________________
मुनिसुन्दर सू० वि०
॥ २०५ ॥
Jain Education In
900000
एतगाथाव्याख्यारूपं गाथाद्वयं यथा
| रागाई सु अविहडणा, मिच्छत्ताइसु मणस्स अचलत्ता । सग्गाइसु संतोसा, गवाइसु नियसुकयचाया ॥ ४ ॥ इडविओगजराइसु, वसणेसु वि पावओ अभीरुत्ता । पुवजिआ विवरीआ, गया सिवं भवसुखं चइउं ॥ ५॥
एतासामक्षरार्थः स्पष्टः । भावना त्येवम् - कलिकालजीवा यथा मोक्षप्रतिबन्धकभवनास हेतु कगुणपञ्चकात्मकास्तथा न पूर्व दुष्पमसुषमादिकालजीवाः । ते चैवम् - सेवकजनवत्सलाः १ अचलचित्ताः २ निर्लोभाः ३ अकृपणाः ४ साहसिका ५ श्चेति आद्यगाथोक्ताः । क्रमादेतेषां हेतुरूपत्वेन स्वरूपं निरूप्यते - रागादिषु जीवस्य प्रभोरनादिकाल सेवकेष्वविघटनात् यथा हि पूर्वजीवाः श्रीनेमिश्रीपार्श्वनाथभरत चक्रिभरत ९८ भ्रातृबाहुबलिश्रीरामभ्रातृभरतशिवकुमार पृ थ्वीचन्द्रथावच्चापुत्र श्रीजम्बूस्वामिप्रभृतयो विशेषकारणाभावेऽप्यनादिसेवकेष्वपि रागादिषु विघटनतश्च भवान्तरेषु शिवसुखं भेजुरिति न तथा कलिकालजीवाः । 'तार्ण जीर्ण कुटीरं वृषनकुलकुलैः सङ्कुलं धान्यहीनं, काली काणी कुरूपा कटुरटनपरा गेहिनी स्नेहहीना । खण्डी हण्डी त्रिदण्डी श्रुतिविकलखरी द्वारि कोकूयमाना, जीवानां सम्पदेपा रमयति हृदयं ही ! महामोहचेष्टा ॥ ११ ॥ इत्यादिसामग्र्यामपि वपुर्धनसामर्थ्याद्ययोगेऽपि बहुगुरूपदेशादिश्रवणेऽपि प्रायो रागद्वेषाद्यपरित्यागात् । अत्र रागात्यागे श्रीगौतमनियमितप्रिया शिरोत्रणमध्ये कीटकीभूतश्रेष्ठिश्वेताङ्गुल्यादिषट्पुरुषीराज्ञीपर्याणितहयीभूतनृपपत्नीद्वय सौधतलोपर्याकर्षणजातसर्वाङ्गत्रणमन्त्रिपलीद्वय स्तनोपरि न्यस्त हस्तकाणी भूतमूर्खादिदृष्टान्ता | ज्ञेयाः । स्त्रियश्च रागवशाद्दास्यमपि पत्युः कुर्वते, अग्नावपि प्रविशन्ति, नरसुन्दरराजतद्राज्ञीवत् ( राज्ञीवत् ), म्रियन्तेऽपि
For Private & Personal Use Only
505
to उपदेश तरंग
॥२०
Hainelibrary.org