca yutA dharmAH sadyo vAJchita phalA bhavanti / yathA devapAlakapardicanakazreSThiprabhRtInAM devapUjAdharmaH sadyo rAjyAdiphalapradaH, mUladeva bhadrazreSThiprabhRtInAM | dAnadharmazca, sudarzanazreSThiprabhRtInAM zIlaM, gajasukumAlaDhaNDhaNakumAranAga ketuzreSThiprabhRtInAM tapazca svargApavargAdiphalamityAdi / saniyamadharmasyetthaM, sadyaH phalavaibhavaM nizamya budhAH / / tasmin sadAdaraparAH, karmaripujayazriye bhavata // 1 // // iti tapA0zrImunisundarasUriviracite0 dazamastaraGgaH // nelibrary.org Page #480 -------------------------------------------------------------------------- ________________ upadezaraH taraMga 11 munisundara // athaikaadshstrnggH|| sU0vi0 puurvgaathoktmevaarthmsNmohaarthmekdRssttaantenaah||229|| 18/jaha cakicammasAlI, takkAlaM phalai akkhayA hoI / ia sattabhAvasuddho, dhammo iaro iarasAlI // 1 // spaSTA, dRSTAntAdipUrvavat / // iti tapA0zrImunisundarasUriviracite. ekAdazastaraGgaH // - * 0000000000000000000 irukkaarum kA // 229 // Jain Education In For Private & Personel Use Only K Enelibrary.org Page #481 -------------------------------------------------------------------------- ________________ TTTTTTTTTTTTTTTTTTTW= // atha dvaadshstrnggH|| lahiuM pahuttamahavA, pahubalamaha saMpayAisAmatthaM / paDiNIajayasirIe, jiNadhammujoayA hoha // 1 // yataH-jiNatitthaM jiNabhatto, rAyA maMtI ya sAvao balavaM |saaiso cArittI, paMcujoA jinnmymmi||2|| ___ spaSTA, navaraM jinasya tIrtha sAmAnyataH prAsAdapratimAjanmabhUmyAdirUpaM zrIzatruJjayAdi samahimasthAnarUpaM vA, caturvarNaH zrIsako vA, tadevodyoto'nekeSAM bhavyasattvAnAM darzanAdapi durdamamithyAtvAndhakAranirAsena vodhiprakAzahetutvAt / jina bhakto rAjA shriismprtishriikumaarpaalaadiH| jinabhakto mantrI udynaambddbaahddvaahddshriivstupaalshriipRthviidhraadi| jinalAbhakto balavAn zrAvakaH sA jagaDU-saM0 AbhU-sA. jagasI-sA0 muhuNasiMha-sA0 bhIma-sA0 samara-sA0 sAraGga-sA0 sAcA-sA0 bhIma-sA. guNarAja-saM0 prathamA-sA. govindaadiH| sAtizayazcAritrI ca zrIbhadrabAhu-zrIsthUlabhadra-zrIAyasuhasti-zrIvajrasvAmi-zrIAryakhapuTa-zrIvRddhavAdi-zrIsiddhasenadivAkara-zrIpAdaliptasUri-zrIvappabhaTTisUri-zrIharibhadrasUri-zrImAnatuGgasUri-zrImAnadevasUri-zrIvAdidevasUri-zrIhemacandrasUri-zrIabhayadevasUri-zrIjIvadevasUri-zrIyazobhadrasUri-zrIjagaccandrasUri-zrIdharmaghoSasUri-zrIjinaprabhasUriprabhRtiH, eteSAM sambandhAH prAyaH prasiddhA iti neha likhitAH, yathArha svayaM vaacyaaH|vaadivetaalshriishaantisuuri-shriisuuraacaary-shriiviiraacaaryaadyo'nye'pi prabhAvakAatra dRSTAntatayA vaacyaaH| zrIvIrAcAryadRSTAntaH kiJcit pratanyate-zrIaNahillapattane zrIkarNanRpe rAjyaM kurvatyanyadAvAdisiMhAkhyaH sAzyavAdI SSPOROSCOOSS Jain Education Internml P ainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ munisundara sU0 vi0 // 230 // | samAgAt / patrAvalambane tasyAyaM zlokaH -- uddhRtya bAhU kila rAraTIti, yasyAsti zaktiH sa ca tAvadetu / mayi sthite vAdini vAdisiMhe, naivAkSaraM vetti mahezvaro'pi // 1 // zrI karNavAlamitraM zrIvIrAcArya kalAgurugovindAcAryo'sti, tatpArzve pracchannaveSeNa rAjJA Agatya pRSTam - bhagavan ! vAdisiMhena saha vAdaH kariSyate ? govindAcAryairuktam - vIrastaM prAtarjeSyati sabhAyAm / prAtarbhUpena vAdisiMha AkAritaH prAha niHspRhatvadambhenanvayaM kasmAt tatra gacchAmo niHsaGgAH 1, rAjA cet kautukI tadA pAdacAreNAtrAgamiSyati / rAjJA kautukAt tathaiva kRtam / govindAcAryaH sabhyatayA''kAritaH prApa, apare - OM 'pi vIrAcAryapramukhA vidurAH / rAjA''ha - ko vaktA'tra ? zrIgovindAcAryaH prAha - zrIvIrAcAryaH / sAMkhyaH prAha - - epa Q) dugdhagandhamukho mayA saha kiM vadiSyati ? / rAja ''ha-tvanmadadhattaravibhramo dugdhAdeva vileSyate / iti zrutvA sordhvahasta sthazirAH supta evopanyAsamavahIlayA cakre / tadanu vIraH prAha -gadyAt padyAd vA vacmi ?, chando'laGkArAvapi kathaya / sAMkhyaH prAha - bho bAla ! gaurjarADambaro matpuro na kriyate / cet te zaktirastyeva tadA mattamayUracchandasA nihnavAlaGkAreNa ca OM vada / vIraH - 'girAM devyAstvayeva mayA''zAtanA na kriyate' ityuktvA UrdhvabhUya sarvAnuvAdapUrva pratyupanyAsaM cakre, sAMkhyoQ) 'pi tadAsanastho'bhUt / zrIvIre mattamayUracchandasA nihnavAlaGkAreNa ca taM kRtvA virate sarvAnuvAdakaraNAzaktaH sAMkhyaH prAha- nAhaM sarvAnuvAdopanyAse samarthaH / tato rAjA vAhau vidhRtya bhUtale'muM pAtayAmAsa / vaktuM cenna zaktastadA AsanasthaH kathaM brUpe ? tadA kavirAjazrIzrIpAlaH prAha - guNairuttuGgatAM yAti, noccairAsanasaMsthitaH / prAsAdazikharastho'pi, kAkaH kiM garuDAyate ? // 1 // viDambyamAnaH sa vIrAcAryeNa nyavAri / rAjJA sAMkhyo dezAt karSitaH, zrIvIrAcAryasya tu OM Jain Educationonal upadezara0 taraMga 12 // 230 // Page #483 -------------------------------------------------------------------------- ________________ jayapatramarpitam / anyadA jayayAtrAyAM caturaGgacamUvRte gUrjarAdhIze calite zrIvIrAcAryacaityapuraH saJcariSNau bhUpaM dRSTrA kazcit kaviH samasyApadamAha, taduddizya vIrAcArye dRSTiM rAjA cikSepa / tena lIlayaivApUri / tathAhi-kAlindi ! brUhi / kumbhodbhavajaladhirahaM nAma gRhNAsi kasmAt ?, zatromeM narmadA'haM tvamapi mama sapakSyAzca gRhNAsi nAma / mAlinyaM tarhi kasmAdaviralavigalatkajalAlavInAM, bASpAmbhobhiH kimAsAM samajani calito guurjraannaamdhiishH||1|| nRpaH prAhaanayA tava siddhavAcA mAlavaM grahISyAmyeva / tvayA balAnakasthena, prokto me zatrunigrahaH / vijayasya patAkeyaM, tatasta vAstu sA dRDham // 1 // tataH sA tatra taibandhitA / kamalakIrtidigambaravAdI anyadA zrIsiddharAjasabhAmAgatya vAdArtha vIrAcAryamAhvAsta / vIro'pi paJcavarSIyavAlAM sahAdAya tatra prAptaH / avajJayA vIkSya taM vAdinamAsane niviSTaH / vAdI prAha-rAjan ! tava sabhA viduSAmayogyA bAlikAviplutA / rAjA''ha-svapramANena krIDatyeSa budha ityuktvA vIro vIkSitaH prAha-samAnavayasorvAda iti dhyAtvA bAlaiSA nagnA''nItA, eSo'pi nagnatvAd dRzyate bAla iva, tataH strImuktiniSedhakupitayA'nayaiva vAde'sau vijeSyate iti / tato hastaM tanmaulau pradAya vIraH proce-bAle ! vadAnena saha, sthApaya strImuktim / tataH sA gaGgApUramiva duruttaraM vyaktamupanyAsa meghagambhIragirA strImuktisthApakaM cake / taM zrutvA vAdI aneDamUka eva jAtaH / jAto jinadharme jayajayAravaH / rAjA''ha-yasya hastasparzena yatra tatra saGkrAntA vAgdevI bhASate sa vIrAyoM jagatyajayya eveti / iha hi jinamate'STa prbhaavkaaH| uktaM ca-pAvayaNI dhammakahI, vAI nemittio tavassI a| vijA| siddho a kaI, aveva pabhAvagA bhnniaa||1|| tatrate zrIvIrAcAryA vAdalabdhikavitvazatyAdibhiH zrIjinamataM prabhA Jain Education For Private Personal use only sjainelibrary.org Page #484 -------------------------------------------------------------------------- ________________ munisundara vayante smeti / ete paJcApi zrIjinadharmasya pratyanIkAdyandhakAranirAsena mahodyotakArakatvAdudyotAH / ete ca zAsanasU0 vi0 ) prabhAvakatvene hApi mahimasamRddhiM jane pUjyatAM ca prAmuvanti, kramAccakritvendrapadatIrtha karAdisamRddhIH siddhipadAnantavaibhava| sAmrAjyaM ca labhanta iti / dRSTAntazatairbahudho-padarzitaM dharmapadamiti zrutvA / zuddhe tasmin prayatA, bhavaripuvijayazriye bhavata // 1 // // 231 // iti yuga pradhAnavAtArazrItapAgacchanAyaka zrI deva sundara sUri - zrIjJAnasAgara sUri-zrIsomasundara sUriziSyaiH zrImunisundarasUribhirviracite jayazyaGke zrIupadezaratnAkare madhyAdhikAre prakIrNakopadezanAmni turye'Mze dvAdazastaraGgaH // sampUrNo'yaM madhyAdhikAraH / tatsamAptau ca sampUrNa viSamagAthAvivaraNam / athA'parataTaM tatsugamatvAnna vitriyate iti / raGgattaraGganikaraH svakRtopadeza - ratnAkaro vijayatAM vilasajjayazrIH / Jain Education In bhUyAsurasya ca lavAnupajIvya viSvag, vizvopakAraniratA vibudhAmbuvAhAH // 1 // budhairvAcyamAno granthazciraM jIyAt / pratyakSaraM gaNanayA, granthamAnamanuSTubhAm / SaTsaptatizatI paJca - saptatyA'bhyadhikA sphuTA || 1 || 7675 // sarvagranthasaGkhyeyam / zrIrastu / zubhaM bhavatu / bhadraM bhavatu bhagavataH zrIzramaNasaGghasya // // sampUrNo'yamupadezaratnAkaragranthaH // iti zreSTi-devacandra lAlabhAI jainapustakoddhAre granthAGkaH 21. 16 upadezara0 taraMga 12 // 231 // jainelibrary.org Page #485 -------------------------------------------------------------------------- ________________ Published by Naginbhai Chelabhai Javeri; 326 Javeri Bazar for Sheth Devchand Lalbhai Jain P. fund, Bombay Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press 23, Kolbhat Line, Bombay. For Private & Personel Use Only Page #486 -------------------------------------------------------------------------- ________________ ( This iti sahasrAvadhAnApratimapratibhAdhurandharazrImunisundarasUriviracitaH svopajJaTIkAsahitaH shriiupdeshrtnaakrH| iti zreSThi-devacandra lAlabhAI-jainapustakoddhAre-granthAGkaH 21. E N GAGENERATION Tala For Private Personal Use Only