________________
Jain Education In
त्यादिमुनिवचनप्रबुद्धवासणच्छाग १, चारुदत्तनियमिततन्मित्रहतच्छागदेव २, धर्मरुचिमुनिदग्धगङ्गानन्दनाविक | मुनिध्वस्तगोशालकभाविभवक्षत्रादयो ज्ञेयाः । इति पापस्य द्वितीयो भेदः ।
एवमेव कश्चित्सज्जदृग् जरी पुत्रं कलत्रं वा इक्षुदण्डमयाचत । भक्तया तदर्पितं च तं चर्वयन् चक्षु पश्यन् रसनया तदास्वादं च वेदयन्नपयितृप्रत्ययाच्च सर्वशक्त्या चर्वयन्नपि रदनबलाभावात् कियन्तमेव रसं वपुषि पर्यणीनमत् । पित्तोपशमं शीतीभावमपि च कियन्तमेवाकार्षीत् परं बालेक्षुचर्वणादधिकतरमेव । एवं कश्चित् श्राद्धादिर्भव्यजीवः ॐ सुगुरूपदेशपुरुषान्तरधर्मक्रियादर्शनादिना जातधर्मकर्मश्रद्धो भवामयवैद्यसुगुरूक्तं धर्म कुर्वन् वपुर्धनप्रभूतादिसामर्थ्या © भावादाजीविकादिवैयग्र्यादिना किञ्चिदल्पमेव कुर्वन् मध्यमर्द्धिदेवादिगतिं लभते । अत्र सिन्दुवारपुष्पजिनाच भावकारिस्थविरानवपुष्पीजिनार्चाकारका शोकारामिकसामयिक कारिजरत्यादयो दृष्टान्ता, अनुष्ठानानुसारेणैव यस्य ध्यानशक्तिरपि तमाश्रित्य व्यवहारत एवायं दृष्टान्तः । अन्यथा तु दुर्ध्यानसुध्याने एवाश्रित्य केषाञ्चित् सप्तमनरकपृथ्व्या मोक्षस्य चार्जनमपि भवतीति । तद्भेदश्च पुरस्ताद् वक्ष्यते इति जरद्दृष्टान्तभावनया द्वितीयः पुण्यभेदः ।
अथ कश्चिद्युवा कर्मवशादन्धीभूतः प्राग्वदेव विमात्रार्पित मरेण्डखण्डमिक्षुधिया सर्वशक्त्या चर्वयन् दन्तादि बलवत्त्वात् कूर्चकीकृत्य त्यजन् तद्रसातिरेक परिणत्या प्राक्तनपित्तोद्रेकातिवृद्ध्या म्रियते, कुष्टादिदुष्टव्याधिं वाप्नोति दुःखी च स्यात् । एवं कश्चिद् वपुर्द्रव्य प्रभुत्वादिबलोपपन्नोऽभिगृहीतमिथ्यात्ववान् कुगुरूपदिष्टं श्रीदेवगुरुसङ्घचैत्यबाधाश्वमेधा| दियागमहास्नान होममिथ्यादानादिमिथ्यात्वकुकर्माणि कश्चित्तु सम्यग्रहगपि पञ्चेन्द्रियवधामिषभक्षण महारम्भपरिग्रह
०००
For Private & Personal Use Only
jainelibrary.org