SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर ॥ अथ एकादशस्तरङ्गः॥ उपदेशर० सू० वि० तरंग ११ जयसिरिवंछिअसुहए, अणिठहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं,जिणधम्मे उज्जमह भविआ॥ ॥१९४॥ 10 सो पण जणेड भावा-सारओ निम्मिफलं उद्वंदसविहमिअ जीवेस, पावमवि तहेवऽणिटफलं। तद्यथा-विट्ठी १ भाडय २ सगतण ३ चंदण ६ घणसार ९ निहि १० वहणसरिसा । दस धम्म- | मिच्छपावा-भावा जीवाण भाविसिवा ॥३॥ - व्याख्या-वेष्ट्या भाटकेन च स्वकानां तृणचन्दनघनसाराणां निधेश्च वहनसदृशा वहनभावसमा दशविधा धर्मस्य | मिथ्यात्वस्यारम्भादिपापस्य वा भावा:-अभिप्राया जीवानां भाविशिवारतमादिभेदै विशिवमाश्रित्य भवन्तीत्यक्षरार्थः। अथ भावना-कश्चिद्दरिद्रः पुमान् राजपुरुषैस्तृणभारक उपलक्षणात्ताहक्काष्ठभारको वा वेष्टया वाह्यते,स च सर्वथाप्यकाम एव | लज्जमान एव वहति, यदा तदा येन केनाप्युपायेन यदि कदाचिच्छुटति तदा तं प्रोज्झ्य निस्सरति नश्यति च, मार्गे च तृणादि पतितं न गृह्णाति प्रत्युत मोदते च; एवं कश्चिद्गुरुकर्माऽभव्यो वा कैश्चिद्धितार्थिभिलेनापि जिनार्चनादिपुण्यं कार्यमाणो यदि किञ्चित्कुरुते तदपि सर्वथाप्यकाम एव, विच्छुटनोपायमेव च मृगयते, न च विधिनापि कुरुते, अन्तरापि कृताकृ- LAD॥१९४॥ |तमप्युज्झति, नरकादिगामी च स्यात् । अत्र श्रेणिकनृपदासीकपिलादयो दृष्टान्ताः । आसन्नतमसिद्धिकस्तु मिथ्यात्वमारम्भादिपापं वा अनया रीत्या बलात्कारेण केनापि कार्यमाणः कुर्वन्नपि शुध्यत्येव सिध्यत्यपि । निदर्शनानि तु मिथ्यात्वे | இருநGOGODOE दत चा एवं कविकुमछुटनोपायमेव च मदयो दृष्टान्ताः । आ न गृह्णाति प्रत्युत्त सर्वधाप्यकाम एव श्रेणिकनुपदासीकानपि शुध्यत्येव । Jain Education in For Private Personal use only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy