SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Jain Ed. 20 सर्वेषां विश्वासश्च । ततोऽन्यहट्टपरिहारेण तदट्ट एव प्रायो व्यवहरन्ति ग्राहकाः, तस्य स्वर्णस्य वधूवचसा परीक्षायै श्रेष्ठिना पञ्चसेरी स्वनामाङ्का कारिता, चर्मवेष्टिता च राजपथे मुक्ता, ततः केनापि जलाशये क्षिप्ता, माध्येन गिलिता, स मत्स्यो जाले पतितः, तदुदरपाटने निर्गता, मात्सिकेन श्रेष्ठिलाकस्यैवाट्टे विक्रीता, ततो वधूवचसि प्रत्ययो जातः, ततो न्यायेन व्यवहरन् महर्द्धिभाजनमभूदिति । रङ्कश्रेष्ठिकथा तु प्रसिद्धेति । अवाप्य भव्याः ! सुकुलद्धियोगं, नृजन्म सन्मोदकवत् तनुध्वम् । सौभाग्यवधर्मविवेकसम्यक् संयोजनान्मोहजयश्रिये श्राक् ॥ १ ॥ ॥ इति तपाश्री मुनिसुन्दरसूरिविरचिते श्री उपदेशरला करे मध्यमाधिकारे नरभवोद्देशेन धर्मोपदेशन:नि प्रथमेऽशे नवमस्तरङ्गः ॥ For Private & Personal Use Only Hainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy