SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ - मुनिसुन्दरवत् । तथाहि-अत्रैव भरते कौशाम्ब्यां नरसिंहोराजा कनकवती राज्ञी, तत्रान्यदाऽवधिज्ञानी वरदत्तसाधुरुद्याने प्रापत्।तं उपदेशर० सू० वि०वन्दितुं नगरलोके गते मुनिना धर्मदेशना प्रारब्धा । धर्मकथामध्ये मुनिना अकस्मादसितं, तद् दृष्ट्वा जाताश्चयोः सभ्या तरंग १५ ॥४१॥ मुनि व्यज्ञपयन्-भगवन् ! अन्येऽपि सत्पुरुषाः कारणं विना न हसन्ति । रागादिरहिता भवादृशास्तु कथं तद्विना हसन्तीति हास्यहेतुमादिशत । साधुरूचे-भद्राः शृणुत-एतस्य निम्बस्य शिखरे समलिकां पश्यत । एषा क्रोधान्मां || पादाभ्यां घातयितुमिच्छति प्राग्भववरात् । तच्छ्रुत्वा सकौतुकाः सभ्यास्तत् प्राग्भवं पृच्छन्ति । साधुः समलिकायाः प्रतिबोधार्थ तमाख्याति । समलिकापि हृदयगतार्थकथनाद् विस्मिता शृणोति । तथाहि-अत्रैव भरते कनकपुरे धन्यो नाम्ना श्राद्धः, तस्य भार्या सुन्दरी, सा दुःशीला अन्यासक्ता वर्तते। अन्यदोपपतिनोचे-सुन्दरि ! अद्य प्रभृति त्वत्पार्थे नायास्यामि । यतः त्वद्भर्तुविभेमि । तच्छत्वा भृशं जातदुःखा तमवादीत-प्रियतम ! मैवं ब्रूयाः, स्तोकदिनमध्ये तव निःशल्यत्वं करिष्ये । अन्यदा दुग्धमध्ये विषं क्षिप्तं भर्तुः परिवेषणार्थ, तदानयनाय यावत् सा गृहमध्ये याति तावद् भुजगेन दष्टा पतिता, सद्यः प्राणैर्मुक्ता च । धन्यः श्राद्धो भोजनात्थितः, हा ! किमेतदिति भणन्, तां गतप्राणां का वीक्ष्याऽज्ञाततच्चरित्रः स्नेहाव्यलपत् । सा मृत्वा शार्दूलोऽभूत् । तद्वैराग्याद् धन्यश्राद्धेन दीक्षा गृहीता । अन्यदा वने कायोत्सर्गे स्थितः । विधिवशात् तद्भार्याजीवो व्याघ्रस्तत्रागतस्तमृर्षि दृष्टा प्राग्भववैराद व्यापादयामास । स धन्यऋषि ॥४१ ।। मृत्वाऽच्युते कल्पे प्रापत् । सिंहस्तु चतुर्थे नरके । अच्युतकल्पाच्युत्वा पुनः स चम्पायां दत्तश्राद्धस्य जिनमतीभायोजातः पुत्रोऽभूद् वरदत्तनामा । स आ बाल्यात् संविग्नो, यौवने विशिष्य सम्यक्त्वमूलधर्मोद्यतो दानी विवेकी मधुरभाषी| 000000000000000 Jain Education International For Private & Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy