SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॐ 00@@@@@@@@ उपदेशर० तरंग ५-६ मुनिसुन्दर नितानीति.द्विजः-रे मूर्ख ? किं तवैताभिः ! यदहं व्याख्यामि तत्रैव किंचिच्चिन्तय, बटु:-करिष्याम्येवं, द्विजः कियसू० वि० दुपदिश्य पुनराख्यत् रे किं चिन्तितं ? बटुः-कदा त्वमित उत्थास्यसीति चिन्तितं, ततस्त्यक्तः स द्विजेनेति. एवं कालसौ-12 करिकादयोऽप्यत्रोदाहरणानीति. पणालत्ति पर्वतस्यैव पाषाणमयं नदीनिझरोत्तरणमार्गात्मकं जिह्वकादिरूपं, प्रासा॥ १४ ॥ दादीनां वा जलनिर्गमाध्वरूपं प्रणालं, तत्र हि जलदजलं खल हलकारि दृश्यते, जलदे स्थितेऽपि कियत् समयं वहति, लापरं न काऽपि जलपरिणतिः, जलव्यपगमे मार्दवद्वत्वाकरोत्पत्त्याद्यविभवनात् , एवं केचिज्जीवा गुरूक्तं कथागाथा श्लोकादि परोपदेशनाद्यर्थ स्वपाण्डित्यख्यापनार्थ वाऽवधारयन्त्यधीयते च, न तु तेषां हृदयेषु किमपि परिणमति, कषायमिथ्यात्वादितितिक्षात्मकमार्दवपुण्यमनोरथाद्यभावात् , बहुविधकथकनटपुस्तकवृन्ताकवादिव्यासाङ्गारमर्दकाचार्यादिवत् । मरुथलत्ति मारवस्थलेषु स्वल्पा वृष्टिः सिकतास्वेव विलीयते न तु ज्ञायतेऽपि, बहुतरादिवृष्टी सामान्यतृणानां करीरशमीवनखण्डादीनां तरूणां चपलमुद्गादीनां धान्यानां च प्रायो नीरसानामेवोद्गमः, न च दूर्वादीनामाघराजादनकदलीनालिकेरीपूगनागवल्लीद्राक्षादितरुवीरुधां शालिगोधूमादिधान्यानां, गुडखण्ड शर्करादिहेतुकेचवाटिकादीनां वा प्रायः सरसानां समुत्पत्तिः, एवं केषुचिज्जीवेषु स्वल्पे गुरूपदेशे न काचित्सरिणतिः, बहूपदेशे तु किंचिद् भावोत्पत्त्या दाक्षिण्यादिना वा जिनगुरुनमनाऽनन्तकायोऽभक्ष्यादिलक्षणस्थूलहिंसादिनियमनमस्कारगुणनसामायिकाऽऽवश्यकाकादीनां स्वल्पभावचित्तैकाग्र्याऽभावसम्यगविध्यनादरादिनाऽल्पफलत्वेन नीरसानां कियतां प्रतिपत्तिरनुष्ठितिश्च स्यात् , न तु दृढभावादिभिर्महाफलत्वेन सरसानां शुद्धदर्शनदेशविरतिसचित्तपरिहारब्रह्मवतसर्वविर त्यादीनाम् , ते च क्रियारुच्या 000000000000 ॥ १४ ॥ Jain Education a l For Private & Personel Use Only rainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy