________________
उपदेशर० तरंग ५
मुनिसुन्दर भवान्तरेष्वपि न त्यजन्ति, अलब्धजिनधर्माः सर्वेऽपि जीवा अत्रोदाहरणम् । यद्वा विराधितजिनधर्मकाणामपि सू० वि०का मिथ्यात्वादिपापरङ्गो भवति, यथा गोशालकस्य प्रतिभवं मुनिद्वेषः, मरीचिजीवस्य षट्सु भवेषु परिव्राजकधर्मावाप्तिश्च ६
इत्यमून् षडिह पातकरङ्गानुत्तरोत्तरगुरूनवगत्य ।
पूर्वपूर्वमुररीकुरुतामीष्विष्यते यदि भवारिजयश्रीः ॥ १॥ ॥ इति तपा० श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्याधिकारे द्वितीयेऽशे
पातकरङ्गविचारनामा पञ्चमस्तरङ्गः॥
9900000000000000000000
00000000000000000000
॥१८३॥
Jain Education in
For Private & Personel Use Only
HOMainelibrary.org