________________
000000
सू०वि०मेन
मुनिसुन्दर यत्पापं, कैवर्तस्येह जायते । एकाहेन तदामोति, अपूतजलसंग्रही ॥१॥ अस्तंगते दिवानाथे, आपो रुधिरमुच्यते । तत्- उपदेशर
करैरेव संस्पृष्टा, आपो यान्ति पवित्रताम् ॥ २॥ इत्याद्युक्त्वा पुनरगलितजलस्नानं रात्रिभोजनादि च धर्मत्वेन समा- तरंग १५
चरतां यज्ञादिषु निष्करुणतया प्रकटं छागादिवधं च कुर्वतां गुडधेनुस्वर्णधेनुज्वलद्गड्डरिकापापघटादिदानानि प्रतीच्छतां ॥४३॥
गृहस्थेभ्योऽपि निःशूकतयाधिकारम्भवतां च द्विजन्मनां स धर्मः, प्रत्युत बहिर्मुखजनेष्वपि निन्दास्पदमित्यतोऽपि बहिर
सार इति । एवं नास्तिकादिधर्मोऽपि, तस्य द्विधाप्यसारता सुव्यक्तैव, बौद्धानां धर्मोऽप्यत्रैव भङ्गेऽवतरति । तत्र पात्रलापतितस्य मांसादेरपि कल्प्यत्वात् तपःकष्टादेनिषेधाच्च । तथा च तन्मतम्-मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानी
चापराहे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ ततस्तस्यापि वहिरन्तरसारता सुबोधैव ।। एवमन्येऽपि दवदानादय एवंजातीयाः सर्वे धर्मा अत्रैवान्तर्भवन्तीत्युक्तः प्रथमो भङ्गः १ ॥ गतिश्चैतद्धर्मभाजी
प्रायो नरकादिस्तथा चोक्तं तद्यूथ्यैरपि-वृक्षांश्छित्त्वा पशून् हत्वा, कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके || लकेन गम्यते ?॥१॥ इत्यादि । केषाञ्चित्त्वल्पर्द्धिव्यन्तरादिकेति। कश्चिद्धर्मः पुनर्गणिकाभरणवदन्तरसारो बहिस्तु सारः,
यथा तापसादीनां धर्मः, यतः सम्यग्जीवादिस्वरूपानभिज्ञत्वेन जीवरक्षाप्रकारमजानतां विशिष्य तत्परिणामाद्यप्यस्पृशतां स्वल्पापराधेऽपि शापादि प्रयच्छतामनन्तकायकन्दमूलशेवालफलाद्याहारिणां षड्जीवनिकायोपमर्दप्रवृत्तानां ताप-1 तादीनां धम्मस्य नान्तःशुद्धिः कापि, बहिःशुद्धिस्तु किश्चिदस्ति, मुग्धजनरञ्जकस्य वनवासवृक्षत्वपरिधानकिञ्चित्तपःकष्टानुष्ठानादेः सद्भावात् । एतस्माद् धर्मतो गतिरुत्कर्षतो ज्योतिष्कदेवादिषु । यदागमः-"तावसिया जोइसिआ, चर
@@@
Jain Education in
For Private Personel Use Only
l
ainelibrary.org