SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ अधनाः केचित् स्थापना यथा सुदलाः स्निग्धाः गुल्याः मोदका इव । सुकुलाः धनाढ्याः धर्माच्याश्च । केचित् १ श्रीकुमारपालनृपादिवत् , आनन्दादि श्राद्धवच । हीनदलाः स्निग्धाः । गुल्याच । मोदका इव हीनकुलाः धनायाः | धर्माच्याश्च केचिन्नराः २ कालसौकरिकात्मजसुलसादिवत् । मुदलाः । अल्पस्नेहाः गुल्याश्च मोदका इव सुकुलाः धर्माब्याश्च |३| सौराष्ट्रिकश्राद्धादिवत् ।। सुदलाः स्निग्धाः अगुल्याश्च मोदका इव मुकुलाः धनाढ्याः अधर्माणश्च केचित् ४ ब्रह्मदत्तचक्रि-तापसत्रेष्टिप्रभृतिवत् सुदलाः अल्पस्नेहा: गुल्यरहिताः मोदका इव सुकुलाः अधनाः अधर्माणश्च केऽपि नराः ५ हीनदलाः बहुस्नेहाः गुल्यरहिताः मोदका इव हानकुला: सधनाः अधर्माणः केऽपि ६ कालसौक रिकवत् , साम्प्रतिकताह | म्लेच्छादिवत् । हीनदलाः अल्पने हाः गुल्याश्च मोदका इव हीनकुलः निर्धनाः धर्माच्याश्च केचित् . COM हीनदलाः अल्पस्नेहा: गुल्यरहिताः मोदका इवहीनकुलाः | निर्धनाः । अधर्माणश्च केचित् । एतेष्वष्टविधेष्वपि मोदकेषु ये गुल्यभृतस्त एव योग्याः, भोक्तृणां मुखे स्वदन्ते परिणामेऽपि पुष्टयादिगुणहेतवश्च, यथा यथा गुल्यादिकं तथा तथा रसाधिक्यं च । गुल्येन रहिताः पुनस्ते मुखेऽपि न स्वदन्ते परिणामेऽपि दुर्जरत्वादिना न 16 तथा गुणहेतवः । एवं नरभवोऽपि सुकुलधनाव्यतादियोगेऽपि धर्मेणैव श्लाघ्यो भवत्यत्र लोके, परत्र चोत्तरोत्तरसुखसमृ-10 द्धिहेतुश्च स्यात् । धर्मेण रहितः पुनरत्रापि न सद्भिः शस्यते, निन्दादि वा प्राप्नोति प्रेत्य च दुर्गतिदुःखलक्षनिबन्धनं ५ ब्रह्मदत्तचक्रिप्रभृतीनामिवेति । यद्वा "सुदला १णिद्धा २ गुविला ३, इअरे वि अ मोयगा जहा छविहा । कुल १ धण 00000000000000 - मानामामाmamawinामालामाल Jain Education in For Private & Personel Use Only N ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy