________________
अधनाः
केचित्
स्थापना यथा सुदलाः स्निग्धाः गुल्याः मोदका इव । सुकुलाः धनाढ्याः धर्माच्याश्च । केचित् १ श्रीकुमारपालनृपादिवत् , आनन्दादि
श्राद्धवच । हीनदलाः स्निग्धाः । गुल्याच । मोदका इव हीनकुलाः धनायाः | धर्माच्याश्च केचिन्नराः २ कालसौकरिकात्मजसुलसादिवत् । मुदलाः । अल्पस्नेहाः गुल्याश्च मोदका इव सुकुलाः
धर्माब्याश्च
|३| सौराष्ट्रिकश्राद्धादिवत् ।। सुदलाः स्निग्धाः अगुल्याश्च
मोदका इव
मुकुलाः धनाढ्याः अधर्माणश्च केचित् ४ ब्रह्मदत्तचक्रि-तापसत्रेष्टिप्रभृतिवत् सुदलाः अल्पस्नेहा: गुल्यरहिताः मोदका इव सुकुलाः अधनाः अधर्माणश्च केऽपि नराः ५ हीनदलाः बहुस्नेहाः गुल्यरहिताः मोदका इव हानकुला: सधनाः अधर्माणः केऽपि ६ कालसौक रिकवत् , साम्प्रतिकताह
| म्लेच्छादिवत् । हीनदलाः अल्पने हाः गुल्याश्च मोदका इव हीनकुलः निर्धनाः धर्माच्याश्च केचित् . COM हीनदलाः अल्पस्नेहा: गुल्यरहिताः मोदका इवहीनकुलाः | निर्धनाः । अधर्माणश्च केचित् ।
एतेष्वष्टविधेष्वपि मोदकेषु ये गुल्यभृतस्त एव योग्याः, भोक्तृणां मुखे स्वदन्ते परिणामेऽपि पुष्टयादिगुणहेतवश्च, यथा
यथा गुल्यादिकं तथा तथा रसाधिक्यं च । गुल्येन रहिताः पुनस्ते मुखेऽपि न स्वदन्ते परिणामेऽपि दुर्जरत्वादिना न 16 तथा गुणहेतवः । एवं नरभवोऽपि सुकुलधनाव्यतादियोगेऽपि धर्मेणैव श्लाघ्यो भवत्यत्र लोके, परत्र चोत्तरोत्तरसुखसमृ-10
द्धिहेतुश्च स्यात् । धर्मेण रहितः पुनरत्रापि न सद्भिः शस्यते, निन्दादि वा प्राप्नोति प्रेत्य च दुर्गतिदुःखलक्षनिबन्धनं ५ ब्रह्मदत्तचक्रिप्रभृतीनामिवेति । यद्वा "सुदला १णिद्धा २ गुविला ३, इअरे वि अ मोयगा जहा छविहा । कुल १ धण
00000000000000
-
मानामामाmamawinामालामाल
Jain Education in
For Private & Personel Use Only
N
ainelibrary.org