________________
00000000000000000000
॥ अथ तृतीयस्तरङ्गः ॥ एते च पित्रादयः पदार्था अधर्मपदविशेषिता एव भयहेतवोऽन्यथा दृढधर्माणः पुत्रादीनां धर्मकर्मसु प्रेरणया भयना-1 शायापि भवन्ति, धर्मदानेनानन्तसुखदायित्वात् । तेन ते तथाऽऽदरणीया अपि स्युः, तथा च प्राच्यगाथैवेत्थं पठनीयापिअ १ माया २ ऽवच्च ३ भजा ४, सयण ५ धणा ६ सबलतिथि ७ मंति ८ निवा ९। नायर १० सधम्म ११ निणमय १२, जीवाण हिआणि एआणि ॥१॥ एतदपि किञ्चिद्भाव्यते, तद्यथा-पिअ सि' पिता सुधर्मा उदयनराजोऽमीचिकुमारं राज्याप्रदानादिना दीक्षामजीग्रहत् , हरिश्च पुत्रान् पुत्रीश्च, चेटकनृपादयोऽपि । तथैव श्रेष्ठी कश्चिदू द्वारपत्रे बिम्बमकारयत्, तदर्शनाभ्यासादिना पुत्रः कास्थम्भूरमणसमुद्रे मत्सीभूतोऽपि ताहगाकृतिं दृष्ट्वा प्राबुद्ध । "खंस न सक्कुं" इत्यादिवादिनं क्षुल्लं महिषीभूतं सुरलोका
दागत्याबूबुधत् पिता, इत्यादिदृष्टान्ता ज्ञेयाः शमाय सि माता “वासिक भु" इत्यादि पुत्रं वदन्ती "चिल्लण खरी सवार” इत्यादि क्षुल्लं च जल्पन्ती पुत्र प्राबूषुधत् इति वासिकभोव्यकथायां,सुपार्श्वचरित्रादौ च मात्रा चार्यरक्षितोऽचोधि,
पुष्पचूला तन्मात्रा चेति । काचित् साध्वी स्वपुत्रं क्षुलं सार्थवाह्याः पतीभूतं गवाक्षस्थं दृष्ट्वा अहिलीभूय प्राबोधयत् पुष्पलामालायाम् २ । अवञ्च त्ति, पुत्राभ्यां भृगुः पुरोहितः प्रतिबोधित्तः, इषुकारीयाध्ययने शान्तिमत्या जनकादयो बोधिताः
सुपार्श्वचरित्रे, ब्राह्मणपुत्रेण च मिथ्याद्दग्विप्रः प्रतिबोधितो दिनकृत्यवृत्ती,श्रीआर्यरक्षितसूरिभिः स्वपिता प्रवाजित उपायैश्च
இக்கருகேத்ரு
Jain Education in
For Private & Personel Use Only
T
a inelibrary.org