SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सकारूपः, परं क्रियादिवदिति चतुथी , युगप्रधान FFFFFORTCODES यथा च मयुरे रूपं समस्ति पञ्चवर्णमनोहरम् , उपदेशश्च मधुरकेकारूपः, परं क्रिया नास्ति सपोदेरप्याहारकत्वेन निस्त्रिंशत्वात् । तथा गुरुष्वपि केषुचित् द्वयमस्ति न तु क्रिया मथुरामनवाचार्यादिवदिति चतुर्थो भङ्गः । तत्र लमग्वाचार्यसंबन्धो यथा-मङ्गनामाचार्योऽन्यदा मथुरां पावयामास । श्रुतस्य शान्तेस्तपसां निधानं, युगप्रधान तु तदा तमाहुः ॥ विहाय कार्यान्तरमन्तराया-नन्याननादृत्य मुनीनशेषान् । भत्त्या वशीभूत इवातिभूरिः, सूरि सिषेवेऽत्र जनस्तमेव ॥१॥न वन्दकप्रच्छकपाठकेभ्यः, प्रवारयामोऽक्षणिकाः सदैव । इत्यार्यमङ्गौ वदति प्रदजियादिशेत्येव जना जगुस्तम् ॥२॥ निष्ठागरिष्ठश्च तपोनिधिश्च, चारित्रवांश्चेति जनैः रतुवानैः । मुनिः स मानाख्यमहाक्षितिध्रप्रोत्तुङ्गशृङ्गं परिरोप्यते स्म ॥३॥वर्धिष्णु ऋद्ध युत्तरगौरवाख्यं, शृङ्गान्तरं तत्र चरन्नवाप । अहो अहं पूजितपूजिताद्धिरित्येष मेने त्रिजगत् तृणाय ॥४॥ एवं रसगौरवसातागौरवरूपे अपि शृङ्गे प्राप, तत उद्यतविहारं त्यक्त्वा नित्यवासं प्रपन्नः । जैनकुलादिषु ममत्वमङ्गीचकार । ततः-आत्मस्तुतिं श्राद्धकृतामथाऽन्य-निन्दाविमिश्रामनुमोदमानः । मिथ्याभिमानाऽभिनिविष्टबुद्धिर्मिथ्यात्वमूरीकृतवानहंयुः॥१॥ अर्थानिवेप्सुर्विपरीतनीतिः, कामी परस्त्रीष्विव बद्धरागः । धर्माध्वपङ्गगुरुरायमर्मूलक्षति प्राप विशेषलिप्सुः ॥२॥ सद्दर्शनालोकलसद्विशेष-श्रुतं तपः संयम इत्यशेषम् । सदप्यसद्रुपमहो चकार, हहा महामोहमयोऽन्धकारः॥३॥ ततो मृत्वा तत्रैव प्रणालायतनवासी यक्षोऽभूत् । स विभङ्गात् प्राग्भवप्रमादं भृशं शुशोच, तथा चाह "पुरनिद्धमणे जक्खो" इति मथुरामङ्गकथा। पिकः कोकिलः तस्मिन् यथोपदेशोऽस्ति पञ्चमगायित्वात् , क्रियाच सहकारमञ्जर्यादिशुच्याहारत्वात् । तथा चाहुः-आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता, बन्धौ निर्म-10 Feणु ऋद्धता गौरवरूपे तामथाऽन्यतः, कामी ©®®®®®®®®®®®®®0000000 Jain Education a l For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy