________________
मुनिसुन्दर सू० वि०
॥ अथ दशमस्तरङ्गः॥
उपदेशरः तरंग १०
॥१६९॥
अथ भजयन्तरेण मोदकदृष्टान्तेनैवोपदेशमाचष्टे
090000000000000
amannaryMINAINITAawaimaasumaan
सुदला १ णिद्धा २ गुविला ३, अन्ने वि अ मोअगा जहा अट्ट । तह कुल १ धण २ धम्म ३ हा, नरजम्मा हुन्ति कम्मेहिं ॥ १॥
यथा सुदलाः स्निग्धा गुल्याश्च, इतरेऽपि च, मोदका अष्टेति-अष्टप्रकाराभवन्ति, तथा कुलधनधम्मैराठ्यानि रहितानि, चेत्यष्ट नरप्रकाराणि नरजन्मानि नरभवा इत्यर्थः । 'कम्मेहिं ति' शुभाशुभैः कर्मभिरुदयागतैहेतुभिर्यथायोगं भवन्तीत्यन्वयः । धनस्योपलक्षणाद्राज्यैश्वर्यादेरपि ग्रहः । तत्र त्रयाणां पदानां प्रस्तारेऽष्टरूपाणि । तद्यथा-त्रियोग एकः, लाद्विकयोगास्त्रयः, एकैकयोगास्त्रयः, त्रयाभावपक्षश्चाष्टम इति । एतद्भावना प्राग्वत्। नवरं वेगरोऽत्र न वाच्यः, दृष्टान्त-1 हादान्तिकयोजना च यन्त्रतो ज्ञेया ।
१६९।।
Jain Education Inter
For Private & Personel Use Only
Bainelibrary.org