SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ @@@6000 उपदेशर० तरंग ७ @ मुनिसुन्दर o विपाके पुनर्न रम्यः, दुर्गतिफलत्वेन कटुविपाकत्वात् । दुर्गतिफलत्वं च तस्य हिंसादिमयत्वात् । तथाहि-पात्रपतितमासू० वि० | मिषाद्यपि न त्याज्यमिति हि तद्धर्मः, ततश्चामिषभक्षिणां हिंसा स्फुटैव । तदुक्तम्-अनुमन्ता विशसिता, निहन्ता क्रय॥१२३ ॥ विक्रयी । संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः॥१॥ अपि च-ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न, वधको भक्षकं विना॥२॥ एवं मद्यपानादिष्वपि दुर्गतिफलत्वं वाच्यम् । इन्द्रियपोषणमपि दुर्गतिहेतुरेव । यदुक्तम्-अदान्तैरिन्द्रियहयै-श्चलैरपथगामिभिः । आकृष्य नरकारण्ये, जन्तुः सपदि नीयते ॥१॥ इन्द्रियपोषणासकानां च मनःशुद्धिरपि दुर्लभा, ततश्च राजभयादिना कायेन किञ्चिद्ब्रह्मभृतामपि तेषां मनःशुद्धिविकलानां व ब्रह्मणोऽपि फलम् ?, प्रत्युत दृप्तेन्द्रियाणां तेषां रागप्रत्ययो दुर्गतिफलः कर्मबन्धोऽपि सम्भाव्यते । यदुक्तम्-मनः संवृणु हे विद्वनसंवृतमना यतः। याति तन्दुलमत्स्यो द्राक्, सप्तमी नरकावनीम् ॥१॥ नापि तत्र किमप्यन्यदपि सुकृतं, यत्तेषां दुर्गतिप्रपतयालूनां हस्तावलम्बायेति मुखे मिष्टः परिणामे कटुतरश्च स युक्त्युपपन्न एवेति १।। | तथा जिनस्य सम्बन्धि जिनेन प्रणीतत्वाद् यत्तपो द्वादशविधं, यद्वा तपःक्षान्त्यादिरूपः श्रमणधर्मः तदेव धर्मः, स Irol मुखे न रम्यो द्वाविंशतिपरीषहसहनादिदुष्करचर्यारूपत्वात् । तदुक्तम्-तरिअबो असमुद्दो, बाहाहिं इमो महल्लकल्लोलो। निस्सायवालुआए, चावेअबो सया कवलो॥१॥ चंकमिअवं निसिअग्ग-खग्गधाराइ अप्पमत्तेण । पायवा य सहेलं, हअवहजालावली सययं ॥ २॥ गंगापडिसोएणं, तोलणिअवो तुलाइ सुरसलो । जइअवं तह एगागिणावि भीमारिदुट्ठफलं ॥ ३॥ राहावेहविणिम्मिअ-चक्कहिअलक्खमग्गपुत्तलिआ । विधेअधा वस्त, उवसग्गपरिसहे जे ॥ ४॥ तिहुअ-19 @00@@@@@@ 0000000000000000000001 ॥१२३॥ Jain Education Intel For Private & Personel Use Only aathinelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy