________________
E
उपदेशर तरंग १४
EEEEE
मुनिसुन्दर मता वने रसिकता वाचालता माधवे । त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात् पुनर्दाम्भिकं, वन्दन्ते बत खञ्जनं कृमि- सू० वि० भुजं चित्रा गतिः कर्मणाम् ॥१॥ इति । न तु रूपं, काकादितोऽपि निकृष्टरूपत्वात् । तथा केषुचिद्रुषु सम्यक् क्रियो-
वापदेशौ स्तः, न तु रूपं कुतश्चिद्धेतोयतिलिङ्गाधारित्वात् , सरस्वतीवालनाहेतुकयतिवेपत्यागिश्रीकालिकसूरिवत् । ॥३४॥
इति पञ्चमो नङ्गः। 3 हंसः प्रसिद्धः, यथा तस्मिन् रूपं प्रसिद्धं, क्रिया च कमलनालाद्याहारादिरूपा, न तूपदेशः पिकशुकादिवत् हंसपToll क्षिणि तदप्रसिद्धेः, तथा केषुचिदू गुरुषु साधुमात्ररूपेषु द्वयमस्ति, न पुनरुपदेशः गुर्वनुनज्ञातत्वादिना तदनधिकारित्वात् ,
धन्यशालिभद्रादिमहर्षिवत् । इति षष्ठो भङ्गः।
कीरः शुकः, स च बहुविधशास्त्रसूक्तकथादिपरिज्ञानप्रागल्भ्यवानिह गृह्यते, स च रूपेण रमणीयः, क्रियया सहकारकदलीका दाडिमीफलादिशुच्याहारादिमान् , उपदेशपटुश्च चेतोहरवचनत्वात् , कस्यचित्तथाविधावसरोचितहितोपदेशकत्वादपि;
श्रूयते च शुकद्वासप्तत्यादौ, शुकेन द्वासप्तत्या कथानकैः प्रोषितपतिकायाः श्रेष्ठिपल्याः परसङ्गनिवारणेन शीलरक्षाकर
णादि रत्नसारश्रेष्ठिकथादिषु स्थाने स्थाने हितोपदेशादि च । तथा केचित् श्रीगुरवस्त्रयमपि बिभ्रति श्रीजम्बूश्रीवज्रस्वासाम्यादिवत् । इति सप्तमो भङ्गः। का तथा च करटः काकस्तस्मिन् न रूपं लोचनाऽप्रियदर्शनत्वात्, नोपदेशः कटुरटनशीलत्वात् , नापि क्रिया रोगिजरदू
गवादिपश्वादिजीवलोचनोत्पाटनक्षतच घट्टनादिकारित्वात् तदनमांसमलाद्यशुच्याहारित्वाच्च । एवं केषुचिदू गुरुषु रूपं
00000000000000000000000
ஓ
॥ ३४॥
Jain Education
For Private Personel Use Only
Wwjainelibrary.org