SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १०० ॥ Jain Education | महासङ्ग्रामादिमहापापकुकर्माणि कृत्वा सप्तमीं नरकावनीं यावदुपार्जितबहुगुरुकर्मा नानाविधा दुर्गतीर्याति । दृष्टान्ताश्च उपदेशर दत्तपर्वतकगोशालकजीव कल्कि कूलवालककालसौकरिकादयो मिथ्यादृशः कौणिकब्रह्मदत्तसुभूमहरि प्रतिहर्यादयश्च सम्यग्दृशो ज्ञेयाः । इत्यन्धयुवभावनया पापभेदस्तृतीयः । तरंग १ एवमेव कश्चिद्युवा सज्जदृष्टिर्मात्रार्पितमिखण्डं प्राग्वच्चर्वयित्वा कूर्चकीकृत्य त्यक्त्वा च परिणततद्रसातिरेकात् | सञ्जाततत्पित्तोपशमः प्राप्तानुपशीतिमोल्लासः परं सुखमश्नुते तथैव कश्चित् सम्यग्दृष्टिर्वपुर्धनमहत्त्वप्रतिष्ठाप्रभुत्वादिबलोपेतः सुगुरूपदिष्टानि महातीर्थयात्रा सप्तक्षेत्रीधनवापजिन प्रासाददेवगुरुसङ्घसमुद्धरणादिद्रव्यस्तवरूपाणि महातपोऽनु| ष्ठानामारिप्रवर्तन सामायिक पौषधावश्यकादिश्राद्धकर्माणि यतिधर्मकर्माणि वा कृत्वोपार्जितब हुबहुशुभकर्मा द्वादशकल्पमनुत्तरविमानानि वा यावत्क्षीणकर्मा च मुक्तिं वाप्नोति, अनन्तसुखादिभाक् च भवति । अत एव पापिनां वलित्वं गर्हितं पुण्यवतां च श्लाघ्यम् । तदुक्तम् - बलिअत्तं भंते साहू ? दुबलिअत्तं भंते साहू ? जयंती ! अत्थेगइयाणं जीवाणं दुखलिअसं साहू, अत्थे० बलिअत्तं साहू, सेकेणट्टेणं तं चेवं, जयंती ! जे इमे जीवा अहम्मिया अहम्माशुगा अहम्मिट्ठा अहमक्खाई अहम्मोपजीवी अहम्मपलोई अहम्मपलज्जणा अहम्मसीलसमुदायारा अहम्मेणं चेव वित्तिं कुणमाणा विहति । एएसि णं जीवाणं दुबलिअत्तं साहू, एएणं जीवा दुबलीआ समाणा नो बहूणं पाणाणं भूआणं सत्ताणं दुक्खणयाए जाव परियावणयाए वहू॑ति । एएणं जीवा दुबलिआ समाणा अप्पाणं वा परं वा तदुभयं वा नो बहुहिं अहम्मियाहिं संजोअणाहिं संजोयंति । एएसिणं जीवाणं दुम्बलिअत्तं साहू, एएणं जीवा बलिया समाणा बहूणं पाणाणं ४ अदुक्ख inal For Private & Personal Use Only 1369009999009006 ॥ १०० ॥ www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy