SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ उपदेशः क्रिया चेति त्रयमपि नास्ति, भावना प्राग्वत् , निदर्शनं च अशुद्धप्ररूपकाः पार्श्वस्थादय एव, परतीथिका लिङ्गिनो वा इत्यष्टमो भङ्गः। all प्रमुखवचनाच्च तज्जातीया अपरेऽपि पक्षिणो दृष्टान्तीकार्या यथासंभवमिति । एषु चाष्टसु भङ्गेषु क्रियाविकलपक्षाः सर्वेऽप्ययोग्या एव, क्रियासहितपक्षास्तु योग्याः, परं तत्राप्युपदेशविकलाः स्वतारकत्वेऽपि न परांस्तारयितुं समर्थाः। अशुद्धोपदेशकारतु वं परांश्च भवाब्धौ निमजयन्तीति शुद्धोपदेशक्रियायुक्तपक्षः पिकदृष्टान्तसूचितः स्वीकारार्हः। त्रिकयोगपक्षश्च कीरदृष्टान्तेन प्रकटितः सर्वोत्तम एवेति । खगाष्टकस्पष्टनिदर्शनैरिति, श्रीमद्गुरूनष्टविधान् विभावयन् । सम्यक् क्रियासारगुणान् परीक्ष्य तान् , भजेत भावारिजयश्रिये बुधः ॥१॥ ॥ इति श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे चतुर्दशस्तरङ्गः॥ MOHTOO90000-00-0000004 Jan Education in For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy