SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १७७ ॥ Jain Education In छत्रादिमोचितः ३ । भज्जत्ति, भार्यया कमलादेव्या इषुकारनृपः स्वपतिः, प्रभावतीदेव्या देवभूयं प्राप्तयोदायनो नृपः पोट्टिः लया तैतिलसुतामात्यश्च प्रतिबोधितः । पत्या च श्रीजम्बूस्वामिना स्वीया अष्टौ भार्या बोधिताः, पृथ्वीचन्द्रादिभिरपि ४ । सयण त्ति-भ्रात्रा मूकेन तापसश्रेष्ठिजीवेन दुर्बोधो भ्राता बोधितः, शोभनेन च धनपालः, पितृव्येन च सागरचन्द्रराजर्षिणा भ्रातृजः पुरोहितसुतश्च प्रतिबोधितश्चपेटयाहत्य तेन च भ्रातृजजीवेन देवीभूतेन पुरोहितपुत्रो ॐ मेतायभूतः प्रतिबोधितः, कुबेरदत्तया भगिन्या च कुवेरदत्तो भ्राता तन्माता च गणिकीभूता प्रावोधिषातां भ्रातृजाॐ यया राजीमत्या च रथनेमिः प्रावोध्यत ५। धण त्ति, धनानि च गमनागमनाभ्यां बोधहेतूनि भवन्ति, मथुरावणिग्द्वयवत्, पट्पष्टिद्रव्यकोटिस्वामिविद्यापतिश्रेष्ठिवृद्वा । पूरणादयोऽपि स्वऋद्ध्यागमपुण्यदर्शनेन प्रबुद्धाः ६ । सबलतित्थि त्ति-विद्या|तिशयश्रुतलब्ध्यादिभिः सवलास्तीर्थिका गुरवः प्रतिबोधहेतवो भवन्ति, यथाऽऽर्यखपटसूरिगुरुभिः श्रीसिद्ध सेनश्रीवज्रस्वामिमल्लवादिश्री हेमसूरिप्रमुखैश्च श्रीविक्रमकुमारपालंभूपालादयः प्रतिबोधिताः । श्रीवृद्धवादिसूरिभिः श्रीसिद्धसेनः, याकिनीमहत्तरया श्रीहरिभद्रसूरिः, स्तम्भाकर्षकसाधुभिः श्रीवप्पभट्टसूरिप्रभृतिभिश्च भूपालादयः, श्रीकेशिगुरुणा प्रदेशिराजा च। परतीर्थिकाश्च परतीर्थिक परिणामे सधर्माणो न भवन्ति, मुक्ततत्परिणामाश्च अम्बडादयः स्वशिष्य पञ्चशत्यादिबोधकाः ॐ स्युः । वैराग्याद्याश्रित्य सधर्माणः परतीर्थिका अपि शुकभट्टारकाद्याः स्वशिष्यादिबोधका इत्यादि ७ । मंति त्ति - मन्त्रि७ णोऽभयकुमारादयः, श्रीयुगादीशजीवमहाबलनृपमन्त्रिस्वयं बुद्ध प्रदेशिभूपामात्यपरिखोदकशोधिकृदमात्यादयश्च नृपादीनां धर्महेतवोऽभूवन् । उपलक्षणादन्येऽपि राजनियोगिनो नगरश्रेष्ठिपट्टकिलध्याजवणिक्स्वामिवणिक्पुत्रसम्बन्धि For Private & Personal Use Only 999630966066666666069906 उपदेशर० तरंग ३ ॥। १७७ ॥ ninelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy