________________
000
उपदेशर० तरंग ५-६
मुनिसुन्दरता मुपलक्षणादुर्वरारूपायां कुङ्कणसुराष्ट्रमालवकादिसंबन्धिन्यां यथा स्वल्पायामपि वृष्टौ किञ्चित् किञ्चिद्, बहुवृष्टौ तु बहुदुवा सू० वि०का दितृणानां सहकारादितरूणां द्राक्षेपुवाटादीनां शालिगोधूमादीनां धान्यानां प्रायः सरसानामेवोत्पत्तिः, तथा केषुचिज्जी
वेषु स्वल्पेऽपि गुरूपदेशे श्रुते बोधिपरिणतिः स्यात्, ततश्च शुद्धदशनंदशेविरतिसचित्तपरिहारब्रह्मव्रतादीन् भावदाादिभिर्महाफलत्वेन सरसानेव प्रतिपद्यन्तेऽनुतिष्ठन्ति च, ते चासन्नसिद्धिकाः, सप्ताष्टादिभवस्तृतीयभवे वा मुक्तिगामिन
एव, श्रीऋषभ १ शान्ति २ नेमि ३ पार्श्व ४ श्रीमहावीर ५ जिनाद्यभवधनसार्थवाह १ श्रीषेणनृप २ धनधनवती ३ मरुभूति१४ नयसारा ५ दिवत् , आनन्दकामदेवादिदशश्रावकवद्वा, आनन्दादीनां स्वरूपं चेदं वाणिअगामपुरंमी, आणंदो नाम |गिहवई आसी। सिवनंदा से भज्जा, दससहसगोउला चउरो॥१॥ निहिववहारकलंतरठाणेसु कणयकोडिबारसगं । सो सिरिवीरजिणेसरपयमूले सावओ जाओ ॥२॥ चंपाइ कामदेवो, भद्दाभजो सुसावगो जाओ। छग्गोउलअट्ठारसकंचणकोडीण जो सामी ॥३॥ कासीए चुलणिपिआ, सामा भज्जा य गोउला अह। चउवीसकणयकोडी सड्डाण सिरोमणी जाओ॥४॥ कासीइ सुरादेवो, धन्नाभजा य गोउला छच्च । कणयहारसकोडी, गहिअवओ सावओ जाओ ॥५॥ आलभिआणयरीए, नामेणं चुलसयगओ सड्डो । बहुलानामेणपिया, रिद्धी से कामदेवसमा ॥ ६॥ कंपिल्लपट्टणंमि, सड्डोनामेण कुंडकोलिअओ। पुस्सा पुण तस्स पिआ, रिद्धी से कामदेवसमा ॥७॥सद्दालपुत्तनामा, पोलासंमी कुलालजा
ईओ । भजा य अग्गिमित्ता, कंचणकोडी अ से तिन्नि ॥८॥ चउवीसकणयकोडी, गोउल अहेव राजगिहनयरे । सयगो जाभज्जा तेरस, रेवइ अडसेसकोडीओ॥९॥सावत्थीनयरीए, नंदणीपिअनाम सडओ जाओ । अस्सिणिनामा भजा, आण
00000000000000004
SOOOCCORESOOOOOOOOPE
॥१५॥
Jan Education inte
a
For Private 3 Personal Use Only
Jainelibrary.org