________________
2 000
मसंवेगवशात् प्रतिपन्नसम्यक्त्वत्रतादिश्राद्धधर्माणः प्रायः सावद्ययोगमिथ्यात्वादिपरित्यागेन न कदाचनापि सम्यक्त्वत्रतान्यतिचरन्ति, न च विशिष्य कर्ममलं चिन्वन्ति, साधवो वाऽङ्गीकृतसम्यग्ज्ञानदर्शनचारित्राः शुद्धशीलाङ्गधारिणस्ते चै कादशाङ्गयादिविविधप्रकारा इहापि जगत्पूज्या देवानामपि प्रशंसास्पदं भवन्ति, परिणतसर्वसाम्यसुधारससुहितात्मान 'इन्द्रोऽपि रङ्कवद् भाति, का कथा नृपकीटके ?' इत्यादिवचनाद् इन्द्रादीनपि कीटप्रायान् गणयन्तस्तस्मिन्नेव भवेऽनुत्तरसुरवरसुखं चानुभवन्ति । यदागमः-बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !। विरत्तकामाण तवोहणाणं, जंभिक्खुणं सीलगुणे रयाणं ॥१॥ भवान्तरे च केचिन्महानन्दपदमेव, केचिदुत्तमसुरनरसुखानि धर्मकिर्मीरितानि भुक्त्वा | सप्ताष्टभवैः शिवसुखश्रियः समाश्रयन्तीति । ततो गजहंसादिवत् शुद्ध एव श्रीजिनधर्मे यतितव्यं शिवपदसुखाभिलाषिभिरिति रहस्योपदेश इति ॥ ६॥
दृष्टान्तषट्कमिति सम्यगवेत्य भव्याः !, पापं विहाय कलुषांश्च समग्रधर्मान् । धर्मे जिनेन्द्रगदिते शिवदे यतध्वं, मोक्षं लभध्वमखिलारिजयश्रिया च ॥१॥
॥ इत्युपदेशरत्नाकरे तपा०श्रीमुनिसुन्दरसूरिविरचिते मध्याधिकारे द्वितीयेशे दशमस्तरङ्गः॥
0000000000
5-9999-
Jain Education Intel
For Private & Personel Use Only
linelibrary.org