SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ E उपदेशर तरंग १४ EEEEE मुनिसुन्दर मता वने रसिकता वाचालता माधवे । त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात् पुनर्दाम्भिकं, वन्दन्ते बत खञ्जनं कृमि- सू० वि० भुजं चित्रा गतिः कर्मणाम् ॥१॥ इति । न तु रूपं, काकादितोऽपि निकृष्टरूपत्वात् । तथा केषुचिद्रुषु सम्यक् क्रियो- वापदेशौ स्तः, न तु रूपं कुतश्चिद्धेतोयतिलिङ्गाधारित्वात् , सरस्वतीवालनाहेतुकयतिवेपत्यागिश्रीकालिकसूरिवत् । ॥३४॥ इति पञ्चमो नङ्गः। 3 हंसः प्रसिद्धः, यथा तस्मिन् रूपं प्रसिद्धं, क्रिया च कमलनालाद्याहारादिरूपा, न तूपदेशः पिकशुकादिवत् हंसपToll क्षिणि तदप्रसिद्धेः, तथा केषुचिदू गुरुषु साधुमात्ररूपेषु द्वयमस्ति, न पुनरुपदेशः गुर्वनुनज्ञातत्वादिना तदनधिकारित्वात् , धन्यशालिभद्रादिमहर्षिवत् । इति षष्ठो भङ्गः। कीरः शुकः, स च बहुविधशास्त्रसूक्तकथादिपरिज्ञानप्रागल्भ्यवानिह गृह्यते, स च रूपेण रमणीयः, क्रियया सहकारकदलीका दाडिमीफलादिशुच्याहारादिमान् , उपदेशपटुश्च चेतोहरवचनत्वात् , कस्यचित्तथाविधावसरोचितहितोपदेशकत्वादपि; श्रूयते च शुकद्वासप्तत्यादौ, शुकेन द्वासप्तत्या कथानकैः प्रोषितपतिकायाः श्रेष्ठिपल्याः परसङ्गनिवारणेन शीलरक्षाकर णादि रत्नसारश्रेष्ठिकथादिषु स्थाने स्थाने हितोपदेशादि च । तथा केचित् श्रीगुरवस्त्रयमपि बिभ्रति श्रीजम्बूश्रीवज्रस्वासाम्यादिवत् । इति सप्तमो भङ्गः। का तथा च करटः काकस्तस्मिन् न रूपं लोचनाऽप्रियदर्शनत्वात्, नोपदेशः कटुरटनशीलत्वात् , नापि क्रिया रोगिजरदू गवादिपश्वादिजीवलोचनोत्पाटनक्षतच घट्टनादिकारित्वात् तदनमांसमलाद्यशुच्याहारित्वाच्च । एवं केषुचिदू गुरुषु रूपं 00000000000000000000000 ஓ ॥ ३४॥ Jain Education For Private Personel Use Only Wwjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy