SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २०४ ॥ Jain Education ॐ जैनाः, लौकिका अध्याहुः -- ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते । जले भुवि तथाऽऽकाशे, जायमानः पुनः पुनः ॥ १ ॥ इत्यारण्य के । जीर्णानि वासांसि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराण्यपरापराणि, जहाति गृह्णाति च पार्थ ! जीवः ॥ २ ॥ इति गीतायाम् । वेदेऽप्युक्तम्- पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा । तथा शृगालो वै एष जायते यः सपुरीषो दह्यते । तथा यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १ ॥ कृतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ २ ॥ इत एकनवते कल्पे, शक्तया मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ॥३॥ इत्यादि । ततश्च सिद्धमात्मनोऽविनश्वरत्वं, तत्सिद्धौ च परलोकयायित्वं शुभाशुभकर्मणां कर्तृत्वं भोक्तृत्वं च तत्फलसुखदुःखादेः । अतः - हत्थागया इमे कामा, कालिया जे अणागया । को जाणइ परे लोए !, अस्थि वा नत्थि वा पुणो ॥ १ ॥ जणेहिं सद्धिं हुक्खामि, इइ बालो पगभई । इत्यादि । एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ १ ॥ पिव खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ २ ॥ इत्यादिकौलाचार्यानुयायिवालवचनान्यवगणय्य परलोकहितावहे धर्म एव यतः कार्यः । 1 00000€ सुखार्थतत्त्वार्थमिति प्रबुध्य भो, बुधाः ! प्रमादारिजयश्रिया तथा । यतध्वमर्हन्मतधर्मकर्मसु द्रुतं यथा ज्ञानमवाप्नुयाक्षरम् ॥ १ ॥ इति तपाश्री मुनिसुन्दर सूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे तृतीयेऽंशे सुखादिपश्च तत्त्व्युपदेशनामा प्रथमस्तरङ्ग ॥ For Private & Personal Use Only 3000 उपदेशह तरंग १ ॥ २०४ ॥ jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy