________________
शान्तो विनीतश्चाभूत् । प्राग्भवभार्याजीवस्तु नरकाच्युत्वा भवं भ्रान्त्वा तस्यैव श्रेष्ठिनो गृहे दासीपुत्रोऽभूत् । स दुष्टो वञ्चनाशीलो दासीपुत्रेति नाम्ना ख्यातोऽभूत् । क्रमतः पितरि स्वर्गते वरदत्तो गृहस्वामी बभूव । स प्राग्भवस्नेहाद। दासीपुत्रं सहोदरवत्पश्यति, वस्त्रादि दत्ते दासीपुत्रस्तु वरदत्तं शत्रुवत् पश्यति । तथापि तद्रञ्जनार्थ किञ्चित् किश्चिद् धर्म कुरुते भावं विनैव तस्य धर्मगुणं दृष्ट्वा तुष्टः श्रेष्ठीति चिन्तयति-मम भ्राता जिनधर्मानुरागी, परं कर्मवशान्नीचकुले उत्पन्नः।श्रीजिनधर्मे च न कुलं प्रधान, यतः-'नकुलं इत्थ पहाणं' ततो ममाऽन्यो धाता नाभूत्, एष च धर्मतो भ्राता, तस्मान्नपतिसमक्षमेनं भ्रातरं स्थापयामीति।तथा तेन कृते दासीपुत्रो लोकैः श्रेष्ठिभ्रातेति बहुमानितः। ततः श्रेष्ठी विश्वासात्सर्व तस्यार्पयति, तथापि प्राग्भववैरात् श्रेष्ठिनो विश्वासार्थ बाह्यधर्मपरोऽपि श्रेष्ठिनं हन्तुं विविधोपायांश्चिन्तयति ।
अन्यदा तालपुटं विषं पत्रमध्ये क्षिप्त्वा तद्वीटकं तेन शयनसमये श्रेष्ठिनोऽपितं, श्रेष्ठी तु तदर्पणात्प्राक् चतुर्विधाहारं प्रत्याHel ख्यातवान्, तथापि तदुपरोधात्तद्गृहीत्वोपधानस्याधोऽमुचत् । अथ विधिवशात्तानि पत्राणि भूमौ पतितानि, प्रातदृष्ट्वा | 6 वरदत्तश्रेष्ठिनो भार्या गृहीत्वा गृहस्याङ्गणे यावदागात् , तावदासीपुत्रं दृष्ट्वोचे-देवर ! ताम्बूलं गृहाणेति, सोऽपि गृहीत्वा
तदभक्षयत्, सहसा भुवि पतितः, स्वामिद्रोहीतीव प्राणस्त्यक्तः। आर्तध्यानान्मृत्वा समलिकैषा जज्ञे । तत्स्वरूपं दृष्ट्वा जातभववैराग्यो वरदत्त श्रेष्ठी निजवित्तं सुक्षेत्र उवा प्रव्रज्यामग्रहीत्, सोऽहम्, एतत्स्वचरित्रं युष्माकं मयोक्तम् । एवं भवे रागद्वेषविलसितं ज्ञात्वा यद्युक्तं तदाद्रियध्वम् । इति श्रुत्वा केऽपि सर्वविरतिं देशविरत्यादि च परे यथाशक्ति प्रत्य-1 पद्यन्त । सा शकुन्यपि जातजातिस्मरणा सर्व तत्साक्षाद् दृष्ट्वा प्रतिबुद्धा। तरुशिखरान्मुनेरग्रतः सहसा पतित्वा निजं दुश्च-14
100000000000000000000
Jan Education
For Private
Personal Use Only
sininelibrary.org