________________
भुनिसुन्दर केचित्पुनर्नृपाभरणवदन्तर्बहिश्च सारा, हृदये बहिश्च सम्यश्रुतधारित्वाद् रत्नोपमनिरूपमातिशयविविधलब्धिसमृ-10 उपदेशर० सू० वि० द्धिभिः समधिकतरं दीप्तिभृत्त्वाच्च । तत्र श्रीवज्रस्वाम्यादयो दृष्टान्ताः स्पष्टा एवेति । एते चतुर्थभङ्गसंगताः श्रीगुरवः । तरंग १५ ॥४०॥
श्रीजिनशासनप्रभावनैकपराः, स्वपरयोस्तारणसमर्थाः,प्रवहणवदाश्रयणीया भवाब्धि तरीतुकामैः। एतदलाभे तृतीयभङ्गसङ्गिनोऽपि । आद्यभङ्गद्वयगुरवस्तु त्याज्या एवेति । इत्युक्ता श्रीगुरुगता श्रुतमाश्रित्य चतुर्भङ्गी ४॥ | अथ क्रियामाश्रित्य श्राद्धानां चतुर्भङ्गी दृश्यते-श्रुतमाश्रित्य तु तेषां चतुर्भङ्गी न दृश्यते, तेषां विशेषश्रुतान
धिकारित्वात् । तदुक्तं-अठ्ठप्पवयणमाया-णुगयं सुत्तं जहन्नओ पढइ । उक्कोसेणं छजीवणि,-अंतु जइवयकओ जोगो x॥१॥ इति । तत्र केचित् श्राद्धाः क्रियामाश्रित्य श्वपाकाभरणवदन्तर्बहिश्चाऽसाराः । तथाहि-क्रिया
खल्वत्र श्राद्धविध्यनुष्ठानं व्यवहारशुद्धिजिनपूजागुरुप्रतिपत्तिसुपात्रदानहिंसादिविरतिसामायिकावश्यकादिरूपा । सा क्रिया केषांचिदन्तहृदये रुचिरूपेण नास्ति, बहिश्च करणरूपेणापि नास्ति, केवलं श्राद्धकुलोत्पन्नत्वादिना श्राद्धनाममात्रधारित्वमस्ति, ते प्रथमभङ्गपातिनः श्राद्धा ज्ञेयाः । एते च धर्मगोचराया रुचेरप्यभावेन सम्यक्त्वादिविकलाः प्रथमगुणस्थानवर्तिनो गृहस्त्रीधनापत्यादिप्रतिबद्धाः कुटुम्बाद्यर्थ विविधारम्भपरा इह दुःखिनः स्युरपयशोभाजनं च, प्रेत्य चैकेन्द्रियादिषुगताः सुचिरं भवं भ्राम्यन्ति, धनप्रियश्रेष्ट्यादिवत्। उक्तं च-पुत्ताइसु पडिबद्धा,अन्नाणपमायसंगया जीवा । उप्पजति धणप्पिअ-वणिउवेगिदिएसु बहु ॥१॥ इति श्रीभवभावनायाम् । केचित्पुनहिसाऽसत्यस्तैन्याब्रह्मादिअविरता भक्ष्याभक्ष्यपेयापेयादिविवेकविकला इहापि ज्ञातिपङिबहिःकरणधनराज्यादि,शेन्द्रियाद्यङ्गच्छेदकुमरणादि प्राप्नुवन्ति,
00000000000000000000
Jan Education
UIB
For Private
Personel Use Only