________________
-
स्वैरकल्पितकदुपदेशैश्च धर्मादू बंशयन्ति।ज्योतिषचिकित्सादिवलावर्जितनृपमन्व्यादिभ्यो लब्धमानत्वेन सबलाश्च विशिष्य, परे तु तीथिका वौद्धादयोऽप्येवमेव बहुधा । अत्र चानुभवसिद्धाः प्राक्तनाश्चार्यखपटक्षुलश्रीसुव्रतप्रतिबोधिततुरगप्राग्भ
ववणिग्व्युग्राहकतीर्थिकादयो दृष्टान्ता बहवः । सबलेति विशेषणमग्रेऽपि योज्यम् ७ ॥ का मंति त्ति, मन्त्रिगो व्यापारिणः, उपलक्षणादन्येऽपि राजनियोगिनगरश्रेष्ठिपट्टकिलब्याजवणिक्स्वामिराजमान्यपिशुनवराणिकपुत्रसम्बन्धिश्रेष्ठि सेनापतिम्लेच्छादयश्च राजादिभयदर्शनादिकराधिक्यकरणतन्मोचनादिना द्रव्यप्रदानादिना वाs
धर्माणः सबलाश्च बहून् धर्माद् भ्रंशयन्ति, यथा सम्भिन्नमतिमच्यादयो महाबलादीनधर्मे प्रावीवृतन , भ्रातृदीकक्षानन्तरसाधुद्विष्टीभूतपण्डितधनपालादयश्च बहून् जनान् , सम्प्रत्यनुभवसिद्धाश्च बहवो दृष्टान्ताः ८।। HI निव त्ति, नृपा अप्येवमेव, यथा प्रदेशिराजा प्रतिबोधात् पूर्व स्वदेशे यत्यागमननिषेधेन बहूनां धर्मविघ्नकरोऽभूत् , मालवीयसिंहोदरनृपो वज्रकर्णसामन्तस्य धर्मभ्रंशमचिकीपीत् , म्लेच्छमिथ्यात्विनृपादयश्च सम्प्रत्यनुभूयमाना एवेति ९॥
नायर त्ति, स्ववासस्थाननगरवासिनो लोका नागराः, ते च यद्यधर्माणो भवन्ति, तदा तन्मध्ये धर्मनिर्वाहोऽपि दुःसाध एव, तैः स्थाने स्थाने उपहासप्रद्वेषकरणादिना धर्मे मनोभङ्गकरणात् । तैः सह कुतीर्थादौ गमने मिथ्यात्वसम्भवाद-10 संगमने च प्रद्वेषवैरादिसम्भवेनेहलोकनिर्वाहोऽपि दुःसाधः स्यात्, किं पुनः परलोकार्थधर्मनिर्वाहः ?, अनुभवसिद्धं चैत-21
सर्वेषाम् । कस्मिंश्चिद्रामे कोऽप्येक एव श्रावकोऽभवत् । सर्वग्रामजनैश्च सरसि कारिते भृते च जलैस्तत्र सर्वसमुदायेन
®®®®®®
Jain Education
For Private
Personel Use Only
rainelibrary.org