SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ T0 मनिसन्दरतापदत्रयं पित्रोक्तं श्रुत्वा त्रिलोचनमन्त्रिपार्थात्तदर्थमवगम्य च तथैवानुष्ठातृसोमवसुब्राह्मणवद्वा, एते चासन्नसिद्धिकाः, का उपदेशर सू० वि० तृतीयादिसप्ताष्टान्तर्भवैर्मुक्तिगामिनस्तद्भवमुक्तिगामिन एव वा संभवन्ति । मणिखाणित्ति-मणिखानिषु यथा लघवोड- तरंत ६ ल्पतेजसोऽपि जलदजलबिन्दवः पतिता बृहत्तरमहातेजस्कचिन्तामणिप्रमुखरत्नोत्पत्तिवृद्धिहेतवो भवन्ति, तथा केषुचिजीवेषु स्वल्पान्यपि पाण्डित्यो(पण्डितो)पदेशवचनानि महाज्ञानदर्शनचारित्ररूपबोधेः समुत्पत्तये वृद्धये च महाशुभानुष्ठानाय च भवन्ति, यथा श्रीवर्द्धमानजिनेन वेदार्थमात्रकथनं गौतमादिषु, यथा च श्रीजिनैस्त्रिपदीमात्रार्पणं सर्वगणधरेषुकायथा वा भो अणेगपिंडिआ! एगपिंडिओ दडुमिच्छइ इति वचनमिन्द्रनागे, तत्स्वरूपं यथा-वसन्तपुरे धनश्रेष्ठिनो गृहं मार्यो-10 च्छिन्नममानुषं कृतम्, इन्द्रनागो नाम दारकः, स छुटितः, स च क्षुधितो ग्लानः पानीयादि मार्गयति, यावत्सर्वान् मृतान्। पश्यति, द्वारमपि लोकेन कण्टकैः पिहितं, ततः शुनश्छिद्रेण निर्गत्य पुरमध्ये कर्परेण भिक्षां हिण्डते, लोकस्तस्य दत्ते, एवं का लास संवर्धते, इतश्चैकः सार्थवाहो राजगृहं गन्तुकामो घोषणां कारयति, तां श्रुत्वा स सार्थवाहेन समं प्रस्थितः, ततस्तेन सार्थे कूरो लब्धः, स भुक्तो, न जीर्णः-द्वितीयदिनेऽजीर्णतो न भिक्षामटितः, सार्थवाहेनाचिन्ति, नूनमुपोषितोऽयं, तृतीय-14 दिवसे सार्थवाहेन तस्य बहु स्निग्धं च दत्तं, स तदजीर्णाद् द्वौ दिवसौ स्थितः, सार्थवाहो वेत्ति एष षष्ठकृत्, ततोऽस्य श्रद्धा जाता, अपरदिवसे भ्रमन् सार्थवाहेनालापितः, गतदिनयोः किं नागतः? तूष्णीके तस्मिन् ज्ञातं, नूनमेष षष्ठभोजीति.का ततस्तस्य बहु दत्तं, तेन पुनौ दिवसावजीर्णेन स्थितः षष्ठभोजीति लोकोऽप्यादरवानभूत्. ततो निमन्त्रयमाणस्याप्यन्यस्य पिण्डं न गृह्णाति, लोको भणति एष एकपिण्डिक इति. सार्थवाहेनाभाणि, अन्यस्य मा ग्रहीर्यावन्नगरं गम्यते तावदहमेव 96600000000000000 ®®®®®®®®®®®®®® Jain Education in1001 For Private & Personel Use Only mjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy