________________
सू० वि०
॥२०६॥
000000000000000000000000
न तथा प्राग्जीवाः, "जह चकवट्टिसाहू?" इति चक्रिसाधुना श्रीगौतमेनानन्दकामदेवादिभिः कूरगडुकादिभिः श्रीपरित्या-10 उपदेशर गश्रुतज्ञानस्वश्राद्धक्रियाक्षमादीनां स्वसुकृतव्यपगमभिया गर्वाकरणात् । प्राग्भवेषु श्रीपार्श्वजीवेन श्रीवीरजीवेन गजसुकु- शतरंग २ मारादिभिश्च प्राणान्तेऽपि कोपाकरणाच्चेत्यौपचारिकं कृपणत्वमेषु । तथा कलिकालजीवा इष्टवियोगजरादिषु, आदिशब्दान्महारोगारिपराभवबन्धादिषु व्यसनेष्वपि पापकरणादभीरुत्वात्साहसिकाः, न तु पूर्वजीवाः, ते हि स्वल्पमपि स्वगतं परगतं वा भयहेतुं पराभवं मरणजीर्णतादिदोषं वा दृष्ट्वा राज्यादि परित्यज्य प्राब्रजन् । परिपहादिकष्टानि च सहित्या 'सिवमयल०' इत्यादिविशेषणविशिष्टं निर्भयं पदं जग्मुः, तथाहि-करकण्डादयो वृषादिगतामपि जरादिदुःखावस्था ॥ दृष्ट्वा विभ्युः, समुद्रपालो महेभ्यकुमारो वध्यमण्डनं चौरं दृष्ट्वा भीतः प्रात्राजीत् , नमिर्चर, महानिर्ग्रन्थश्चक्षुर्व्यथां वैताव्यगिरिस्वामीन्द्रवैश्रमणसहस्रार्जुनादयो रावणात् सकृदप्यभिभवं दृष्ट्वा प्राव्रजन् , सगरः पुत्रवियोगे, बलदेवश्च भ्रातृवियोगे विबुध्यन्ते स्म इति विपरीतलक्षणया ते कातराः। कलिजीवास्तु साहसिकाः । एवं सेवकवात्सल्यादयो दोषा अपि विपरीतलक्षणया गुणतया प्ररूपिताः । एतै रुद्धाश्च मोक्षं न यान्ति । तथा मोहनृपोऽपि उक्तगुणान् मुक्तौ यातो रुणद्धि, न तु तद्विपरीतान् प्राग्जीवानरुणदिति विपरीतलक्षणाश्रयणात् सर्व समञ्जसमित्यादि ।
रागाधरीनित्यवगत्य मुक्ति-सुखोपलम्भप्रतिबन्धहेतून् ।
जयश्रियैषां भवदुःखभीताः, शिवाप्त्युपायेषु बुधा ! यतध्वम् ॥ १॥ माइति तपागच्छेशश्रीमुनिसुन्दरसूरि विरचिते श्रीउपदेशरत्नाकरे तृतीयेऽशे लाक्षणिकगम्भीरतत्त्वोपदेशनामा द्वितीयस्तरङ्गः।।
JainEducation
For Private Personal use only
ainelibrary.org