________________
60000000000
भवन्ति, यथा श्रीयुगादीशजीवस्य षष्ठे भवे राज्ञो वनसङ्घस्य सभार्यस्य पुत्रो मरणाय, परशुरामश्च रेणुकायाः ३॥ ___ भज त्ति, भार्यापि स्नेहादिना धर्मभ्रंशाय स्यादू, यथा गौतमस्वामिनिर्याप्यमानश्राद्धस्य पत्नीस्नेहाद् द्वारपत्रास्फालि. तपत्नीशिरोव्रणे इलिकात्वेनोत्पत्तिः, रामभीमार्जुनादयश्च भार्यानिमित्तं महायुद्धारम्भैरनेकभटस्वगोत्रक्षयान् व्यधुः, नयनावली राज्ञी जिघृक्षितदीक्षाधर्म यशोधरं पतिं हत्वा मरभवाचावंशयत् , सूर्यकान्ता प्रदेशिनं, पतिमारिका प्रतिव्रताद्याश्च स्वपतीन् , दृढदेवीस्नेहान्मालवदेशाधिपतिरपि पृथ्वीचन्द्रो धर्मराज्यजीवितेभ्यो भ्रष्टः, वीरकाहः स्वर्णकारः पत्नीस्नेहाचारित्रमत्यजत्, नलः प्राग्भवे आर्द्रकुमारश्च पत्नीस्नेहाच्चारित्रं मलिनीचक्राते, उपलक्षणात् सामान्यतः स्त्रियो बढयोऽपि बहूनां धर्मभ्रंशाय भवन्ति, नन्दिषेणादीनामपि गणिकाद्या यथा। अत्र च हरिहरब्रह्मादि सर्व जगदृष्टान्ततया प्रतीतमेव, तेन स्त्रीष्वनुरागे महाभयं तत्परित्यागश्च मुक्तिहेतुः, दुःशीलवजापत्नीपरित्यागिकाष्ठश्रेष्ठिअङ्गुस्थलादिवस्तुत्रयलुब्धपत्नीपरित्यागिसङ्कलश्रेष्ठ्यादीनामिव । 'भज त्ति' सामान्यतो ग्रहणादू भार्यादीनामप्यधर्मपत्यादयो धर्मजीवितादिभ्रंशायानर्थाय च भवन्ति, यथा ताः पतिरेहादग्नौ सहगमनेन सर्व धर्मादिस्वार्थभ्रंशं प्राप्नुवन्ति । नास्तिकेन च वृकपददर्शनादिना श्रावकपुत्री नास्तिकीकृता, तदुक्तम्-एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः॥१॥ पिब खाद च चारुलोचने!, यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं |कलेवरम् ॥२॥ इत्यादि। ऐहिकानर्थे च शङ्खकलावतीप्रमुखोदाहरणानि, तत्परिहारे च कपिलपतिपरित्यागिश्रीषेणनृपरलक्षितविप्रादयो दृष्टान्ताः ४।
20900000000000000000000000
Jain Education in
For Private
Personal Use Only
Terainelibrary.org