________________
@@@6000
उपदेशर० तरंग ७
@
मुनिसुन्दर o विपाके पुनर्न रम्यः, दुर्गतिफलत्वेन कटुविपाकत्वात् । दुर्गतिफलत्वं च तस्य हिंसादिमयत्वात् । तथाहि-पात्रपतितमासू० वि० | मिषाद्यपि न त्याज्यमिति हि तद्धर्मः, ततश्चामिषभक्षिणां हिंसा स्फुटैव । तदुक्तम्-अनुमन्ता विशसिता, निहन्ता क्रय॥१२३ ॥
विक्रयी । संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः॥१॥ अपि च-ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न, वधको भक्षकं विना॥२॥ एवं मद्यपानादिष्वपि दुर्गतिफलत्वं वाच्यम् । इन्द्रियपोषणमपि दुर्गतिहेतुरेव । यदुक्तम्-अदान्तैरिन्द्रियहयै-श्चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥१॥ इन्द्रियपोषणासकानां च मनःशुद्धिरपि दुर्लभा, ततश्च राजभयादिना कायेन किञ्चिद्ब्रह्मभृतामपि तेषां मनःशुद्धिविकलानां व ब्रह्मणोऽपि फलम् ?, प्रत्युत दृप्तेन्द्रियाणां तेषां रागप्रत्ययो दुर्गतिफलः कर्मबन्धोऽपि सम्भाव्यते । यदुक्तम्-मनः संवृणु हे विद्वनसंवृतमना यतः। याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनीम् ॥१॥ नापि तत्र किमप्यन्यदपि सुकृतं, यत्तेषां दुर्गतिप्रपतयालूनां हस्तावलम्बायेति मुखे मिष्टः परिणामे कटुतरश्च स युक्त्युपपन्न एवेति १।।
| तथा जिनस्य सम्बन्धि जिनेन प्रणीतत्वाद् यत्तपो द्वादशविधं, यद्वा तपःक्षान्त्यादिरूपः श्रमणधर्मः तदेव धर्मः, स Irol मुखे न रम्यो द्वाविंशतिपरीषहसहनादिदुष्करचर्यारूपत्वात् । तदुक्तम्-तरिअबो असमुद्दो, बाहाहिं इमो महल्लकल्लोलो।
निस्सायवालुआए, चावेअबो सया कवलो॥१॥ चंकमिअवं निसिअग्ग-खग्गधाराइ अप्पमत्तेण । पायवा य सहेलं, हअवहजालावली सययं ॥ २॥ गंगापडिसोएणं, तोलणिअवो तुलाइ सुरसलो । जइअवं तह एगागिणावि भीमारिदुट्ठफलं ॥ ३॥ राहावेहविणिम्मिअ-चक्कहिअलक्खमग्गपुत्तलिआ । विधेअधा वस्त, उवसग्गपरिसहे जे ॥ ४॥ तिहुअ-19
@00@@@@@@
0000000000000000000001
॥१२३॥
Jain Education Intel
For Private & Personel Use Only
aathinelibrary.org