SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १९३ ॥ Jain Education Intern ००० जलं पिबन्ति, खेलन्ति च तस्मिन् करेणुवृन्दपरिवृताः, केवलं जलान्निर्गता अन्तरान्तरा किश्चिद्धू ल्याप्यात्मानं खरण्टयन्ति, पुनस्तथैव शुचिजलदानादिना शोधयन्ति चः एवं केचिज्जीवाः परिणतजिनवचनाः प्रतिपन्नश्राद्धधर्माणः सुविशुद्धदानसप्तक्षेत्रीधनवापादिभिः स्तुतिमुखरीक्रियमाणमार्गणादिगणाः शिष्टलोकप्रशंसापदप्रौढतीर्थयात्रा- ॐ प्रासादप्रतिष्ठादिपुण्यकर्मभिर्नृपादीनामपि माननीयाः स्वयं राजामात्यादय एव वा सम्प्रतिकुमारपालाभयकुमा |रवस्तुपालादिवज्जाग्रदद्भुत पुण्यैर्जगतोऽपि स्तवनीयगुणाः शुद्धसम्यक्त्वाणुत्रतादिप्रतिपालननिरता विशदसामायिकादिषड्विधावश्यक पौषधगुरुदेवसाधर्मि काराधनातपोनियमशीलगुणानुष्ठानेषु स्वकुटुम्ब परिवारादियुताः सदा यतन्ते कायेन, तेष्वेव च रमन्ते मनसा, प्ररूपयन्ते तान्येव वचसापि केवलं निर्वाहार्थं कुलकमागतानिन्द्यद्रव्योपार्जनोपायेषु किञ्चित्सारम्भेष्वपि धूलिखरण्टनसदृशेषु प्रवर्तन्ते, सम्यक्त्वधारिणो वा सप्रत्ययकामिततीर्थोपयाचितमाननादिलौकिक लोकोत्तराल्पमिथ्यात्वातिचारादि सेवन्ते, पुनः प्रतिक्रमणालोचनादिभिः स्वं शोधयन्ति च । ते च इहलोकेऽपि सर्वलोकादिविरुद्ध पश्ञ्चकत्यागादिभिर्लोकप्रिय गुणैश्च सकलजनश्लाघां धर्मानुभावात् प्रवर्धमानसुखसम्पदश्च लभन्ते, | प्रेत्य च द्वादशकल्पावधिसुरसुखानि क्रमादल्पैरेव भवैर्महोदयपदं चाधिगच्छन्ति ५ ॥ अथ च यथा हंसा अगाधेऽतिशुचिन्येव च जले मानससरोवरादौ वसन्ति, खेलन्ति, रतिं कुर्वते, तत्रैव च विशदकमलनालादि शुच्येव भुञ्जते, न च बहिर्निर्गत्य कदाप्यातपादि रजोमलादि च प्राप्नुवन्ति, ते च सर्वपक्षिकुलेषु श्लाघां ल. भन्ते एवं नित्यशुचयः सुखं भुञ्जते; तथा केचिद्भव्यपुरुषा जिनवचनश्रवणाध्ययनादिना कर्मक्षयोपशमाद्वा जनितनिरुप 350090099999 For Private & Personal Use Only उपदेशर तरंग १० ॥ १९३ ॥ helibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy