SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर समहोत्सवं वर्धापनादि कृतं, तत्रैव भोजनमपि च । श्रावकेणाप्यन्यथा वासमलभमानेन तथैव सर्वमकारि । नायर त्ति उपदेशर० सू० विशऽहमत्ति पदयोर्विभक्तिलोपः प्राकृतत्वात् १०। तरंग २ । पमाय त्ति, प्रमादाः पञ्चविधास्तदुक्तम्-मजं १ विसय२ कसाया ३, निद्दा ४ विगहा य ५ पंचमी भणिया। एए पंच |पमाया, जीवं पाडन्ति संसारे ॥१॥ तत्र भ्रातृजायया कश्चिदेवरः क्षोभ्यमाणोऽप्यक्षुभ्यन् मद्यं पायितस्तत्परवशस्तया रेमे, इति सुपार्श्वचरित्रे । विषयाः पञ्च, तत्र च दृष्टान्ताः शास्त्रप्रसिद्धा एव बहवः । निद्राप्रमादयशाच्चतुर्दशपूर्वभृतोऽपि निगोदेषु यान्ति, कपायाश्च धर्मभ्रंशकारिणः करटोत्करटादीनामिव प्रसिद्धा एव । विकथाप्रमादवशात्साधवोऽप्यसाधुतां ब्रजन्ति, यथा हरिकेशवलपर्युपास्तिकृद्यक्षेण पार्श्वस्थावस्थानवताऽधिष्ठातृमित्रयक्षाकारितेन तद्यक्षवनस्थान् पार्श्वस्थान् । वन्दनानान् दृष्ट्वाऽवन्दित्वैवावादि-इत्थीण कहित्थ वट्टई, जणवयरायकहित्थ वट्टई । पडिगच्छह रम्मतिंदुगं अइस(र)हसा बहुमुंडिए जणे ॥१॥ इत्यादि । एतानि च भयानि ज्ञातव्यानि, धर्मार्थिभिर्भयत्वेनाज्ञातानां परिहर्तुमशक्यत्वात्। तदुक्तं श्रीसिद्धसेनीयश्रीवीरजिनस्तुतौ-भयमेव यदा न बुध्यते, स कथं नाम भयाद्विमोक्ष्यते ?। अभये भयशङ्किनः परे, यदयं त्वद्गुणभूतिमत्सरः॥१॥ इत्यादि । पित्रादिष्विति भीहेतुष्वस्नेहो धर्ममाचरन् । धीरः स्यादचिरान्नित्यानन्दो भयजयश्रिया ॥१॥ ॥१७६॥ ॥ इति श्रीतपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयश्यके मध्याधिकारे द्वितीयेऽशे भावनादिद्वारोपदेशे पापहेतुस्वरूपप्रकटननामा द्वितीयस्तरङ्गः॥ Jain EducationalAanal For Private Personal Use Only w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy