________________
उपदेशर० तरंग १४
मुनिसुन्दर सू० वि० ॥ ३३ ॥
TNTET பாயாது
षभृत्शुद्धमार्गप्ररूपणावस्थश्रीप्रथमतीर्थपतिपत्रिमरीच्यादिवत्, पार्श्वस्थादिवच्च । पार्श्वस्थेषु क्रियारहितत्वादेव प्रस्तुतनामप्रवृत्तेः, वेषस्यापिप्रायेणाभावाच । यदुक्तम्-वत्थं दुप्पडिलेहिअमपमाणं सकन्निअं दुकूलाइ इत्यादि । शुद्धप्ररूपकत्वं तु भवति यथाच्छन्दवर्जितानाम् । तदुक्तम्-इत्थ य पासत्थाईहिं, संगयं चरणनासयं पायं । समत्तहरं अहछंदएहि तल्लक्खणं चेयं ॥१॥ उस्सुत्तमायरंतो, उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो, इच्छाछंदुत्ति एगहा ॥२॥ सच्छंदमइविगप्पिय, किश्ची सुहसायविगइपडिबद्धो । तिहि गारवेहि मजइ, तं जाणाही अहाछंदं ॥ ३ ॥ एमाइ बहुविगप्पं, उस्सुत्तं आयरंति सयमेव । अन्नेसिं पन्नविंति य, सिक्खाण जे अहाछंदा ॥४॥ इत्यादि । प्रतिदिनदशदशप्रतिबोधितृनन्दिषेणसदृशास्तु श्राद्धलिङ्गत्वान्न गुरुपतिमहन्तीति द्वितीयो भङ्गः। ___ मधुकरो भ्रमरस्तस्यापि खगमनशीलत्वात् खगत्वं न विरुद्धं, यथा भ्रमरखगे न रूपं कृष्णवर्णत्वात् , नाप्युपदेशः, तत्स्वरस्य ताहगुदात्तत्वमाधुर्याद्ययोगात् , केवलं क्रियास्ति, उत्तमकुसुमेषु यथातदग्लानि परिमलैकपायित्वात् । तथा केषुचिद् गुरुषु न रूपं यतिवेषाऽधारित्वात् , नाप्युपदेशः कुतश्चिद्धेतोस्तदनासेवकत्वात् , क्रिया पुनरस्ति यथा विहिता, यथा प्रत्येकबुद्धादिषु, प्रत्येकबुद्धस्वयंबुद्धतीर्थकरादयो हि साधर्मिका इत्यतस्तेषु यतिवेषधारित्वेऽपि तीर्थगतसाधूनां प्रव
चनलिङ्गाभ्यां न साधर्मिका इत्यतस्तेषु न यतिवेषधारित्वं, नाप्युपदेशः “देशनाऽनासेवकः प्रत्येकबुद्धादिः" इत्यागमात् । का क्रिया त्वस्ति तद्भव एव मुक्तिफलेति तृतीयो भङ्गः।
CCESSFFECGCEFER
चारित्वेऽपि तीर्थगतसाधना
ष धारित्वं, नाप्युपदेशः
तद्भव एव मुक्तिफले
Jain Education HONOR
For Private & Personel Use Only
Wijainelibrary.org