________________
मुनिसुन्दर सू० वि०
॥ ४२ ॥ ७
Jain Education In
रितं क्षमयामास । ततो मुनिवचनादनशनं प्रपद्य नमस्कारस्मृतिपरा देवेषूपपन्नेति । एवं भावरहितोऽपि कषायकलुषितोऽपि जीवो द्रव्यतोऽपि यदि धर्म्म करोति तदाप्यचिराद्वोधिं लभते कश्चिदिति भावरहितधर्म्मकरणे दासीपुत्रस्य संबन्धः । अतएव च पूर्वस्माद् भङ्गादस्य किञ्चिद्विशुद्धत्वं एवमग्रेऽपि ज्ञेयम् । इत्युक्ता द्वितीयभङ्गगामिनः श्राद्धाः । तथा केचिद् श्राद्धा महेभ्याभरणवदन्तःसारा, हृदये सम्यग् धर्मानुष्ठानविषयाया रुचेः सत्त्वात् । बहिः पुनरसारा धर्मवीर्यान्तरायो© दयादिना नरकादौ बद्धायुष्कत्वादिना वा स्थूलहिंसादिविरतिप्रभृतिधर्म्मानुष्ठाने प्रवृत्त्यनुल्लासाद् वा क्रियाविषयतीनरुचिविशेषात् स्वापत्यानां प्रविवजिषूणां निषेधं न करोमि, अन्योऽपि यः कश्चित् प्रव्रजति तस्य प्रव्रज्योत्सवं स्वयं कार - यामि, तत्स्वजनानामाजन्मावधि निर्वाहादिचिन्तां च करोमीत्यादिप्रतिपत्तिमान् सर्वाः स्वसुताः श्रीनेमिपार्श्वे प्रब्राजितपूर्वी स्वयमष्टादशसहस्रसाधुषु कृतिकर्म्मकृत् श्रीकृष्णनरेन्द्रः श्रीश्रेणिकनृपादयञ्च निदर्शनमत्रेति । एते च तृतीयभङ्गश्राद्धाः क्रियाविरहितत्वेन बहिर्लोकेषु क्रियापरश्राद्धवन् महिमानं न दधतीति बहिरसारा, अन्तःसारतया तु पूर्वमवद्धायुषोऽवान्तसम्यक्त्वा वा वैमानिकवर्जमायुर्न वन्त्येव । यदागमः - सम्महिठ्ठी जीवो, गच्छइ निअमा विमाणवासीसु । जइ ॐ न विगयसम्मत्तो, अहव न बद्धाउओ नरए ॥ १ ॥ बद्धायुष्का अबद्धायुष्काश्चेत्युभयेऽपि चैते प्रायः संख्यातभवमध्ये (6) सिद्धिगामिनः स्युः । केचित्तु तृतीयभवेऽपीति । अथ केचिन्नृपाभरणवदन्तर्बहिश्च सार, हृदये रुचिरूपेण बहिः रत्नोपम- ॐ 4) सातिशयसम्यक्त्वमूलद्वादशत्रतप्रतिमादिसदनुष्ठानविशेषैरधिकतरं दीप्तिभृत्त्वेन च, आनन्दकामदेवादिश्राद्धवत् । एते चेहापि नृपावधिजनमध्ये महत्त्वप्रशंसाद्यवाप्य प्रेत्य द्वादशकल्पावधिसुखसम्पदमवाप्नुयुः, जघन्यतस्तृतीयभवे सप्ताष्ट
॥ ४२ ॥
3000
For Private & Personal Use Only
उपदेशर० तरंग १५
www.jainelibrary.org