SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग १० ॥१७॥ धम्म ३ जुआ तह, नरजम्मा हुन्ति कम्मेहिं ॥१॥ इति पाठः, व्याख्या प्राग्वत् , नवरं पोढा मोदकाः, तत्रैके शोभनपटशुद्धिकादलनिष्पन्नत्वात् सुदलाः १, अन्ये मुद्गादिदलनिष्पन्ना इति हीनदलाः २, अपरे बहुस्नेहाट्यत्वात् स्निग्धाः ३, तदितरे पुनरल्सनेहत्वात्तैलादिस्नेहकृतत्वाद्वा अस्निग्धाः ४, बहुलशुद्धखण्डभृतो गुल्याः ५, तदितरे चागुल्याः ६ इति । तथोत्तमकुलाः १ हीनकुलाः २, सुधनाः ३, अधनाः ४, सुधर्माणो ५ ऽधर्माणश्चेति पोढा नरभवा अपि कर्मभिर्भवन्ति; परं सुकुलादियोगेऽपि धर्मेणैव तेषां सारता गुल्येनेव मोदकानामिति धर्म एव यत्नो युक्त इति । विभाव्य भव्या ! इति मोदकस्य, निदर्शनान्मर्त्य भवस्य सम्यक् । धर्मेण सारत्वमुरीकुरुध्वं, शुद्धद्विधाऽरातिजयश्रिये तम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्यमाधिकारे प्रथमेशे नरभवोद्देशन धर्मोपदेशाभिधदशमस्तरङ्गः॥ ॥ सम्पूर्णः प्रथमोशः॥ ॥१७०। Jain Education in For Private & Personal Use Only F inelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy