SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दरा सयण त्ति, स्वजनाश्च स्नेहादिना धर्मभ्रंशाय स्युः, चातुरपि पृथगग्रहणात् स्वजनमध्ये एवं संगृहीतत्वाशातरोऽपि उपदशर० सू० वि०धर्मविघ्न कृते स्युः, यथा जीवन्तो वासुदेवा बलदेवानां विघ्नकृतः । सम्प्रत्यपि बहवोऽपि दृश्यन्ते, द्वेषादिना च ताम्रलिप्ती वणिक्चतुष्कदृष्टान्ता विजयचन्द्रकेवलिचरित्रोक्ताः । एवं मणिरथयुगबाह्वादयश्च अन्येऽपि बहुविधाः स्वजना धर्मवि॥१७५॥ नकरा, यथा “थक्के थक्का वडिअं" इतिगाथया भ्रातृजायया देवरः पातितः, श्रीसुपार्श्वचरित्रेऽपि विद्याधिकारे तथैव । तथा स्वजनाः सुलसमग्रेकृतमहिषमारणाय प्रेरितवन्तः, अघटं प्राग्भवे गजभञ्जनकुमारं च दामनकं प्राग्भवे मत्स्यमारणाय च राजहंसकुमारं सप्रियं प्राग्भवे शाल कादयो बलादबूभुजन् मांस, तन्नियमभङ्गाच्चोभयो रोगाः समु त्पन्नाः, तत्परित्यागे च धर्माराधनतत्फलाद्यपि विदितवरमेव ५। 16 धण त्ति, धनादिलोभेन श्रीपुरश्रेष्ठी निधानोपरि सपीभूतः, ताम्रलिप्तीवणिगादयोऽपि च, तापसश्रेष्ठी च धर्ममकृत्वा का स्वगृह एव तल्लोभेन सूकरादिभवानवाप । नन्दनृपतिल कश्रेठ्यादयोऽपि चात्र दृष्टान्ताः, तत्परिहारेण चक्रवादयोऽपि | शिवसुखानि प्रापुः ६। सबलतिथि त्ति, सबलास्तीथिकास्ते च स्वपरभेदाद द्विविधाः, आद्याः पार्श्वस्थादयः, ते च वेपमात्रोपजीवितत्वाद निर्धधसत्वेन “जो जहवायं न कुणइ, मिच्छद्दिही तओ हु को अन्नो? । बड्डेइ अ मिच्छत्तं, परस्स संकं गणेमाणो॥१॥" ॥१७५॥ इत्यादिआगमरीत्या सम्यग्दर्शनादिधर्मपरिणामरहिताः श्रावकादीन् स्वं स्वं बहुधा सम्बन्धं वदन्तः स्वाऽऽजीविकामात्रलोभात् शिरोजठरस्फोटादिनापि तान् भापयन्तः सुविहितपाचे सम्यग्धर्मश्रवणविरतियुगप्र (विरतिप्र०) तिपत्त्यादिनिषेधादिना mernama wwwraamereenimamtammaneatmem MORANILITARAMIRINIREENAHIMINAenuinnerminasminimemainin a ramanantaram Jain Education p atana For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy