SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jain Education I ०००००००० | दसमो अ रिद्धीए ॥ १० ॥ सावत्थीत्थवो, लंतगपिअनाम सहओ पवरो । फग्गुणिनामकलत्तो, आणंदसमो अ रिद्धीए ॥११॥ एते दशापि समवसरणे प्राप्ताः, प्रथमत एव श्रीवर्द्धमानस्य देशनां श्रुत्वा प्रतिबुद्धाः, सम्यक्त्वमूलां द्वादशवतीं प्रपेदिरे, तत्र पञ्चमत्रते सर्वेषामपि प्राग्विद्यमानाऽधिकपरिग्रहनियमः, सप्तमव्रते त्वानन्दस्य अभ्यङ्गे शतपाकसहस्रपाकतैले, स्नाने जलकुम्भाष्टकं, दन्तशोधने ज्येष्ठमधु, वस्त्रे क्षौमयुगं विलेपने घुसृणश्रीखण्डे, आभरणे मुद्रिका, कुसुमे पुण्डरीकं ॐ मालतीदाम च, धूपेऽगुरु, सूपे कलावमुद्गमाषाः, भक्ते कलमशालिः, घृते गोघृतं, खाद्ये घृतपूरखण्डादि, शाके सौवस्तिकं, धान्यशाकें वटकादि, ताम्बूले कर्पूरैलालवङ्गादि, फले क्षीरामलकं, नीरे गगनोदकमित्यादि । एवमन्येषामिति नियमप्रतिपत्तिः दशभिरपि विंशतिवर्षाण्येवं धर्म आराधितः, तत्र चतुर्दशवर्षानन्तरं षड्वर्षाणि सर्वगृहचिन्ताव्यापारपरिहारः कृतः, एकादशप्रतिमाराधनादिबहुदुष्करतपस्क्रिया निर्ममिरे, मासिकसं लेखनापूर्वमनशनं प्रपेदे, प्रान्तेऽवधिज्ञानमुदपादि, आनन्दवर्जमन्येषां च देवपरीक्षा बभूव, एवं दृढतया धर्ममाराध्य सौधर्मे पृथक् पृथग् विमानेषु चतुष्पल्यायुषो | दशापि देवा अभवन्, ततश्युत्वा महाविदेहेषु राजानो भूत्वाऽवसरे दीक्षामादाय केवलं मोक्षं च प्राप्स्यन्तीति । जलहिसुतित्ति, जलधिशुक्तिकासु सजीवासु जलदे गर्जति वर्षति च स्वभावादूर्ध्वं मुखं विकाश्य स्थितासु स्वातिनक्षत्रे यावन्तो यादृशा अणवः स्थूला वा जलदजलबिन्दवः पतन्ति तादृशानि तदुदरेषु मौक्तिकानि भवन्ति एवं केषु चिदुत्तमेषु जीवेषु गुरवो यादृशानि यानि वचनान्युपदिशन्ति तानि तथैव परिणमन्ति, तदनुष्ठानफलानि च भवन्ति, उवसमविवेगसंवरे तिपदत्रयश्रोत्रनुष्ठातृचिलातीपुत्रवत्, मिठ्ठे भुंजेअवं, सुहं सुएअवं, लोगपिओ अप्पा कायो, इति 00000 For Private & Personal Use Only 000000000000000000000000 Jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy