________________
-
0000000000000000000
॥ अथ तृतीयस्तरङ्गः॥ कम्मरिउजयसिरीए, लहिउं कह कहवि धम्मसामग्गिं ।
सुहसंपयं जईच्छह, मा मुज्झह इत्थ विसयसुहे ॥१॥ यतः-अंवकए सो रजं, हारेई विंदुहेउमुदहिं वा। कागिणिकए सहस्सं, सग्गाइ अ जो विसयहेउं ॥२॥ __ सप्तमश्रीउत्तराध्ययनगतदृष्टान्तत्रयोपदर्शनेन धर्मोद्यमोपदेशमय्या अस्या गाथाया व्याख्या यथा-'सग्गाइ अत्ति'! यो विषयहेतुकं स्वर्गादि हारयतीति । तत्र प्रस्तावाद विषया अनुभूयमानभवसम्बन्धिन एव पञ्चेन्द्रियार्थरूपाः, ते हेतवोनिमित्तानि यत्र हारणे इति क्रियाविशेषणम् । स्वर्ग आदिर्यस्य कल्पातीतसुरापवर्गादिसुखसम्पल्लक्षणफलस्य तत्स्वर्गादि हारयतीति, कार्ये कारणोपचारात् स्वर्गादिसुखप्रदं धर्म हारयतीत्यर्थः, अन्यथा असतः स्वर्गादेहारणं कथं सङ्गच्छते ?, ततश्चायमर्थः-यो विषयास्वादलम्पटतया विषयाङ्गमेलनाद्यासक्ततया च स्वर्गादिसुखऋद्धिफलं धर्म हारयति विषयहेतुकम् , _ 'अंबकए' इत्यादि, स आम्रफलकृते राज्यं हारयति, बिन्दुहेतुकमुदधिं हारयति, काकिणीकृते सुवर्णसहस्रं च हारयतीति । त्रयोऽप्यमी दृष्टान्ता यथाक्रम किञ्चिद्वित्रियन्ते यथा-वचित्पुरे कश्चिन्नृपः प्रजां पालयन् जलधिमेखलां पृथिवीं शास्ति स्म, तस्यान्यदा चूतफलास्वादलौल्यातिरेकेण कश्चिन्महाव्याधिरुन्मीलति स्म, वैद्यैः कथमपि चिकित्सितो
30000000000000000000000
नाना
000
Jain Education in
For Private Personal Use Only