SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ राजश्च भवेयुरिय भाविता भाशाला, धर्मश्च न निवासादिकारश्च । यथावत:शुद्धेरभावामित्रादिमह भवैर्वोत्कर्षतः सिद्धिसुखभाजश्च भवेयुरित्युक्तास्तुर्यभङ्गश्राद्धा इति । एषां च चतुर्णामपि भङ्गानां मिथो विशेषः प्रति-1 पामा भावित एवेति । एवं क्रियामाश्रित्य भाविता श्राद्धानां चतुर्भङ्गी । अथ धर्मविषया सैव शुद्धिमधिकृत्य भाव्यते, तथाहि-अन्तःशुद्धिर्वहिःशुद्धिश्चेति द्विधा धर्मविषया शुद्धिः, धर्मश्च न धर्मकृतः पृथक्, ततो धर्मकृतामेव मनःपरिणामतत्त्वाद्यवबोधशास्त्रग्रथनवहिःक्रियाद्यपेक्ष्य धर्मस्य शुद्ध्यशुद्धी ज्ञातव्ये, तथैव च भाव्येते तथाहि-धर्मस्यान्तः । शुद्धिः किल सर्वज्ञप्रणीतत्वादि धर्मप्रवर्तकानां सम्यगजीवाजीवादितत्त्वावधारणपुरस्सरस्थूलेतरसकलजीवरक्षापरिजाणामसर्वशक्तितद्विषयप्रयत्नशान्तिमार्दवार्जवसत्यशौचब्रह्माकिञ्चन्यादिगुणमयत्वं च । बहिःशुद्धिः पुनर्बहिर्मखजनसारजनशीतातपवर्षादिक्लेशसहननानावनवासादिकष्टषष्ठाष्टमादितपःक्रियादिः । ततश्च श्वपाकाभरणवत् कश्चन धर्मोऽन्तः शद्धेरभावादन्तरसारो बहिःशुद्धेरभावाद बहिरण्यसारश्च । यथा वेदादिविहितो यज्ञस्नानधेनुकन्यादानादिधर्मः । स खल्वसर्वज्ञप्रणीतशास्त्रमूलत्वेन हिंसादिमयत्वेन महारम्भहेतुत्वेन चान्तःशुद्धेरभावादन्तरसारः । एतच्चास्यामेव गाथायां प्राक् श्रीगुरुचतुर्भङ्गयां लेशतो भावितं, तद्धर्मप्रणेतृणां ब्रह्ममहेश्वरादिदेवानां विश्वामित्रादिमहर्षीणां च असर्वज्ञत्वं पुनस्तथाविधक्षान्त्याद्यभावशापादिप्रवृत्तीन्द्रियाजयाज्ञानापराधत तुकान)प्राप्त्यादिना सुव्यक्तमेव । तदुक्तम्-ब्रह्मा लूनशिरा हरिदृशि सरुगू व्यालुप्तशिश्नो हरः,सूर्योप्युल्लिखितोऽनलोप्यखिलभुक् सोमः कलङ्काङ्कितः। स्वर्नाथोऽपि विसंस्थुलः | खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥ १ ॥ अतस्तदुक्तस्य धर्मस्य कथं नामान्तःशुद्धिः ? नापि बहिःशुद्धिः, बाह्यस्यापि विशेषतपःकष्टानुष्ठानादेस्तनादर्शनात् । अपि च-संवत्सरेण यथा वेदादितितश्च श्वपाका POGGECOாக या लेशतो मोमयत्वेन महार Jain Education inte For Private & Personel Use Only Nindainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy