________________
900000000000000000
॥ अथ सप्तमस्तरङ्गः॥ पुनर्निदर्शनान्तरेण धर्मविषयमेव स्वरूपं प्ररूपयति
मुहपरिणामे रम्मारम्मं जह ओसहं भवे चउहा।
इअ बुद्धधम्म १ जिणतव २ पभावणाधम्म ३ मिच्छाणि ४ ॥१॥ व्याख्या-यथौषधं चतुर्डा, मुखे परिणामे च रम्यमरम्यं चेति । तथाहि-मुखे रम्यं मुखप्रियत्वात् , परिणामे चारम्य कटुकविपाकत्वात् , यथाऽभिनवज्वरस्य क्षीरशर्करारूपमौषधम् १। तथा मुखे न रम्यं कटुकत्वादिना, परिणामे च रम्य गुणहेतुत्वादू यथा त्रिदोषज्वरातस्याष्टादशक्काथः २। मुखे परिणामेऽपि च रम्यं यथा जीर्णज्वरिणः शर्करागोक्षीरी
षधम् ३ । मुखे परिणामे चोभयत्राप्यरम्यं च यथा पैत्तिकज्वरातस्य प्रलपतस्त्रिदोषज्वरभ्रान्त्या कार्यमाणोऽष्टादशक्वाथ Moएव मुखे कटुत्वात् परिणामेऽधिकतरं पित्तोद्रेकादिहेतुत्वाच्चेति ४ । इअत्ति-इतिः प्रकारे, मुखपरिणामरम्यचतुरौषधMANIप्रकारेणेत्यर्थः । बुद्धधर्मश्च जिनस्य सम्बन्धिनौ तपःप्रभावनारूपो धर्मों च मिथ्यात्वं चेति चत्वारि ज्ञेयानि । तथाहि
बौद्धधर्मस्तावन्मुखे आपाते करणावसरे इतियावद् रम्यो रमणीयः, पञ्चेन्द्रियप्रीतिकरशयनासनादिसेवारूपत्वात. तथा चोचस्तन्मतीया:-मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराहे। द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः॥शाअपि च,मणुन्नं भोअणं भुच्चा,मणुन्नं सयणासणं। मणुन्नंसि अगारंसि,मणुनं झायए मुणी॥परिणामे|
இருநதருருருருருருருருருருரு
Sanam
Jain Education Intel
For Private & Personel Use Only
nelibrary.org