SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ஓருருருருருருருருருருருரு यथा बालबुद्धीनामपि सुखग्राह्यं स्यात् पिप्पलादवत् । चम्पायां श्रेष्ठी भानुर्भार्या सुभद्रा, तयोः पुत्रश्चारुदत्तोऽन्यदा वने प्राप्तो वैताढ्यवास्यमितगतिविद्याधरं वैरिणा कीलितमपश्यत् । सञ्जातकृपस्तन्मोचनोपायं गवेषयंस्तदीयखगकोशान्तःस्थितां विशल्यौषधीमद्राक्षीत् । तत्प्रयोगेण तं व्यमोचयत् । स विद्याधरस्तमुपकारं स्मरन् स्वं स्थानमाप । ततः क्रमाच्चारुदत्तः कन्यां परिणिन्ये। तद्विलासपराङ्मुखो मात्रा कथमपि गणिकागृहे क्षिप्तस्तत्र द्वादशव(भिर्व)ः षोडशकोटीमितं स्वर्णं बुभुजे। अन्यदा निर्धनोक्तया (धनतया)पराभूतः स्वगृहे गतो मातापित्रोः स्वर्गमनं, धनभ्रंशं, पत्न्याः पितृगृहगमनादि ज्ञात्वा विषण्णः श्वशुरगृहं प्राप्तः । ततः श्वशुरधनं गृहीत्वा धनार्जनार्थ स्थलपथे, ततः पितृमित्रधनेन जलपथे, ततो मातुलादिधनैरन्यत्र च गतः। परमन्तरायोदयात्सर्वत्र चौरधाटीवनदवप्रवहणभङ्गादिभिर्विफलितमनोरथो योगिनोऽमिलत् । तेन रसार्थ रसकूपिकायां क्षिप्तः । ततो गोधाव्यतिकरेण कथमपि बहिर्निर्गतो वनगजादितो नश्यन् सुवर्णभूमिकां प्रति गच्छन्तं मातुलसुतं रुद्रदत्तं दृष्ट्वा तस्यामिलत् । तेन मेषद्वयं क्रीतं, तदारुढी समुद्रतटे प्राप्तौ । रुद्रः माह-मेषौ व्यापाद्य क्षुरिकां गृहीत्वा भस्त्रिकामध्ये प्रवेष्टव्यं, ततो भारण्डा मांसधिया स्वर्णद्वीपे नेष्यन्ति । चारुदत्तो वक्ति-जीववधः कथं क्रियते ? रुद्रेण स्वमेषो हतः । यावत्स द्वितीयं हन्ति तावच्चारुदत्तेन तस्मै दत्तमनशनं, श्रावितश्च पञ्चपरमेष्ठिमन्त्रः । ततो द्वावपि पृथक् पृथग् भस्त्रिकायां प्रविष्टौ भारण्डैरुत्पाटितौ । चारुदत्तभस्त्रिका पक्षिमुखात्सरस्यपतत् निर्गतश्चारुदत्तः शैलोपरि साधु नतवान् । साधुराह-भद्र । सोऽहममितगतिविद्याधरः, यस्य त्वया कीलितस्योपकारः कृतः । अत्रान्तरे विमानारूढौ साधुसुतौ विद्याधरौ पितुर्नन्तुमागतो, तावदेव कश्चिदागत्य 00000000000000000000000 मालसुतं रुद्रदत्तं दृष्ट्वा तस्यामिलाकरेण कथमपि बहिनिर्गतो वकालतमनोरथो योगिनो Jain Education For Private Personal Use Only rainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy