SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 000000 सू०वि०मेन मुनिसुन्दर यत्पापं, कैवर्तस्येह जायते । एकाहेन तदामोति, अपूतजलसंग्रही ॥१॥ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । तत्- उपदेशर करैरेव संस्पृष्टा, आपो यान्ति पवित्रताम् ॥ २॥ इत्याद्युक्त्वा पुनरगलितजलस्नानं रात्रिभोजनादि च धर्मत्वेन समा- तरंग १५ चरतां यज्ञादिषु निष्करुणतया प्रकटं छागादिवधं च कुर्वतां गुडधेनुस्वर्णधेनुज्वलद्गड्डरिकापापघटादिदानानि प्रतीच्छतां ॥४३॥ गृहस्थेभ्योऽपि निःशूकतयाधिकारम्भवतां च द्विजन्मनां स धर्मः, प्रत्युत बहिर्मुखजनेष्वपि निन्दास्पदमित्यतोऽपि बहिर सार इति । एवं नास्तिकादिधर्मोऽपि, तस्य द्विधाप्यसारता सुव्यक्तैव, बौद्धानां धर्मोऽप्यत्रैव भङ्गेऽवतरति । तत्र पात्रलापतितस्य मांसादेरपि कल्प्यत्वात् तपःकष्टादेनिषेधाच्च । तथा च तन्मतम्-मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानी चापराहे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ ततस्तस्यापि वहिरन्तरसारता सुबोधैव ।। एवमन्येऽपि दवदानादय एवंजातीयाः सर्वे धर्मा अत्रैवान्तर्भवन्तीत्युक्तः प्रथमो भङ्गः १ ॥ गतिश्चैतद्धर्मभाजी प्रायो नरकादिस्तथा चोक्तं तद्यूथ्यैरपि-वृक्षांश्छित्त्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके || लकेन गम्यते ?॥१॥ इत्यादि । केषाञ्चित्त्वल्पर्द्धिव्यन्तरादिकेति। कश्चिद्धर्मः पुनर्गणिकाभरणवदन्तरसारो बहिस्तु सारः, यथा तापसादीनां धर्मः, यतः सम्यग्जीवादिस्वरूपानभिज्ञत्वेन जीवरक्षाप्रकारमजानतां विशिष्य तत्परिणामाद्यप्यस्पृशतां स्वल्पापराधेऽपि शापादि प्रयच्छतामनन्तकायकन्दमूलशेवालफलाद्याहारिणां षड्जीवनिकायोपमर्दप्रवृत्तानां ताप-1 तादीनां धम्मस्य नान्तःशुद्धिः कापि, बहिःशुद्धिस्तु किश्चिदस्ति, मुग्धजनरञ्जकस्य वनवासवृक्षत्वपरिधानकिञ्चित्तपःकष्टानुष्ठानादेः सद्भावात् । एतस्माद् धर्मतो गतिरुत्कर्षतो ज्योतिष्कदेवादिषु । यदागमः-"तावसिया जोइसिआ, चर @@@ Jain Education in For Private Personel Use Only l ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy