SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग ५ मुनिसुन्दर भवान्तरेष्वपि न त्यजन्ति, अलब्धजिनधर्माः सर्वेऽपि जीवा अत्रोदाहरणम् । यद्वा विराधितजिनधर्मकाणामपि सू० वि०का मिथ्यात्वादिपापरङ्गो भवति, यथा गोशालकस्य प्रतिभवं मुनिद्वेषः, मरीचिजीवस्य षट्सु भवेषु परिव्राजकधर्मावाप्तिश्च ६ इत्यमून् षडिह पातकरङ्गानुत्तरोत्तरगुरूनवगत्य । पूर्वपूर्वमुररीकुरुतामीष्विष्यते यदि भवारिजयश्रीः ॥ १॥ ॥ इति तपा० श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्याधिकारे द्वितीयेऽशे पातकरङ्गविचारनामा पञ्चमस्तरङ्गः॥ 9900000000000000000000 00000000000000000000 ॥१८३॥ Jain Education in For Private & Personel Use Only HOMainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy