________________
@
@
@
@
@
@
प्रेत्य नरकादि च, भीमादिवत् । तथा च भवभावनायामेव-पाणिवहेणं भीमो, कुणिमाहरेण कुञ्जरनरिन्दो । आरम्भेहि य | अयलो, नरयगईए उदाहरणा ॥१॥ न च श्राद्धनाममात्रात्तेषां साधारता कापि । नाममात्रस्यार्थाऽसाधकत्वात् ।। तत्त्वे च भौमादीनां मङ्गलादिनाम्ना प्रसिद्धानां मङ्गलाद्यथसार्धकत्वापत्तेः । न च तल्लक्ष्यते, उक्तं च-भौमे मङ्गलनाम विष्टिविषये भद्रा कणानां क्षये, वृद्धिः शीतलिकति तीव्रपिटके राजा रजःपर्वणि । मिष्टत्वं लवणे विषे च मधुरं जामिः सपत्न्यां पुनः, पात्रत्वं च पणाङ्गनासु रुचिरं नाम्ना पर नार्थतः ॥१॥ इत्युक्ताः श्वपाकाभरणानुसारिणः श्राद्धाः१॥ केचित्पुनर्गणिकाभरणवत् क्रियामाश्रित्यान्तहृदयेऽसाराः क्रियापरिणामाद्यभावात्, बहिरतुसाराः ऐहिकलाभपूजाद्यर्थं कञ्चिद् धार्थिनं स्वपरकार्यसिसाधयिषया कथञ्चिच्छलयितुं वा सम्यक्श्राद्धानुष्ठाननिर्मितिनिपुणत्वात् । दृष्टान्ताश्च संप्रति दुःषमानुभावतोऽनुपदं सुलभा धर्मठकास्तादृशा बहवोपीति जिनदासश्रेष्ठितुरगापहारकब्रह्मचारिचण्डप्रद्योतनृपप्रहिताऽभयकुमारमन्त्रिबन्धनार्थकपटश्राविकीभूतगणिकाश्राद्धसुतापाणिग्रहार्थकपटनाद्धीभूतबुद्धदासबब्बरकूलक्षुल्लविक्रायकश्राद्धादयो वा दृष्टान्ता यथार्हमत्रावाच्याः । एतेऽपि चाऽभव्या दूरभव्या अपि च स्युः । गतिरप्येतेषां प्रथमगुणस्थानिनामिव यथार्ह वाच्या । धर्मानुष्ठानविषयश्रद्धानाद्यभावेन सम्यक्त्वरहितत्वात् श्राद्धत्वं जने प्रख्याप्य कुव्यवहारपरद्रोहविश्वासघातादिपरत्वेन श्रीजिनधर्मगोचरामपभ्राजनां कुर्वाणनां च तेषां केषाश्चिद् दुरन्तभवभ्रमणाद्यपि । यदुक्तं-अन्नहभणणाईसुं, अबोहिबीयं हविज नियमेण । तत्तो भवपरिवुड्डी, ताहुज्जा उजुववहारि ॥१॥ केचित् पुनरन्तःश्रद्धानाद्यभावेऽपि बहिः क्रियाभ्यासादिना प्रेत्य बोधिमपि लभन्ते, सप्ताष्टादिभवैः सिद्धिं च, वरदत्तश्रेष्ठिनो, दासीपुत्र
@
@
Jain Education in
For Private & Personel Use Only
N
ainelibrary.org
Ill