SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 60000000000 भवन्ति, यथा श्रीयुगादीशजीवस्य षष्ठे भवे राज्ञो वनसङ्घस्य सभार्यस्य पुत्रो मरणाय, परशुरामश्च रेणुकायाः ३॥ ___ भज त्ति, भार्यापि स्नेहादिना धर्मभ्रंशाय स्यादू, यथा गौतमस्वामिनिर्याप्यमानश्राद्धस्य पत्नीस्नेहाद् द्वारपत्रास्फालि. तपत्नीशिरोव्रणे इलिकात्वेनोत्पत्तिः, रामभीमार्जुनादयश्च भार्यानिमित्तं महायुद्धारम्भैरनेकभटस्वगोत्रक्षयान् व्यधुः, नयनावली राज्ञी जिघृक्षितदीक्षाधर्म यशोधरं पतिं हत्वा मरभवाचावंशयत् , सूर्यकान्ता प्रदेशिनं, पतिमारिका प्रतिव्रताद्याश्च स्वपतीन् , दृढदेवीस्नेहान्मालवदेशाधिपतिरपि पृथ्वीचन्द्रो धर्मराज्यजीवितेभ्यो भ्रष्टः, वीरकाहः स्वर्णकारः पत्नीस्नेहाचारित्रमत्यजत्, नलः प्राग्भवे आर्द्रकुमारश्च पत्नीस्नेहाच्चारित्रं मलिनीचक्राते, उपलक्षणात् सामान्यतः स्त्रियो बढयोऽपि बहूनां धर्मभ्रंशाय भवन्ति, नन्दिषेणादीनामपि गणिकाद्या यथा। अत्र च हरिहरब्रह्मादि सर्व जगदृष्टान्ततया प्रतीतमेव, तेन स्त्रीष्वनुरागे महाभयं तत्परित्यागश्च मुक्तिहेतुः, दुःशीलवजापत्नीपरित्यागिकाष्ठश्रेष्ठिअङ्गुस्थलादिवस्तुत्रयलुब्धपत्नीपरित्यागिसङ्कलश्रेष्ठ्यादीनामिव । 'भज त्ति' सामान्यतो ग्रहणादू भार्यादीनामप्यधर्मपत्यादयो धर्मजीवितादिभ्रंशायानर्थाय च भवन्ति, यथा ताः पतिरेहादग्नौ सहगमनेन सर्व धर्मादिस्वार्थभ्रंशं प्राप्नुवन्ति । नास्तिकेन च वृकपददर्शनादिना श्रावकपुत्री नास्तिकीकृता, तदुक्तम्-एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥ पिब खाद च चारुलोचने!, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं |कलेवरम् ॥२॥ इत्यादि। ऐहिकानर्थे च शङ्खकलावतीप्रमुखोदाहरणानि, तत्परिहारे च कपिलपतिपरित्यागिश्रीषेणनृपरलक्षितविप्रादयो दृष्टान्ताः ४। 20900000000000000000000000 Jain Education in For Private Personal Use Only Terainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy