SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ இருருருருருருவாக श्रेष्ठिसेनापत्यादयः स्वपरभयदर्शनद्रव्यप्रदानसाहाय्यदानादिना बहूनां च धर्महेतवो भवन्ति, यथा ग्रामठक्कुरो रोहिणीश्राविकायास्तपःसाहाय्यदानेनाच्युतकल्पे सुरो जज्ञे रोहिण्यपि च ८ । निव त्ति-नृपाः श्रीश्रेणिकचेटकश्रीसम्प्रतिश्रीकुमारपालप्रमुखाः स्वाज्ञावर्तिदेशेषु जनानां नृपाणामन्येषामपि श्राद्धसाधुधर्मामारिप्रभृतेः प्रवर्तकत्वादिना धर्महेतवोऽभूवन ९ । नायरत्ति-नागराः सधर्माणोऽन्येषामपि स्वसमुदायबलादिना धर्महेतवो भवन्ति, यथा केषुचित् पुरेषु समुदायबलात् चतुष्पथादिमध्ये पशु वधाय न गृह्णन्ति, अमार्यादि प्रवर्तयन्ति, समुदायकृतव्यवस्थाव-| लाच्च मद्यतिलादिकुव्यवहारादिचिकीर्षवोऽपि न कुर्वन्ति. शौनिकादिवासं च भूपा अपि निषेधन्ति, त्रिसीङ्गमादि|विव । सुन्दरो वणिक् स्वनागरैः सह देशान्तरे व्रजन् तदानं दृष्ट्वा जातश्रद्धो मुनिदानेन ऋद्धिमान् श्राद्धश्चाभूद्,अनुभव-|| श्चात्र बहूनामपि १० जिणमय त्ति-जिनमतं जिनागमो जगत्स्वपि प्रतिबोधहेतुः सर्वत्राप्यनुभूयत एव, श्रीउपदेशमालाश्रवणाद् रणसिंहनृपः प्रबुद्धः, वैतालिकाध्ययनेन श्रीयुगादीशः स्वपुत्रान् प्राबूबुधत् , कापिलीयाध्ययनेन कपिलर्षिश्चौरपञ्चशतीं चेत्यमिताश्च दृष्टान्ता इति ११॥ एवं च सधर्माणः पित्रादयो धर्मदानादिकारणत्वाद् जीवानां हितानीति सधर्माण एवादरणीयाः, श्रीवीरेणेव श्रीपार्श्वेनेव चानुवर्तनयेत्युपदेशः। ज्ञात्वैवं हितहेतुत्वं, पित्रादीनां सधर्मणाम् । तादृशा एव ते सेव्याः, क्रमा इव जयश्रिये ॥१॥ ॥ इति श्रीतपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरताकरे जयश्यङ्के मध्याधिकारे द्वितीयेऽशे तृतीयस्तरङ्गः॥ लादिकव्यवहारा दिनुपादिमध्ये पशु वधयेषामपि स्वसमुदायवादसाधुधर्मामारिमभृतेजी श्रेणिकचेट स्वनागरैः स न कुर्वन्ति. शान्ति , अमार्यादि प्रमतवो भवन्ति, या 1 Jain Education For Private & Personel Use Only Marjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy