SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ सू० वि० ॥२०६॥ 000000000000000000000000 न तथा प्राग्जीवाः, "जह चकवट्टिसाहू?" इति चक्रिसाधुना श्रीगौतमेनानन्दकामदेवादिभिः कूरगडुकादिभिः श्रीपरित्या-10 उपदेशर गश्रुतज्ञानस्वश्राद्धक्रियाक्षमादीनां स्वसुकृतव्यपगमभिया गर्वाकरणात् । प्राग्भवेषु श्रीपार्श्वजीवेन श्रीवीरजीवेन गजसुकु- शतरंग २ मारादिभिश्च प्राणान्तेऽपि कोपाकरणाच्चेत्यौपचारिकं कृपणत्वमेषु । तथा कलिकालजीवा इष्टवियोगजरादिषु, आदिशब्दान्महारोगारिपराभवबन्धादिषु व्यसनेष्वपि पापकरणादभीरुत्वात्साहसिकाः, न तु पूर्वजीवाः, ते हि स्वल्पमपि स्वगतं परगतं वा भयहेतुं पराभवं मरणजीर्णतादिदोषं वा दृष्ट्वा राज्यादि परित्यज्य प्राब्रजन् । परिपहादिकष्टानि च सहित्या 'सिवमयल०' इत्यादिविशेषणविशिष्टं निर्भयं पदं जग्मुः, तथाहि-करकण्डादयो वृषादिगतामपि जरादिदुःखावस्था ॥ दृष्ट्वा विभ्युः, समुद्रपालो महेभ्यकुमारो वध्यमण्डनं चौरं दृष्ट्वा भीतः प्रात्राजीत् , नमिर्चर, महानिर्ग्रन्थश्चक्षुर्व्यथां वैताव्यगिरिस्वामीन्द्रवैश्रमणसहस्रार्जुनादयो रावणात् सकृदप्यभिभवं दृष्ट्वा प्राव्रजन् , सगरः पुत्रवियोगे, बलदेवश्च भ्रातृवियोगे विबुध्यन्ते स्म इति विपरीतलक्षणया ते कातराः। कलिजीवास्तु साहसिकाः । एवं सेवकवात्सल्यादयो दोषा अपि विपरीतलक्षणया गुणतया प्ररूपिताः । एतै रुद्धाश्च मोक्षं न यान्ति । तथा मोहनृपोऽपि उक्तगुणान् मुक्तौ यातो रुणद्धि, न तु तद्विपरीतान् प्राग्जीवानरुणदिति विपरीतलक्षणाश्रयणात् सर्व समञ्जसमित्यादि । रागाधरीनित्यवगत्य मुक्ति-सुखोपलम्भप्रतिबन्धहेतून् । जयश्रियैषां भवदुःखभीताः, शिवाप्त्युपायेषु बुधा ! यतध्वम् ॥ १॥ माइति तपागच्छेशश्रीमुनिसुन्दरसूरि विरचिते श्रीउपदेशरत्नाकरे तृतीयेऽशे लाक्षणिकगम्भीरतत्त्वोपदेशनामा द्वितीयस्तरङ्गः।। JainEducation For Private Personal use only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy