SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ शान्तो विनीतश्चाभूत् । प्राग्भवभार्याजीवस्तु नरकाच्युत्वा भवं भ्रान्त्वा तस्यैव श्रेष्ठिनो गृहे दासीपुत्रोऽभूत् । स दुष्टो वञ्चनाशीलो दासीपुत्रेति नाम्ना ख्यातोऽभूत् । क्रमतः पितरि स्वर्गते वरदत्तो गृहस्वामी बभूव । स प्राग्भवस्नेहाद। दासीपुत्रं सहोदरवत्पश्यति, वस्त्रादि दत्ते दासीपुत्रस्तु वरदत्तं शत्रुवत् पश्यति । तथापि तद्रञ्जनार्थ किञ्चित् किश्चिद् धर्म कुरुते भावं विनैव तस्य धर्मगुणं दृष्ट्वा तुष्टः श्रेष्ठीति चिन्तयति-मम भ्राता जिनधर्मानुरागी, परं कर्मवशान्नीचकुले उत्पन्नः।श्रीजिनधर्मे च न कुलं प्रधान, यतः-'नकुलं इत्थ पहाणं' ततो ममाऽन्यो धाता नाभूत्, एष च धर्मतो भ्राता, तस्मान्नपतिसमक्षमेनं भ्रातरं स्थापयामीति।तथा तेन कृते दासीपुत्रो लोकैः श्रेष्ठिभ्रातेति बहुमानितः। ततः श्रेष्ठी विश्वासात्सर्व तस्यार्पयति, तथापि प्राग्भववैरात् श्रेष्ठिनो विश्वासार्थ बाह्यधर्मपरोऽपि श्रेष्ठिनं हन्तुं विविधोपायांश्चिन्तयति । अन्यदा तालपुटं विषं पत्रमध्ये क्षिप्त्वा तद्वीटकं तेन शयनसमये श्रेष्ठिनोऽपितं, श्रेष्ठी तु तदर्पणात्प्राक् चतुर्विधाहारं प्रत्याHel ख्यातवान्, तथापि तदुपरोधात्तद्गृहीत्वोपधानस्याधोऽमुचत् । अथ विधिवशात्तानि पत्राणि भूमौ पतितानि, प्रातदृष्ट्वा | 6 वरदत्तश्रेष्ठिनो भार्या गृहीत्वा गृहस्याङ्गणे यावदागात् , तावदासीपुत्रं दृष्ट्वोचे-देवर ! ताम्बूलं गृहाणेति, सोऽपि गृहीत्वा तदभक्षयत्, सहसा भुवि पतितः, स्वामिद्रोहीतीव प्राणस्त्यक्तः। आर्तध्यानान्मृत्वा समलिकैषा जज्ञे । तत्स्वरूपं दृष्ट्वा जातभववैराग्यो वरदत्त श्रेष्ठी निजवित्तं सुक्षेत्र उवा प्रव्रज्यामग्रहीत्, सोऽहम्, एतत्स्वचरित्रं युष्माकं मयोक्तम् । एवं भवे रागद्वेषविलसितं ज्ञात्वा यद्युक्तं तदाद्रियध्वम् । इति श्रुत्वा केऽपि सर्वविरतिं देशविरत्यादि च परे यथाशक्ति प्रत्य-1 पद्यन्त । सा शकुन्यपि जातजातिस्मरणा सर्व तत्साक्षाद् दृष्ट्वा प्रतिबुद्धा। तरुशिखरान्मुनेरग्रतः सहसा पतित्वा निजं दुश्च-14 100000000000000000000 Jan Education For Private Personal Use Only sininelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy