SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ४२ ॥ ७ Jain Education In रितं क्षमयामास । ततो मुनिवचनादनशनं प्रपद्य नमस्कारस्मृतिपरा देवेषूपपन्नेति । एवं भावरहितोऽपि कषायकलुषितोऽपि जीवो द्रव्यतोऽपि यदि धर्म्म करोति तदाप्यचिराद्वोधिं लभते कश्चिदिति भावरहितधर्म्मकरणे दासीपुत्रस्य संबन्धः । अतएव च पूर्वस्माद् भङ्गादस्य किञ्चिद्विशुद्धत्वं एवमग्रेऽपि ज्ञेयम् । इत्युक्ता द्वितीयभङ्गगामिनः श्राद्धाः । तथा केचिद् श्राद्धा महेभ्याभरणवदन्तःसारा, हृदये सम्यग् धर्मानुष्ठानविषयाया रुचेः सत्त्वात् । बहिः पुनरसारा धर्मवीर्यान्तरायो© दयादिना नरकादौ बद्धायुष्कत्वादिना वा स्थूलहिंसादिविरतिप्रभृतिधर्म्मानुष्ठाने प्रवृत्त्यनुल्लासाद् वा क्रियाविषयतीनरुचिविशेषात् स्वापत्यानां प्रविवजिषूणां निषेधं न करोमि, अन्योऽपि यः कश्चित् प्रव्रजति तस्य प्रव्रज्योत्सवं स्वयं कार - यामि, तत्स्वजनानामाजन्मावधि निर्वाहादिचिन्तां च करोमीत्यादिप्रतिपत्तिमान् सर्वाः स्वसुताः श्रीनेमिपार्श्वे प्रब्राजितपूर्वी स्वयमष्टादशसहस्रसाधुषु कृतिकर्म्मकृत् श्रीकृष्णनरेन्द्रः श्रीश्रेणिकनृपादयञ्च निदर्शनमत्रेति । एते च तृतीयभङ्गश्राद्धाः क्रियाविरहितत्वेन बहिर्लोकेषु क्रियापरश्राद्धवन् महिमानं न दधतीति बहिरसारा, अन्तःसारतया तु पूर्वमवद्धायुषोऽवान्तसम्यक्त्वा वा वैमानिकवर्जमायुर्न वन्त्येव । यदागमः - सम्महिठ्ठी जीवो, गच्छइ निअमा विमाणवासीसु । जइ ॐ न विगयसम्मत्तो, अहव न बद्धाउओ नरए ॥ १ ॥ बद्धायुष्का अबद्धायुष्काश्चेत्युभयेऽपि चैते प्रायः संख्यातभवमध्ये (6) सिद्धिगामिनः स्युः । केचित्तु तृतीयभवेऽपीति । अथ केचिन्नृपाभरणवदन्तर्बहिश्च सार, हृदये रुचिरूपेण बहिः रत्नोपम- ॐ 4) सातिशयसम्यक्त्वमूलद्वादशत्रतप्रतिमादिसदनुष्ठानविशेषैरधिकतरं दीप्तिभृत्त्वेन च, आनन्दकामदेवादिश्राद्धवत् । एते चेहापि नृपावधिजनमध्ये महत्त्वप्रशंसाद्यवाप्य प्रेत्य द्वादशकल्पावधिसुखसम्पदमवाप्नुयुः, जघन्यतस्तृतीयभवे सप्ताष्ट ॥ ४२ ॥ 3000 For Private & Personal Use Only उपदेशर० तरंग १५ www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy