SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ अथ दशमस्तरङ्गः॥ उपदेशरः तरंग १० ॥१६९॥ अथ भजयन्तरेण मोदकदृष्टान्तेनैवोपदेशमाचष्टे 090000000000000 amannaryMINAINITAawaimaasumaan सुदला १ णिद्धा २ गुविला ३, अन्ने वि अ मोअगा जहा अट्ट । तह कुल १ धण २ धम्म ३ हा, नरजम्मा हुन्ति कम्मेहिं ॥ १॥ यथा सुदलाः स्निग्धा गुल्याश्च, इतरेऽपि च, मोदका अष्टेति-अष्टप्रकाराभवन्ति, तथा कुलधनधम्मैराठ्यानि रहितानि, चेत्यष्ट नरप्रकाराणि नरजन्मानि नरभवा इत्यर्थः । 'कम्मेहिं ति' शुभाशुभैः कर्मभिरुदयागतैहेतुभिर्यथायोगं भवन्तीत्यन्वयः । धनस्योपलक्षणाद्राज्यैश्वर्यादेरपि ग्रहः । तत्र त्रयाणां पदानां प्रस्तारेऽष्टरूपाणि । तद्यथा-त्रियोग एकः, लाद्विकयोगास्त्रयः, एकैकयोगास्त्रयः, त्रयाभावपक्षश्चाष्टम इति । एतद्भावना प्राग्वत्। नवरं वेगरोऽत्र न वाच्यः, दृष्टान्त-1 हादान्तिकयोजना च यन्त्रतो ज्ञेया । १६९।। Jain Education Inter For Private & Personel Use Only Bainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy