________________
भावश्रेष्ठिपत्नीवच्च । द्वेषात्यागे तूदायिनृपमारककमठादयो दृष्टान्ता ज्ञेयाः। साम्प्रतिकास्तु जीवास्तादृक्षा अनुभवसिद्धा इति न निदर्शनमर्हन्ति, एवमग्रतोऽपि । तथा मिथ्यात्वादिषु मनसोऽचलचित्तत्वादचलचित्ताः, यथा हि श्रीगौतमगणभृद्, आनन्दादयो दश श्राद्धाः सुदर्शनश्रेष्ठिशुकभट्टारकेन्द्रनागप्रदेशिनृपाघभटादिपञ्चशतपरिव्राजकादयः, कलावपि कृतयुगांशविवक्षया गोविन्दवाचकहरिभद्रद्विजसिद्धसेनधनपालादयश्च मिथ्यात्वे लीनचित्ता अपि स्वल्पेनापि वेदार्थकथनोपदेशादियत्नेन मिथ्यात्वपरित्यागेनार्हतधर्मप्रतिपत्त्या चलचित्ताः; न तथाऽऽधुनिका अनुभवसिद्धाः, स्वकदाग्रहस्य गीतार्थागमवचनादिभिरपरित्यागात् , श्रीवीरगीरवगणकजमालिगोष्ठामाहिलादिसप्तनिवबोटिकादिवत् । एवमादिशब्दसूचितेषु विषयादिष्वप्यचलचित्तता भावनीया। तथा स्वर्गादिषु स्वर्गापवर्गचक्र्यादिऋद्धिषु सन्तोषान्निर्लोभाः कलिकालजीवाः, यथा हि अवन्तिसुकुमालो द्वात्रिंशत्पत्यादिभोगान् लब्धानपि त्यक्त्वा सौधर्मकल्पस्थनलिनीगुल्मविमानसुखलो
भात् प्रव्रज्य शृगालीभक्षणादि कष्टं सेहे, श्रीशालिभद्रधन्यश्रीश्रेणिकसुतनन्दिषेणमेघकुमारादयो नाशिक्यपुरवासिसुHoन्दरीनन्दादयश्च राज्यादिसमृद्धिं तत्यजुश्च, तथा नाधुनिका, यतस्ते " तार्ण जीर्ण कुटीरं० " इत्येवंविधेष्वपि भोगेषु॥
सांशयिकेष्वपि सन्तुष्टा एव, न च जरस्यपि ब्रह्मव्रताद्यपि प्रतिपद्यन्ते, नापि प्रव्रज्यामपि, गृहीतामपि स्वर्गसुखादिष्वनीहा न तां सम्यक् परिपालयन्ति, प्रमादसुखाणुमपि न त्यजन्ति, पार्श्वस्थादिविहारेण जनुर्गमयन्ति, तादृशानामेव बहूनामुपलम्भादिति निर्लोभा इति । तथा गर्वादिषु कारणेषु समुत्पन्नेषु निजसुकृतत्यागादकृपणा उदाराः । स्वल्पेऽपि कृते दानादिसुकृते गर्वादिना तन्निर्गमयन्तः, क्रोधादिना च करटोत्करटादिवद् घोरतपांस्यपि, कदाग्रहादिना सुसढबच्च,
orrearrarma
69999090099999000000
HIRIDHAR
A TARRARSA
Jain Education
For Private & Personel Use Only
Alainelibrary.org