________________
0000000000
ग्रजविमलनिसढश्राद्धादीनामिव च ५ । विसढश्राद्धादीनां निसढश्राद्धान्तानां सम्बन्धाश्च केचित् प्राग्लिखितत्वात
केचित् प्रसिद्धत्वाच्चेह न लिखिताः, बुधैः स्वयमवतार्य भाव्याः। OL अथ यथा जात्या शार्करा सर्वोत्तममधुररसा निर्मलतमा च, तथा केपाश्चिदू धर्मपरिणामः सर्वोत्तममधुररसः निःशेषन-10
मादमलरहितश्च, श्रीपुण्डरीकनृप-सूरनृप-श्रीजम्बूस्वामि-श्रीवज्रस्वामि-पृथ्वीचन्द्र-गुणसागरादीनामिवेति । तत्र सूरनृपकथा यथा-पुरा सूरनृपः सोदरमुनिं वनं प्राप्तं श्रुत्वा वन्दितुं गतः । तं वन्दित्वा पश्चादागते राज्ञी 'प्रातर्देवरमुनि वन्दित्वैव भोक्ष्य' इत्यभिग्रहमग्रहीत् । तावद् निश्यन्तरास्थनद्यां पूरमागतं श्रुत्वा चिन्तातुरा राज्ञोचे “चिन्तां मा कापी, नद्यां गत्वा हे नदि ! देवरव्रतग्रहणावधि यदि मन्त्री ब्रह्माखण्डं पालितं तदा मे देवरवन्दनार्थ गच्छन्त्या मार्ग देहीति
याः। तच्छ्रुत्वा विस्मिता राज्ञी दध्यौ-देवरव्रतादन्वेवास्य नृपस्य पुत्रसन्ततिर्मयि बभूव, ततः किमिदमसम्बद्धं भाषते कनृपः ? । यद्वा किं विकल्पेन ? आसन्नः प्रत्ययः,अन्यच्च पतिव्रताः पतिवाक्य निर्विकल्पाः स्युः। यतः-सती पत्युः प्रभोः
पत्ति-गुरोः शिष्यः पितुः सुतः। आदेशे संशयं कुर्वन् , खण्डयत्यात्मनो व्रतम् ॥१॥ ततः सा सपरिवारा नद्यां गत्वा भर्तृगदितां सत्यश्रावणामकृत । ततो नद्या स्वपूरे द्विधा कृते स्थलपथेन गत्वा मुनिमनंसीत् । मुनिना नद्युत्तारविधौ पृष्टे तद्वृत्तान्तमाख्यायामाक्षीत्-भगवन् ! नृपे ब्रह्मचारित्वं कथम् ? । मुनिराह-शृणु, मद्रुतग्रहणादारभ्यासौ नृपो भृशं । विरक्तात्मा व्रताकाङ्की च, परं तादृग्राज्यभारक्षमाभावान्मनो विनैव राज्यं कुरुते । उक्तं च-परपुंसि रता नारी, भता-15 रमनुवर्तते। तथा तत्त्वरतो योगी, संसारमनुगच्छति ॥१॥ तदेवं गृहवासेऽपि, पङ्केऽब्जस्येव तस्थुषः। निर्लेपमनसो राज्ञो,घटते
-
0 00000
Jain Education
For Private Personal use only
Wrjainelibrary.org