________________
मुनिसुन्दर सू० वि०
उपदेशर० तरंग १०
॥१७॥
धम्म ३ जुआ तह, नरजम्मा हुन्ति कम्मेहिं ॥१॥ इति पाठः, व्याख्या प्राग्वत् , नवरं पोढा मोदकाः, तत्रैके शोभनपटशुद्धिकादलनिष्पन्नत्वात् सुदलाः १, अन्ये मुद्गादिदलनिष्पन्ना इति हीनदलाः २, अपरे बहुस्नेहाट्यत्वात् स्निग्धाः ३, तदितरे पुनरल्सनेहत्वात्तैलादिस्नेहकृतत्वाद्वा अस्निग्धाः ४, बहुलशुद्धखण्डभृतो गुल्याः ५, तदितरे चागुल्याः ६ इति । तथोत्तमकुलाः १ हीनकुलाः २, सुधनाः ३, अधनाः ४, सुधर्माणो ५ ऽधर्माणश्चेति पोढा नरभवा अपि कर्मभिर्भवन्ति; परं सुकुलादियोगेऽपि धर्मेणैव तेषां सारता गुल्येनेव मोदकानामिति धर्म एव यत्नो युक्त इति ।
विभाव्य भव्या ! इति मोदकस्य, निदर्शनान्मर्त्य भवस्य सम्यक् ।
धर्मेण सारत्वमुरीकुरुध्वं, शुद्धद्विधाऽरातिजयश्रिये तम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्यमाधिकारे प्रथमेशे नरभवोद्देशन
धर्मोपदेशाभिधदशमस्तरङ्गः॥ ॥ सम्पूर्णः प्रथमोशः॥
॥१७०।
Jain Education in
For Private & Personal Use Only
F
inelibrary.org