________________
60
मुनिसुन्दर सू० वि०
॥ १२२ ॥
स्तेऽपि प्रायः कपाय बहुलत्वसम्यग्जीवा जीवादिस्वरूपापरिज्ञान जीवरक्षा सत्यवचनादिविवेकाभावकलुषितत्वेन न तथा प्रशं| सास्पदं नापि प्रेत्य तथा फलदायिनः, तैरुत्कर्षतोऽपि पञ्चमदेवलोकाधिक सुखसम्पदां दातुमशक्यत्वात्; पूरणश्रेष्ट्यादय© श्चात्र दृष्टान्ताः । तथा चागमः - जं तं कथं पुरा पूरणेण अइदुक्करं चिरं कालं । जइ तं दयावरो इह करिंतु तो सफलयं | हुतं ॥ १ ॥ प्रायस्तैर्भवनपति ज्योतिष्कामरादिपदवी कियद्राज्य सम्पदेव वाऽत्युग्रतपोभिरपि दातुं शक्यते, सापि च सम्पप्रायः पापानुबन्धिनी नरकादिदुर्गतिहेतुर्यथा कंसकौणिकनृपप्राग्भवतापसादीनामिति भावितस्तृतीयो धर्मभेदः ३ । नास्तिकधर्मस्तु चतुर्थवनसन्निभः । यथा तुरीयवने सर्वेऽपि तरवः स्नुहीकन्थेरिधत्तूर कार्क किम्पाकेन्द्रवारणादयोशुभा एव, अशुभफलप्रदाश्च तथा नास्तिकधर्मेऽपि सर्वे तदुक्ता धर्ममार्गा अशुभाः, इहापि जनमध्ये निन्द्यत्यसलोकपङ्क्तिबहिष्करणाद्यपयशोहेत्वादिभिः, अशुभफलाश्चेहापि नृपादिभ्यो धनहान्यादिप्रदत्वेन प्रेत्य दुर्गतिप्रदत्वेन चेति ।
चतुर्वननिदर्शनादिति चतुर्विधं धीधनाः, शुभाशुभफलं जवात्समवबुध्य धर्मं जने । शुभैकफलदे सदा जिनवरेन्द्रधर्मेऽधिकं यतध्वमचिराद्यथा भवजयश्रियं प्राप्नुत ॥ १ ॥ ॥ इति तपागच्छेशश्री मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के प्राच्यतटे तृतीयेऽंशे षष्ठस्तरङ्गः ॥
Jain Education!
For Private & Personal Use Only
900009999009€
उपदेशर तरंग ६
॥ १२२ ॥
jainelibrary.org