SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 0000000000 ग्रजविमलनिसढश्राद्धादीनामिव च ५ । विसढश्राद्धादीनां निसढश्राद्धान्तानां सम्बन्धाश्च केचित् प्राग्लिखितत्वात केचित् प्रसिद्धत्वाच्चेह न लिखिताः, बुधैः स्वयमवतार्य भाव्याः। OL अथ यथा जात्या शार्करा सर्वोत्तममधुररसा निर्मलतमा च, तथा केपाश्चिदू धर्मपरिणामः सर्वोत्तममधुररसः निःशेषन-10 मादमलरहितश्च, श्रीपुण्डरीकनृप-सूरनृप-श्रीजम्बूस्वामि-श्रीवज्रस्वामि-पृथ्वीचन्द्र-गुणसागरादीनामिवेति । तत्र सूरनृपकथा यथा-पुरा सूरनृपः सोदरमुनिं वनं प्राप्तं श्रुत्वा वन्दितुं गतः । तं वन्दित्वा पश्चादागते राज्ञी 'प्रातर्देवरमुनि वन्दित्वैव भोक्ष्य' इत्यभिग्रहमग्रहीत् । तावद् निश्यन्तरास्थनद्यां पूरमागतं श्रुत्वा चिन्तातुरा राज्ञोचे “चिन्तां मा कापी, नद्यां गत्वा हे नदि ! देवरव्रतग्रहणावधि यदि मन्त्री ब्रह्माखण्डं पालितं तदा मे देवरवन्दनार्थ गच्छन्त्या मार्ग देहीति याः। तच्छ्रुत्वा विस्मिता राज्ञी दध्यौ-देवरव्रतादन्वेवास्य नृपस्य पुत्रसन्ततिर्मयि बभूव, ततः किमिदमसम्बद्धं भाषते कनृपः ? । यद्वा किं विकल्पेन ? आसन्नः प्रत्ययः,अन्यच्च पतिव्रताः पतिवाक्य निर्विकल्पाः स्युः। यतः-सती पत्युः प्रभोः पत्ति-गुरोः शिष्यः पितुः सुतः। आदेशे संशयं कुर्वन् , खण्डयत्यात्मनो व्रतम् ॥१॥ ततः सा सपरिवारा नद्यां गत्वा भर्तृगदितां सत्यश्रावणामकृत । ततो नद्या स्वपूरे द्विधा कृते स्थलपथेन गत्वा मुनिमनंसीत् । मुनिना नद्युत्तारविधौ पृष्टे तद्वृत्तान्तमाख्यायामाक्षीत्-भगवन् ! नृपे ब्रह्मचारित्वं कथम् ? । मुनिराह-शृणु, मद्रुतग्रहणादारभ्यासौ नृपो भृशं । विरक्तात्मा व्रताकाङ्की च, परं तादृग्राज्यभारक्षमाभावान्मनो विनैव राज्यं कुरुते । उक्तं च-परपुंसि रता नारी, भता-15 रमनुवर्तते। तथा तत्त्वरतो योगी, संसारमनुगच्छति ॥१॥ तदेवं गृहवासेऽपि, पङ्केऽब्जस्येव तस्थुषः। निर्लेपमनसो राज्ञो,घटते - 0 00000 Jain Education For Private Personal use only Wrjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy