SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ CCCC पुद्गलपरावर्तेन, मुहूर्तमपि सम्यक्त्वपरिणत्याऽर्धपुद्गलपरावर्तेन, क्रियाभ्यासादिना भवान्तरे कदाचित् सम्यगूज्ञानक्रियाहालाभादिना स्वल्पैरपि भवैर्वा मुक्ती गामिन एव, तत्कालमनुजव्यन्तरादिभवांश्च प्रामुवन्ति, श्यामलवणिग्वत्. तथाहि-12 कमलापुर्या कुलधरश्यामलवणिजौ बहुधनौ, अन्यदोद्याने क्रीडितुं गतो. तत्राक्रन्दं श्रुत्वाऽग्रतो गच्छन्तौ धनेश्वरेभ्यसुतं मलयचन्द्रं षोडशभार्याभिः सह क्रीडन्तं सर्पदष्टं ददृशतुः, तावत्तत्र चारणश्रमणः प्राप विद्याधरवृन्दं च, तत्र धनेश्वरेण पुत्रभिक्षा देहीत्यभ्यर्थितः कोऽपि विद्याधरः, तेन च मुनिपदरजसोज्जीवितो मलयचन्द्रः, स च कस्मान्मेलापकोऽयमिकात्यादि प्रश्नयन पित्रा निवेदिताऽशेषवृत्तान्तो मुनि ननाम, मुनिरभाणीत् भोः कुमार ! एकाऽहिविषनाशेऽपि मोहाऽहिविषविधुरोऽसि, अष्टमदस्थानफणो रत्यरतिरोद्ररसनो हास्यभयभीमदंष्ट्रो मोहमहाविषधरो रौद्रः, एतेन दष्टं जगदप्यज्ञानगरलाहतं न किंचिद्धिताऽहिते चिन्तयति, गुरुमान्त्रिक एवाऽपनयति तन्मोहविर्ष, ततस्तद्विनाशे यतस्वेति. युष्मप्रासादात्तदपि नस-यति, विधिमुपदिशतेति कुमारेणोक्ते पुनर्मुनिरुवाच-सम्यक्त्वमण्डले द्विविधशिक्षाऽऽदानपूर्व यतिधर्ममन्त्री देय इति. ततः स षोडशभार्याभिः सह प्रवव्राज, तत्साहसं दृष्ट्वाऽनेके प्राव्रजन , कुलधरोऽपि श्राद्धधर्म प्रपन्नः, श्यामलस्तु न प्राबुध्यत, कुलधरो मैत्रीसफलतायै धर्म प्रतिपिपादयिषुः श्यामलं गुरुपाद्ये पुनः पुनर्नयति धर्म श्रावयति, क्रमात् कियन्नियमप्रतिपत्तिं चक्रे सः, सामायिकमेकं यत्नात् करोति, सामायिकाऽवसरे च क्रमाद्विकथादिप्रमादपरः, कुलधरेण शिक्षितोऽयं मच्छिद्रप्रेक्षीति दूयते हृदि, तज्ज्ञात्वा तेनोपेक्षितः, क्रमान्मृतो दिव्यल्पर्द्धिः सुरो जज्ञे, भवं भ्रान्त्वा शिवंगमी । कुलधरस्तु शुद्धधर्मपरः शक्रसामानिको भूत्वा विदेहेषु सेत्स्यतीति । कसिणावणित्ति कृष्णाऽवन्या 0900GOOOOOOOOOOOOO CCCCCCCOOD SESE Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy