SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ८ ॥ १८९॥ @ ब्रह्मचारिता ॥२॥ ततःसहानीतमोदकादि मुनये दत्त्वा पूर्णाभिग्रहा तथैव बुभुजे । ततोवलमाना मुनिमप्राक्षीत्-इदानीं नदी कथमुत्तार्येति? मुनिरप्याह-"नदीं वदेः यद्यसौ मुनिराव्रतान्नित्यमुपोषितश्चरेत्तदा मे मार्ग देहीति"। ततो नद्यां तथैवोक्त्वा । सुखेन स्वगृहमागमत् । नृपाग्रे मुनेर्मोदकविहरणादि वदन्ती उपोषितत्वहेतुं पप्रच्छ । राजाख्यदेवि ! मुग्धाऽसि, धर्मतत्त्वं न वेसि । समचित्तो महात्मायमशनेऽनशनेऽपि, अकृताकारितं शुद्धमाहारमश्चतश्च मुनेर्नित्यमुपवास एव । तत् श्रुत्वा जिनधर्ममाहात्म्यदर्शनविस्मिता राज्ञी धर्मे दृढाऽभूदिति । अनयोः सूरनृपसोममुन्योः शर्करोपमो धर्मपरिणाम इति । एवं श्राद्धधर्ममाश्रित्य भाविताः पडपि दृष्टान्ताः । एवं यतिधर्ममप्याश्रित्य भाव्याः, यथास्थानं दृष्टान्ताश्च स्वयं योजनीया इति । येषां बहुलसंसाराणां धर्मपरिणामः स्वल्पोऽपि नास्ति ते पुनर्नात्राधिकृताः । श्रीश्रेणिककृष्णनृपादीनां तु शर्करोपमेऽपि धर्मपरिणाम प्राग्नरकबद्धायुष्कत्वसनिदानत्वादिना न विरतिप्रतिपत्तिरिति । एष च पोढा धर्मपरिणामः क्रमात् प्रायोऽनासन्नतमा १ऽनासन्नतरा २ ऽनासन्ना ३ ऽऽसन्ना ४ ऽऽसन्नतरा ५ ऽऽसन्नतम ६ सिद्धिकानां वेदितव्य इति । " एवं जीवाण विसयरसा” इत्यप्यन्त्यपदपाठो ज्ञेयः। तत्र दृष्टान्तभावना प्राग्वत् । दाष्टान्तिकभावना तु एवंयवनालदण्डादिरसप्रकारेणासन्नतमा १ऽऽसन्नतरा २ ऽऽसन्ना३ऽनासन्ना ४ऽनासन्नतरा ५ऽनासन्नतमसिद्धिका ६ भवसिद्धिकानां ६ यथोत्तरं गुल्या विषयरसा भवन्ति । तत्र शर्करोपमो विषयरसो नरकादिदुर्गतिदुःखफलः, स्त्रीरत्नादीनामिव । एवं शेषदृष्टान्ताः प्रतिपदं स्वयं ज्ञेयाः । यद्यप्यासन्नसिद्धिकानामपि केषाञ्चित् शर्करोपमगुल्यप्रतिभासा विषयरसाः श्रूयन्ते मेतार्यब्रह्मदत्तचक्यादीनामिव, परं ते धर्मविराधनादिजनितत्वेन नात्र व्यभिचारहेतव इति । “जिआण Join Education For Private Personal Use Only .org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy