________________
CCCC
पुद्गलपरावर्तेन, मुहूर्तमपि सम्यक्त्वपरिणत्याऽर्धपुद्गलपरावर्तेन, क्रियाभ्यासादिना भवान्तरे कदाचित् सम्यगूज्ञानक्रियाहालाभादिना स्वल्पैरपि भवैर्वा मुक्ती गामिन एव, तत्कालमनुजव्यन्तरादिभवांश्च प्रामुवन्ति, श्यामलवणिग्वत्. तथाहि-12
कमलापुर्या कुलधरश्यामलवणिजौ बहुधनौ, अन्यदोद्याने क्रीडितुं गतो. तत्राक्रन्दं श्रुत्वाऽग्रतो गच्छन्तौ धनेश्वरेभ्यसुतं मलयचन्द्रं षोडशभार्याभिः सह क्रीडन्तं सर्पदष्टं ददृशतुः, तावत्तत्र चारणश्रमणः प्राप विद्याधरवृन्दं च, तत्र धनेश्वरेण
पुत्रभिक्षा देहीत्यभ्यर्थितः कोऽपि विद्याधरः, तेन च मुनिपदरजसोज्जीवितो मलयचन्द्रः, स च कस्मान्मेलापकोऽयमिकात्यादि प्रश्नयन पित्रा निवेदिताऽशेषवृत्तान्तो मुनि ननाम, मुनिरभाणीत् भोः कुमार ! एकाऽहिविषनाशेऽपि मोहाऽहिविषविधुरोऽसि, अष्टमदस्थानफणो रत्यरतिरोद्ररसनो हास्यभयभीमदंष्ट्रो मोहमहाविषधरो रौद्रः, एतेन दष्टं जगदप्यज्ञानगरलाहतं न किंचिद्धिताऽहिते चिन्तयति, गुरुमान्त्रिक एवाऽपनयति तन्मोहविर्ष, ततस्तद्विनाशे यतस्वेति. युष्मप्रासादात्तदपि नस-यति, विधिमुपदिशतेति कुमारेणोक्ते पुनर्मुनिरुवाच-सम्यक्त्वमण्डले द्विविधशिक्षाऽऽदानपूर्व यतिधर्ममन्त्री देय इति. ततः स षोडशभार्याभिः सह प्रवव्राज, तत्साहसं दृष्ट्वाऽनेके प्राव्रजन , कुलधरोऽपि श्राद्धधर्म प्रपन्नः, श्यामलस्तु न प्राबुध्यत, कुलधरो मैत्रीसफलतायै धर्म प्रतिपिपादयिषुः श्यामलं गुरुपाद्ये पुनः पुनर्नयति धर्म श्रावयति, क्रमात् कियन्नियमप्रतिपत्तिं चक्रे सः, सामायिकमेकं यत्नात् करोति, सामायिकाऽवसरे च क्रमाद्विकथादिप्रमादपरः, कुलधरेण शिक्षितोऽयं मच्छिद्रप्रेक्षीति दूयते हृदि, तज्ज्ञात्वा तेनोपेक्षितः, क्रमान्मृतो दिव्यल्पर्द्धिः सुरो जज्ञे, भवं भ्रान्त्वा शिवंगमी । कुलधरस्तु शुद्धधर्मपरः शक्रसामानिको भूत्वा विदेहेषु सेत्स्यतीति । कसिणावणित्ति कृष्णाऽवन्या
0900GOOOOOOOOOOOOO
CCCCCCCOOD
SESE
Jan Education
For Private Personel Use Only
www.jainelibrary.org