________________
STEFCCCCCCCCCCCCCS
गुर्वनुज्ञाततया एककाप्रतिबद्धविहारिणः सर्वथा निःसङ्गा निष्प्रमादा जिनकल्पाद्याचारमाचरन्तः स्वं विशेषोपदेशदानादिरहिततया कियत एव स्वाश्रितांश्च भवतृष्णाजलमुत्तारयन्तीति ६॥
जच्चपोअत्ति-जात्य उत्तमो यः पोतस्तस्य समाः केचित् । ये हि महापोता इव दृढतमसम्यक्तवफलकबन्धलब्धात्मलाभाः सर्वतोऽप्यतिदृढ़निरुद्धशुभसर्वाश्रवद्वाराः पवित्रसार्वत्रिकमैत्रीमेदुरप्रमोदपुण्यकारुण्यादिमहोन्नतगुणस्वरूपकूपस्तम्भावलम्बितविमलधर्मशुक्लध्यानप्रधानसितपटश्रियः सततं चारित्रव्यापारगोचरप्रमादपरिहारादस्खलितप्रवृत्तयः सम्यक्कियानुकूलप्रबलपवनोलासनिश्चीयमानासन्नभवोदधिपारप्राप्तयः सम्यक्स्वपरसवागमतक्तत्त्वाद्यवगमगुरुतरनगरभ-1 राहार्यसाहाय्यतया प्रतिकूलप्रवादिप्रबलमहाबलैरक्षोभ्याः षट्त्रिंशद्वार्गतश्रीमद्गुरुगुणप्रभृतिप्रगुणश्रीसारक्रयाणकसहस्र-| परिपूर्णान्तरा ध्रुवस्थितिं लक्ष्यीकृत्य विशुद्धमार्गानुसारिणः सम्यग्मात्राधिकशास्त्रश्रमप्रमेदुररङ्गसंवेगाभगवैराग्यविवेकच्छकताद्युत्कटविकटसुभटसहस्रसङ्कलतया प्रेतद्विषयकषायादिपरिमोषिणामविपया, अत्युग्रजाग्रन्मोहमिथ्यात्वादिकुनहग्राहसहस्रांनासयन्तः सुदूरं सद्देशनासांराविणेन प्रोद्यद्वहुविधबुद्धिलब्धिमहिमसमृद्ध्यादिविविधशान्तिकविधियथाऽवसरपराक्रियमाणसमग्रदिव्याद्युपसर्गवगस्तित्तादृग्गुणाऽपरमुनिवरलघुप्रवहणसहस्रपरिकरिताः सुगुरवस्तारयन्ति हेलामात्रेण दुष्पारमपि भवजलधिजलं स्वं , स्वाश्रितांश्च शतसहस्रमितानपि, श्रीगौतमगणभृत्श्रीजम्बूस्वाम्यादिवत् ॥ ७ ॥
निदर्शनैरित्यवगत्य सप्तभि-गुरुस्वरूपं विविधं भवे बुधाः।। स्वयं तरंस्तारयितुं हि यःप्रभ-स्तमाश्रयध्वं सुगुरुं जयश्रिये ॥१॥
॥ इति तपाश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे सप्तमस्तरङ्गः॥
0000000000000000000
Jan Education in
For Private Personel Use Only
N
ainelibrary.org