________________
मुनिसुन्दर ॥ अथ एकादशस्तरङ्गः॥
उपदेशर० सू० वि०
तरंग ११ जयसिरिवंछिअसुहए, अणिठहरणे तिवग्गसारम्मि। इहपरलोगहिअत्थं,जिणधम्मे उज्जमह भविआ॥ ॥१९४॥ 10 सो पण जणेड भावा-सारओ निम्मिफलं उद्वंदसविहमिअ जीवेस, पावमवि तहेवऽणिटफलं।
तद्यथा-विट्ठी १ भाडय २ सगतण ३ चंदण ६ घणसार ९ निहि १० वहणसरिसा । दस धम्म- | मिच्छपावा-भावा जीवाण भाविसिवा ॥३॥ - व्याख्या-वेष्ट्या भाटकेन च स्वकानां तृणचन्दनघनसाराणां निधेश्च वहनसदृशा वहनभावसमा दशविधा धर्मस्य | मिथ्यात्वस्यारम्भादिपापस्य वा भावा:-अभिप्राया जीवानां भाविशिवारतमादिभेदै विशिवमाश्रित्य भवन्तीत्यक्षरार्थः। अथ भावना-कश्चिद्दरिद्रः पुमान् राजपुरुषैस्तृणभारक उपलक्षणात्ताहक्काष्ठभारको वा वेष्टया वाह्यते,स च सर्वथाप्यकाम एव | लज्जमान एव वहति, यदा तदा येन केनाप्युपायेन यदि कदाचिच्छुटति तदा तं प्रोज्झ्य निस्सरति नश्यति च, मार्गे च तृणादि पतितं न गृह्णाति प्रत्युत मोदते च; एवं कश्चिद्गुरुकर्माऽभव्यो वा कैश्चिद्धितार्थिभिलेनापि जिनार्चनादिपुण्यं कार्यमाणो यदि किञ्चित्कुरुते तदपि सर्वथाप्यकाम एव, विच्छुटनोपायमेव च मृगयते, न च विधिनापि कुरुते, अन्तरापि कृताकृ- LAD॥१९४॥ |तमप्युज्झति, नरकादिगामी च स्यात् । अत्र श्रेणिकनृपदासीकपिलादयो दृष्टान्ताः । आसन्नतमसिद्धिकस्तु मिथ्यात्वमारम्भादिपापं वा अनया रीत्या बलात्कारेण केनापि कार्यमाणः कुर्वन्नपि शुध्यत्येव सिध्यत्यपि । निदर्शनानि तु मिथ्यात्वे |
இருநGOGODOE
दत चा एवं कविकुमछुटनोपायमेव च मदयो दृष्टान्ताः । आ न गृह्णाति प्रत्युत्त सर्वधाप्यकाम एव श्रेणिकनुपदासीकानपि शुध्यत्येव ।
Jain Education in
For Private
Personal use only
www.jainelibrary.org