________________
मुनिसुन्दर समहोत्सवं वर्धापनादि कृतं, तत्रैव भोजनमपि च । श्रावकेणाप्यन्यथा वासमलभमानेन तथैव सर्वमकारि । नायर त्ति
उपदेशर० सू० विशऽहमत्ति पदयोर्विभक्तिलोपः प्राकृतत्वात् १०।
तरंग २ । पमाय त्ति, प्रमादाः पञ्चविधास्तदुक्तम्-मजं १ विसय२ कसाया ३, निद्दा ४ विगहा य ५ पंचमी भणिया। एए पंच |पमाया, जीवं पाडन्ति संसारे ॥१॥ तत्र भ्रातृजायया कश्चिदेवरः क्षोभ्यमाणोऽप्यक्षुभ्यन् मद्यं पायितस्तत्परवशस्तया रेमे, इति सुपार्श्वचरित्रे । विषयाः पञ्च, तत्र च दृष्टान्ताः शास्त्रप्रसिद्धा एव बहवः । निद्राप्रमादयशाच्चतुर्दशपूर्वभृतोऽपि निगोदेषु यान्ति, कपायाश्च धर्मभ्रंशकारिणः करटोत्करटादीनामिव प्रसिद्धा एव । विकथाप्रमादवशात्साधवोऽप्यसाधुतां ब्रजन्ति, यथा हरिकेशवलपर्युपास्तिकृद्यक्षेण पार्श्वस्थावस्थानवताऽधिष्ठातृमित्रयक्षाकारितेन तद्यक्षवनस्थान् पार्श्वस्थान् । वन्दनानान् दृष्ट्वाऽवन्दित्वैवावादि-इत्थीण कहित्थ वट्टई, जणवयरायकहित्थ वट्टई । पडिगच्छह रम्मतिंदुगं अइस(र)हसा बहुमुंडिए जणे ॥१॥ इत्यादि । एतानि च भयानि ज्ञातव्यानि, धर्मार्थिभिर्भयत्वेनाज्ञातानां परिहर्तुमशक्यत्वात्। तदुक्तं श्रीसिद्धसेनीयश्रीवीरजिनस्तुतौ-भयमेव यदा न बुध्यते, स कथं नाम भयाद्विमोक्ष्यते ?। अभये भयशङ्किनः परे, यदयं त्वद्गुणभूतिमत्सरः॥१॥ इत्यादि । पित्रादिष्विति भीहेतुष्वस्नेहो धर्ममाचरन् । धीरः स्यादचिरान्नित्यानन्दो भयजयश्रिया ॥१॥
॥१७६॥ ॥ इति श्रीतपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते उपदेशरत्नाकरे जयश्यके मध्याधिकारे द्वितीयेऽशे
भावनादिद्वारोपदेशे पापहेतुस्वरूपप्रकटननामा द्वितीयस्तरङ्गः॥
Jain EducationalAanal
For Private Personal Use Only
w.jainelibrary.org