________________
मुनिसुन्दर ॥ अथाष्टमस्तरङ्गः॥
उपदेशर०
तरंगा पुनः प्रकारान्तरेण गुरुगतं योग्यायोग्यस्वरूपमाह॥७१॥
रीगणि १ ताल २ कयलितरु ३ गिरिसिरिवरतरु ४ निभा चउह गुरुणो।
सुहदुहगिज्झाऽसुहसुह-धम्मफला केवि अवकेसी ॥ १॥ व्याख्या-रीङ्गणीतालकदलीतरवः प्रसिद्धा, गिरेः शिरसि विषमोन्नतप्रदेशे वरः प्रशस्यो यस्तरुरामादिः, तैश्चतुर्भिस्सदृशाश्चतुर्धा गुरवो भवन्तीति । सादृश्यमेव विशेषणद्वारेणाह-सुहदुहगिज्झाऽसुहसुहधम्मफला इति । यथा ते पूरा
चत्वारोऽपि तरवो यथाक्रमं सुखदुःखग्राह्याशुभशुभफला भवन्ति तथा गुरवोऽपि क्रमतः सुखदुःखग्राह्याशुभशुभका धर्मफलाश्चतुर्धा भवन्ति । तथाहि-सुखग्राह्याऽशुभधर्मफलाः १, दुःखग्राह्याऽशुभधर्मफलाः २, सुखग्राह्यशुभधर्म-15
फलाः ३, दुःखग्राह्यशुभधर्मफलाश्च ४ । तत्र अशुभो धर्मो हिंसारात्रिभोजनादिरूपो दुर्गतिहेतुत्वेन । शुभधर्मस्तु जीवदयासत्यशीलसन्तोषादिरूपः, परमपदावधिसद्गतिसुखहेतुत्वेनेति । केचिद्गुरवः पुनरवकेशितरुवन्निष्फला एव स्युः, शुभधर्मरूपमशुभधर्मरूपं च फलं न ददतीत्यर्थः। तत्र रीङ्गणीतरोः फलानि अशुभकटुरसत्त्वादशुभानि, बालानामपि सुखग्राह्याणि च यथा स्युस्तथा केचिद्गुरवो रीङ्गणीतरुवद् गुरुगुणरहितत्वेन नीचतमा अशुभधर्मरूपं फलं स्वाश्रितेभ्यस्तथाविधक्षयोपशमजवाग्युक्तिबहुविधदृष्टान्तादिप्रयोगतादृक्चमत्कारशक्तिदर्शनादिरञ्जनकलाकौशलादिभिस्तथा ददति
00000000000000006
0000000000000000000000
मात्र अशुभी धर्मो त केचिद्गुरखामकरसत्त्वादशमी फलं स्वा
Jain Education Inter
For Private Personel Use Only
ainelibrary.org